Page #1
--------------------------------------------------------------------------
________________
प.आ. श्री. विजय रामसूरीश्वरजी जैन ग्रंथमाला ग्रंथाक २९
mammyangKa
॥ श्रीविजयलक्ष्मी सूरिविरचितः ॥ नपदेशप्रासादः॥
BRUARBA
॥ चतुर्थो विज्ञागः ॥ ( एकोनविंशादारभ्य चतुर्विंशस्तम्भपर्यन्तम् सम्पूर्णम् ) प्रेरक
प्रकाशक परम पूज्य आचार्य भगवंत श्रीमद
आचार्य श्री सुरेन्द्रसूरीश्वरजी विजयरामसूरीश्वरजी महाराज
जैन तत्वज्ञानशाला. झवेरीवाड, साहेब (डहेलावाला)
पटजीनी खडकी, अहमदाबाद-३८0002 वीर संबत २५१४ विक्रम संवत् २०४४
सन १९८८
2010_05
Page #2
--------------------------------------------------------------------------
________________
આચાર્ય શ્રી સુરેન્દ્રસુરીશ્વરજી જૈન તત્ત્વ જ્ઞાનશાળા
5
-
: પ્રાપ્તિસ્થાન :
|૧| આચાર્ય શ્રી સુરેન્દ્રસૂરીશ્વરજી જૈન તત્ત્વજ્ઞાનશાળા ઝવેરીવાડ : પટણીની ખડકી,
અમદાવાદ ૩૮૦૦૦૧.
|૨| આચાર્ય શ્રી વિજય રામસુરીશ્વરજી જૈન જ્ઞાનમંદિર ટ્રસ્ટ સ્ટેશન રોડ, શીવસેના ઓફીસ સામે
મું. પો. ભાયંદર : ( વેસ્ટ ) મહારાષ્ટ્ર – ૪૦૧૧૦૧
: પ્રકાશક :
આચાર્ય શ્રી સુરેન્દ્રસૂરીશ્વરજી જૈન તત્ત્વ જ્ઞાનશાળા ઝવેરીવાડ : પટણીની ખડકી
અમદાવાદ-૩૮૦૦૦૧.
Education International 2010 05
Ph
5
www.jamalibmry.org
Page #3
--------------------------------------------------------------------------
________________
જરા. બે... મિનિટ...!!
તમે જાણો છો ? આચાર્ય શ્રી સુરેન્દ્રસૂરીશ્વરજી જૈન તત્ત્વજ્ઞાન શાળાની પ્રવૃતિ....ના તો બરાબર જાણી લે આ જ્ઞાનપરબમાં આવનાર આત્માઓ પોતાની જ્ઞાનતૃષ્ણાને અહિ બરાબર સમાવી શકે છે, અહિ આવનાર સાધુ સાધ્વીજી મહારાજને જ્ઞાનપ્રાપ્તિ થાય તે માટે ઉપરોકત સંથાએ ૨/૩ પંડિતવર્યોની વ્યવસ્થા કરેલ છે. તે પંડિત પૂજ્ય સાધુ સધ્વીજી મ. ની જ્ઞાનતૃષ્ણા ને ખૂબ જ સારી રીતે શમાવે છે. તદઉપરાંત આ સંસ્થામાં અતિસુંદર અને સુવિશાલ મુદ્રિત તેમજ હસ્તલિખિત ભાનભંડાર છે. જેમાં દરેક
ભાષાનાં પુસ્તકો ઉપલબ્ધ છે. જેને એકવાર ફકત જોવાથી પણ અતિવ આનંદ થાય તેમ છે. તે સિવાય આવા પ્રાચીન ઉપયોગી ગ્રંથોનું પ્રકાશન કરવાનું કાર્ય પણ આ સંશા એ આરહ્યું છે.
અંતે એક ખુશખબર.... અમદાવાદ શહેરની બહારના વિસ્તારમાં રહેલા પૂજ્ય સાધુ સાધ્વીજી મ. પણ આવી જ્ઞાનપરબ નો લાભ લઈ શકે તે હેતુથી આ સંસ્થા નારણપુરા વિસ્તારમાં ઝર્વરીપાર્ક જૈન દેરાસર ની સામે ટુંક સમયમાં જ પાડશાળાની શરૂઆત કરવાનું વિચારે છે. અને છેલ્લે આ વિરાટ કાર્ય વામન એવા અમે કઈ રીતે કરીએ છીએ, ? તે પણ જાણી લો પરમ પૂજ્ય આચાર્ય દેવેશ શ્રી વિજય રામસૂરીશ્વરજી મ. નો આવી સત પ્રવૃતિ અંગે અમોને તે પૂજ્યશ્રીનો નિત્ય ઉપદેશ આવા શુભ કાર્યો માં પ્રેરણા રૂપ છે, અન્યથા આવું વિરાટ કાર્ય વામન એવા અમે શું કરવાના હતા?
2010_05
For Private Personal use only
www.ainelibrary.org
Page #4
--------------------------------------------------------------------------
________________
હા એક વાત કહેવાની રહી ગઈ
લાભ લેવા છે. ને ? આ રહી તે યોજના....
!!!! તમારી ઈચ્છા અમે જાણી લીધી છે. તમારે પણ જ્ઞાનપરબમાં
!!!!
એક પંડિતી ને ૧ માસનો પગાર વ્યાજમાંથી રૂા. ૧૧૧૧૧–૦૦
૩૫. ૨૦૦૧–૦૦
201_05
એક પંડિતી ને ૧ માસનો પગાર છુટક
તે સિવાય પણ લાભ લેવાના આ રહ્યાં રસ્તા..........
મુદ્રિત પુસ્તકોની ખરીદીમાં,
હસ્તલીખિત પ્રતોની ખરીદીમાં
પાઠશાળા નાં નવા મકાનોનાં ખંડોમાં તકતી મૂકવવામાં
પાડશાળા ના મકાન આગળના ભાગમાં મુખ્ય સહાયક તરીકેની તકતી મુકાવવામાં, તે સિવાય અન્ય લાભો લેવાની ભાવના વાળાઓએ સંસ્થાનો સંપર્ક કરવા હાર્દીક વિનંતિ. હવે તો ફક્ત આપે ઉપરોકત પાડશાળાની મુલાકાત જ લેવી રહી............
આચાર્ય શ્રી સુરેન્દ્રસૂરીશ્વરજી જૈન તત્ત્વ જ્ઞાનશાળા
ઝવેરીવાડ : પટણીની ખડકી
અમદાવાદ-૩૮૦૦૦૧.
!!! C/ શશીકાન્ત ભાગીલાલ શાહ ૭૬/૭૮ શેખ મેમણ સ્ટ્રીટ ઝવેરી બજાર, પટેલ બીલ્ડીંગ ૩ જે માળે, મુંબઈ
લી. સંસ્થાના ટ્રસ્ટી ઓ વા (૧) જસવંતલાલ વી. શાહ C/o. વી. બી. શાહ એન્ડ સન્સ મસ્કતી મારકેટ અમદાવાદ. (૨) સુબોધભાઇ એચ. મહેતા
Page #5
--------------------------------------------------------------------------
________________
આ ગ્રંથ અતિમહત્તર હોવાથી ૪ વિભાગમાં વિભાજિત કરેલ છે. દરેક ભાગમાં ૬-૬ સ્થભેને સમાવેશ કરેલ છે. સ્થંભમાં પ્રાય ૧૫-૧૫ વ્યાખ્યાને રહેલાં છે. આથી બધા મળીને આખા ગ્રંથમાં ૩૬૧ વ્યાખ્યાને છે. જે વર્ષના ૧-૧ દિવસ માટે પર્યાપ્ત બને છે. માટે પણ આ ગ્રંથ આદરપાત્ર છે.
આજથી પ્રાય: ૨૦૦ વર્ષ પહેલા આ ગ્રંથની રચના થઈ છે. આ ગ્રંથ જૈન ધર્મના નાના મોટા પ્રાય: દરેક વિષયને આવરી લેતા હોવાથી અતિઉગી સાબિત થયું છે. આ ગ્રંથની રચના દ્વારા આચાર્યશ્રીએ આપણા ઉપર મહાન ઉપકાર કરેલ છે. અન્ય ઉપદેશક ગ્રંથેની અપેક્ષાએ આ શ્રી ઉપદેશ પ્રાસાદ ગ્રંથને વપરાશ વધુ પ્રમાણમાં જોવા મળે છે. વળી પૂર્વે છપાયેલ ગ્રંથ પણ આજે અપ્રાપ્ય હોવાથી મારા 9. તારક ગુરૂદેવશ્રીને આ ગ્રંથ છપાવવાની ઘણા સમયથી ભાવના હતી તે ભાવનાને અનુરૂપ શ્રતિભક્તિ રૂપે અનેક સંસ્થાઓએ, મહાનુભાવોએ, આ ગ્રંથ પ્રકાશનમાં લાભ લીધેલ છે. જે અનુમોદનીય છે.
પ્રાને ભવ્યાત્માઓ આ ગ્રંથને સદુપયોગ કરવા દ્વારા આત્મકલ્યાણ સાધે તે જ શુભેચ્છા.
સંવત ૨૦૪૪, માગસર સુદ ૧૪
તા. ૪-૧૨-૧૯૮૭ સ્થળ : ઝવેરી પાર્ક જૈન ઉપાશ્રય
અમદાવાદ
પૂજ્યાચાર્ય શ્રી વિજય રામસૂરીશ્વરજી મ. ને
વિયાણ જગન્દ્ર વિજય
2010_05
www.aneery.org
Page #6
--------------------------------------------------------------------------
________________
અનંત ઉપકા) ની ભગવતેએ સૂક્ષ્માતિસૂમ પદાર્થોની પ્રરૂપણ કર્યું આપણા ઉપર અનહદ ઉપકાર કરે છે. સવ' પદાર્થને સમજવા માટે જ અગની આવશ્યકતા શાનિ ભગવતેએ કથન કરેલી છે, તે અનુયોગને સમજવા માટે જુદા જુદા શાસો સિદ્ધાંતે આપણી પાસે જુદ છે, જેમ કે,
દ્રવ્યાનુયોગ સમજવા સંમતિતક ચરણ કરણાનુયોગ સમજવા આચારાંગાદિ ગણિતાનુયોગ સમજવા સૂર્ય પ્રાપ્તિ-ચંદ્ર પ્રજ્ઞપ્તિ વિ. કથાનુગ સમજવા જ્ઞાતાધર્મ કથાગ–ઉત્તરાધ્યયન, વિવાક સૂત્ર આદિ.
થી ઉપદેશ પ્રાસાદ ગ્રંથમાં આ ચારે અનુગની પ્રાપ્તિ થાય છે. તે ખરેખર આ ગ્રંથની મુખ્ય વિશેષતા રહેલી છે. આપણા શાસનમાં ઉપદેશક ગ્રંશે ઘણા ઘણા રહેલા છે. શ્રી ધર્મદાસગણિ મ. વિરચિત ઉપદેશમાલા, સહસાવધાની આ. શ્રી. મુનિસુંદરસૂરિ મ. વિરચિત ઉપદેથરત્નાકર, શ્રી સેમધર્મગણિ કૃત ઉપદેશ સપ્તતિકા, શ્રી કુલ સાચ્ચણિ રચિત ઉપદેશસાર આદિ આદિ.
ઉપરોક્ત ઉપદેશક અંધેની અપેક્ષાએ આ.શ્રી. વિજ્ય લક્ષમી સૂરિ મ. નિર્મિત શ્રી ઉપદેશ પ્રાસાદ વિસ્તૃત અને વધુ પદાર્થોની પ્રરૂપણા કરતે ગ્રંથ છે. આ મહાગ્રંથના ગ્રંથકાર મહર્ષિએ વિષયને અતિ સરળતાથી પ્રતિપાદન કરવામાં ખુબ જ કુશળતા વાપરી છે, કઠિનમાં કઠિન વાતને પણ આબાલવૃદ્ધ સમજી શકે તે માટે એકેએક વ્યાખ્યાનમાં શાસ્ત્રીય, લૌકિ લોકોત્તર દષ્ટાંતેનો ઉપયોગ કરેલ છે. સાથે સાથે દરેક વાતને અતિપુર્ણ બનાવવા શાસ્ત્રપાઠો, આગમ સાક્ષીઓ પણ ઠેરઠેર જોવા મળે છે આથી આ ગ્રંથરત્નને શાસ-સિદ્ધાંત સંગ્રહ કહેવામાં શું અતિશયેકિત લાગશે?
2010_05
For Private & Personal use only
wwwane brary.org
Page #7
--------------------------------------------------------------------------
________________
好好好好好好
好好好好好好
૫. પૂ. પન્યાસ શ્રી ધર્મવિજયજી મ. સા.
(Brain)
2010 05
ITCH SAN STAOYAO H. RU.
(Bercial)
For Prate Pal Use Only
好好好好好好好好好好好好好好
૫. પૂ. આચાર્ય શ્રી વિજય સૂરીશ્વર મ.સા. (Brain)
Page #8
--------------------------------------------------------------------------
________________
2010_05
For Private & Personal use only
Page #9
--------------------------------------------------------------------------
________________
2010_05
ॐ अहं नमः किन्चित प्रास्ताविकम्
अस्य महाग्रन्थस्य का उपयोगिताऽस्ति ? तबहं दर्शयामि । अयं श्री उपदेश प्रासादनामा महाप्रन्थः सर्वजनोपयोगी वर्तते । कारणं तु अस्मिन् प्रन्थे श्रुतज्ञानपिपासूनां बालमध्यमविद्वज्जनानां तृप्तिकारक दानशीलतपोभावपोषकविषया ग्रन्थकार महर्षि श्रीविजयलक्ष्मीसूरीश्वरमहाराजेन विविधशास्त्रेभ्य उद्धृत्य संगृहीताः ।
तथा च विद्वज्जनोपकारक जैन दर्शनमान्यतात्त्विकपदार्थप्ररूपणाऽपि सुन्दरतरा दृश्यते । ऐतिहासिकसंशोधकानां तु बहवो लाभदायिनो पदार्थाः लभ्यन्ते ।
एकैककथासु धर्माधर्म प्रवश्यं मवोदधौ पतन्त आत्मानंसन्मार्गे कथं प्रापणीया इत्यादि रीतिरपि दशिता ।
अरे गीतार्थमहात्मनांमहोपकारिभूतापापालोचनाविषये कथं प्रायश्चितं देयं इत्यादि गुप्तपदार्थाः अपि सम्यग् नीत्या प्रदशिताः ।
अर्थात् सर्वविषयसंग्राहकोऽयं महाप्रन्यस्तस्मादावेयतया सर्वैरपि पठिस्यते इतिमन्येः । अलं विस्तरेण ।
दिनांक ७-१२-१९८७
वि. सं. २०४४ मार्गशीर्ष कृष्ण द्वितीया
स्थल - नारणपुरा जह बेरी पार्क.
अमदावाद
विजय रामसूरि
Page #10
--------------------------------------------------------------------------
________________
2010_05
For Private & Personal use only
Page #11
--------------------------------------------------------------------------
________________
શ્રી ઉપદેશપ્રાસાદ ગ્રંથ પ્રકાશનમાં સુકૃત સહભાગીની યાદી
નામ (૧) પ. પૂ. પન્યાસ શ્રી રૂપવિજ્યજી મ. નો ડહેલાનો જૈન ઉપાશ્રય ટ્રસ્ટ (૨) પ. પૂ. આચાર્ય શ્રી વિજય નીતિ સૂરીશ્વરજી જૈન પુસ્તકાલય ટ્રસ્ટ (૩) શ્રી ઝવેરીપાર્ક જૈન રાંધ નારણપુરા અમદાવાદ (૪) શ્રી તીલોકચંદજી ડી. શાહ નેનાવા (હાલ મુંબઈ) (પ) શ્રી જેશીગભાઇ ચીમનલાલ શાહ પાટણ ( હાલ મદ્રાસ ) (૬) શ્રી મીશ્રીમલજી પ્રતાપચંદજી
મુંબઈ (૭) શ્રી ચુનીભાઈ ચકાભાઇ
અમદાવાદ (૮) શ્રી લીલાવતી બહેન ચંદુલાલ વૈદ
અમદાવાદ (૯) મંગુબેન ભીખાભાઇ વજેચંદ સપરિવાર હસ્તે મહેન્દ્રભાઇ ભીખાભાઇ હાલ નવસારી ( ખંભાતવાળા )
Jain Education Internation
N ESE
CANIKANSEN
Page #12
--------------------------------------------------------------------------
________________
2010_05
For Private & Personal use only
Page #13
--------------------------------------------------------------------------
________________
॥ श्रीविजयलक्ष्मीसूरिविरचितः॥ नपदेशप्रासादः॥
चतुर्थो विनागः ॥ (एकोनविंशादारभ्य चतुर्विंशस्तम्भपर्यन्तम् सम्पूर्णम् ) प्रेरक
प्रकाशक परम पूज्य आचार्य भगवत श्रीमद
आचार्य श्री सुरेन्द्रसूरीश्वरजी विजयरामसूरीश्वरजी महाराज
जैन तत्वज्ञानशाला. झवेरीवाड, साहेब (डहेलावाला)
पटजीनी खडकी,अहमदाबाद-३८0002 वीर संवत् २५१४ विक्रम संवत २०४४
सन १९८८
2010_05
For Private & Personal use only
Page #14
--------------------------------------------------------------------------
________________
પ્રકાશક અને પ્રાપ્તિસ્થાન :
પૂ. આ. શ્રી સુરેન્દ્રસૂરીશ્વરજી જૈન તત્ત્વજ્ઞાન શાળા
પટણીની ખડકી, ઝવેરી વાડ,
અમદાવાદ-૩૮૦ ૦૦૧.
અન્ય પ્રાપ્તિસ્થાન :
201_05
(૧) શ્રી જસવંતલાલ વાડીલાલ શાહ (ક) બાબુભાઇ એચ. શાહ
C/o વાડીલાલ ભલાભાઈની કુાં.
શ્રી પાર્શ્વ પ્રકાશન
૪૩/એ મસ્કતી માર્કેટ,
નિશાપોળ, ઝવરીવાડ, રીલીફરોડ-અમદાવાદ-૧
ફોન : એ. ૩૮૨૬૦૯ ફૅસી. ૪૬૮૪૩૮
(૨) શ્રી શશિકાન્ત ભોગીલાલ ૭૬/૭૮ શેખ મેમણ સ્ટ્રીટ,
ઝવેરી બજાર, મુ`બઈ-૪૦૦૦૦૨,
મુદ્રણ વ્યવસ્થા :
ખુશાલી એસેટ પ્રીન્ટ, ૧૦, કલ્પતરુ સાસાયટી, મીરામ્બીકા સ્કૂલ રોડ, નારણપુરા, અમદાવાદ-૧૩. ફોનઃ ૪૭૩૬૪૪
卐
પુનઃમુદ્રણ : સ'. ૨૦૪૪ કા. સુદ ૧૫
મુલ્ય ઃ ભાગ ૧ થી ૪-૧૭૫-૦૦
ભાગ ૧- ૧૦-૦૦
Page #15
--------------------------------------------------------------------------
________________
|| प्रथमावृतिगत प्रस्तावना ||
0000
नानाविधधर्मकर्मानुष्ठानबधकदा दक्षाः कदीकुर्वन्त्विदम्-इह हि जिनमतोदधिमथनमन्थानमन्द-| |राचलायमानश्रीविजयलक्ष्मीसूरिनिष्कासितवाक्सुधारसलिप्तोऽयमुपदेशप्रासादो मुक्तिपथपस्थितजव्य-14
जनमनोविश्रामप्रासादो नानाविधपाषएमपहिरवमुखरीकृतदिक्चक्रवालक्रोधादितस्करगणपरिकलितानेक र कुमततरुवरगुपिलसंसाराटवीमध्यदेशैककोणवर्तित्वेन जूरिजनताऽक्षुलमार्गत्वेन च सत्पथाचारघ्रष्ट-13
नव्यजनाप्रत्यदोऽद्य मुघापणरूपसरणिबन्धेन प्रकटितो हीनाधिकमात्रानुस्वार विसर्गवर्णपदादिदोषकच| वरसंमार्जनेन च संमार्जितः परमनिःश्रेयसाधिनाथकृपासंमार्जनीप्रान्तेनास्मानिः । ग्रन्योऽयं संवत् १७४३| संवत्सरे वैक्रमीये श्रीविजयबदमासूरिनिनिर्मितो वर्णसमूहात्मकः कथं प्रासादसंज्ञात्वेन संजाघटीति 8 तथात्वेऽपि स्तम्लगवाधारतोरणाद्यवयवा अस्य कथं संजवन्ति ? इत्येतत्सर्वमन्तिमस्तम्नान्तिमसंबन्धे
प्रबन्धप्रबन्धकैरेव सप्रपञ्च प्रापञ्चि रूपकालङ्कारेण श्रीसिघाचल विराजितर्षजदेवालङ्कतप्रासादवर्णनावस-12 हरघारेणेति सविस्तरं विस्तृतमस्य प्रथमविनागप्रस्तावनायां तद्न्यप्रदर्शनपुरःसरमत्रापि च विजागेऽन्तिमव्याख्याने इति नात्र पुनरुच्यते, जिज्ञासुनिश्च तत एवावसेयम् ।
पूज्यपादाश्चेमे ग्रन्थकर्तारः काँस्कान् ग्रन्थानन्यान् ग्रथितवन्तः ? जन्मना कां जूमि को पितरौ के
2010_0512
For Private & Personal use only
Page #16
--------------------------------------------------------------------------
________________
2
उपदेशप्रा.
