________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ ७८ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
करौ योजयित्वा विज्ञपयामासुः, प्रनो मत्तोऽयं भरतोऽस्माकं राज्यं गृहीतुमुद्यतो, वयं क्व यामः ? वयं तु श्रीतात्तदत्तैकदेशराज्येनापि संतुष्टाः स्मः स तु षट्खंकराज्येनापि न संतुष्टः, इति तेषां वचनं श्रुत्वा प्रभुः प्राह किमेतया नरकांतया राज्यलक्ष्म्या ? अनेन जीवेनानंतशो राज्यलक्ष्मीरंनुभूता, तथापि न तृप्तो जातः, स्वप्नोपमोऽयं राज्यलीला विलासः, यदुक्तं
संपदा जलतरंगविलोला । यौवनं त्रिचतुराणि दिनानि ॥ शारदाभ्रमिव चंचलमायुः । किं धनैः कुरुत धर्ममनिंद्यं ॥ १ ॥ अतो जो पुत्राः कोऽयं मोहविलासः ? कस्य सुताः ? कस्य राज्यं ? कस्य नार्यः ? किमपि सार्थे नागमिष्यतीति यदुक्तं - व्याणि तिष्टंति गृहेषु नार्यो । विश्रामभूमौ स्वजनाः स्मशाने ॥ देहं चितायां परलोकमार्गे । कर्मानुगो याति स एव जीवः ॥ १ ॥ अतो राज्यं त्यजध्वं ? कुरुध्वमदयं मोक्षराज्यं ? इति प्रनोर्देशनां श्रुत्वा सर्वेऽपि प्रव्रजिताः निरतिचारं चारित्रं च प्रपन्नाः, दूतैरागत्य जरताय तन्निवेदितं, तदा तेनापिबंधुसुताना कार्य निजं निजं राज्यं दत्तं प्रयोऽयोधायामागतस्यापि जरतस्य चक्रमायुधशालायां न प्रविशति, तदा सुषेणसेनापतिनागत्य नृपाग्रे प्रोक्तं, प्रजो चक्रमायुधशालायां
For Private And Personal
मालाटी,
11 30 11