________________
Shri Mahavir Jain Aradhana Kendra
नपदेश
॥१८०॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वः पौषधं गृहीत्वा पौषधशालायां कायोत्सर्गमुइया स्थितोऽस्ति सोऽपि देवस्तत्रागत्य मध्यरात्रावेकं जयंकरं राक्षसरूपं कृत्वा, दस्तमध्ये यमजिह्वासदृशं खऊं गृहीत्वा पादप्रहारेण भूमिकामाकंपयन, मुखं विकास्याऽहट्टहासं कुर्वन् कामदेवांतिकं समागत्यैवं वदतिस्म. मुंचे - दं प्रत्याख्यानं ? त्यजे मां कायोत्सर्गमुझं ? नोचेत्त्वामनेन खऊन खंमशः करिष्यामि तदा च त्वमार्त्तध्यानतोऽकाले मृत्युमवाप्स्यसि.
वारंवार मुक्तेऽपि कामदेवो न ध्यानाच्चलितः, तदा समुत्पन्नक्रोधेन देवेन खङ्गेन कृत्वा कामदेव श्विन्नकायः कृतो, महती वेदना जाता, परं स ध्यानान्न क्षुब्धः, पश्चाद्देवेन पर्वतसदृशं हस्तिरूपं विकुर्वितं, शुंडामुल्लालयन जयंकर हस्तिरूपो देवः कामदेवंप्रति प्राह, जो कामदेव मुंचेमानि व्रतानि? त्यजेमां कायोत्सर्गमुझं? नो चेत् शुंरुया समुत्पाट्य भूमौ निपात्य दंतप्रहारेण मर्द्दयिष्यामीत्युक्तोऽपि स न चलितः स्वध्यानात् तदा तेन शुंरुया समुल्लायित्वा धरियां पातितो दंतप्रहारैर्विधो मनागपि न क्षुब्धो मनसि चिंतितवान् यतः स र्वेभ्योऽपि प्रियाः प्राणा- स्तेऽपि यत्वधुनापिहि ॥ न पुनः स्वीकृतं धर्मं । खंरुयाम्यल्प मध्य
1
For Private And Personal
मालाटी.
॥ २८०॥