________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटो,
उपदेश वो वीतरागधर्ममवाप्यापि सम्यक् तमकुर्वन् बहुकालं संसारोपरि भ्रमणं करिष्यति, तस्मा-
Jो साधवो यूयं जिनधर्म प्राप्य मा रसलंपटा नवत ? यदि जिह्वास्वादिनो नविष्य तदा ॥३५॥ ममेव पश्चात्ताप प्राप्स्यथ; एवं पूर्वनवशिष्याणां शिकां दत्वा स यदस्तिरोदधे. पश्चात्ते चा
रित्रं सम्यगाराध्य सातिनाजो जाताः, एवं ज्ञात्वा जिह्वास्वादस्त्याज्यः ॥ इति मंगूनामा. चार्यदृष्टांतः सप्तपंचाशत्तमः ॥ ५७ ॥ यक्षेण यत् शोचितं तदतनगाथायामाह
॥ मूलम् ॥-निग्गंतूण घरान । न कन धम्मो मए जिस्कान ॥ द्विरसायगरुअतणेण न य चेश्न अप्पा ॥ ए॥ व्याख्या-'निग्गंतूण इति' निर्गत्य गृहान्मंदारात् 'मए इति' मया धर्मो न कृतः, कीदृशो धर्मः? जिनाख्यातो जिनन्नाषितः, केन कृत्वा ? शासवस्त्रादीनां, रसो मिष्टाहारादीनां सात कोमलशय्यादिकं, एतेषु 'गुरुअत्तणेण' श्रादरत्वेन न च चेतितो न सावधानीकृतः, आत्मा स्वकीयजीवः ॥ ए॥
॥ मूलम् ॥ सन्नविहारेण हा । जह कीगंमि आनए सच ॥ किं काहामि अहनो। संप सोयामि अप्पाणं ॥ ए३ ॥ व्याख्या-' नुसन्न इति ' सन्नविहारिणं चारित्रविष
४८
For Private And Personal