________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश-
मालाटी.
ष्ट्वा मोहितोऽस्ति, परं कमलवती मनागपि तं नेति. एकवारं कमलवतीं यहपूजाथै गतां विज्ञाय सोऽपि नीमपुत्रस्तत्पृष्टतो जगाम. चिंतितं च तेन प्रासादधारानिस्सरत्यास्तस्याः सर्वमपि मनोऽनिलषितं कथयिष्यामीति संचिंत्य स प्रासादारे स्थितः, कमलवत्यापि स दृष्टः, तदा सा सुमंगलां स्वदासी कथयतिस्म, योऽयं धारस्थितोऽस्ति स यदि प्रासादांतः स. मागवति तदा वारणीय इति शिक्षयित्वा तया सा चारप्रदेशे स्थापिता, स्वयं चैकांते समागत्यका जटिकां कर्णयोर्बध्ध्वा पुरुषरूपेण नूत्वा प्राप्तादारे समायाता. तदा तेन कुमारेणोक्तं नो देवपूजक! कमलवती कथं बहिर्न निर्गता? तेनोक्तं मया त्वत्र प्रासादे एकैवेयं दृटा, अन्या तु कापि नास्तीति कथयित्वा स्वमंदिरमागता; जटिका कर्णतो दूरीकृता, मूलरूपेण जाता; पश्चात् हारस्थितो नीमसुतोऽपि प्रासादमध्ये बहुवारमवलोकयन्नपि तामदृष्ट्वा विषमा नूतः स्वस्थानं गतः, दास्यापि समागत्य कमलवत्यै पृष्टं स्वामिनि कयमत्रागता त्वं ?
मया तु निर्गवंती न दृष्टा. तया सर्वमपि जटिकास्वरूपं कथितं. तदा दासी प्रोवाच नो - स्वामिनि ! एतादृशीय जटिका कुतस्त्वया लब्धा ? कमलवती प्राह शृणु ?
For Private And Personal