________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटी.
उपदेश- ममापराधमिति मुहुर्मुहुर्मुनिचरणयोर्निपत्य देवः स्वस्थानं गतः, नंदिषेणोऽपि गोशीर्षचंदन-
लिप्तगात्रः स्वस्थानमागतः, बहुकालं याव?यावृत्त्यानिग्रहं पालयन् दुष्करं तपश्चकार. हाद॥ ११॥ शसहस्रवर्षाणि यावच्चारित्रधर्म प्रतिपाल्य प्रांतसमये त्वनशनं चकार. तत्र दर्नसंस्तारक
स्थितेन प्रत्याख्यातचतुर्विधाहारेण तादृक्कर्मोदयात्संस्मृतनिजदौ ग्येण नंदिषेणमुनिना निदानं कृतं, यथाहमागामिनि नवे स्त्रीवल्लनो नूयासमिति निदानं कृत्वा मृत्वा च स सह. सारदेवलोके देवत्वेनोत्पन्नः।
ततच्युत्वा सोरीपुरनगरे अंधकविष्णुराज्ञः सुन्नशराझीकुक्को समुविजयादीनां नवा. नां वृक्षानां भ्रातृणां वसुदेवनामा लघुज्रातृ वेनोत्पन्नः, सोऽतीवरूपसौंदर्यवान, बहनिदानोऽत्यं. तसुनगो लोकप्रियश्च बनूव, निश्चिंतो नगरमध्ये स्वेच्या ब्रमति. तड्पं दृष्ट्वा मोहिताः पौर
वनिता गृहकार्य त्यक्त्वा तदनु ब्रमंति, सलज्जा अपि कुलांगनाः स्वधर्म त्यजतिस्म. व स्त्री. है। णां व्याकुलत्वं विज्ञायाकुलैः पौरलोकैः समुविजयांतिकमागत्य विज्ञप्तं च, स्वामित्रयं व - सुदेवो गृहे एव रक्षणीयः, यदेतद्रूपमोहितान्निः पौरवनितानिः कुलाचारादि त्यक्तं, एतनिमि
॥११॥
For Private And Personal