________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsur Gyanmandir
www.kobatirth.org
नपदेश-
मालाटी.
॥५३॥
श्रेष्टिना गृहं विलोकितं, सा निर्गता; निगडबश्चरणा मुंडितकेशपाशाऽतीवक्षुधातुरा दृष्टा. श्रेष्टी दुःखितश्चिंतयति अहो! स्त्रीणां दुश्चित्तत्वं कोऽपि न जानाति; धिक्कामांधामिमां. श्रेष्टिना वसुमत्यै प्रोक्तं हे पुत्रि! इयं का तवाऽवस्था! तयोक्तं सर्वोऽपि कर्मणां दोषः, श्रेष्टिनोतं त्वं तावत्तिष्टस्व निगडनंजनाय लोहकारमाकार्यागवामि; तयोक्तं मम महती बुभुका लनास्ति, किमपि प्रयत? तदवसरे घोटकनिमित्नं गृहे माषा राज्ञः संति, तान् सूर्पकोणे दिप्त्वा वसुमत्यै अर्पिताः, साप्येकं पादं गृहदेहल्या बहिरेकं पादं च मध्ये निधाय स्थिता, नत्संगस्थितसूर्पकोणस्थितान् माषान् यावनक्षयति, तस्मिन्नवसरे श्रीमान् वीरस्वामी बद्मस्थत्वेन विहरन् स्वकर्मक्षयनिमित्तं अन्निग्रहतपो जग्राह. यदि राजकन्या, मुंतिकशा, निगमयुगल नियंत्रितचरणा, बइहस्ता, बंदिमध्ये समागता, मूल्येन गृहीता, एकं देहल्या बदिरेकं च चरणं मध्ये निधाय स्थिता प्रहरध्यातिकमे सूर्पकोणस्थितान् माषान् यद्यर्पयति तदा गृह्वामीति गृहीतान्निग्रहस्य नगवतः पंचदिवसोना षण्मासी व्यतिक्रांता. ____एतस्मिन्नवसरे ग्रामाद्यामं विहरन लगवान कौशांब्यां समागतः, प्रतिगृहं पर्यटति
॥५३॥
For Private And Personal