च वंशं पावितवन्तः ? कति वर्षाणि च दीक्षापर्यायं पालयित्वा के के देशसङ्घादिकं पादरजोवचनामृत- प्रस्तावना.
स्तर्पितवन्तः ? इत्यायेतच्चरितजिज्ञासवोऽपि वयमतृप्ता एवाद्यापि । नव्यजीवपरमोपकारिणामेषां गुण-18 ॥२॥ कीर्तनेनापि प्रत्युपकर्तुमसमर्था वयं तत्कृतग्रन्थोपदेशश्रवणमननादिना फलेग्रहिणो नवेम चेदेतावत-18 । वात्मानमनृणं मन्येमहि । पूज्यानामेषां सिद्धान्तविषये कीदृग्ज्ञानमद्भुतमजूदिति तत्कृतिमवलोक्य विचि-|
न्तयन्तो वयं न पारयामः पारं प्राप्तं, यतः सर्व औपदेशिकविषयाः सूत्रानुसारत एव विविधसूत्रसाक्षिपूर्वक संदृब्धा विलोक्यन्ते । रसालङ्कारवर्णनादेरजूमेरप्यस्याः कृतेर्वाचने उत्तरोत्तरमधिकाधिक आन-15 न्दोऽनुजूयत एव वाचकवर्गंधर्मरसिकैरिति सुस्पष्टं प्रतिजाति, यतः प्रत्युपदेशविषयमागमोक्तकथानकेन | संक्षिप्तेन सुघटितेन दृढीकरणाय काचिदचिन्त्यशक्तिनियोजिता ग्रन्थनियोक्तृभिः। । ग्रन्थेऽत्र चतुर्विंशतिस्तम्नात्मके प्रतिस्तम्नं प्रायेण पञ्चदशव्याख्यानोपेतत्वादेकव्याख्यानाधिक्यत्वाच्चैकषष्टयुत्तरं शतत्रयं व्याख्यानानां विद्यते, तेन प्रतिदिनमेकैकव्याख्याने व्याख्याते संवत्सरेणैष । ग्रन्थो व्याख्यायते व्याख्यातृनिर्मुनिवररित्याकूतं ग्रन्थकर्तृणामनुमीयते। प्रतिव्याख्यानं चैकशादिमूलश्लोकसंदर्नेणोपदेश्यं वस्तूपदिश्योपदेशसङ्ग्रहाख्यायां स्वोपझैतट्टीकायां तं तं विषयं सशास्त्रसादिकं वि-14
विच्य संक्षिप्तेन प्रायोभूलश्लोकोक्तेन कथानकेन स स विषयो दृढीकृतः । कथानकेष्वप्यन्यकविकृतैहिक181पारमार्थिकनीतिविषयकसुजाषितश्लोकाः प्रसङ्गोपयुक्तत्वेन प्रसञ्जिताः । प्रतिव्याख्यानान्ते च स्वकृत
श्लोकेनाखिलव्याख्यानरहस्यप्रदर्शनपुरःसरं नव्यजीवानुद्दिश्योपदेशः कृतः। सर्वत्र स्वकृतौ गीर्वाणनापा
ROCCCOCOCCOUGC
JainEducation International 2010_051
For Private & Personal use only
Page #17
--------------------------------------------------------------------------
________________
AUGUST
जापिता सरखा, येन सामान्यसंस्कृतज्ञानवान् सर्पः कोऽपि पठनपाउने स्वरूपप्रयासेनैव समर्थो भवति । श्रत एवास्य ग्रन्थस्य समग्रस्य गुर्जर जापानुवादमुषणेन सर्वजनोपकारं कृतपूर्विणोऽपि वयमेतन्मूलनन्थमुजापणे सोत्साहाः संजाताः।
यद्यप्यस्य ग्रन्थस्यान्यमुनिकृतटवासहितत्वादन्यस्माघा कुतोऽपि कारणादशुद्धतरत्वेन मुजापणे चिरं| शिथिलादराः स्थितवन्तो वयं, तथाप्यस्यातीवोपयुक्ततां जानाना गुणगुा विठुष्या लाजश्रीनाभ्याः साध्व्याः प्रयासप्रेरणाच्यामुत्साहितास्तद्दा पितेनैव राजनगर (अमदावाद) निवासिन्या तन्मातुः आधारसंज्ञायाः श्राविकाया व्यसाहाय्येनाग्रिमस्तम्लपवमुञापणाय प्रेसकापीकार्य संसबास्त्रिणा जेगलालशमणा प्रारम्नितवन्तः, तदनन्तरं तत्प्रेसकापीविलोकने कृतदयानां दयासागराणां श्रीमदानन्दसागराह्वानां पन्यास (सूरि) पदालतानामुपदेशेनाखिलग्रन्थमुजापणे कृतनिश्चया जाताः । अत एव प्रथमन्नागमुदापणानन्तरं द्वितीयविनागो रन्धनपुरनिवासिश्रेष्ठिश्रीबकोरदासात्मजयोहीरालालमणिलालयोऽव्यसाहाय्येन प्रकटितः, तदनु विना व्यसहाय्येनापि तृतीयोऽधुना च चतुर्थोऽपि विनागो मुजापितः।
संस्कृतनापादोषवाहुट्येऽस्मिन् ग्रन्थे सन्धिविनत्यादिदूषणानि निःशङ्कितं शोधितानि गद्यात्मके 5 लेखे, दोषग्रस्ते पद्यात्मके च बन्दोऽनुवृत्त्या क्वचिदट्पदोषा एव शोधिताः, क्वचिवर्णन्यूनाधिक्यं कृतं,8 क्वचिनोकोक्तलावार्थानुसारेण पादोऽपि परावर्तितः, क्वचिन्मूलकारपागे दोषयुक्त एव लिखित्वाऽन्यो । निर्दोषः पाठः पागन्तररूपेणैव जिन्नो लिखितः, क्वचिच्च दोषासत्तोऽपि यथातथमेव लिखितो न 15
COCCCCCCCCCCCANUA
2010_05
For Private & Personal use only
Page #18
--------------------------------------------------------------------------
________________
उपदेशप्रा. काचिदपि शुधिर्विहिता । किं बहुना ? सर्वथा कर्तुः प्रयासगौरवं गीर्वाणजापाझपाठकवृन्दस्य ग्रन्थसा-18
प्रस्तावना. पनानुकूटयं च मनसि निधाय समपदपातया बुद्ध्या यथाक्ष्योपशमं शुधिविषये प्रयासः कृतः।
अस्मिन् ग्रन्थे मुख्यास्त्रयः खएमाः सन्ति–सम्यक्त्वखएको देशविरतिखएमः जिन्नचिन्नधर्मविषय-12 खिएमश्चेति । तत्र प्रश्रमखएमः प्रथमस्तम्नचतुष्टयरूपो, वितीयो पादेशस्तम्जपर्यन्तः, चतुर्विंशतितमस्त-18
म्नपर्यन्तश्च तृतीयः । त्रयोऽपि खएमाः सविस्तरतराः। तत्र प्रथमखएको गत एव प्रथमे विनागे। रिती8| योऽपि वितीयविनागपर्यन्ते संपूर्णे जातः । तत ऊर्ध्वमाग्रन्थसमाप्तेस्तृतीयचतुर्थविजागौ, तत्र | तृतीयविजागप्रस्तावना तत्रैव विजागे कृता।
अत्र च चतुर्थे विनागे प्राचीनविनागत्रयवत् चरमस्तम्नषट्कमेव सङ्ग्रहीतम् , एकनवतिर्व्याख्यानानि ? चैकसप्तत्युत्तरविशततमादारन्यैकषष्टयुत्तरनिशततमपर्यन्तम् । तृतीयविजागान्ते तृतीयदर्शनाचारो |दर्शित इति चतुर्थविनागस्यास्य प्रारम्नव्याख्याने (२७१ ) तुर्यो दर्शनाचारो दर्शितः। ततः शेषदर्शनाचारचतुष्कं व्याख्यानषट्वेन (५७२-५७५) प्ररूपितम् । ततोऽष्टौ चारित्राचारा व्याख्यानपञ्चके 2 ( २१०-२७२) प्रपञ्चिताः। ततश्चरमे व्याख्यानत्रिके (२०३-२०५ ) तपत्राचारत्रयं कश्रितम् ।
विंशतितमः स्तम्ज एकव्याख्यानेनोनः (२०६-२एए) सकसः शेषतपत्राचारनवकविषयः चरम च व्याख्यान (३००) वीर्याचारविचारकमिति । अत्र च प्रायश्चित्तनामा सप्तमस्तपत्राचारोऽष्टाशीत्य१प्रश्रमविनागत्रये सर्वविरतिखेमो लिखितः तत्प्रमाद एव.श्प्रश्रमविनागत्रये चतुर्दशस्तम्नपर्यन्त इति लिखितं तत्प्रमाद एव.18
कककककककककक
2010_05
For Private & Personal use only
Page #19
--------------------------------------------------------------------------
________________
2010_05
धिकदिशततमे ( २०० ) व्याख्याने व्याख्यातोऽतस्तत्प्रसङ्गेन तदनन्तरव्याख्याने ( २०५) पञ्चाणुव्रतसंबन्धिप्रायश्चित्ततपस्ततोऽनन्तरव्याख्याने ( २९० ) च गुणत्रत शिक्षात्रता ईप्रायश्चित्ततपो वर्शितम्, धर्मकार्यनैमित्तिकदम्नत्यागश्च तदनन्तरव्याख्याने ( २५१ ) दर्शितः, अत्र स्तम्ने पश्चाचाराः समाप्ताः । एकविंशे पञ्चदशव्याख्यानानि ( ३०१-३१५ ) दाविंशे पञ्चदशव्याख्यानानि ( ३१६-३३० ) त्रयोविंशे च स्तम्ने प्रथमव्याख्यानाष्टकं ( ३३१ - ३३० ) एवं चाष्टात्रिंशव्याख्यानानि श्रीमद्यशोविजयकृतपूर्णतामग्नता दिधात्रिंशदष्टक विषयाणि व्याख्यातानि तद्द्दढीकरणार्थे च सर्वत्र सरसाः कथाः कथिताः, तत्रापि ३३७ व्याख्याने रोहिणी व्रतं कथितम् । त्रयोविंशस्य स्तम्नस्य चरमव्याख्यानसप्तके ( ३३०३४५) चतुर्विंशस्य स्तम्नस्य च सर्वेषु व्याख्यानेषु ( ३४६ - ३६१ ) विविधविषयाः वर्णिताः, तत्र ३४५ व्याख्याने दुताशिनी पर्वप्रवृत्तिः होलिकाकथा च कथिता । ३४८ - ३४९ - ३५० व्याख्यान त्रि के प्रथम - तृतीयचतुर्थप्रत्येकबुद्धानां चरितं चर्चितम् द्वितीयप्रत्येक बुधन मिराजर्षिचरितं तु चतुर्थस्तम्ने दिपश्चाशत्तमे व्याख्याने प्रथम विजागे एव गतमिति स्मर्तव्यम् । अन्य सर्वव्याख्यान विषयास्तत्कथाश्च धर्मनिष्ठेर्ध्यातव्या वर्तन्ते । चरमस्तम्ने चरमव्याख्यानपश्ञ्चके ( ३५७ - ३६१ ) गुरुपट्टानुक्रमात्मकं प्रथमव्याख्यानघयं ( ३५७ - ३५८), ततो व्याख्यानघयं ( २५- ३६० ) श्रीही रसूरेश्वरितात्मकं, चरमं च ( ३६१ ) प्रासादादिवर्णनमयं तदनन्तरं च संक्षिप्ता प्रशस्तिरिति । श्रयमुपदेशप्रासादग्रन्थोऽत्र चतुर्थ - विजागे संपूर्णो जवति, अतोऽत्र समग्रे ग्रन्थे के के विषयाः कुत्र कुत्र चर्चितास्तत्स्वरूपं संक्षिप्तमत्र
Page #20
--------------------------------------------------------------------------
________________
उपदेशप्रा
॥४॥
40COMASSASSREGNANCY
लिख्यते, यतस्तपाचने समग्रग्रन्थतात्पर्य हतं नवति समग्रग्रन्यवाचने चानिलाषो जायते । प्रस्तावना.
प्रथमस्तम्नचतुष्टयं सम्यक्त्वस्वरूपनिरूपकमेव, तत्रैकषष्टिः (६१) व्याख्यानानि, तत्रापि प्रथमव्याख्याने ( १ ) जगवदतिशयवर्णनं, ततो व्याख्यानत्रयं (२-३-४ ) सम्यक्त्वनेदकथकं, ततः सप्तपञ्चाशत्तमव्याख्यानं यावत् (५-७) सम्यक्त्वस्य सप्तषष्टिर्नेदाः, ततो व्याख्यानत्रये (५०-६०) क्रमेण रोचककारकदीपकसम्यक्त्वत्रयस्वरूपं, ततश्चरमे एकषष्टितमव्याख्याने सम्यक्त्ववस्तुस्वरूपं बुधेगुणाष्टकं च कथितम् । अत्र प्रथमखएमः समाप्तः। पञ्चमस्तम्नः प्रथमाणुव्रतविषय एव, अत्र विषष्टितमादारज्य चतुःसप्ततितमपर्यन्तं (६३-७४) व्याख्यानत्रयोदशकं तत्स्वरूपनिरूपकमेव, अतो यूनं व्याख्यानपञ्चदशकम् । षष्ठे स्तम्ने पञ्चसप्ततितमादारन्य नवतितमपर्यन्तं (७५-ए०) व्याख्यानषोमशक दत्तं, तत्राद्यं व्याख्यानपञ्चकं (७५-ए) वितीयाणुव्रतविषयं, पितीयं व्याख्यानपञ्चकं (60४) तृतीयाणुव्रतविषयं, ततः चरमं व्याख्यानपढें चतुर्थाणुव्रतविषयम् , अत्र प्रथमो विज्ञागः समाप्तः ॥
सप्तमे स्तम्ने एकनवतादारज्य पश्चोत्तरशततमपर्यन्तं (ए१-१०५) व्याख्यानपञ्चदशकं वर्तते, तच्च चतुर्थाणुव्रतविषयमेव सकलम् । अष्टमस्तम्ने पञ्चदश व्याख्यानानि (१०६-१२०)। अत्र प्रथमव्याख्यानचतुष्के ( १०६-१.०५ ) पञ्चमाणुव्रतं, द्वितीयचतुष्के (११०-११३) षष्ठं गुणवतं, ततः चतुर्दशो-15 त्तरशततम (११४) व्याख्यानात् सप्तमगुणवतप्रारंजः, तच्च व्रतं नवमे स्तम्ने त्रिशउत्तरशततमे (१३०)। व्याख्याने समाप्तिमगमत् , अत्र व्रते सप्तदश व्याख्यानानि, तेषु अनक्ष्यानन्तकायरात्रिनोजननिषेध
SANSACROSSA
2010_05
For Private & Personal use only
Page #21
--------------------------------------------------------------------------
________________
शुग्धव्यवसायादयोऽनेक विषयाः प्ररूपिताः, तत एकत्रिंशदधिकशततमव्याख्यानात् सप्तत्रिंशदधिकशततमव्याख्यानं यावत् ( १३१-५३७) अष्टमगुणवतं व्याख्यातम् , अत्र व्रते दशमस्तम्नस्य व्याख्यान-10
यं गतम् । ततो व्याख्यानसप्तकेन ( १३०-१४४) नवमं शिदाव्रतं, ततो व्याख्यानपञ्चकेन 2 (१४५-१४ए) दशमं शिक्षाव्रतं, तत्रापि चरमव्याख्यानत्रयं (१४-१४ए)अष्टाहिकादिपर्व विषयमस्ति, ततश्चरमं व्याख्यानं ( १५० ) पौषधाख्यैकादशव्रतसत्कम् , अत्र दशमस्तम्लः समाप्तः । तत एकादश-10 स्तम्ने पञ्चदशव्याख्यानात्मके प्रथमव्याख्यानैकादशके ( १५१-१६१ ) तदेवैकादशं शिक्षाव्रतम् , ततश्च-181 रमव्याख्यानचतुष्टये ( १६५-१६५ ) चरमं घादशं शिक्षाव्रतम् । घादशस्वपि व्रतेषु चतुर्थ सुविस्तृततरं ग्राह्यतरं च । अत्रैकादशः स्तम्जः संपूर्णः । घादशस्तम्ले पञ्चदशव्याख्यानात्मके (१६६-१७०) सर्वाणि व्याख्यानानि प्रायो दादशव्रतधारिश्रावकयोग्यानि जिन्नजिन्नव्रतविषयाणीति कृत्वा रितीयखएमान्तर्गतानि गणितानि । अत्र वितीयः खमो दितीयो विजागश्च समाप्तः । | त्रयोदशस्तम्ले पञ्चदशव्याख्यानात्मके प्रश्रमं (१७१ ) व्याख्यानं मध्यमङ्गलप्रदर्शकं, ततो जिन-18 नक्ति-शत्रुञ्जययात्राफल-स्नानविधि-जिनपूजाविधि-मूर्तिपूजासिद्ध्याद्यनेकधार्मिकविषयाश्चर्चिताः । चतुर्दशस्तम्लस्य पञ्चदशसु व्याख्यानेष्वपि भिन्नभिन्नविषयाः कश्रिताः, तत्र प्रथमं तीर्थकरनामकर्मोपार्ज-12 नस्य विंशति स्थानकानि दर्शयित्वा ततो जिनकल्याणकानि समवसरणस्वरूपं देशनाऽन्त्यक्रिया कालस्वरूपं लावितीर्थकरादिशलाकापुरुषस्वरूपं नाविचतुर्थारकस्वरूपमनागतजिनवर्णनं दीपोत्सवदिन
2010_05
C!!
