________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
॥२०५॥
हारो लोकव्यवहारो लोकाचारस्तस्मिन् वर्जितं निषि चौर्यादिकं पापकर्म, यत्समाचरतिमालाटी. यः पुमान्, 'तं इति' तदीयं पापकर्म 'विकंथति' विस्तारयति लोकसमदं कथयति, सर पुमान् परस्य व्यसनेन कुःखेन दुःखितो नवति, निरर्थक परनिंदाकरणेन पापभाग्नयतीत्यर्थः.
॥ मूलम् ॥-सुवि नजममाणं । पंचेव कारिति रित्तयं समणं ॥ थुईपरनिंदाजिना। | नवचा य कसाया य ॥ ७२ ॥ व्याख्या-सुवि इति ' सम्यक् प्रकारेणापि 'नऊममा
ति' तपःसंयमक्रियासु नद्यमवंतं श्रमणं साधु 'पंचेवत्ति' पंच वस्तूनि निश्चयेन रित्तय इति ' गुणरहितं कुर्वति, पंचनिर्दोषैः साधुर्गुणरिक्तो नवतीत्यर्थः, आत्मस्तुतिः स्वप्रशंसा, परेषां च निंदाऽपवादः, जिह्वाशब्देन तत्पारवश्यं, नपस्थशब्देन पुरुषस्त्रीचिह्न, तषियानिलाषित्वं, कषायाः क्रोधादयः, एतान् पंच दोषान् समाचरन् गुणरिक्तो नवतीत्यर्थः ॥७॥
॥ मूलम् ॥–परपरिवायमईन । उसई वयणेहिं जेहिं परं ॥ ते ते पावई दोसो । प- ॥२५॥ रपरीवाई श्य अपिलो ॥ ३॥ व्याख्या–पर इति' परपरिवादमतिकः परापवादनाषणनिपुणबुद्धिः पुमान् यैर्वचनैः परं दूषयति, अन्यं दोषवंतं करोति, स परनिंदाकारकः पुमां
For Private And Personal