________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटा.
उपदेश- इत्यर्थः, बाहुबलीनामा मुनिलघुबंधून कथं नमस्करोमीति स्थितः, ' तहेति' तथाऽक्लिष्य-
KO द्वाधामन्वन्नविष्यत्, यद्यहंकारेणापि धर्मोऽनविष्यत्तर्हि वर्षे यावद्वाहुबलिर्नाऽस्थास्यत् ॥२॥ ॥७॥ कथानकगम्योऽयं विस्तरार्थः, स चेव
नरतचक्रिणा षट्खंडविजयः कृतः, सर्वेषामष्टनवतिसंख्याकानां बांधवानामाकारणार्थ दूताः प्रेषिताः, दूतैस्तत्र गत्वोक्तं नवतो नरतः समाह्वयति, ततः सर्वेऽपि बांधवा मिलिता मनसि विचारं कर्तुं लग्नाः, यदयं चरतो लोनपिशाचन प्रस्तो मत्तो जातः, षट्खंडराज्यं गृहे प्राप्तं, ताप्यस्य लोनतृष्णा न शांता, अहो लोनांधता! यउक्तं-लोनमूलानि पापानि । रसमूलाश्च व्याधयः ॥ स्नेहमूलानि पुःखानि । त्रीणि त्यक्त्वा सुखीनव ॥१॥ तथा चोक्तंजोगा न भुक्ता वयमेव भुक्ता-स्तपो न तप्तं वयमेव तप्ताः ॥ कालो न यातो वयमेव याता-स्तृष्णा न जीर्णा वयमेव जीर्णाः॥२॥ अतो बलात्कारेणाप्ययं राज्यं गृहीष्यति, त- तश्च तस्य सेवा कर्तव्या नविष्यति; एवं तस्य सेवां तु वयं न करिष्याम इति सर्वैरपि बांधवैरंगीकृतं; सर्वेऽपि श्रीशषनस्वामिसमीपं निजवृत्तांतं निवेदनार्थं गताः, तत्र प्रभुं वंदित्वा
॥ ७ ॥
For Private And Personal