For Private & Personal use only
Page #22
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥ ५॥
2010_05
8
| स्वरूपं चेत्यादि दर्शितम् । पञ्चदशस्तम्ने पञ्चदशव्य यानात्मके प्रथमं कार्तिकशुक्लप्रतिपद्याग्यं ज्योत्कारस्वरूपमुक्त्वा पूजाविधिः ज्ञानपञ्चमीकथा दानादिधर्मचातुर्विध्यं शुद्धाशुद्धत्रतपालनफलमन्तरङ्गशत्रुजय इत्यादि च कथयित्वा चरमे व्याख्याने कार्तिकी महिमा कथितः । पोमशस्तम्ने पञ्चदशव्याख्या |नात्मके लेश्यास्वरूप - पञ्चकारणैः कार्यसिद्धि - कर्मवलवत्ता - व्यजाववन्दन - ज्ञानयुक्त क्रियासाफल्य| नवनिदान - निह्नवादिखरूपं प्ररूपितम् । सप्तदशस्तम्ने पञ्चदशव्याख्यानात्मके क्रोधादिफलं, क्रोधादि| पिएमत्यागः, दशमायाप्रत्याख्याननेदास्तत्फलं, दश प्रत्याख्यानानि, व्रतखंकन फलं, मौनैकादशी, सम्यक्त्वे शंकात्यागो, मिथ्यात्वनेदाः, प्रनोराशातनाफलमित्यादयो निन्नभिन्नविषया उक्ताः । श्रष्टादशस्तम्ने पञ्चदशव्याख्यानात्मके ज्ञानाचा रस्याष्टावपि जेदाः दर्शनाचारस्याष्टसु नेदेषु प्रथमे त्रयो नेदा दर्शिताः । अत्र तृतीयो विभागः समाप्तः । चतुर्थ विभागस्तु अत्रैव पूर्व प्रस्तावित इति न जूयो लिख्यते । किं बहुना । ईदृशो ग्रन्थो धर्मजिज्ञासुप्रार्थ्यः कोऽपि नास्तीति एतत्पठनपाठने सजनाः सयत्नाः सन्त्विति प्रार्थना ।
विनाऽस्मि शुद्धिविषये कृतेऽपि प्रयले स्याच्चेत्स्खलनं मतिमान्द्यात् दृष्टिदोषात् मुद्रणादिदोषाघा तत्क्षाम्यन्तु सहृदयाः, बोधयन्तु च प्रमादस्थानानि कृपया, येन नूयस्तविषये सावधाना जवेमेति प्रार्थना । श्री जैनधर्मप्रसारकसजा.
संवत् १९७९.
पौष्यशुदि १५.
भावनगर.
प्रस्तावना.
॥ ५ ॥
Page #23
--------------------------------------------------------------------------
________________
2010_05
*6*6*+
व्याख्यानं
२७१
२७२
२७३
२७४
२७५
२७६
२७७
अनुक्रमणिका.
एकोनविंशः स्तम्भः
विषयः मूढदृष्टिनामतुर्यदर्शनाचारः
उपबृंहणाख्यः पञ्चमो दर्शनाचारः पञ्चमदर्शनाचारस्यैव स्तुतिः स्थिरकरणाह्वः षष्ठो दर्शनाचारः
पुनः स्थिरीकरणस्वरूपम्
वात्सस्यनामा सप्तमो दर्शनाचारः
प्रजावकनामाष्टमी दर्शनाचारः
कथानकं पश्रेष्ठी वैराग्यत्रय
स्वरूपं च
कामदेव श्रावकः
हेमचन्द्रसूरिः कुमारपालनृपः (स्त्रीच
रित्रम् हेमचन्द्रसूरिबोधित
कुमारपालः
कुमारपालनृपः पतिव्रतास्त्रीकृतं पतिवात्सल्यम् एकः कश्चित् साधुः
पत्राङ्कः
25
6
११
१४
१०
२३
Page #24
--------------------------------------------------------------------------
________________
अनुक्रम
उपदेशप्रा.लव्याख्यान
२७० २७ए २००
देमर्षिः
विषयः
कथानकं र्यासमितिनामप्रथमचारित्राचारः वरदत्तर्षिः भाषासमितिनामष्तिीयचारित्राचारः रजा साध्वी एषणासमितिनामतृतीयचारित्राचारः धनशमो साधुः चतुर्थपञ्चमौ चारित्राचारौ
प्रकीर्णकदृष्टान्ताः गुप्तित्रयनामकषष्ठसप्तमाष्टम
जिनदासश्रेष्ठी, तापसत्रयं, चारित्राचारः
एको मुनिश्च. तपत्राचारः तपस्तपनहेतुः,तपसःप्रकाराः,तत्र प्रथमः । धन्यमुनिः प्रकारः, सप्तदशधा मरणं च. तिीयतृतीयौ तपआचारौ ऽढप्रहारी मुनिः
विंशतितमः स्तम्भः रसत्यागकायक्वेशाख्यौ चतुर्थपञ्चमा- । मंगुसूरिः वाचारी संदीनतानामा षष्ठस्तपत्राचारः | तापसः स्कन्दकमुनिश्च
॥६॥
.
2010_05 IN
For Private & Personal use only
Page #25
--------------------------------------------------------------------------
________________
व्याख्यानं
कथानकं मातङ्गपुत्र:
विषयः प्रायश्चित्तनामा सप्तमस्तपत्राचारः बालोचनाविषयश्च पञ्चाणुव्रतविषये प्रायश्चित्ततपोवर्णनम् गुणवतशिक्षाव्रताहप्रायश्चित्ततपोवर्णनम् धर्मकार्ये दम्नत्यागः कार्यः
AASASH
शए.
U9
शए३ ए४
विबुधसिंहमूरिः धनेश्वरसूरिः सुऊशिव विजः रूपीलक्ष्मणासाध्वीदृष्टांतश्च. पञ्चाख्यनारवाहकः अर्हन्नकमुनिः विपुलमतिकथा. तन्तुवायः सुजका च. वसुनूतिः सुस्थितमुनिः शिवमुनिश्च सुव्रतादिमुनित्रयम् हरिकेशी मुनिः सुधर्मश्रेष्ठी
विनयनामाष्टमस्तपत्राचारः पुनर्विनयवर्णनम् वैयावृत्त्यनामा नवमस्तपत्राचारः स्वाध्यायनामा दशमस्तपत्राचारः ध्याननामेकादशस्तपत्राचारः कायोत्सर्गनामा कादशस्तपत्राचारः स एव तपाचारः तपसो मुख्यत्वम् वीयोचारः
शए
शए शए शएए ३००
RE
2010_051
For Private & Personal use only
Page #26
--------------------------------------------------------------------------
________________
12 एकविंशः स्तम्भः
उपदंशप्रा.
अनुक्रम
पिका.
पत्राः
व्याख्यानं ३०१ ३०१
३०३
R-S
३०४ ३०५
१०२
३०६
१०५
~
-RSSCREASERA
३०७
विषयः पूर्णतागुणः मग्नतागुणः स्थिरतागुणः मुनीनां स्थैर्यम् मोहत्यागः झानाज्ञानविषयः शमगुणः पञ्चेन्जियस्वरूपम् पञ्चेन्जियस्वरूपमेव. इन्जियजयः ज्ञानयुक्तक्रियायाः फलम् तृप्तातृप्तस्वरूपम्. लेप्याखेप्यस्वरूपम् मंत्रिपदनिन्दा
कथानक जयघोषविजः सोमवसुः राजीमती सनत्कुमारचक्री. अहेदत्तः सालमहासालो मृगापुत्रः सुत्नकथा कूर्मघयकथा च सुकुमारिका साध्वी. सुनानुकुमारः रतिसुन्दरीऋझिसुन्दरीच बुधिसुन्दरी गुणसुन्दरी शकटासमंत्री
~
१०॥
३०ए
११३
३१०
३११
३१२
~ ~ Am
~ ~
SCRI
३१४
2010_0
For Private & Personal use only
Page #27
--------------------------------------------------------------------------
________________
पत्राङ्क:
| ३१०
१२ १२ १३१
व्याख्यानं विषयः
कथानक । निःस्पृहता
कालवैशिकमुनिः
द्वाविंशः स्तम्भः सम्यक्त्वमुनित्वयोरैक्यम्
कुरुदत्तः महेन्यपुत्रः विद्याऽविद्या च
समुपालः विवेकः
श्रमण नः ३१५ माध्यस्थ्यम्
अहन्मित्रः ३२० निर्नयता
स्कन्दकाचार्यः ३१ आत्मप्रशंसा
मरीचिकुमारः ३२ तत्त्वदृष्टिः
कश्चिदाचार्यः ३५३ संपधिनश्वरता
जूमिपालनृपः ३२४ कर्मवैचित्र्यम्
कदम्ब विप्रः ३२५
ढंढणार्षिः ३२६
सुकोशलमुनिः ३२७ लोकसंझात्यागः
श्वेतकृष्णप्रासादौ चकुःस्वरूपम्
आयरहितसूरिः
१३३
१३४
१३६
१३०
कर्मफलम् चित्तकाग्र्यम्
१४४ १४५ १४७
2010_0
For Private & Personal use only
Page #28
--------------------------------------------------------------------------
________________
14
विषयः
पत्राङ्क:
धन
उपदेशप्रा
व्याख्यानं ३२ए ३३०
॥
॥
१५३
। ३३१
३३२
१२५
३३३
३३४ ३३५ ३३६
कथानक मू स्वरूपम्
संयतमुनिः अनुनवप्रजावः
श्रानिरीवञ्चकवणिक
त्रयोविंशः स्तम्भः योगत्रयम्
उशितकुमारमुनिः यशस्वरूपम्
रविगुप्तब्राह्मणः प्रव्यपूजा लावपूजा च
धनसारवणिक ध्यानस्वरूपम्
पकमुनिः ध्यानस्थानानि (६३) तपःस्वरूपम्
नन्दनर्षिः पुनस्तपःस्वरूपम् (रोहिणीव्रतम्) रोहिणीचरितम् सप्तनयस्वरूपम्
शुककथा स्त्रीसंसर्गेऽपि उत्तमा न चलन्ति स्थूलनामुनिः मनुष्यनवमुखेजता
पाशकदृष्टान्तः (चाणाक्यश्रौत्पत्तिकी बुद्धिः
रोहककथा
१५७ १५० १६०
१६३
३३७
१६५ १६७
३३० ३३ए ३४०
१६ए
कथा)
|| ३४१
2010_05
For Private & Personal use only
Page #29
--------------------------------------------------------------------------
________________
पत्राङ्क:
३४३
१५
३४६
१ए।
व्याख्यानं विषयः
कथानक ३४ विविधमायुःस्वरूपम्
प्रकीर्णकदृष्टान्ताः तिीयाऽशरणजावना
सगरचक्रिपुत्राः ३४४ संसारासारता
श्रीदत्तश्रेष्ठी ३४५ हुताशिनीपर्व
होलिकाकथा.
चतुर्विशः स्तम्भः श्रीयशोजपुसूरिश्रीबलजमुनिज्ञातम्. ३० सुखनबोधिस्वरूपम्
षट् मुनयः ३४० प्रत्येकबुधस्वरूपम्
करकएमुनृपः (प्रथमप्रत्येक३४ए हितीयप्रत्येकबुझः
विमुखनृपः ३५० चतुर्थप्रत्येकबुझः
नग्गतिः ३५१ केचिखजातो गृहीतव्रतं न त्यजन्ति नवदेवः ३५२ श्रीजंबूस्वामिचरितम्
१ श्दं व्याख्यानं फागुनपूर्णिमायामायाति.
१९६
*CIRRUSSISKAIDAS
बुधः)
1
१०
2010_0
For Private & Personal use only
Page #30
--------------------------------------------------------------------------
________________
उपदेशप्रा.
व्याख्यानं
पत्राङ्क:
अनुक्रम
३५३
३५४
विषयः जाववन्दनफलम् जव्यः प्रतिबोधं प्रामोति तीर्थस्तवना, चैत्यजङ्गपापक्ष्योपायश्च
३५५
कथानक साम्बकुमारः श्रेणिकनृपः सांतुमंत्री कश्चिन्मुनिः प्रहादननृपश्च मङ्गलकुम्नः सुधादिः
DY
२२३
धर्मस्य माहात्म्यम् गुरुपट्टानुक्रमः तपाबिरुदप्राप्यनन्तरं गुरुपट्टानुक्रमः श्रीहीरविजयसूरेःसंबन्धः प्रासादादिवर्णनम्,
प्रशस्तिः
2Bmry
س
سه
2010
For Private & Personal use only
Page #31
--------------------------------------------------------------------------
________________
2010_1
www.
अजय कुमारः ......
अनाथमुनिः श्रच्चंकारी जट्टा
४
अग्निभूतिः (द्वियीयो गणधरः ) ४ अष्टादश नात्रका ः (कुबेरदत्तः
कुबेरदत्ता) श्रश्वब्रह्मचर्यम्
अहम्मदशादिः यतिमुक्तंमुनिः
अजयदानदृष्टान्ताः
मरदत्त मित्रानन्दौ
....
....
....
....
....
....
17
अथ समग्रग्रन्यस्थकथानकानुक्रमः ।
****
स्तम्नः व्याख्यानं
१
३
9
9
ए
११
१५
१७
ए
४२
५०
अशोक नृपः
५६ अजयदेवसूरिः
ए
१०५
१२
१५०
२१६
२४१ |
अकाल स्वाध्यायदृष्टान्ताः
व्यक्तवादी (तृतीयो निह्नवः) १०
१०
www.
अन्नकमुनिः.
अर्हतः
अर्हन्मित्रः
१८
त्रिमुनिः (चतुर्थीह्निवः ) १०
१०
२१
१२
....
....
श्रानन्दश्रावकः
श्रारोग्य विप्रः .... कुमारः
....
....
....
....
....
....
स्तम्नः व्याख्यानं
....
www.
१०
४
ए
१५७
२६२
२६४
२६६
२६
२०३
३०५
३१
१६
५१
७२
Page #32
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥१॥
2010_1
| श्राम्रवृक्षछेदकः आषाढजू तिमुनिः
२२७
२४३
| आषाढाचार्यः.....
१५२
३२८
| श्रार्यरत आजी रिवञ्चकवणिक् | इलाची कुमारः
३३०
१००
१० १४९
उदायिनृपः (कोणिकपुत्रः ) विनयरत्नश्च व्या० ३० उदायिनृपः (चरमराजर्षिः) उपदेशानईतोपरि दृष्टान्ताः उझित मुनिः . रुपमदत्तश्रेष्ठी
१६
२३
....
१३
एको ब्राह्मणः ...... एको विद्याधरः
....
....
....
....
....
****
....
po
***
****
१६
१७
१७
१२
२२
एको मुनिः श्राश्चर्यकारकः
एको मुनिः (काय गुधौ)
6
१०
१०
世
把
18
एक मुनिः (गुप्तित्रोपरि)
एकः तन्तुवायः
एक आचार्यः.....
१३७
३३१
१२
२६४
२६४
299
कूरगमुमुनिः
२०२ | कार्तिकश्रेष्ठी
....
एकः शुकः गारमर्दकाचार्यः
अंजना सती अम्बरुशिष्याः ७००
U
विका श्राविका ( द्वादशत्रतोपरि ) ११
कृषीवलः
१
१
....
कूलवालकः कालिकाचार्य: ( दत्तमातुखः )
२
काष्ठमुनिः
३
कामुक स्त्रियः
....
....
....
....
....
....
....
www.
....
....
....
....
....
....
....
****
0300
麵 २०२
२० श्एए
२२
www.
२३
४
6
३
३
४
३१२
३३०
६०
ए
११४
१६२
३
१४
१७
३१
३०
४१
४०
अनुक्रम
शिका.
॥ १ ॥
Page #33
--------------------------------------------------------------------------
________________
| कोशा गणिका ...
| कपिलमुनिः केवली .... कृष्ण वासुदेवः . ... ४ ५७ कमरीकपुमरीको ..... काकजंघ कोकासौ ...
एए| | सुझककुमारः .. ... कुमारपालनृपः, व्याख्यान-६५, ६३, ६८,०१, क्रोधमित्यागोपरि दृष्टान्ताः है। १११, १२ए, १६ए, १३, १५, २५ए, कुंमलिकशाचरत्नाकरसूरी २६४, २७४, २७६.
लुखकमुनिः ......... क्षत्रियः .... .... ५ ३ कुबकशिष्यः .... कौशिकतापसः
कामदेवश्रावकः कुमारदेवचन्नौ राजपुत्रौ ६ ६ मर्षिः विचित्राजिग्रहधारकः । कलावती.
कालवैशिकमुनिः कुचीकर्णश्रेष्ठिः ... ए
कुरुदत्तः .... कुरुमोत्कुरुममुनिः (रौज-ध्यानोपरि)ए १३१ | कदम्बविप्रः .... ... है। केशरिचोरः (नवमव्रतोपरि ) १० १५० | आपकमुनिः ... ......
कृतपुण्यः ( कयवन्ना सिजी) १५ १६७ | करकंकुमुनिः (प्रथमः प्रत्येकबुद्धः)२४ । 8|कूमापुत्रः .... .... १२ १० | गौतमस्वामी ... ....
REGISTRAMESSE
rurn
2010_0
For Private & Personal use only
Page #34
--------------------------------------------------------------------------
________________
20
अनुक्रम
उपदेशप्रा. गौतमस्वामी ....
२५ | चारुदत्तः .... .... . ११२ गुणसुन्दरः (पर्युषितान्नत्यागोपरि) ११५ | चित्रगुप्तकुमारः(अनर्थदएकत्यागोपरि)१० १३७|| 15गुणमञ्जरीवरदत्तौ ... १५ १५ चत्वारश्चौराः (सामायिकवतोपरि) १० १५०18
ज्ञानविज्ञानयुक्त क्रियोपरिदृष्टान्ताः १६ २३५ । चन्त्रावतंसनृपः .... गोष्ठामाहिलः (सप्तमो निह्नवः) १६ ३८ चम्पकश्रेष्ठी .... ... ११ १६५ गोशालकः.... .... १७ २५४-२५५ चित्रकारः .... .... १३ १९१ | गंगाचार्यः (पञ्चमो निह्नवः) १७ २६८ चएकरुषाचार्यः ......... १० २५८ गुणसुन्दरी .... १ ३१३ | चतुर्थपञ्चमचारित्राचारोपरि दृष्टान्ताः१५ २८२ गुरुपट्टावलिः (सुधर्मस्वामितः) २५ ३५७-३५० | चाणाक्यः (मनुष्यनवपुर्खनतोघृतचर्मवणिजौ ....
| परिपाशकदृष्टांतः) .... २३ चितातिपुत्रः ..
जमालिः (प्रथमो निहवः) .... चएमालः (श्रेणिकविद्यागुरुः) १
जयसेना. चएमकौशिकः ...
जीर्षश्रेष्ठी चन्नासौं .... .... ५
जिनदासश्रावकः .... चन्दनमलयागिरी
एए जिनपालजिनरक्षिता
AMROMAUSERROCROCOCC
१२३
2010_0618
For Private & Personal use only
Page #35
--------------------------------------------------------------------------
________________
जटिलस्य मूर्ख शिष्यः .... १० जिनदासश्रेष्ठी .... १३ जिनदाससौलाग्यदेव्यो(शीसोपरि) १५ |जिनदासश्रेष्ठी (मनोगुप्तौ) ए दि जयघोषधिजः .... .. १
जम्बूस्वामी ....... ... २४
ढुंढकमतोत्पत्तिः .... १६ ढिंढणर्षिः (कृष्णपुत्रः) .... २५
तिष्यगुप्तः (क्तिीयो निहवः) २ तुंबकदृष्टान्तः .... ... ३ त्रिविक्रमः .... .... ३ | तिलक श्रेष्ठी .... त्रीणि मित्राणि (रात्रि-नोजनोपरि) तिखजट्टः .... ... ए तेतखीपुत्रः .... .. १५
LASSASSAGAUR
१५५ । तीर्थकरपञ्चकट्याणकानि १५ १६थी२०५ १० तामसीतापसः .... १६ १५ र्गन्धा (श्रेणिकराज्ञी) २ २०५ देवपालः .... . ३ ३०१ दासीपुत्रः ......... ५ ३५५ दशाननः .... १३ २४० देवदीपकसंबन्धिकथा १३ ३२५ दमयन्ती .... .... १५ १ए दानोपरि दृष्टान्ताः (जगमुशाह४० ___ कुमारपालादिः)... १५ १६-१७ ४० जाविमवालिखिौ .... १०० दामन्नकः .... .... १७ २४ए
दृढप्रहारी .... .. १ए १२५ | उर्ध्यानस्य स्थानानां नाममात्रदृष्टान्ताः५३ १७७ । विमुखमुनिः (तृतीयः प्रत्येकबुद्धः)२४ ३४ए
RASAKACAAAAACANCE
२८५
___JainEducation international 2010_00
For Prve & Personal use only
Page #36
--------------------------------------------------------------------------
________________
22
SSC
अनुक्रम
॥३॥
पिका.
