________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश-
॥०॥
रैरुक्तं सुवेगनामायं जरतदूतो बाहुबलेराकारणार्थ व्रजति. तदा लोकैः पुनरप्युक्तं कोऽयं न- मालाटी. - रतः? सुवेगसेवकैरुक्तं षट्खंडाधिपतिर्जगधिभुर्नरतो लोके विख्यातोऽस्ति. तदा लोकैरुक्तं ए-१
तावदिनपर्यंतमस्मान्निस्तु न श्रुतः, क्व स्थितः? अस्माकं तु देशे स्त्रीणां स्तनोपरिवर्तिनी षु कंचकोषु नरतचित्रं यतते तत् श्रूयते, परं तु स न श्रुतः, अस्माकं विभुः क्व ? क्य चायं नरतः? योऽस्मत्स्वामिभुजदंडप्रहारं सहते तादृशः कोऽपि नास्तीति लोकमुखाबाहुबलिबलप्रकर्ष शृण्वन स चकितः सन तक्षशिलायां प्राप. बाहुबलेरास्थानसनायामागतः, दौवारिकेण नृपाग्रे दूतागमनं निवेदितं, तदाझया रथाउत्तीर्य दूतो बाहुबलिसमीपमेत्य तच्चरणौ ननाम. ___वाहुबलिना दूताय सर्वमपि ब्रातृकुशलादिकं पृष्टं, दूतेनोक्तं कुशली तव सोदरो नरतः, कुशलिनी चाऽयोध्यापुरी, कुशलिनस्तस्य सपादकोटयः पुत्राः, यस्य गृहे चतुर्दशरत्ननवनि- ॥ ॥ धानादिमहत्यैश्वर्यसंपत्, तस्याऽकुशलं विधातुं कः कमः? परंतु सर्वापि संपत्प्राप्ता, तथापि स्वकीयसहोदरदर्शनाय तस्य महत्युत्कंगस्ति. अतस्त्वं तत्रागत्य स्वसंगमजनितसुखातिरेकेण
For Private And Personal