________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेश-
मालाटी.
॥२०६॥
स्तांस्तान् दोषान् स्वयं प्राप्नोति, इति हेतोः परपरिवादिपुमान् ‘अपिलो इति ' अप्रेक्ष्योऽ- दर्शनीयः ॥ ३ ॥
॥ मूलम् ॥–श्रज्ञा सिद्दप्पेही । अवनवाई सयंमई चवला ॥ वंका कोहणसीला । सी. सा नवेगा गुरुणो ॥ ४ ॥ व्याख्या-श्रा इति ' स्तब्धा अनम्राः, विशन्वेषिणः, अ. वर्णवादिनोऽवर्णनाषणतत्पराः, ' सयंमति' स्वयंमताः स्वेवाचारिणः, चपलस्वन्नावाः, व. क्राः 'कोहणसीला इति' क्रोधस्वन्नावाः, एतादृशाः शिष्याः ‘नवेगा इति' नगिकार. का गुरूणां नवंति ॥ ॥
॥ मूलम् ॥-जस्स गुरुंमि न जत्ती । न य बहुमाणो न गनरवं न नयं ॥ नवि लज्जा नवि नेहो । गुरुकुलवासेण किं तस्स ॥ ७५ ॥ व्याख्या- जस्सेति ' यस्य शिष्यस्य गुरौ नक्तिर्विनयो न, गुरुं दृष्ट्वा योऽन्युबानासनप्रदानादिविनयं न करोतीत्यर्थः, यस्य शिष्यस्य च गुरौ बहुमानोऽन्यंतरा नक्तिर्नास्ति, यस्य गुरौ गौरवं न, यस्य गुरोर्नयं न, यस्य मनसि गुरोर्लज्जा नैव, यस्य गुरोरुपरि न हस्तस्य ऽविनीतस्य शिष्यस्य गुरुकुलवासेन किं स्या
॥२६॥
For Private And Personal