२६ ५५|
उपदेशप्रा. धनपालपरिमतः .... ... ५ २३ । नन्दिषेणमुनिः (प्रतिदिनं दश
धर्मरुचि (अनन्तकायत्यागोपरि) ए ११ । जीवप्रतिबोधकः) .... ३ धर्मराजः (सप्तमव्रतोपरि) ... ए १५५ । नमी राजर्षिः (क्तिीयप्रत्येकबुद्धः) ५ धूतवणिक् .... .... ए १२६
| नागिलः ... ... ६ धर्मबुद्धिपापबुद्धी .... .... ए १५० नूपूरपश्मिता .... ... धर्मदत्तश्रेष्ठी .... .... ए १२ए नव नन्दाः .... .... धनाढ्यगृही वृधश्राविका च(सामायिके)१० १३० नन्दमणिकारः
धनावहश्रेष्ठी ... .... १५ १६० नागश्रीः (कटुतुबशाकदात्री) निधनो वणिक .... .... १५ ११३
नमस्कारजापे कथा .... धन्यः (शालिजनजगिनीपतिः).... १५ १७ नन्दनर्षिः (महावीरजीवः) धनशर्मा साधुः (एषणासमिती).... १५ २०० | नग्गतिमुनिः (चतुर्थप्रत्येकबुद्धः) धन्यमुनिः (अनशनतपसि) .... १५ २०४ | पुष्पचूला .. . १ | धनेश्वरसूरिः (तपः करणेऽशक्तः) २० ए० | पादलिप्ताचार्यः .... ३ धनसारवणिक् .... २५ ३३३ । पञ्च राइयः नन्दिषेणः (वसुदेवजीवः) ... १ ११ | पद्मशेखरनृपः ....
KURSUSHOSHXORASA:
SASSASSAS ASESIOG
س
॥३॥
س
2010_012
For Private & Personal use only
Page #37
--------------------------------------------------------------------------
________________
प्रजासगणधरः . ४ ७ प्रहादननृपः ....
पुण्यसारः .... .... ६ ७० बप्पनट्टीसूरिः .... दिपेथमश्रावकः .... ....
१०७ ब्रह्मदत्तचक्री .... प्रतिक्रमणपर्यायाष्टकोपरि कथाष्टकम् १५३थी१५७
कम्पश्या१५७ौ सौ पृथ्वीपाखनृपः .. ११ १६४ को ज़ातरी हैपौषधशासकरणे संक्षिप्तप्रबन्धाः १५ १७१ बाहुबली
प्रदेशी राजा ......... १५ १७ए पौ नैमित्तिको ..... 18 प्रजाकरविप्रः (सत्संगोपरि) १५ २५५ पौ कूर्मों
प्रियंकरनृपः .... .... १६ १६ | बुधिसुन्दरी ... . १ ३१२ पक्षिमारको राजा ...
के श्रायुषी (सोपक्रमायुषि दृष्टान्ताः) २३ प्रत्याख्यानफलोपरि दृष्टान्ताः १७ २४० | नुवनतिखकमुनिः.... ... . पालकः (अजव्यः पञ्चशती.
जावानुवराहमिहरौ मुनिपीलकः) ... १७ २५३ | नर्तृहरिनृपः (शतकत्रयकर्ता) ६ पतिवात्सट्यकारिणी स्त्री १५ २७६ जावमश्रेष्ठी ...
पञ्चास्यज्ञारवाहका २० २९२ | जाविनी कमरेखा च ...
PASSANASSAUISCUSSANAS
२२०
2010_05 BWI
For Private & Personal use only
www.
a
libraryong
Page #38
--------------------------------------------------------------------------
________________
AMA
श्रनुक्रमपिका.
उपदेशप्रा./नरटः (वादशाक्षरीपाठकः) १०
जेरीदृष्टान्तः ॥४॥
लोगसारश्रेष्ठी नूमिपालनृपः लवदेव (जम्बूस्वामिजीवः) श्व महाबलकुमारः .... मानतुंगसूरिः मृगापुत्रः (लोढियो) .... मुनिसुव्रतस्वामी मत्स्यघातकश्चौरः मधुबिन्छः .... मल्सीनाथः ..... मुञ्जनृपः .... मम्मणश्रेष्ठी महानन्दकुमारः
२६५ | मुग्धश्रेष्ठिपुत्रः .. ए २६७ | महणसिंहः (मायाकरणोपरि) ए
मृगसुन्दरी (उद्घोचबन्धनोपरि) ए ३५३ महणसिंहः (प्रतिक्रमणोपरि) १० ३५१ महाशतकश्रावकः .... ११
३ मृगबलनभरथकाराः.... १५ ३५ | मुनिदाने बिन्छुपातः ... १५ ६६ मूलदेवः ........ १५ ७० मूर्तिपूजायां प्रबन्धाः १३ ७३ मानपिएमत्यागोपरि दृष्टान्तः १७
| मत्स्योदरः .... १०१ मासतुसमुनिः
मंगुसूरिः ... १०० मातंगपुत्रः .... ११३ | मृगापुत्रः ....
ए
R CACASHESARICANCE
॥
४
॥
2010_0
For Private & Personal use only
Page #39
--------------------------------------------------------------------------
________________
१२५
मरीचिकुमारः (जरतपक्रिपुत्रः)२५ मंगलकुंजः या सा सा सा
यशोवर्मनृपः (नीतिविषये) ए 18| यशोधरनृपः
यवराजर्षिः यशोजपसूरिः रोहिणेयश्चोरः रोहिणी सती रोहिणी (विकथाकारिणी)
:
25 ३१ । रविगुप्तब्राह्मणः .... ३५६ रोहिणी (रोहिणीतपःकारिणी)
रोहकः (श्रोत्पत्तिकीबुद्धिमान्)
लोहखुरश्चोरः २० लक्ष्मीपुञ्जः ...
१४ लोहजंघः .... ३५६
लोमित्यागे दृष्टान्तः खेपश्रेष्ठ
वज्रकर्णः १३३
वज्रसूरिः . १७० वादी देवसूरिः २३० वृध्वादिसूरिः सियसेनदिवावाकरश्च २६३ विक्रमनृपः (प्तिीयः) .... खए
वसुनृपः ३०३ | वेगवती ३११ | वश्चकश्रेष्ठी
are
रावणः (जाविनावोपरि) रोहगुप्तः (षष्ठनिहवः) . रजा साध्वी (जापासमितौ) १ए राजिमती .... .... रतिसुन्दरी शधिसुन्दरी व १
2010_0
For Private & Personal use only
Page #40
--------------------------------------------------------------------------
________________
SEASES
अनुक्रम
26 पए | श्रीकान्तश्रेष्ठी | शीलवती ....
शीलवती (दितीया) १५० | शूरसेनमहीसेनौ (अनर्थदंडोपरि)
शंखश्रावकः(पौषधवतोपरि) .....
oury
10
१०६
उपदेशप्रा. विजयश्रेष्ठ विजयाराज्ञीच
वस्कलचीरी ॥५॥
विद्यापतिः |वंकचूलः .... हैं। विसेमिरा .... ... विष्णुकुमारमुनिः ... वरदत्तर्षिः (इसिमितौ) वचनगुप्तिविषये दृष्टान्तः विबुधसिंहसूरिः | विपुलमतिः वसुजूतिः .... श्रेणिकनृपः
nangeete aaam
शुभंकरश्रेष्ठी (देवव्योपरि) शालिवाहननृपकालिकाचार्या
१६४ १३ १एश १४ २०४
३
....
१७०
शालिपञ्चकम् .. नए शए। शीतलाचायः .... .
श्रवणमात्रग्राही तापसः
शकटाखमंत्री - ३५४ श्रमणनमः ....
श्वेतश्यामप्रासादौ ६५ श्रीदत्तश्रेष्ठी (मातृपुत्रीकामुकः) ७० षट् मुनयः ... ..
१५ ३२७
श्रीधरश्रेष्ठी.... श्रेष्ठिनः षट् पुत्राः .... शान्तिनाथ:
कासकर
२३ ३४
॥५॥
३४७
2010
For Private & Personal use only
Page #41
--------------------------------------------------------------------------
________________
सुदर्शनश्रेष्ठी अजुनमाली च १ ए | सुमित्रः (दशमवतोपरि) .... १० सुमतिनागिलो ....
सूर्ययशाः ..... .. ११ १५२ सर्वज्ञसूरिः (श्रेष्ठिपुत्रकमलप्रतिबोधकः)२ २५ | सागरचन्धः (पौषधव्रतोपरि) ११ १६० सुखसा ... .
स्वामिवात्सट्ये त्रयः प्रबन्धाः १२ १५० संग्रामशूरनृपः ... व
संप्रतिनृपः .... ..
१३ १६
१३ सकमालपुत्रः (श्रावकः)
४७ सय्यंजवसूरिः ...... .... १३ सुधर्मनृपः .... ....
पए | सागरश्रेष्ठी (देवव्योपरि) १३ सुखसः (काखसौकरिकपुत्रः) ५१ सावधाचायः .... ... सुदर्शनश्रेष्ठी अजया राज्ञी च
सेलकाचार्यः .... .... ३२४ सुबुझिप्रधानः
सहस्रमसः (श्रष्टमो निहवादिगंबरः) १६ २३ए सूरचन्धकुमारौ ....
सागरश्रेष्ठी (खोजविषये) .... १४ सुन्दरश्रेष्ठी ब्राह्मणीच
सुजूमचक्री सुकुमालिका (हितीया)
सुव्रतश्रेष्ठी सत्यकिः सुज्येष्ठा च ....
१०३ | सागराचार्यः सिंहश्रेष्ठी .... .
स्थूलजः स्त्यानार्जिनिघायां दृष्टान्ताः ए १३३ | खीचरित्रोपरि दृष्टान्तः ....
as a mecccccc eu
३५६
१७४
2010_0
For Private & Personal use only
Page #42
--------------------------------------------------------------------------
________________
28
३१ए
श्रनुक्रम
पिका.
३३ए ३४३
२५२
उपदेशप्रा स्कन्दकसाधुः (वीरप्रनुशिष्यः) २० २०७ | संयतमुनिः ... ..... सुजाश्रीः (रूपीलक्ष्मणासाध्वी
स्थूलनामुनिः ध्यवृत्तान्तसहिता) .... २० २ए१ | सगरचक्रिपुत्राः सुजका साध्वी(बहुपुत्रिकादेवीजीवः) २० २७५ सांबकुमारः (कृष्णपुत्रः) सुस्थितमुनिः(मुनिचतुष्ककथासहितः) २ए-ए
| सांतुमंत्री साधुश्चैकः सुधर्मश्रेष्ठी
२० ३००
हेमचन्नाचार्यः सोमवसुः
१ ३०२ सनत्कुमारचक्री ....
१ ३०४ सालमहासाखौ ....
१ ३०६
हरिजप्रसूरिः .... सुलमा
१ ३००
हरिवाहनः सुकुमारिका साध्वी ( ससकन
हरिबलो मासिकः | सकमुनि जगिनी) .... १ ३०ए
हंसराजः .....
हीरविजयसूरिः सुजानुकुमारः .... . समुपाल: ....
१२ ३१७
हरिकेशी मुनिः | स्कन्दकमुनिः (शिष्यपञ्चशतीगुरुः) २ ३२० हुताशनी (होलिका) तसुकोशलमुनिः .... ... २ ३३६ | हीरविजयसूरिचरितम् ....
CAMERICA
RECORKERALA
....
२०
॥६॥
ए २३ ३४५ २४३५-३६०
2010_06181
For Private & Personal use only
Page #43
--------------------------------------------------------------------------
________________
v=SGARR
पर्वतिथिव्याख्यानानि
५RMA-
R
स्तम्नः व्याख्यानम्
स्तम्लः व्याख्यानम् चातुर्मासिकव्याख्यानम्
१०४ नूतनवर्षः ..... ..... पर्युषणापर्वाराधनं (अक्षर
झानपञ्चमीकथा व्याख्यानम्) .... १०१७ कार्तिकीपूर्णिमा वार्षिककृत्यसंबन्धिव्याख्यानम् १०
१४० मोनैकादशी पाराधनावश्यककरणीयम् ११ १५१-१५२ रोहिणीव्रतकथा .... दीपोत्सवपर्व .... १४ १० । हुताशिनीपर्वकथा ....
A
AE%
NG
%
2010_05
For Private & Personal use only
Page #44
--------------------------------------------------------------------------
________________
2010_05
For Private & Personal use only
Page #45
--------------------------------------------------------------------------
________________
॥ श्रीनपदेशप्रासादे चतुर्थविनागे ॥
॥ एकोनविंशः स्तम्नः ॥ एकसप्तत्यधिकद्विशततमं २१ व्याख्यानम् ॥
अथ मूढदृष्टिनामतुर्यदर्शनाचारमाहमिथ्यादृशां तपःपूजाविद्यामन्त्रमनावनम् । दृष्ट्वा मुह्यति यो नैव सोऽमूढदृष्टिः संमतः॥१॥ | स्पष्टः । अत्र नावार्थस्तु खेपश्रेष्ठिज्ञातेन शेयः । तत्राहि-राजगृहे पुरे खेपश्रेष्ठी मिथ्यात्ववासिताश-2 योऽजूत् । तस्य गुरुः शिवजूतिनामाऽऽसीत् । तस्योपदेशेन श्रेष्ठी वापीकूपतटाकनदीहृदादिविधापनं तत्र स्नानं यज्ञादिकं वेदवाक्यरहस्यश्रवणं च व्यशीतिजेदमिथ्यात्वाचरणं धर्मबुध्या करोति स्म । यदा स्वगु-| रुरन्यदेशेन्यः समागवति तदा महा चतुःपञ्चयोजनानि संमुखं याति । इतस्तत्र पुरोद्याने श्रीवीर जिनः समवस्तः । तत्र मित्रजिनदत्तश्रामप्रेरितः श्रेष्ठी ज्ञातनन्दनवन्दनार्थमाश्चर्यप्रेदणार्थ चाययौ । श्रीपर-18 मेश्वरज्ञानं सर्वत्राप्यस्खलितं विज्ञायमानि प्रश्नान्यकरोत्-"जगवन् ! मद्गुरुरध्यात्मस्वरूपं तौति,
PASSESSE
2010_ds
उ०१
For Private & Personal use only
Page #46
--------------------------------------------------------------------------
________________
उपदेशप्रा. ॥ १ ॥
2010_05
32
तत्सत्यं न वा ?" । प्रजुः प्राह - "हे श्रेष्ठिन् ! अध्यात्मं नामस्थापनाऽव्यभावनेदैश्चतुर्विधं प्रोक्तं । तत्राद्यास्त्रयो नेदा जावाध्यात्महेतवो ज्ञेयाः । जावाध्यात्मनां संपूर्ण कार्य सिध्यति, नान्यथा । तथा कश्चिदति - श्रहमध्यात्मं जानाम्यनुभवामि च तत्सौख्यं तन्नाई, यतः शब्दाध्यात्मनि श्रध्यात्मनजना | ज्ञेया, न हि कश्चिदभ्यारमं मूर्तिमान् पदार्थो घटपटादिवदस्ति, येन दानविधौ ग्रहण विधौ च समायाति, | अतः शब्दात्मनि अध्यात्मस्य नजना -- नवति वा न वा । तस्मादर्थाध्यात्मन्येव निर्विकहिपकं स्वरूपं वर्तते । अध्यात्मं विनाऽऽत्मनोऽन्यः कोऽपि नास्त्युपकारी तादृशः । श्रध्यात्मज्ञानस्वादसुखोदधेः पुरोऽम्यदिन्द्रदो गुन्दकदेवादिसौख्यं बिन्दुमात्रमपि न स्यात् । तथा तर्कवैराग्यशास्त्रादियुक्तिविदः सदध्या - | त्मागमवर्जितामनेकधा शुष्कयुक्ति वितन्वन्ति, तत्सर्व संसारवृद्धये ध्येयं" । श्रेष्ठी पत्र - " जगवन् ! किं तदध्यात्मं । युष्मानिर्यदिन मुपवर्ण्यते ?” । प्रनुराह - "हे श्रेष्ठिन् ! विगतमिथ्यात्वाधिकारमात्मानमधिकृत्य यशुद्ध क्रियाधर्मप्रवर्तनं तदध्यात्मं । यतः -
1
पूर्वबन्धकाद्यावद्गुणस्थानं चतुर्दशम् । क्रमशुद्धिमती तावत्क्रियाऽध्यात्ममयी मता ॥ १ ॥
पूर्वबन्धके जाते संपूर्णसद्योगः प्रादुर्भवति नवमगुणस्थानाच्चतुर्दशं गुणस्थानं यावत् अनुक्रमेण या क्रिया शुद्धिमती साऽध्यात्म किया शेया । यः पुनर्नवाजिनन्दी आहारोपधिपूजझिँगारवप्रतिबन्धेन यां क्रियां कुर्यात्साऽध्यात्मवैरिणी वाच्येति । श्रत एव शान्तो दान्तो मोक्षार्थी सङ्गुरुं यथार्थप्ररूपकं जजते । यस्मात्पूर्वपूज्यैश्चतुर्थगुणस्थानादारन्यैकादश गुणश्रेयः प्रोक्ताः । तथाहि
स्तंभ. १९
॥ १ ॥
Page #47
--------------------------------------------------------------------------
________________
2010_
सम्म देस विरइ
विसंजो दंसखवगे था । मोहसमसंतखवगो खीएसजोगिश्वर गुणसेढी ॥ १ ॥ यथाक्रमममी प्रोक्ता श्रसङ्ख्यगुण निर्जराः । यतितव्यमतोऽध्यात्मवृद्धये कलयाऽपि हि ॥ १ ॥ सम्यग्ज्ञानसंयुक्ता या क्रिया सा पञ्चमगुणस्थानादारत्यैव प्रवर्तते, चतुर्थगुणस्थाने तु शुश्रूषाद्या क्रियोचिता श्रप्राप्तस्वर्णालङ्काराणां रजताभरणमिवेति” । पुनः श्रीपरमेष्टिनं श्रेष्ठी वैराग्यस्यार्थ स्वरूपं च पप्रछ, तदा प्रजुः प्राह - "जवहेतुषु विषयेषु प्रवृत्तितो जवनैर्गुण्यदर्शनं निराबाधं वैराग्यं स्यात् । उक्तं च
कृत्वा विषयत्यागं यो वैराग्यं दिधीर्षति । श्रपथ्यमपरित्यज्य स रोगोहद मिठति ॥ १॥
या बकवृत्या वा नीचैः पश्यन्ति दुर्ध्यानं च न मुञ्चन्ति ते धार्मिकाजासा नरकावटे क्षिपन्ति स्वात्मानं । ये पुनः सम्यग्ज्ञानिनस्ते विषयान् दृष्ट्वाऽपि नैव स्ववैराग्यं त्यजन्ति । यतःदारुयन्त्रस्यपाञ्चाली नृत्यतुल्याः प्रवृत्तयः । योगिनो नैव बाधायै ज्ञानिनो लोकवर्तिनः ॥ १ ॥ औदासीन्यफले ज्ञाने परिपाकमुपेयुपि । चतुर्थेऽपि गुणस्थाने तद्वैराग्यं व्यवस्थितम् ॥ २ ॥ तच्च वैराग्यं त्रिविधं प्रोक्तं - प्रथमं दुःखगर्जितं, द्वितीयं मोहगर्जितं तृतीयं ज्ञानगर्जितं वैराग्यं । तत्राद्यं पुत्रमित्रधनधान्यादिसौख्ये चिन्तितवस्तुस्तोमेऽप्राप्ते सति तवस्तुविनाशे रा दुःखात्संसारोगलक्षणं वैराग्यं जायते तद्दुःखगर्जितं, कदाचिच्चिन्तितवस्तुलाने तत्कालं विनिपातोऽपि तस्य वैराग्यस्य जवति, तद्वैराग्यवनुष्कतर्कसाहित्यदोधकगीतरूपकादिकं किञ्चित् पठन्ति एवन्ति ध्यायन्ति च तत्सर्व
Page #48
--------------------------------------------------------------------------
________________
34
At
स्तन.१७
उपदेशप्रा. निजाजीष्टविषयाप्राप्तियोगेनैव ज्ञेयं । तथा च ते लोकानां पुर श्वं नावयन्ति-"अहो! संसारे कोऽपि है IM कस्यापि नास्ति, देवेन सर्व हत, विनाशितं, मृत्युना सर्व ग्रसितं, धिक्कारः संसारस्वरूपं प्रति” इत्यादि।
पुनः पुनर्सपति, तत्सर्वं चिन्तितपदार्थाप्राप्त्यैव, अतो व्यर्थ, नेदं पारमार्थिकं वैराग्यं, अनेकेषां जीवा-18 नामनेकधा(शः)समेतीदं" । अत्राह-"ननु नगवन् ! तर्हि वैराग्यनामनि कथमिदमाखपितं ?" । प्रनुः पाह-"कश्चिक्रीवोऽनेन बीजेन पारमार्थिकमपि वैराग्यं वितनोति, अतो वैराग्यमध्ये गणितं । वितीयं मोहगर्नवैराग्यं कुशास्त्राच्याससंजूतसंसारनैर्गुण्यदर्शनाद्वाखतपस्विनां नवति, तामखितापसपूरणवकखचिरिप्रसन्नचन्मपितृसोमचन्मादीनामिव यथार्थपृथिव्यादिजीवस्वरूपवस्तुतत्त्वविपर्ययग्रहपातेषां वैराग्यमझानगर्जितं ज्ञेयं । अपि च जैना अपि ये विरुद्धार्थनापिणः सिद्धान्तान्
पठित्वा जीवन्ति, स्वाश्रमगोपनार्थमट्पशक्तियुक्ता अपि प्रजूतशक्त्या क्रियां दर्शयन्ति, तेषामपि न || है तात्त्विकं वैराग्यं । यतः
अमीषां प्रशमोऽप्युच्चैर्दोषपोषाय केवलम् । अन्तर्निवीनविषमज्वरानुजवसन्निनः॥१॥ | इति । तृतीयं ज्ञानगर्ने वैराग्यं तु तस्य स्थाद्यस्य स्यावादिनः स्वपरागमगोचरा बुद्धिः । स्यात् । कस्यचिपिरक्तस्यापि शास्त्रार्थबोधनात् कस्मिंश्चित् पहे एकान्तनयकुग्रहः स्यात् तस्य न ज्ञानगनता ज्ञेया । उक्तं च
x उत्सर्गे चापवादेऽपि व्यवहारेषु(च)निश्चये । ज्ञाने कर्मणि वादश्चेन्न तदा ज्ञानगर्जता ॥१॥
406 CASTRO*
॥२॥
2010_0
For Private & Personal use only
Page #49
--------------------------------------------------------------------------
________________
2010_0
35
ये परापवादचेष्टासु मूकान्धवधिरोपमा माध्यस्थ्यबुद्ध्या सर्वत्र हितचिन्तका श्राज्ञारुचियुक्ताश्च ते ज्ञानगर्जवैराग्यमनुवन्ति । यतः -
स्वावान्नैव वलनं चिदानन्दमयात्सदा । वैराग्यस्य तृतीयस्य स्मृतेयं लक्षणावलिः ॥ १ ॥ पुनः श्रेष्ठी जिनं पप्रल - " प्राग्युष्मा निरध्यात्मं वर्णितं तद्भावाध्यात्मं कस्मिन् वैराग्येऽवतरति ?” तदा श्री जिनोऽवोचत्
विषयेषु गुणेषु च दिधा, भुवि वैराग्यमिदं प्रवर्तते । परं प्रथमं प्रकीर्तितं परमध्यात्म बुधैर्द्वितीयकम् ॥ १ ॥
कमी वस्तु प्राप्य वैराग्यं जायते, द्वितीयं गुणप्रत्ययिकं वैराग्यं स्यात् । तत्र प्रथममपरमनुत्कृष्टं मिथ्यात्वादिपापहेतुसमन्वितत्वात्, तन्मध्ये प्रागुक्तौ छौ नेदावन्तर्भवतः । परमुत्कृष्टं द्वितीयम| ध्यात्ममयं तृतीयं ज्ञानगर्ज बुद्धिमद्भिर्निगदितं (इति) । ते उत्कृष्टवैराग्यवन्तो योगिंनो विषयपरामुखाः सदा स्युः । उक्तं च
न मुदे मृगनाजिम लिका - लवली चन्दनचन्द्रसौरजम् ।
विदुषां निरुपाधिबाधित – स्मरशीलेन सुगन्धिवर्ष्मणाम् ॥ १ ॥
कस्तूरी मालती पुष्पचन्दनचर्चितगात्रसुगन्धो ज्ञानिनां हर्षाय न स्यात् निरुपाधिकगुणेन त्यक्तकन्द|पचारेण सदा सुगन्धिवपुषां विदुषां ज्ञानमनत्वेनेति । पुनस्ते ज्ञानिनः सम्यगुपयोगं न जहति । यतः -
Page #50
--------------------------------------------------------------------------
________________
उपदेशप्रा. ॥ ३ ॥
2010_08
36
उपयोगमुपैति यच्चिरं, हरते यन्न विजादमारुतः ।
न ततः खलु शीलसौरना - दपरस्मिन्निह युज्यते रतिः ॥ १॥ चिरकालेनापि विभाववायुस्तस्योपयोगं न हरते इति । मधुरैर्न रसैरधीरता, क्वचनाध्यात्मसुधा लिहां सताम् । रसैः कुसुमैरिवालिनां प्रसरत्पद्मपरागमोदि ( जोजि ) नाम् ॥ १ ॥ श्रध्यात्मामृतरसस्वादवतां मधुरै रसैर्दृष्ट्वाऽपि क्वचनाधीरताऽस्थैर्य नोपजायते विकचपङ्कजपरागत्तोजिनामालीनां विरसैः कुसुमैरिवेति ।
हृदि निर्वृतिमेववितां, न मुदे चन्दनक्षेपना विधिः । विमलत्वमुपेयुषां सदा, सलिलस्नान कलाऽपि निष्फखा ॥ १ ॥
अजस्रं मिथ्यात्वाविरतिकषायमलापगमवतां मनसि संसारसुखदुःख निर्वृतिमेव दधतां चन्दनखेपनादिविकारो जसस्नानादयश्च न हर्षाय जायन्त इति ।
दि विषयाः किलैदिका, न मुदे केऽपि विरक्तचेतसाम् । परलोकसुखेऽपि निःस्पृहाः, परमानन्दरसालसा श्रमी ॥ १ ॥ वैराग्यवतामिहपरलोकसुखस्पृहा न हर्षकारका जवन्तीति । विपुलपुला कचारण - प्रवलाशी विषमुख्यसन्धयः ।
स्तंभ. १५
॥ ३ ॥
Page #51
--------------------------------------------------------------------------
________________
2010_05
न मदाय विरक्तचेतसा - मनुषङ्गोपनताः पलालवत् ॥ १ ॥ प्रसङ्गप्राप्तापि लब्धयः पलालपूलकवन्न तेषां मदार्थ स्यात् ।
1
हृदये न शिवेऽपि बुब्धता, सदनुष्ठानमसङ्गमङ्गति । पुरुषस्य दशेयमिष्यते, सहजानन्दतरङ्गरङ्गिता ॥१॥ प्रसङ्गानुष्ठानबलेन क्रियां करोति, परं तस्य स्पृहा शिवेऽपि नास्ति । इत्यादितत्त्वस्वरूपं श्रुत्वा श्रेष्ठी प्रबुद्धः स्वामिनमिति पप्रछ - " हे स्वामिन् ! ईदृशं प्रत्यक्षं जगवदुक्तमात्मनः स्वकीयरूपं मुक्त्वाऽन्येऽनेक - | शास्त्रज्ञास्तापसादयश्च जीवादितत्त्वान्यविज्ञाय " धर्मक्रियां कुर्महे वयं” इति मन्यन्ते, तत्सर्वमाकाशरोमन्थनकट्टपं खस्विति” । प्रजुः प्राह - "हे श्रेष्ठिन् ! केचित्सुपुण्या जीवाः पूर्वजवादागन्नुन्ति, अत्रापि कृतसुपु| पयाः परत्राविना शिसौख्यवन्तो जयन्ति, जरत बाहुबयजय कुमारादिवत् । केचित्सुपुण्या श्रागच्छन्ति, अकृतपुण्याश्च यान्ति, कोशिकवत् । केचिन्निः पुण्या गन्ति सुपुण्या यान्ति परत्र च कालसौकरिकपुत्रसुलसवत् । केचिन्निः पुण्या श्रागन्हन्ति, निःपुण्याश्च गच्छन्ति, दुःखपुरुषवत्, ते विहामुत्र च दुःखिनः” । इत्यादिधर्मोपदेशं श्रुत्वा श्राद्धधर्म प्रपेदे ततः सर्वा मिथ्यात्व क्रियां न कुरुते तदा पूर्वपरिचिताः समा - नधर्माणो वदन्ति - "श्रयं श्रेष्ठी मूर्खः कुलक्रमागतं धर्मं त्यक्त्वा जैनधर्म कुरुते" । तछ्रुत्वा श्रेष्ठी नानाविधैकान्तवादिनां मतं नाङ्गीकरोति, स्वष्टं धर्मं विधत्ते, यतः-
सर्वथा स्वहितमाचरणीयं किं करिष्यति जनो बहुजरूपः । विद्यते स न हि कश्चिडुपायः, सर्वलोकपरितोषकरो यः ॥ १ ॥
Page #52
--------------------------------------------------------------------------
________________
उ४
H
उपदेशप्रा. इतः शिवजूतिस्तत्रागतः । श्रेष्ठी तु संमुखं न गतः । ततस्तापसो दध्यौ-"अयं प्राग्मन्नाम श्रुत्वा तूर्ण संज. १ए
पञ्च योजनानि अनिमुखमेत्यानहपां पर्युपास्तिं व्यतनोत् , इदानीं सुखप्रश्नमपि न प्रेषयति" । ततः । लाखजक्तजनमुखात्तं श्रावारजगशुरुधर्मप्राप्तं श्रुत्वा स्वशिष्यं तदाकारणार्थ प्रेषितवान् । शिष्यः श्रेष्ठिनं|
स्वगुरूक्ताशीर्वचनं दत्त्वा पाह-"मजुरुस्त्वां पुनः पुनः स्मरति" । श्रेष्ठी स्माह-"गृणाति पृथिव्या-13 |दिषट्कायषड्व्यव्याप्तं लोकस्वरूपमध्यात्मादितत्त्वं कथयति तदनुसारेण स्वचेतनाधर्म वितनोति सत एव गुरुः, नान्यः । किमर्थ त्वशुरुर्मा स्मरति ? यद्यन्नादिप्रयोजनं तदा सुखेन पूर्वस्मादप्यधिकतरं गृहाण । पूर्व कन्दमूखशाकपत्रादिसदोषाहपमूट्याशनादिनिर्जक्तिः कृता, अधुना बहुमूल्यनिर्दोषकाला-18 तीतापगतपयःपिएमघृतपूरनिष्पन्नपक्वान्नादिकं यथेचं स्वीकुरु । मर्माचार्यैरनुकम्पादानं न निषिद्ध, दानशौएमोऽहं जातः, मदात्मनो धर्महीखना यूयं मा वितनुत” । इति वाक्यं श्रुत्वा स शिष्यः स्वगु-15 वन्यणे समेत्य तयुक्तं निवेद्य पाह-"श्रेष्ठिजपनविवेकस्तु पूर्वस्मादप्यधिको विद्यते, अहोऽस्य | चातुर्य!" । ततः स्वयं शिवजूतिरेत्य तमवक्-"त्वं केन धूर्तेन विप्रतारितोऽसि ? उबानाद्यपि न कुरुषे, तन्नाई । मम सामर्थ्य त्वया न दृष्टं, परं पश्य त्वं चकुा मन्नक्तानामिदं प्रत्यहं स्वर्गसौख्यं | जातं, तपिपरीतानां श्वज्रपतनं” इति सर्व मन्त्रविद्याबलेन दर्शितं । तदा श्रेष्ठी दध्यौ-"नूनमिन्धजासमिदं, परं स्वर्गश्वनप्रदानशक्तिः स्वकृतकर्मणामेवास्ति । अहो! खोकोत्सरं श्रीवीरपरमात्मनो धैर्य!
१ कासातीतदोषरहितेति कयचित् शेयम्.
SSSSSSSSSS
॥
४॥
___ 2010-05
Page #53
--------------------------------------------------------------------------
________________
2010 0879
- अनन्तखब्धिसंयुक्तोऽपि मानाहङ्कारादिसम्पृक्तो नानूत्" । ततस्तापसं स्माह – “विपुखकिंपुलाक चारपादिलब्धियुक्तोपि यो न कुप्येत् स एव वैराग्यवान्, यदि त्वदात्मनो ममता न विगता तर्हि सर्वमयोग्यं । यत उक्तं च निष्कारण विश्ववत्सलैः
विषयैः किं परित्यकैर्जागर्ति ममता यदि । त्यागात्कश्शुकमात्रस्य नुनगो न हि निर्विषः ॥ १ ॥ कष्टेन हि गुणग्रामं प्रकटीकुरुते मुनिः । ममताराक्षसी सर्व जक्ष्यत्येकलीलया ॥ २ ॥
कामरुदेशख वकीवरूपजर्तारं पशुं विधाय रागरूपविद्यौषधिबलान्ममतारूपस्त्रीभिः सह क्रीमां करोतीति । अतस्त्वं हे तपोधन ! ममतासङ्गतोऽध्यात्मलेशविवर्जितः स्नानादिधर्म कुर्वन् कारयन्ननुमोदयन् दुःखी जावी, अतोऽष्टादशपापस्थान विगते विरतिधर्मे मनो निधेहि, किं मुधा मर्त्यजन्म संसारावटे पातयसि ?” । ततः स तापसस्तं जिननक्तं संपूर्ण विज्ञाय स्वाश्रमे गतः । श्रेष्ठी तु गृहकार्य सर्व कुर्वन्नपि सर्वत्र ज्ञानधर्मममुञ्चन् समस्त कुटुम्बं धर्माचारसमन्वितं चकार । ततः स्वात्मानं दीक्षापालनसमर्थ ज्ञात्वा दीक्षां कक्षीकृत्य सर्वकर्मक्षयात्केवलज्ञानं मुक्तिं च प्रापेति ।
एकान्तपक्षं जिननाथदूषितं हित्वा सदध्यात्मविरागभूषितः । सो (यो) मूढदृष्टिं न ययौ कुसंस्तवैः, प्रत्यूत सम्यक्त्वरतिं तु यो दधौ ॥ १ ॥
१ दीर्घोकार श्विन्त्यः.
Page #54
--------------------------------------------------------------------------
________________
40
उपदेशप्रा.
॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकोनविंश
स्तम्ले एकसप्तत्यधिकदिशततमं २७१ व्याख्यानम् ॥
स्तन. १ए
॥
५॥
50-500
द्विसप्तत्यधिकद्विशततमं व्याख्यानम् ॥
अथोपबृंहणाख्यं पञ्चमं दर्शनाचारमाहधर्मोद्योतो महान् येन विहितो जैनशासने । तस्योपबृंहणा कार्या गुरुनि ववृष्ये ॥१॥
श्साधिता एव तुष्यन्ति सुरादयो नरादयः । स्वेष्टकार्य च कुर्वन्ति लोके लोकोत्तरेऽपि च ॥२॥
स्पष्टौ । नवरं उपबृंहणा नाम प्रशंसा, सा च लोकेऽप्यत्यन्तबहुगुणा, प्रायस्तयैव बहूनां निर्वाह-12 18दर्शनात् , परिजनादयः प्रशंसिता एव प्रायः सम्यक्कार्यं कुर्वन्ति, नृपादयोऽपि गीतकवितादिनिस्तोषिता 8 स एव सहस्रलक्षाद्यपि प्रददे कर्णलोजविक्रमादिवत् , सुरा अपि स्तुत्यादिनिः श्लाघिता एव तुष्यन्ति ।
सुरप्रिययक्षादिवत् , एवं लोकोत्तरेऽपि तपःस्वाध्यायकवित्वपुष्करविहारवादिजयपरीषहसहनादिकं 2
धर्मकार्य येन कृतं तस्य स्तुतिणुर्वादिभिः यथार्हा कार्या। ये प्रमादवशतो न स्तुवन्ति तेषां गो रुष-18 है सुरिवत्सीदति । उक्तं च
जो पुण पमायर्ड दप्पळ व उवव्हणे न वहिला । नासिजा अप्पणं मुणिजणं च सो रुद्दसूरि व ॥१॥
OSCARROSSERISTAS
2010
For Private & Personal use only
Page #55
--------------------------------------------------------------------------
________________
2010_05
1
श्री विरजिननायकेनापि सजासमक्षं श्रीकामदेवगृहस्थः प्रशंसितः तथाहि सप्तमाङ्गानुसारेण| चम्पापुर्वी श्रीकामदेवगृहस्थराजो नानार्यासुखाञ्चितो वसति स्म । तस्य षट्कोटिव्यं भूमिमध्येऽस्ति गोपितं तन्मितं इव्यं व्यापार निमित्त, पुनस्तन्मितं इव्यं गृहव्यापारे चास्ति, षट् गोकुलानि विद्यन्ते षष्टिसहस्रमितं गोधनमित्यर्थः । एकदा श्रीवीरः पूर्णजचैत्ये समवसृतः । तदा श्री जिनवन्दनार्थं लोकानुसारेण कामदेवः समेतः । श्रीवीरं प्रणम्य देशनां श्रुत्वा प्रबुद्धः श्रानन्दश्रावकवत् श्रावकधर्मे जग्राह । निजगृहे समेत्य सोलासं धर्मप्रतिपत्तिस्वरूपं नार्यायै निवेदितं तयाऽपि महर्ष्या श्रीमनुं प्रणम्य | शिवानन्दावद्गृहिधर्मः स्वीकृतः । एवं तस्य कामदेवस्य चतुर्दश वर्षाणि सव्रतानि गतानि । ततः पञ्चदशे वर्षे एकदा निशीथे धर्मजागरिकायां ध्यातं - " गृहजारं पुत्रेषु न्यस्याहं एकादश प्रतिमा वहामि " ततः प्रजाते पुत्रेषु गृहजारं न्यस्य पौषधशालायां दर्जसंस्तारकमारुह्य जिनं स्मरन् श्रानन्दश्रावद्ययोक्ताः प्रतिमा वहति । अथान्यदा निशायां मिथ्यादृष्टिः कोऽपि सुरः सौधर्मेन्द्र कृतप्रशंसामश्रद्दधानः | तत्रागत्य देवशक्त्या महद्दी जत्सरूपं कृत्वा तं जापयति स्म, प्राह च - "यदि त्वं धर्म न त्यजसि तदा तीक्ष्णखङ्गघातेनाकाले तव जीवितं हरिष्यामि त्वमप्यार्तध्यानादितोऽनन्तदुर्गतिदुःखं प्राप्स्यसि” एवं पुनः पुनः प्रोक्तं, तथापि श्रेष्ठिनमनीतं ज्ञात्वा क्रुद्धः खङ्गप्रहाराँश्चकार, ततोऽपि न कुब्धः श्रेष्ठी, तदनु स सुरो जयानकं करिरूपं व्यतनोत्, स्मा च "रे रे दम्जोदधे ! श्रनेन शुएकादरमेनोल्लास्य गगन उत्क्षेप्स्यामि, भूमौ पतितश्चतुर्भिः पादैश्वर्णयिष्यामि” इत्युक्त्वा स्वशक्तिं सर्वां प्रकटीकृत्य करिरूपेण
Page #56
--------------------------------------------------------------------------
________________
उपदेशप्रा. ॥ ६ ॥
2010_0
महान् परीषदः कृतः, तथाप्यहुब्धं तं दोजनार्थ पुनर्महाजयप्रदं विषधररूपमनेकफणफूत्काराकी विधायावोचत् - " जो अप्रार्थ्यप्रार्थक ! श्री वीरधूर्तधर्म मुश्च मम प्रणमनं कुरु, अन्यथा विषवेदनाकुलो दुर्गतिं गमिष्यसि ” इत्यादिवचनैरकुब्धः । यतः --
एवं दो त सादा सो जिमिनीस असुरो । काऊ तिन्निवेढे गलम्मि सो मसइ निक्करुणं ॥ १ ॥ तं वेणं सतो हि श्रासतो मम्मि सुहाएं । हिययरं सो जाय समरंतो वच्झमाण जिणं ॥ २ ॥
इत्यादिबहुविधं स्वशक्त्यनुसारेण सर्व वीर्य सुरेण स्फोरितं, तथापि तस्य अव्यजावशक्तिह्ननार्थ - मक्षमः प्राप्तश्रमः श्रान्तः सुरः प्रणम्य तं स्माह - "हे श्राद्ध ! धन्यस्त्वं मायामही दारण सारसी रसम । परमधीर ! श्री वीरपरमेष्ठिप्रोक्तमार्गरसिक ! त्वदात्मगतसुदृढदर्शनादर्शदर्शनान्मम सम्यग्दर्शनस्वरूपं प्रकटं जातं, प्रणष्टमनादिमिथ्यात्वकुदर्शनं । तव धर्माचार्यः श्री त्रैलेयः, मम धर्माचार्यस्त्वमेव, त्वं सत्यश्चन्दनतरु निजः परीषदान् प्राप्य सम्यक्त्वसुवासनाप्रदायकत्वेन । मदपराधं क्षमेथाः " । इत्यादि स्तुत्वा स्वर्गादागमनहेतुमुक्त्वा प्राह - " अधुनाऽहं सम्यक्त्वरिक्त श्रागतः, तद्भुतः स्वर्ग यास्यामि, त्वया सुष्ठु कृतं, एक मिथ्यात्वरूपवस्तुतो रिक्तीकृतः, एकसुदर्शनदानवस्तुतश्च नृतो विदितः, तव केनाप्यकखनीयं चातुर्ये” । इत्युक्त्वा प्रदक्षिणात्रयं दत्त्वा श्रेष्ठ्युपकारं स्मरन् स्वर्जगाम । अथ श्रेष्ठी
स्तंज. १५
॥ ६ ॥
Page #57
--------------------------------------------------------------------------
________________
कायोत्सर्ग पारयित्वा तत्र समवसृतश्रीवीरवन्दनार्थ ययौ । श्रीप्रनु दशपर्षन्मध्ये कामदेवं प्राह
त्वया रात्रिमध्ये जयकरा एतत्स्वरूपास्त्रयः परीषहाः सुष्टु सोढाः, मनाग्धर्मध्यानं न मुक्तं, तेन सुरेण ६ समन्युना सर्वा देवशक्तिः प्रकटीकृता, त्वयाऽपि स्वात्मशक्तिवीर्यमदीनमनसा स्थिरं विहितं, तव व्रत-18
पाखनं मेरुगिरिवदप्रकम्पं । ततः पुनः स सुरःक्षामयित्वा गतः। इत्यादिना तस्य धर्मदाय प्रशस्य
श्रीवीरः सर्वसाधूनाकार्यमां शिक्षा स्माह-"नोः साधवो गौतमादयः ! चेद्गृहस्थोऽपीदृगुपसर्गान् । 18 सहते तर्हि युष्मानिर्विशेषतः सोढव्यास्ते । यूयं तु परीषहसैन्यसमूहजयनार्थ धर्मध्वजादिरूपवीरवलयं 8
दधाना वर्तध्वे" । इति श्रुत्वा सर्वेऽपि तहत्तिवाक्येन तदङ्गीकृत्य कामदेवश्रेष्ठिवर्णनं विदधुः ।
ततः श्रेष्ठी स्वगृह एत्यानन्दश्रावदेकादश प्रतिमाः संपूर्णा विधाय विंशतिवर्षाणि यावजिनधर्म | ताप्रपाख्य माससंलेखनया प्रश्रमकहपेऽरुणाजविमाने चतुःपट्यायुर्वैमानिकसुरो जातः । ततश्चयुत्वा महाविदेहे सिधिं प्राप्स्यति ॥ संसर्गेऽप्युपसर्गाणां दृढव्रतपरायणाः । धन्यास्ते कामदेवाद्याः साध्यास्तीयकृतामपि ॥ १ ॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकोनविं
शस्तम्ने विसप्तत्यधिकदिशततमं २७५ व्याख्यानम् ॥
ESTACARICA SA SAIRAUSASIA
JainEducation International 2010_05
For Private & Personal use only
Page #58
--------------------------------------------------------------------------
________________
44
SAREESLUSA
उपदेशप्रा. त्रिसप्तत्यधिकदिशततमं २३३ व्याख्यानम् ॥
स्तंच. १ए अथ पुनस्तस्यैव स्तुतिमाहसंजूतिविजयेशेन स्थूलनमो हि संस्तुतः । नूपामात्यादयो नूनं श्वाघिता हेमसूरिभिः ॥१॥
स्पष्टः । श्रीसंजूतिविजयेन गुरुणा वेश्यागृहे चतुर्मासीं कृत्वाऽऽगन् स्थूलनमो दूरावीदय "अहो । 15उष्करकारकः !" इतिवचनेन संस्तुतः श्लाधितश्चेति दर्शनाचारचारिनिरवश्यमुपबृंहणा गुणिगुण-15
वृक्ष्यर्थ विधेया । अत्रार्थे हेमसूरेः संबन्धः, तथाहि-एकदा श्रीकुमारपालः सौराष्ट्रदेशीयं समरनामनूपं निग्रहीतुं श्रीमउदयनामात्य प्राहिणोत् । स तु पादलिप्तपुरे श्रीवीरं नत्वा श्रीषनदेवं निनंसुः २ | पुरः प्रयाणकाय समग्रसामन्तानादिश्य स्वयं शत्रुञ्जयं जगाम । अव्यस्तवं पूर्ण विधाय जिनावग्रहा-18 दहिः स्थित्वा तृतीयनैषेधिकी कृत्वा चैत्यवन्दनां यावविधत्ते तावत्प्रदीपवर्तिमादाय मूषकः काष्ठ-18 मयप्रासादबिले प्रविशन् देवाङ्गार्चकै रक्षितः । तदनु मन्त्री स्वसमाधिनङ्गकाष्ठप्रासादापायसंजवादिना दूनो ध्यातवान्
धिगस्मान् क्षितिपापारव्यापारकपरागणान् । जीर्णचैत्यमिदं ये न प्रोघरामः दमा अपि ॥ १॥ | तया श्रिया च किं मापपापव्यापारजातया । कृतार्थ्यते न तीर्थादौ या निवेश्याऽधिकारिजिः॥२॥3 इति । तदनु जीर्णोधारं चिकीर्षुः श्रीदेवपादानां पुरतो ब्रह्मैकजक्तजूशयनताम्बूलत्यागाद्यनिग्रहान जग्राह । तत उत्तीर्य कृतप्रयाणः स्वस्कन्धावारमुपेत्य तेन प्रत्यर्थिना समरे संजायमाने स्वसैन्ये जग्ने
SUSASHES
2010-11
www.sainelibrary.org
Page #59
--------------------------------------------------------------------------
________________
AUCAUS
15 स्वयं सङ्ग्रामे वैरिबलं दारयन् रिपुप्रहारजर्जरितोऽपि मन्त्री बाणेन समरं निहत्य स्वनृपाज्ञां अङ्गे निवेश्य
पश्चापखितः । मार्गे वैरिप्रहारवेदनानिमीलितेक्षणो मूर्छितः पपात । पवनाद्युपचारैः प्राप्तसंज्ञः सकरुणं । क्रन्दन सामन्तैः पृष्टः स्वमनसः शट्यचतुष्टयं प्राह-"आम्बमस्य दएमनायकत्वं १, श्रीशत्रुञ्जये पाषाएमयप्रासादनिर्मापणं २, श्रीरैवताचले नवीनपद्यानिर्मापणं ३, इदानीमवसाने नियामकगुरुं विना मृत्युः । इति । ततः सामन्ता "श्राद्यत्रयं तवाङ्गजो बाहरदेवः कारयिष्यति, अत्रार्थे वयं प्रतिनुवः आराधनार्थ च साधुगानयामः" इत्युक्त्वा कमपि वएवं साधुवेषधरं कृत्वाऽये चानीय "समागता गुरव" इति मन्त्रिणे कथयामासुः । मन्त्री
तं गौतममिवानम्य दायित्वाऽखिलाझिनः । निन्दित्वा सुरितं पुण्यमगण्यमनुमोद्य च ॥१॥ al मन्त्री स्वर्गमगमत् । वएउस्तु "अहो ! मुनिवेषमहिमा! यदहं जिक्षाचरोऽपि सर्वलोकपरानवपात्रमपि जगपन्येन मन्त्रिणा वन्दितः, तदयं जावतोऽपि मे शरणं” इति निश्चित्य श्रीरैवते षष्टि-14 पणैर्देवयं जगाम। कृतोपबृंहणा शुधा सचिवोदयनादिनिः । तां श्रुत्वा स्थैर्यमाधाय स वण्ठः स्वर्ययौ गिरौ ॥१॥ 15 तेऽपि सामन्ताः पत्तने श्रीचौयुक्याय वैरिखदम्यादि प्रानृतीकृत्य श्रीजदयनामात्यवीरवृत्तादि निवेद्य । राज्ञा सह वाहमाम्बमगृहे गत्वा तयोः शोकमुत्तार्य प्रोचुः
युवां यदि पितुर्नको धर्ममर्मविदावपि । उध्रियेां तदा तीर्थे गृहीत्वा तदनिग्रहान् ॥ १॥
2010_0
For Private & Personal use only
Page #60
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥ ८ ॥
2010_05
46
मन्यदपि प्रायो नृणां दुःखाय जायते । यद्देवस्य इणं तत्तु महाडुःख निबन्धनम् ॥ २ ॥ स्तुत्याः सुतास्त एव स्युः पितरं मोचयन्ति ये । रुणा देवरुणात्तातं मोचयेथां युवां ततः ॥ ३ ॥ सवितर्यस्तमापन्ने मनागपि हि तत्पदम् । श्रनुचरन्तस्तनया निन्द्यन्ते शनिवजनैः ॥ ४ ॥ इतितवचोऽमृतैरुल्लासितौ बाहमाम्बमौ एकैकमनिग्रहं जगृहतुः । श्री वामेन निजापरमातृकाम्बरुबन्धवे दरमनायकपदं दापितं स्वयं राजाज्ञामादाय रैवते त्रिषष्टिलक्षणव्यव्ययेन सुगमां नवां पद्यामम्बिकाप्रक्षिप्ताक्ष मार्गेण कारयित्वा श्रीशत्रुञ्जयतलहट्टिकायामावासान् दापयित्वा ससैन्यस्तस्थौ । मेलिता अनेकसूत्रधाराः । चैत्योद्धारं श्रुत्वा समायाता बहव इन्याः । तदवसरे टी माणकवास्तव्यो जीमः कुत| पिकः षड्षम्मनीविकस्तत्र कटके घृतं विक्रीय शुद्धव्यवहारेण रूपकाधिकं अम्ममार्जयत् । रूपकपुष्पैः श्रीप्रतुं प्रपूज्य पश्चादायातः कटकान्त इतस्ततो भ्रमन् श्रीवाग्भटमन्त्रिणमनेकजनसेव्यमानं दौवारि| कैर्दू क्रियमाणोऽपि दृष्टवान् दध्यौ च
"हो मर्त्यतया तौयमस्य मेsपि गुणैः पुनः । ६योरप्यन्तरं रलोपलयोरिव हा कियत् ॥ १ ॥ इति ध्यायन् जीमो घाःस्थैर्गलहस्तितो मन्त्रिणा दृष्टः, आकार्य पृष्टश्च । जीमेनापि घृत विक्रयखान| पूजादि कथितं । ततः -
धन्यस्त्वं निर्धनोऽप्येवं यन्धिमपूजयः । धर्मबन्धुस्त्वमसि मे ततः साधर्मिकत्वतः ॥ १ ॥ इतीय श्रेणिसमक्षं स्तुत्वाऽर्धासने बखाडुपवेशितः स दध्यौ - "अहो ! जिनधर्ममहिमा ! अहो !
***
स्तंभ. १९
॥ ८ ॥
Page #61
--------------------------------------------------------------------------
________________
47
18|जिनार्चनलीलायित ! यदहं दरिषशिरोमणिरपि मानितः । तस्मिंश्चावसरे स्थूलखक्षा ज्या ऊचुः-18|
प्रविष्णुस्त्वमेकोऽपि तीर्थोघारेऽसि धीसखः । बन्धूनिव तथाप्यस्मान् पुण्येऽस्मिन् योक्तुमर्हसि ॥१॥ पित्रादयोऽपि वञ्चयन्ते कदापि क्वापि धार्मिकैः । न तु साधर्मिकाः धर्मस्नेहपाशनियन्त्रणात् ॥ ५॥ 8 ततोऽस्मघनमपि तीर्थेऽत्र विन्यस्य कृतार्थीकुरु । इत्युक्त्वा कनकोत्करेषु दीयमानेषु तैर्मन्त्री तेषां 5 नामानि लेखयामास वहिकायां । जीमोऽपि दध्यौ-"यदि सप्त अम्मा ममापि तीर्थे लगन्ति तदा कृतार्थों जवामि, परं स्तोकत्वाद्दातुं न शक्नोमि" । मन्त्रिणापि तदिङ्गिताकारनिपुणेन वादितः (उक्तः) "जोः साधर्मिक ! देहि त्वमपि यदि दित्साऽत्र तीर्थे विजागो महाजाग्यलच्यः" । इत्युक्तो इम्मान् ददौ । मन्त्रिणा चौचित्यचाणाक्येन तस्य नाम सर्वेन्यनामोपरि लिखितं । एतदृष्टेन्याः प्रोचुः-"कस्मादेवं । क्रियते ?" । मन्त्री प्राह-"अनेन गृहसर्वस्वं दत्तं, युष्मानिस्तु शतांशमात्रमपि न” इतिमन्त्रिवचसा प्रमुदिता सजिताश्च । अथ मन्त्रिणा दीयमानं पञ्चशतउम्मपट्टकूलत्रयं "कोटि कः काणकपर्दव्ययेन गमयतीति" निषिध्य गृहं जगाम । पत्नीपिशाच्या बिन्यता कथितः सर्वोऽपि वृत्तान्तः । पुण्योदयात् । पत्नी शुभं प्राह-"जव्यं कृतं यत्तीर्थे जागो गृहीतः, नव्यादपि जव्यं तत् यन्मन्त्रिदत्तं नाग्राहि" इति । अथ धेनोः स्थाणुन्यासाय नूतले खन्यमाने चतुःसहस्रमितसौवर्णटङ्ककलशो खब्धः । “अहो! पुण्योदयोऽद्य, ततोऽयमपि कलशः पुण्ये दीयते” इति विचिन्त्य जार्याया अनुमत्या कलशं लात्वा मन्त्रिमुपस्थितः, तत्स्वरूपं निवेद्य तीर्थोऽधाराय तं कलशं ढौकयामास, मन्त्री न गृह्णाति, बलानीमो दत्ते,
2010_05
For Private & Personal use only
Page #62
--------------------------------------------------------------------------
________________
48
स्तंज.५२
९७"
५५
उपदेशपा. एषमाग्रहे रात्रिरजायत । रात्रौ कपर्दियक्षः प्राह-"जो जीम! येन नवता एकरूपकपुष्पैः प्रथमजि-हा
नोऽपूजि, तेनाहं तुष्टः, निधिर्मया दत्तः, तदिमं निर्विर्ष स्वैरं त्व" इत्युक्त्वा तिरोऽयक्षः । जीमोऽपि 18/प्रातरेतन्मन्त्रिणे ज्ञापयित्वा स्वर्णरत्नपुष्पैः प्रथमदेवमन्यर्च्य निधिं लात्वा गृहागतो महेन्यवत्पुण्यपरो
बजूव । अथ सुमुहूर्ते काष्ठचैत्यं दूरीकृत्य हिरण्मयीं वास्तुमूर्ति नूमो विधिनाऽधो न्यस्य खरशिलान्या
सादिपूर्व वर्षष्येन पाषाणचैत्यं संपूर्णमजायत। वर्धापनिकादातुर्षात्रिंशत्स्वर्णजिह्वादानं ।एवं हर्षोत्सवे पुन-12I ददितीयपुरुषेण "हे मन्त्रिन् । प्रासादो विदीर्णः केनापि हेतुना" इत्यूचे, तस्यापि विगुण वर्धापनिका 8
दत्ता । पार्श्वस्थैः किमेतदिति पृष्टे मन्त्री प्राह-"अस्मासु जीवत्सु चेविदीर्णस्तदा जव्यं जातं, पुनरपि ।
वयमेव दितीयोचारं कारयिष्यामः । ततः पृष्टाः सूत्रधाराः-"केन हेतुनाऽयं प्रासादो विदीर्णः ?" दिति । तैर्विज्ञप्तं- "हे मन्त्रिराज ! सज्रमप्रासादे पवनः प्रविष्टो न निर्यातीति स्फुटनहेतुः, ञमहीने तु
प्रासादे क्रियमाणे कारयितुः संतानानाव" इति । ततःसंतानः सुस्थिरः कस्य स च जावी नवे नवे । सांप्रतं धर्मसंतान एवास्तु मम वास्तवः ॥ १॥ इति विमृश्य मन्त्रिणा भ्रमनित्त्योरन्तरालं शिलानिचितं विधाय वर्षत्रयेण कारितो जीर्णोधारः। त्रिलदै रहितास्तिस्रः कोव्यो अव्याणि मन्त्रिणः । कर्मस्थाये तु लग्नानि वदन्त्येवं चिरंतनाः॥१॥ अथ प्रतिष्ठार्थ श्रीहेमाचार्यान् सश्रीसङ्घानाकार्य महामहोत्सवैः संवत् १११ वर्षे शनौ सौवर्ण-15 १ मुंव. २ नमो नाषायां जमतीति ख्यातः. ३ कर्मकरादिषु.
2010_05
For Private & Personal use only
Page #63
--------------------------------------------------------------------------
________________
दमकलशध्वजान प्रतिष्ठाप्य प्रासादे न्यवेशयत् । तत्र च देवपूजाकृते चतुर्विंशतिमारामांश्चतुर्विंशति । ग्रामांश्च दत्त्वा तलहट्टिकायां बाहमपुरं निवेशितवान् । तत्र त्रिनुवनपालविहारः श्रीपार्श्वप्रतिमालङ्कतः कारितः । एवं लोकोत्तरचरितावदातैः प्रीणिताः श्रीहेमाचार्या वाग्जटमन्त्रिणमूचुः
जगधर्माधारं से गुरुतरतीर्थाधिकरणः, तदप्यर्हन्मूलं से पुनरधुना तत्प्रतिनिधिः ।
तेदावासश्चैत्यं सचिव जवतोद्धृत्य तदिदं, समं स्वेनोद्दधे जुवनमपि मन्येऽहमखितम् ॥ १॥ एवं सकलश्रीसङ्घः स्तूयमानः सचिवसिंहः पत्तनं प्राप्तः श्रीनृपं तोषयामास । अथावलटेन पितुः । श्रेयसे श्रीगुपुरे श्रीशकुनिकाविहारपारम्ने खन्यमाने गर्तापूरे नर्मदासांनिध्यादकस्माम्मिलितायां
जूमौ नगदितेषु कर्मकरेषु कृपापरवशतयाऽऽत्मानमेवामन्दं निन्दन् सकलत्रपुत्रस्तत्र कम्पां ददौ । अधः-18 तपातेऽप्यक्षताङ्गो जातः । निःसीमतत्सत्त्वोकप्रीणितया कयाचिद्देवतया स्त्रीरूपया वादितः "का है।
त्वं?" इत्यपृचत् । “अहमस्य क्षेत्रस्याधिष्ठात्री, तव सत्त्वपरीक्षार्थमेतन्मया कृतं । | स्तुत्यस्त्वं वीरकोटीर यस्येदृक् सत्त्वमुत्कटम् । नो चेकने घनेऽप्येवं मृते त्वन्त्रियेत कः ॥१॥ - एते सर्वेऽपि कर्मकरा श्रदताङ्गाः सन्ति, असमाधिर्न कार्यः, कुरु स्वकार्य" इत्याद्युक्त्वा देवी तिरोऽधत्त । मन्त्र्यपि सकुटुम्बः कर्मकराश्च निर्गताः। ततो देवीनां जोगं कारयित्वाऽष्टादशहस्तोच्चः श्रीसुव्रतप्रासादः शकुनिकामुनिन्यग्रोधादिमूर्तयश्च लेपमय्यः कारिताः।
१ धर्मः. २ तीर्थम्. ३ अईन्. ५ अर्हप्रतिमा. ५ अर्हडिम्बावासः.
2010_0
For Private & Personal use only
Page #64
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥ १० ॥
2010_05
50
विक्रमाद्व्योमनेत्रार्क १२२० वर्षे हर्षादची करत् । वीराग्रणीः शकुनिका विहारोवारमम्बरुः ॥ १ ॥ प्रतिष्ठार्थ श्री नृप मसूरिसकलसङ्घानामाकारणं कृतं । महामहैः श्री सुव्रतस्वामिप्रतिष्ठापूर्व पराजित - श्री मल्लिकार्जुनकोशी यश्री कुमारपाखप्रसादितघात्रिंशत्स्वर्णघटी मितकलश हे मदएमपट्टकूलमयध्वजान् यथाविधि प्रतिष्ठाप्य दत्तवान् प्रासादे । हर्षोत्कर्षावेशात् प्रासादमूर्ध्नि चटित्वा स्वर्णरलोत्करान् ववर्ष निरीक्षिता पुराऽप्यासीदृष्टिर्जलमयी जनैः । तदा तु ददृशे दौमस्वर्णरत्नमयी पुनः ॥ १ ॥ इत्यादि कविजनैः स्तूयमानः प्रासादादवतीर्य श्री चौलुक्यप्रेरित बजटमन्त्री श्रारात्रिकादि कर्तुमारेने श्री सुव्रतपुरः । तत्र श्री कुमारपाखो विधिकारकोऽपरे सामन्ताः कनकदएक चमरधारिणः श्रीवाजटादिमन्त्रिणः सर्वोपस्करसंपादिनः ( दकाः) । तत्रारात्रिकमुत्तार्य मङ्गलप्रदीपे क्रियमाणे धात्रिंशल - धम्मदानं प्रजुगुणगायकानां दत्तं । इत्यादिलोकोत्तरचरित्रेणापहृतहृदया विस्मृताजन्ममनुष्यस्तुतिनियमाः श्रीगुरवः प्रादुः
1
किं कृतेन न यत्र त्वं यत्र त्वं किमसौ कलिः | कलौ चेनवतो जन्म कलिरस्तु कृतेन किम् ॥ १ ॥ कृते वर्षसहस्रेण त्रेतायां हायनेन च । द्वापरे यच्च मासेन अहोरात्रेण तत्कलौ ॥ २ ॥
मामनुमद्य गुरुमापती यथागतं जग्मतुः । अथ तत्र गतानां प्रभूणां श्रीमदावनटस्याकस्मिकदेवी दोषात् पर्यन्तदशां गतस्य प्रछन्नविज्ञप्तिकायामुपागतायां तत्कालमेव तस्य महात्मनः प्रासादशिखरे नृत्यतो मिथ्यादृशां देवीनां दोषः संजातः इत्यवधार्य प्रदोषकाले यशश्चन्द्रतपोधनेन समं
स्तंभ. १९
॥ १० ॥
Page #65
--------------------------------------------------------------------------
________________
2010 05
51
| खगत्याऽऽगत्यात्यप निमेषमात्रात् ( कालात्) अलङ्कृतजुगुपुर परिसरजुवः प्रभवः सैन्धवीमनुनेतुं कृतकायोत्सर्गाः तया जिह्वाकर्षणा दवगणनास्पदं नीयमाना उदूखले शालितण्डुलान् प्रक्षिप्य यशश्चन्द्रगबिना प्रदीयमाने मुशलप्रहारे प्राक् प्रासादप्रकम्पः, द्वितीयप्रहारे दीयमाने देवी मूर्तिरेव स्वस्थानामुत्पत्य "वज्रप्रहारेज्यो रक्ष रक्ष” इत्युच्चरन्ती प्रजोश्चरणयोर्निपपात । इमनवद्यविद्याबलात्तन्मूलानां मिथ्याहगव्यन्तरामरीणां दोषं निगृह्य श्रीमदाबजट मुलाघस्नानेन पट्ट्कृत्य यथागतमगुः इति ॥ सङ्घर्मकृत्यैः सचिवाम्बमादयो, लब्धप्रशंसा गुरुमसूरितः ।
श्रुत्वा तथा धर्मप्रजावकान् सदा, शंसन्ति सन्तो ननु जाववृद्धये ॥ १ ॥ ॥ इत्यन्द दिनपरिमितोपदेश संग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकोनविंशस्त त्रिसप्तत्यधिकद्विशततमं २७३ व्याख्यानम् ॥
चतुःसप्तत्यधिकद्विशततमं २७४ व्याख्यानम् ॥ स्थिरकरणाह्वं षष्ठं दर्शनाचारमाह
परिणामेन गुर्वादिष्ट क्रियादिषु । स्थिरतापादनं तेषां सीदतां स्मारणादिनिः ॥ १ ॥ स्पष्टः । अत्रार्थे जावार्थस्तु वक्ष्यमाणजावनया ज्ञातेन च ज्ञेयः - गुर्वादिष्ट क्रिया विनयवैयावृत्त्य5
Page #66
--------------------------------------------------------------------------
________________
उपदेशप्रा. करविहारव्रतपालनादयस्तासु प्रमादादिना सीदतां यथाई नवापायदर्शनादिहितोपदेशपूर्व स्मारणा 8 तंत्र. १९
| वारणानोदनाप्रतिनोदनादिनिः स्थिरता कार्या । यथा प्रव्रज्याप्रथमदिन एव रात्रौ पारासन्नसंस्तारणस्य |
गन्दागवत्साधुपादसंघटनादिना विपरिणतमनस्कस्य मेधकुमारस्य श्रीवीरेणैव कृता । उक्तं च| पम्हुछे सारणा वुत्ता अणायारस्स वारणा । चुक्काणं चोषणा जुजो निधुरं पमिचोषणा ॥१॥ KI थिरकरणं पुण थेरो पवत्तिवावारिएसु अन्जेसु । जो जन सीअ जई संतबलोतं थिरं कुणई॥२॥ MI यथा श्रीहेमसूरिणा कुमारनृपः श्रीमधर्मवाक्ये स्थिरीकृतः । तथाहि-श्रीहेमसूरित्रिंशद्दशनशुधये । प्रत्यूषे नित्यपाठार्थ च स्वोपझं घादशप्रकाशं योगशास्त्रं (विंशतिप्रकाशं वीतरागस्तवं च) श्रीकुमार-13
पाठयति स्म । क्रमेण गृहस्थतुर्यव्रताधिकारेऽसौ श्लोकः समागतः
प्राप्तुं पारमपारस्य पारावारस्य पार्यते । स्त्रीणां प्रकृतिवक्राणां स्त्रीचरित्रस्य नो पुनः ॥ १॥ II अर्थतस्त्वेनं श्लोकमधीत्य राजा गुरुमाह-“हे जगवन् ! कवयो मेरुं कर्करं कर्करं च मेरुमिति ||
कथयन्ति तत्सत्यमासीत् । यतः
कवियण किमही न बेमीई, जो होय हियके सांन । मेरुयलि कर्कर करे कक्कर मेरुसमान ॥१॥ । तेनैतासामवलानां स्वन्नावजीरूणां चरित्रेषु जगवञ्जिरित्थं या पुरववोधताऽज्यधायि सा सर्वथा ॥ कविकला कौशखरूपैव" इति कदाग्रहपरं नृपं गुरुराह-“हे नृप! अत्रार्थे सूरयः सूरयः प्रमाएं । प्रागपि जातस्वरूपं शृणु
__Jain Education Intemational 2010_0PM
For Private & Personal use only
Page #67
--------------------------------------------------------------------------
________________
[] श्रवन्त्यां परकायप्रवेशादिबहुविद्याशालिनं विक्रमार्कजूपं सन्नास्थमेत्य कोविद इत्थं पद्यमेकमपाठीत्-13
"अश्वप्लुतं माधवगर्जितं च” इत्यादि । इदमाकर्ण्य सकर्णो राजा जगौ-“हे विपन् ! सर्वेऽप्यन्येऽर्थाः ।
सत्याः, परं स्त्रीचरित्रमिदं न सर्वधा श्रद्दधामि” इति भूपोक्तं निशम्य स प्राह-“हे नृप ! इदं सत्यतरं ४ापदं” । नृपः प्राह-"अस्य श्लोकपदस्य परीक्षां कृत्वा तुन्यं दानं दास्यामि" इति विसृष्टे तस्मिन् राजा
निशि निशाचर्या विलोकयन् एकस्य सौधस्याधस्तात् स्थितयोः कनकश्रीतिलकश्रीसंहयोध्यो लिक२ योर्वार्तामश्रौषीत् । तदा तिलकश्रिया कनकश्रीः पृष्टा-"परिणीता पतिगृहं गता त्वं किं करिष्यसि ?" दिति, तदा सा माहIAL शय्योत्पाटनगेहमार्जनपयःपावित्र्यचुली क्रिया-स्थालकालनधान्यपेषणनिदागोदोहतन्मन्धनैः।। II पाकैस्तत्परिवेषणैः समुदितै एमादिशौचक्रिया-कार्जर्जुननान्हदेवृविनयैः कष्टं वधूजीवति ॥ १॥
किंच पतिचित्तानुगामिन्यहं सर्व जव्यं विधास्यामि” । श्रथ चान्या स्माह-“हे सखि ! त्वयुक्तमहं सर्वदाऽन्यथा करिष्ये” इति तयोर्वाक्यं श्रुत्वा नृपः प्रनाते तिलकश्रियं परिणीय "स्त्रीणां चरित्र" इतिपदपरीक्षार्थमेकस्तम्नसौधे तां विमुच्य स्वयमेव वैताखिकप्रयोगेणान्नपानादिकां तच्चिन्तां चकार । अब सा सौधाधस्तामुत्तीर्ण कामनन्दं सार्थवाहं विलोक्य स्मरातुराऽजनि, सोऽपि तामुदीक्ष्य कामा-2 तुरोऽजूत् । सुरङ्गया समेतेन तेन समं राझि गते जोगान् बुजुजे । एकदा सनास्थितो राजा-"सब जग जीना एक ज कोरी" इति पदं पुनः पुनर्जयन्तं जिदार्थ चत्वरादिषु चमन्तं धननाथं नाम योगिनं 51
___JainEducation international 2010
For Private Personal use only
Page #68
--------------------------------------------------------------------------
________________
उपदेशप्रा. वीदयेति दध्यौ-"नूनमसौ स्वां पत्नीमेवैकां सती भन्यमान एवं जणन् ञमति, तेनास्य स्वरूपंत संज. १९
| पश्यामि” इति मक्षिकान्तः प्रविश्य सायं राजा तस्य पृष्ठे लग्नः । योगिनाऽपि कुसुमताम्बूलपक्वान्नादि । ॥१२॥
खात्वा पुरावहिर्गत्वा सिधवटस्याधस्तादेकां महतीं शिलामुत्पाव्य तदधःस्थिते जूमिगृहे प्रविविशे । राजा , मक्षिकारूपेण तत्र प्राविशत् । श्रथ तस्मिन् योगिनि स्वजटामध्यमृदङ्गान्तर्गतमस्मतः प्रकटितया यौवनाधिरूढया स्त्रिया सह रन्त्वा सुप्ते सा स्त्री स्वकएउ स्थितमृदङ्गान्तर्गतमस्मतः प्रकटितेनैकेन यूना चिरं 2 चिक्रीम । तत्जागरावसरे तया स युवा पुनर्जस्म निर्ममे । गतनिषेण तेनापि सा कन्याऽपि जस्म 8 विहिता । एतच्चरित्रं विलोक्य चकितो राजा प्रजाते कीररूपेण तिलकत्रीकरमलञ्चकार । अथ सात शुकं पञ्जरे निधाय शृङ्खसाचालनतः समेतेन कामनन्देन सह संन्नोगादिविनोदं व्यधात् । तच्चेष्टितं । दृष्ट्वा सत्यं तत्कोविदकथितं पदमिति मन्यमानो राजकीरस्ततः समुड्डीय स्वस्थानं गत्वा कीरशरीरं
हित्वा राजसजायां राजा तस्थौ । तं योगिनं तथैव पुरे भ्रमन्तं लोजनार्थ निमन्त्र्य तिलकश्रीगृहे गत्वा है। IIराका षमासनानि नोजनाय मएमयित्वा प्रोचे- हे योगिन! प्रकटय स्वां पत्नी. नो चेदसिना त्वां पता हनिष्यामि" इति भूपेनोक्ते योगिना तथैव प्रकटिता । साऽपि तथैव राज्ञा जणिता तं युवानमावि-| सश्चकार । “कामनन्द ! मा याहि, समागळेह” इति राज्ञो वचनेन तस्मिन्नागते ते सर्वेऽपि बुजुजिरे ।
अथ स योगी तां कन्यां तस्मै यूने दत्त्वा स्वयं सत्यो योगी जातः । राजाऽपि कामनन्दाय तां दत्त्वा |तं परिमतं मणिमौक्तिकादिनिः सत्कृत्य विससर्ज ।
2010_051
For Private & Personal use only
Page #69
--------------------------------------------------------------------------
________________
४०३
2010_05
विक्रमप्रियतमापि यदेक—– स्तम्नसौधमुषिता कुलटाऽभूत् । स्त्री जनस्तदुचितोऽप्यतियज्ञा - स्वैरतां न विजहात्यतिखोलः ॥ १ ॥
इति परशास्त्रविदितं ज्ञातमुक्त्वा श्रीहेमगुरुश्चौलुक्यसिंह प्रोचे - " अत्रार्थे त्वमपि मा निर्बन्धं विधेहि । यदि च वारितोऽपि संदेहं न जहासि तदाऽद्य सायं मृतस्य वसुदत्तस्य विप्रस्य ज्वलनार्थ समुत्सुकायाः प्रियायाश्चरित्रं दरगृहे गत्वा निजालय" । गुरुणा वारितोऽपि हठतो नक्तं मृतकदाहो न | स्यादिति इरौकसि पतिमस्तकमुत्सङ्गे निधाय योषितस्तस्याश्चरित्रं निदध्यौ । श्रथ स्वैरिणीनां शिरो - | मणिः साऽपि तत्र स्थितेनैकेन मधुरस्वरेण गानपरेण मोहिता सती तेन सह संजोगं व्यधात् । राजाऽपि तस्या एतद्भृशमनुचितं चरितं निरीक्ष्य “धन्या गुरव" इति ध्यायन्नुपसि गृहं ययौ । अथोदिते वौ गृहादागत्य राज्ञा चितां प्रवेष्टुमुद्यता सेति शिक्षिता - " हे सुनगे ! किमिदं विमुक्तज्ञानाचरणं करोषि ? यतः -
कोइ कंत कारण काष्ठक्षण करे, मिलस्युं कंतने धाय । मेखो किहां नवि संवे, मेखो ठाम न थाय ॥ १ ॥
अनेनाचरणेन चिन्तितं सफलं स्याच्चेत्तदा दीपवर्तीसुब्धशलनादीनामपि जवेत् । पूर्वोपार्जितकर्मगतिगामुको सङ्ख्यातयोजनान्तरितौ भिन्नभिन्ननामदेशस्थानजातिप्राप्तौ दम्पती तयोः परस्परे प्सितमिखनं कदापि न जायते । किमर्थ देहं दहसि ? अविनाशिपरमात्मध्याने मनो निधेहि” इत्यादिनृपवचांसि
Page #70
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥ १३ ॥
2010_05
56 न मानितानि तदा नृपेण कर्णे प्रविश्य वन्नं तन्नक्तचरित्रं प्रोच्य हकिता - " अधुना चैवं करोषि ?” । इति श्रुत्वा सा राजानं दूरीकृत्य लोकसमक्षमाह - "जो लोकाः ! यदसौ कुमारपालः परमधामकस्तन्मिथ्या, यत्कर्णे प्रविश्य ममेति वक्ति — दे सुन्दरि ! मा त्वमग्नौ प्रविश, मदन्तः पुरमलंकुरु त्वामह - मग्रमहिषीं करिष्ये, श्रहं जोगसुख निःस्पृहा श्रवास्यतः पतिव्रताऽयोग्यं न करोमि, अश्राव्यं किं | वदसि । एतावदने कसौख्यैर्लब्धैरपि त्वं तृप्तो नाजूः ? श्रहं सीतादिसतीशीलशीला" इत्यादि बाढवरेण जनानां पुरः प्रतिपाद्य सा चितां प्राविशत् । धिग्धिगिति खोकैर्निन्दितोऽञ्जन दिग्धमिव श्याममुखं विधाय वज्राहत इव हृदि पीरितः पार्थिवो नगरान्तरागत्य मौधं प्रविष्टः । “ज्वलनोद्यतां महासती मसौ राजा नृशमनुचितमूचे" इति चत्वरादिषु लोकैर्विधीयमानेयं वार्ता सलिले तैलबिन्दुरिव सकलेऽपि पुरे प्रथिता । एनमुदन्तमाकर्ण्य गुरवोऽपि सौधे गत्वा राजानमू चिरे - "हे नृप ! दृष्टं स्त्रीचरित्रं ?” । इत्युक्ते राजोचे - " हे जगवन् ! जवदाज्ञाजङ्गफलं लब्धं, श्रथ सकलङ्कर्मम प्राणैरलं इत्यनशनं कृत्वा प्राणरत्यक्ष्यामीति वदन्तं गुरुराह - " किं खेदं वदसि । त्वमाजन्मतः परनारी सहोदरोऽसि, श्रीमत्प|रमात्मवाक्यानुसारेण स्वकुमतिकल्पनां त्यक्त्वा यानि शास्त्राणि रचितानि तेषु न्यस्तवाक्यानि सर्वाणि अझेयानि, एकं स्वपं वाक्यं श्रुत्वा त्वया यद्यस्थैर्य स्वीकृतं तर्हि सूक्ष्मपदार्थेषु मनःस्थितिः कथं नाविनी १" । नृपः प्राह - "स्वामिन्! ममापराधं क्षमस्व, परमेतदखीकं मनस्यजस्रं खाटूकरोति” ।
