________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश
मालाटी,
॥७२॥
वत्पर्यंत श्रेणिकप्रभानंतरं जगवता तत्प्रश्नोत्तरं दत्तं. अनया रीत्या सन्नायां प्रश्नोत्तरनिर्णये जायमाने, अस्मिन्नवसरे नन्नसि देवदुन्निनिनादं निशम्य श्रेणिकेन पृष्टं, प्रन्नो क्वाय उंचनिनिनादः ? प्रभुणोक्तं प्रसन्नचाजर्षेः केवलज्ञानं समुत्पन्नं, तत्र सुरा डुनिं तामयति, जयजयारावः संजायते; श्रेणिकेनोक्तं प्रनो किमेतत्कौतुकं ? मया न ज्ञातं, किमिदं स्वरूपं? स्वामिन कृपां विधायैतदुदंतं प्रसादीकुरु ? प्रभुणोक्तं श्रेणिक सर्वत्रापि मन एव प्रधानं. यउक्तं-मन एव मनुष्याणां । कारणं बंधमोक्षयोः॥ कणेन सप्तमी याति । जीवस्तंडुलमत्स्यवत् ॥ १॥ तथा चोक्तं-मणमरणे दियमरणं । इंदिअमरणे मरंति कम्माई॥ कम्ममरणेण मुस्को । तम्हा मणमारणं पवरं ॥२॥
नो श्रेणिक! यदवसरे त्वया प्रसन्नचंशेऽन्निवंदितस्तदवसरे त्वदीयदमघरधुर्मुखवचनं श्रुत्वा स ध्यानाञ्चलितः, परसेनया युइं मनसैव करोतिस्म. त्वया त्वेवं ज्ञातं यन्महामुनीश्व- रोऽयं एकाग्रमनसा ध्यानं ध्यायति, परंतु तेन तदवसरे वैरिनिः साई मनसा महद्युइमारधमनूतू, ततो युईन सप्तमनरकगमनयोग्या आयुःपुजला मेलिताः, न तु निकाचितबंधेन
॥ ७ ॥
For Private And Personal