________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटी,
॥१०॥
उपदेश- स्युना मृतस्तर्हि ममाप्यनया राजमुड्या किं सुखं नविष्यति ? धिगनर्थकारणं राज्यमुशधा- KO रणं! धिग्वैषयिकं सुखं! यत्परवशेन मया पितृमरणमपि न झातमित्यालोचयन् वैराग्यर
सपूरितः पंचमुष्टिलोचकरणेन शासनदेवतयार्पितसाधुवेषो भुपसत्तायां समागत्य धर्मलानं दत्तवान्. सर्वेऽपि विस्मिताः, नंदेन पृष्टं किमिदमाचरितं ? स्थूलिलणोक्तं सम्यगालोचित मयेति कथयित्वा तेन श्रीसंतूतिविजयाचार्याणां समीपे चारित्रं गृहीतं. तत् श्रुत्वा कोशातीवःखिताऽश्रुजलाविललोचना विरहातुरा बहुविधं विलपतिस्म. नो चतुरचाणाक्य को राज्यमुशं त्यक्त्वा निक्षुमुज्ञमंगीकरोति ? हे प्राणनाथ त्वांविना को ममाधारः ? किं करोमि? कथं जीवामीत्यादिविरहवाक्यान्युञ्चरतो तिष्टति. अय बहुषु दिनेषु गतेषु चतुर्मासकोपरि गु. रोरंतिके एकेन साधुना सिंहगुहायामहं चतुर्मासं करोमीत्याझा मार्गिता, हितीयेन सर्पबि. ले, तृतीयेन कूपांतरालस्थितकाप्टे, तदा चतुर्थेन स्थूलि नरेश कोशागृहे चतुर्मासकाझा मा- गिता, योग्यतां ज्ञात्वा च दत्ताझा. स्थूलिनशे गुरुं नत्वा कोशागृहं गतः, तमागवंतं दृष्ट्वाडतीवहृष्टा सा सन्मुखमागत्य तचरणयोर्निपतिता; तदाज्ञया च स चित्रशालायां चातुर्मास
॥१
॥
For Private And Personal