SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalashsagarsuri Gyanmandir www.kobatirth.org मालाटो, नपदेश ( ॥५५॥ ॥ मूलम् ॥ नावचणमुग्गविहा-रया दवच्चणं तु जिणपूया ॥ नावचणाय हो । हविज दवञ्चणुज्जुत्तो ॥ ७२ ॥ व्याख्या-नावञ्चण इति नावार्चनं नावपूजेत्यर्थः, ननविहारता सत्यक्रियानुष्ठानकरणं, शुध्यतिमार्गपालनं नावपूजा कथ्यते. व्यार्चनं हितीया व्यपूजा तु जिनबिंबानां पूजा, पुष्पादिन्निः पूजनं व्यपूजा कथ्यते. यदि नावाऽर्चनानटो यदि यतिधर्मपालनाऽसमर्थस्तदा च्यार्चने नद्युक्तो नवेत, श्राइधर्म पालयेदित्यर्थः ॥ ५ ॥ ॥ मूलम् ॥-जो पुण निरचणुच्चिय । सरीरसुहकजमित्त लोलुन ॥ तस्स नहि बो. हिलानो । न सुगइ नेव परलोगो || ए३ ॥ व्याख्या-' जो पुण इति' यः पुनर्निरर्चनो व्यपूजानावपूजान्यां रहितः । चिय इति ' निश्चयेन, शरीरस्य यत्सुखं तस्य कार्यमात्रे 'लोलुनत्ति ' लोलुपः, शरीरपालनतत्पर इत्यर्थः, तस्यैतादृशस्य पुरुषस्य न च बोधिलानो धर्मप्राप्तिरागामिनि नवे नवति, न च समतिर्मोकगतिरूपा नवति, नैव परलोकः, परनवे देवत्वमनुष्यत्वादि न प्राप्नोतीत्यर्थः । ए३ ॥ ॥ मूलम् ॥-कंचणमणिसोवाणं । अंतसहस्सुसिनं सुवन्नतलं ॥ जो कारिज जिण ॥५५॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy