________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ ५६५ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
दृशं भवति ? नपठितमिव भवति, यथा नटपवितं निष्फलं, तथा सूत्राध्ययनमपि सताशं करोतीत्यर्थः ॥ ७३ ॥
॥ मूलम् ॥ - पढइ नडो वेरग्गं । निविकिका बहु न जो जेल || पढिकण तं तद सिढिलो । जाले जलं समोर || ७४ ॥ व्याख्या -' पढइति ' यो नटो भवति स वैराग्यं वैराग्यवती पठति, येन वैराग्यवचनेन बहुजनो बहुलोको 'निविज्जिज्जा इति ' निर्वेदं प्राप्नुयादिति यावत् पठित्वापि पश्चात्स्वयं ' तं तह इति ' तत्तथा न करोति शठो मूर्खः सनू, किं करोति ? ' जाले ति ' जालं गृहीत्वा जलं समवतरति, मत्स्यग्रहणार्थं जलप्रवेशं करोति तथा मूर्खोऽपि विपरोताचरणेन सूत्राध्ययनं व्यर्थयतीत्यर्थः ॥ ७४ ॥
॥ मूलम् ॥ कह कह करेमि कहवा । न करेमि कह कह कथं बहु कयं मे ॥ जो दियइ संपसारं । करे सो अइ करे अप्पदियं ॥ ७५ ॥ व्याख्या -' कह कह इति ' कथं कथं धर्मानुष्ठानमदं करोमि ? कथं वा न करोमि ? कथं कथं वा कृतं धर्मानुष्ठानादि ' बहुकति ' बहुगुणकारि जवति ? मे मम यः पुमाननेन प्रकारेण हृदयसंप्रसारं हृदयालोचनं
For Private And Personal
मालाटा.
॥ ५६५ ॥