________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटा,
उपदेश- नायाति, चक्रिणोक्तं किं कारणं ? सुषेणेनोक्तं स्वामिनद्यापि कोऽपि रिपुः स्थितो विलोक्य-
ते चक्रिणोक्तं षट्खंगमध्ये मम शिरसि कोऽपि रिपुर्नास्ति. सुषेणेनोक्तं स्वामिन'नवताम॥७॥ - नुजो बाहुबलिनामा नवदाझा न मन्यते. अतोऽनुजोऽपि सन् यो वृक्ष्चातुराझा न मन्यते
स रिपुरेव ज्ञेयः, यस्याज्ञा स्वगृहेऽपि न चलति स किं स्वामी? अतः स ाझावर्ती विधे. यः, जरतेन चिंतितं मन्त्रयात्सर्वैरपि बांधवैश्चारित्रं गृहीतं, अधुना तु मबाहुरेक एव बंधुरास्ते, सोऽप्यनुजस्तस्योपरि किं विधीयते ? सुषेणेनोक्तं स्वामित्रत्र विचारो न विधेयः, किं ते. न'गुणहीनेन बंधुना ? स्वर्णमय्यपि च्छुरिका हृदये केप्तुं न योग्या; अतो दूतं मुक्त्वा तमा. कारयत ? परं तु सर्वापि स नाडायास्यति; इति सुषेणवचनात्संजातामों जरतः सुवेगनामानं दूतमाहूय प्रोक्तवान, तक्षशीलायां मदीयानुजबाहुबलिसमीपं व्रज? तमाकार्य समाग बेति नरतवचनं श्रुत्वा शिरस्याज्ञां माल्यमिव निधाय रथमारुह्य सपरिकरः सुवेगश्वचाल, मार्गे 'व्रजतस्तस्य प्रथमं बदून्यपशकुनानि जातानि, तैर्वार्यमाणोऽपि स्वाम्याझापालनोद्यत. चचाल, कियनिर्दिनैर्बहलीदेशं प्राप. तन्निवासिनिलोकः पृष्टं कोऽयं ? क्व' व्रजति ? तदनुच
ए॥
For Private And Personal