________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
पए
मुनीश्वराः सहते कमंते, क इव ? सहस्रमल्ल श्व; यथा सहस्रमल्लेन साधुना हननादिकं मालाटी. सोढं तथाऽन्येनापि सोढव्यमित्यर्थः ।। ३७ ॥ अत्र सहस्रमलदृष्टांतो यथा
शंखपुरे नगरे कनकध्वजो राजा राज्यं करोति, तस्य सन्नायामेको वीरसेननामा क. श्चित्सुत्नटः सेवां करोति. राज्ञा तस्मै ग्रामापंचशती दीयमानापि तेन न गृहीता; कथयामास'च हे राजन् मया मूल्यमंतरैवै तव सेवा विधेया. त्वयि तुष्टे सति मयि नव्यं नविष्य. ति; एवं कथयित्वा स नित्यं राज्ञः सेवां करोति. एतस्मिन्नवसरे कालसेननामा कश्चिदुर्जयो रिपुः कस्यापि नो वशमायाति. ग्रामनगरोपश्वं करोति; तदा सन्तायामुपविष्टेन राझोक्तं ए. तादृशः कोऽपि वर्त्तते बलवान् ? य एनं कालसेननामानं जीवनादं गृहीत्वा मत्समीपमानयति. तशझो वचनं श्रुत्वा सर्वेपि तूष्णी स्थिताः, तदा वीरसेनेनोक्तं किमर्थमन्येषां नाष्यते? यदि माझापयथ तदैकाक्येव तमानयामीति राझोऽग्रे प्रतिश्रुत्य सन्नो नूत्वा खजमा- ॥ श्ए॥ दायकाक्यैव तपरि स चलितः, कालसेनोऽपि स्वबलमादाय सन्मुखमागतः, महति युझेर जायमाने सर्वमपि तद्दलं नष्टं, एकाकिनं कालसेनं बध्वा स राज्ञः समीपमागतः, राजापि
For Private And Personal