स्तंज. १९
॥ १३ ॥
Page #71
--------------------------------------------------------------------------
________________
| गुरुराह-"एकः पङ्गुर्नरस्तद्वारपासः सर्वमेतत्स्वरूपं जानाति" । ततो सोकसमदं पडराकार्य गुरुणा | पृष्टः, स रात्रिजातं स्त्रीचरित्रं यथाजातं जगौ । सोकोऽपि तयुक्तं निशम्य “विग्धिक्ता स्वैरिणी" इति निन्दां विधाय नृपमस्तवीत् ।
श्रीयोगशास्त्रे गदितं चरित्रं, श्रुत्वाङ्गनानां कविनोक्तमेतत् । कूटं दधानं गुरुहेमसूरिः, स्थिरीचकारेति कुमारपालम् ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकोनविंशस्तम्ले चतुःसप्तत्यधिकधिशततमं २७४ व्याख्यानम् ॥
पञ्चसप्तत्यधिकदिशततमं १२५ व्याख्यानम् ॥
श्रथ पुनः स्थिरीकरणस्वरूपमाहसदनुष्ठानसम्यक्त्वमनःशुख्यादयो गुणाः । तेषां तत्त्वार्थमाख्याय धर्मे दमापः स्थिरीकृतः ॥१॥ स्पष्टः । ज्ञावार्थस्तु ज्ञातेन ज्ञेयः । तथाहि-पत्तने अङ्गे श्रीकुमारपालनृपः सायबौध्यकपिलजैमिनीयचार्वाकादिशास्त्ररहस्यानि श्रुत्वोत्पन्नसंशयः श्राबाटयब्रह्मचारिणं श्रीहेमसूरि स्माह-"स्वामिन् । 8 है। सर्वेऽपि मतवादिनः स्वस्वपदं स्तुवन्ति, स्वस्वानुष्ठानादिकं कुर्वन्ति, अत्र कः प्रमाणपक्षः?" । गुरु-12
राह-"एकान्तवादिनः सर्वेऽपि परमात्मगदिततत्त्वपराअखा ज्ञेयाः । अपि चानुष्ठानानि तु पञ्चवि
2010 05 I
I
Page #72
--------------------------------------------------------------------------
________________
॥१४॥
उपदेशप्रा.धानि सन्ति । श्राहारोपधिपूजर्धिप्रवृतीहलोकजोगाशंसान्वितं कृतं शीघ्र सञ्चित्तहन्तृत्वाधिषानुष्ठान- संज. १९
मुच्यते । यथाऽहिफेनवत्सनागादिस्थावरविषं जगमविषं सर्पादिकं च लक्षितं तत्क्षणं हन्ति, तथेदम-2 13/पीति १ । नवान्तरदिव्य जोगाजिसाषेण यत्कृतं तजरलानुष्ठानं, कालान्तरे स्वादृष्टपुण्यफले प्राप्ते सति,
ययाऽसर्कश्वानविषं कुजव्यसंयोगजनितं गरखसंज्ञकं विषं कालान्तरे हन्ति, तथेदमपि तत्त्वत इति ।
प्रणिधानायजावेन समूर्तिमजीववृत्त्यानं अन्योऽन्यानुष्ठानं, अत्र थे संज्ञे अन्तर्जवतः-सोकं सूत्र |गुरुवाक्यं चानपेक्ष्य किश्चिदनवध्यवसितं शून्यमनस्कं ओघसंज्ञया ज्ञानं विना कुरुते तदोघसंज्ञा कथ्यते।
अधुना काले शुक्रियान्वेषणेन तीर्थोच्छेदः स्यादिति वादिनां लोकाचाराद्(रे)अश्रधा सा लोकसंझेति | गीयते । तीर्थोछेदनियाऽविशुधाचरणेन गतानुगतिकत्वतः सूत्रक्रियाविलोपः स्यात् । धर्मक्रियामा बहवो जवाः कुर्वन्ति श्रतो वयमपि कुर्मस्तदा मिथ्यादृशां धर्मः कदाचन न त्याज्यः स्यात् ।
| तस्मागतानुगत्या यत् क्रियते सूत्रवर्जितम् । घतो खोकतो वा तदननुष्ठानमेव हि ॥ १॥ | II एतदनुष्ठानं तु अकामनिर्जराया अङ्गमुदितं कायक्वेशादिहेति ३ । स्वोपयोगपूर्व मार्गानुसारीज्य
सदनुष्ठानरागरूपं तऽत्वनुष्ठानं ज्ञेयं । एतच्चतुर्थ चरमपुजलपरावर्तशेषे सति समायाति । अयं परमा-16 वर्तस्तु धर्मस्य यौवनकालो ज्ञेयः, तदन्यः समस्तो बालकालश्च । यथा तारुण्यप्राप्त नरं प्रति अखिया | बासक्रीमा खजारूपा स्यात् , तथा धर्मरागेण सयौवनं जीवं प्रति असक्रिया हिये स्यादिति ॥१४॥ स्थाबादपक्षाज्ञां पुरस्कृत्य संवेगर्गजचित्तशुद्धितः क्रियादरस्तदमृतानुष्ठानं । यत्र सम्यक् प्रणिधानं काखा
MIRASIDAGLISARIO
___JainEducation International 2010_05
For Private & Personal use only
www.sainelibrary.org
Page #73
--------------------------------------------------------------------------
________________
Annnnnnnnnn
दिपञ्चहेतुर्यार्थग्रहणं च वर्तत इति ५। सर्वमपि सदनुष्ठानं सम्यक्त्वान्वितमेव फलं ददाति । यतःसम्यक्त्वसहिता एव शुधा दानादिकाः क्रियाः । तासां मोल्फले प्रोक्ता यदस्य सहकारिता ॥१॥ अपि च सम्यक्त्वक्रियामिछता मनःशुधिरवश्यं कार्या । यतः
उचितमाचरणं शुजमिन्छता, प्रथमतो मनसः खलु शोधनम् । गदवतां यकृते मलशोधने, कमुपयोगमुपैति रसायनम् ॥ १॥ जिनवचोधनसारमसिम्युचः, कुसुमसायकपावकदीपकः । अहह कोऽपि मनःपवनो बली, शुजमतिद्रुमसंततिनङ्गकृत् ॥ २॥ मनसि खोखतरे विपरीतता, वचननेत्रकरेङ्गितगोपना ।
प्रजति धूर्ततया ह्यनयाऽखिलं, निबिरुदम्लपरैर्मुषितं जगत् ॥ ३ ॥ मनसो यदि चपलता तदा सर्वाङ्गचेष्टा विपर्यास खजन्ते ।
प्रथमतो व्यवहारनयस्थितोऽशुजविकटपनिवृत्तिपरो जवेत् ।
शुनविकटपमयव्रतसेवया, हरति कण्टक एव हि कण्टकम् ॥ ४॥ कएटकः कण्टकमपनयतीतिन्यायेन शुजविकरापोऽशुलविकपमपनयतीति ।
तदनुकाञ्चननिश्चयकटपना-विगलितव्यवहारपदावधिः। न किमपीतिविवेचनसंमुखी, जवति सर्वनिवृत्तिसमाधये ॥५॥
2010_0519
For Private & Personal use only
Page #74
--------------------------------------------------------------------------
________________
60
उपदेशमा
॥ १५॥
प्राप्तनिश्चयविचारणया विघटितव्यवहारमर्यादश्चिन्तयति तदा न किमपि संकटपविकडपो जायते || स्तंच. १३ इति । अपि चासद्महे स्वीकृते न मनःशुधिः, न मिथ्यात्वहानिः, न तत्त्वावाप्तिश्च स्यात् ।
असनहाग्निज्वलितं यदन्तः, क्व तत्र तत्त्वव्यवसायवसिः।। प्रशान्तिपुष्पाणि हितोपदेश-फलानि चान्यत्र गवेषयन्त ॥१॥ प्रतानि चीर्णानि तपोऽपि तप्तं, कृताऽपि यत्नेन च पिएमशुद्धिः ।
अनूत् फलं यत्तु न निह्नवाना-मसगृहस्यैव हि सोऽपराधः ॥ ५॥ असम्रहत्यागेनैव क्रियायोगज्ञानयोगयोः शुद्धिः स्यात् । क्रियायोगस्तु शरीरादिचपखतात्यागहेतुक्ष्मः । ज्ञानयोगस्तु इन्धियार्थोन्मनीजावादात्मरत्येकलक्षणो शेयः। न ह्यप्रमत्तसाधूनां क्रियाऽप्यावश्यकादिका । नियता ध्यानशुद्धत्वाद्यदन्यैरप्रदः स्मृतम् ॥ १ ॥
अन्यशास्त्रेऽप्युक्तं च___ यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । श्रात्मन्येव च संतुष्टस्तस्य कार्य न विद्यते ॥१॥
अस्मिन् ज्ञानयोगेऽरत्यानन्दयोः प्रवेशो नास्ति, यतःअवकाशो निषियोऽस्मिन्नरत्यानन्दयोरपि । ध्यानावष्टम्जतः वास्तु तक्रियाणां विकटपनम् ॥ १॥ देहनिर्वाहमात्रार्था याऽपि निदाटनादिका । क्रिया सा ज्ञानिनोऽसङ्गान्नैव ध्यानविघातिनी ॥ ॥ अत एव दृढस्वान्तः कुर्यात्रास्त्रादिना क्रियाम् । सकलविषयप्रत्याहरणाय महामतिः॥३॥
2010_05X
1
For Private & Personal use only
Page #75
--------------------------------------------------------------------------
________________
EGGSORARLOSOS
ज्ञानी समस्तविषयान् जेतुं समयोक्तां क्रियां तनोति, नान्यः कोऽपि हेतुः । या निश्चयैकलीनानां क्रिया नातिप्रयोजनाः । व्यवहारदशास्थानां ता एवातिगुणावहाः ॥१॥
ज्ञानयोगवान् ध्यानमग्नतां शुचां करोति, यतःनिर्जयः स्थिरनासाग्रदत्तदृष्टियते स्थितः । सुखासनः प्रशस्योऽन्यदिशश्चानवलोकयन् ॥ १ ॥ देहमध्ये शिरोग्रीवमवक्रं धारयन् बुधः । दन्तैरसंस्पृशन् दन्तान् सुश्लिष्टाधरपक्षवः ॥२॥
श्रातरौ परित्यज्य धर्मे शुक्ने च दत्तधीः । अप्रमत्तो रतो ध्याने ज्ञानयोगी नवेन्मुनिः ॥३॥ तत्रातभ्याने श्राद्यत्रयखेश्यानां संभवः अनतिक्विष्टनावानां कर्मणां परिणामतः स्यात् । एतख्यानं | प्रमत्तान्तगुणस्थानानुगं तिर्यग्गतिप्रदं सर्वप्रमादमूलत्वात् महात्मना त्याज्यं । रौ त्वतिसंक्लिष्टरूपाणां कर्मणां परिणामत श्राद्यत्रिश्यान्वितं नरकनुःखदं देशविरतिपर्यन्तस्थितिकं धीरेस्त्याज्यं । खोकोत्तरे प्रशस्ते अन्त्ये पे ध्याने स्वीकार्ये । शुञध्यानी नेन्जादिपदं वाञ्चति । यतः
यत्र गति परं परिपाक, पाकशासनपदं तृणकहपम् । स्वप्रकाशसुखबोधमयं त-ख्यानमेव नवनाशि नजध्वम् ॥ १॥ श्रातुरैरपि जनैरपि साक्षात् , सुत्यजा हि विषया न तु रागः। ध्यानवास्तु परमद्युतिदी, तृप्तिमाप्य न तमुवति जूयः ॥ ५॥
_JainEducation international 2010_
For Private & Personal use only
TI
Page #76
--------------------------------------------------------------------------
________________
____62
स्तंज
उपदेशप्रा.
श्रात्मनो हि परमात्मनि योऽजू-भेदबुधिकृत एव विवादः ।
ध्यानसन्धिकृदमुं व्यपनीय, प्रागनेदमनयोर्वितनोति ॥३॥ ध्यानमिलापकारणक्षमोऽमुं विवादमपनीयात्मपरमात्मनोरनेदं विस्तारयतीति । अथ सर्वेषु ध्याने प्वात्मध्यानमेव श्रेष्ठं । यतः
श्रात्मध्यानं फलध्यानमात्मज्ञानं च मुक्तिदम् । श्रारमज्ञानाय तन्नित्यं यत्नः कार्यों महात्मना ॥१॥ ज्ञाते ह्यात्मनि नो यो ज्ञातव्यमवशिष्यते । अज्ञाते पुनरेतस्मिन् ज्ञानमन्यन्निरर्थकम् ॥२॥ नवानामपि तत्त्वानां ज्ञानमात्मप्रसिधये । येनाजीवादयो जावाः स्वनेदप्रतियोगिनः ॥३॥
अजीवादितत्त्वानि जीवजेदसंबन्धीनि ज्ञेयानि । धर्मास्तिकायादयश्चतनाद्युपष्टम्नेनात्मानमेव * सर्वे उपकुर्वन्ति। 3 प्रजानैमध्यशक्तीनां यथा रत्नादजिन्नता । ज्ञानदर्शनचारित्रलक्षणानां तथात्मनाम् ॥ ४॥
नैर्मध्यवतां रत्नानां प्रनागुणो यथा रत्नान्न जिन्नस्तथेति । आत्मनो खक्षणानां च व्यवहारेण जिन्नता । षष्ट्यादिव्यपदेशेन मन्यते न तु निश्चयः ॥ ५॥ | आत्मनो गुण लक्षणानि च ज्ञानादय इति संबन्धः षष्ठीविज़क्तिव्यपदेशेन ज्ञेयः । वस्तुतस्तु गुणा न स्वात्मनः पृथक्, अन्यथाऽऽत्माऽनात्मा स्यात् । ज्ञानाद(द्य)पि जमीनवेदिति चैतन्यलक्षण एकला। आत्मा इति महासत्तासामान्येन शेयो निश्चयमतेन । व्यवहारस्त्वेकेन्धियादिजेदत श्रात्मनां नानात्वं
___ 2010-05K
Page #77
--------------------------------------------------------------------------
________________
मन्यते, न चैतन्निश्चये युक्तं । श्रखिलो नामकर्मकृतो लेद उपाधिजो ध्येयः । अपि चात्मा एकक्षेत्र-12 स्थितोऽपि न कर्मरूपतां प्राप्नोति अजव्यस्वन्नावत्वाधर्मास्तिकायवत् , यतः
उष्णस्याग्नेर्यथा योगाद् घृतमुष्णमिति नमः । तथा मूर्ताङ्गसंवन्धादात्मा मूर्त इति नमः ॥६॥ 2 दृशाऽदृश्यं हृदाऽग्राह्यं वाचामपि न गोचरः । स्वप्रकाशं हि यद्रूपं तस्य का नाम मूर्तता ॥७॥ 31 सन्निकृष्टान्मनोवाणीकर्मणामपि पुजलात् । विप्रकृष्टाधनादेश्च जाव्यैवं जिन्नताऽऽत्मनः ॥७॥
मनोवाक्प्रमुखकर्मपुजला आत्मनः समीपे सन्ति, धनादिकपुजलास्तु दूरे विद्यन्ते, सर्वेऽप्यात्मनः | पृथग्या इति श्रात्मनः पश्चाजीवनव्येच्यो जिन्नत्वं । नयादेशादजीवत्वमपीप्यते व्यप्राणदशकजीवनव्यतीताः सिजा ज्ञानादिनावप्राणयुक्ताश्चाजीवाः । अपि चात्मा पुगतात्मकपुण्यपापाच्यामपि व्यतिरिक्तः। अत्राह शिष्यःपुण्यकर्म शुनं प्रोक्तमशुजं पापमुच्यते । तत्कथं नु शुलं जन्तून् प्रपातयति जन्मनि ॥ १॥
पुण्यकर्म यदि शुलं तर्हि तत्कथं जीवान् संसारावटे पातयति ? गुरुराहन द्यायसस्य बन्धस्य तपनीयस्य तस्य च । पारतत्र्याविशेषेण फलजेदोऽस्ति कश्चन ॥२॥
सोहनिगळ यथा बन्धनं तथा स्वर्णनिगममपि वन्धनं पारवश्यानेदेन । सर्व पुण्यफलं मुःखं कर्मोदयकृतत्वतः । तत्र मुखप्रतीकारे विमूढानां सुखत्वधीः ॥३॥ देहपुष्टेनरामर्त्यनायकानामपि स्फुटम् । महाजपोषणस्येव परिणामोऽतिदारुणः ॥ ४॥
2010_05
Page #78
--------------------------------------------------------------------------
________________
उपदेशप्रा.
i: 29 11
2010_05
64
जलौकाः सुखमानिन्यः पिवन्त्यो रुधिरं यथा । जुञ्जाना विषयान् यान्ति दशामन्तेऽतिदारुणाम् ॥ ५ ॥ नरामरेशानामपि देहपुष्ट्या दिसौख्यं तत्सर्वं परिणामकाले विपाकावसरे सेमुकविप्ररचितमेषपोषणस्येबातिदुःखप्रदमिति ।
तीव्रानिङ्गसंशुष्यत्पयसामयसामिव । यत्रौत्सुक्यात्सदाऽक्षाणां तप्तता तत्र किं सुखम् ॥ ६ ॥ यथा तीव्रानितापेन शोषितजललोदानामिव तथौत्सुक्यरूपतापतः सदेन्द्रियाणां तप्तता, तत्र न किमपि सौख्यं तत्त्वत इति ।
स्कन्धात्स्कन्धान्तरारोपे चारस्येव न तत्त्वतः । श्राहादेऽपि दुःखस्य संस्कारो विनिवर्तते ॥ 9 ॥ एकस्कन्धादन्यस्कन्धे जारो न्यस्तः परं जारोत्पाटनं तत्त्वतो न गतं तथाऽन्यत्किञ्चिद्दुःखत्यागार्थ - मिन्द्रियसौख्यं प्रकटीकृतं पुनररतिस्पर्शात्तेन च दुःखसंस्कारो न गत इति ।
नागफणा जोगोपमो जोगोनवोऽखिलः । विलास चिह्नरूपोऽपि जय हेतुर्विवेकिनाम् ॥ ८ ॥ मेकत्वमापन्नं फलतः पुण्यपापयोः । ताच्यां निन्नश्चिदानन्द श्रात्मा निश्चयशुचितः ॥ ए ॥ तत्तुरीयदशा व्यङ्ग्य रूपमावरणदयात् । जात्युष्णोद्योतशीलस्य धननाशाऽवेरिव ॥ १० ॥ तदात्मस्वरूपमयोगिगुणस्थाने उजागरताहृतुरीयदशाप्राप्तौ समस्तकर्मक्ष्याजायत इति । अपि च कर्मबन्धस्तु रागद्वेषाच्यां स्यादित्याद
लोहः स्वक्रिययाऽच्येति नामकोपलसन्निधौ । यथा कर्म तथा चित्तं रक्तविष्टात्मसन्निधौ ॥ ११ ॥
स्तंज. १३
॥ १७ ॥
Page #79
--------------------------------------------------------------------------
________________
। यथा चमकपाषाणो खोहमाकर्षयति, सोहश्च क्रियया तत्र मिलति, तथा रागषे समीपे सति | कर्माण्यात्मानं मिलन्ति इति ।
कृष्णः शोणोऽपि चोपाधि शुधः स्फटिको यथा । रक्तो विष्टस्तथैवात्मा संसर्गात् पुण्यपापयोः ॥१॥ यथा स्फटिकशिला कृष्णरक्तपुष्पसंपृक्तेन(संपर्केण)कृष्णा रक्ता वोपाधिना दृश्यते तथाऽऽत्माऽपीति । तख्यानं सा स्तुतिर्नक्तिः सैवोक्ता परमात्मनः । पुण्यपापविहीनस्य यद्रूपस्यानुचिन्तनम् ॥ १३ ॥ शरीररूपखावण्यवप्रचत्रध्वजादिनिः । वय॑ते वीतरागस्य वास्तवी नोपवर्णना ॥ १४ ॥
वीतरागस्य प्रातिहार्यादिवर्णनं तबस्तुगतवर्णनं नेति । . व्यवहारस्तुतिः सेयं वीतरागात्मवर्तिनाम् । ज्ञानादीनां गुणानां तु वर्णना निश्चयस्तुतिः ॥ १५॥ पुण्यपापविनिर्मुक्तं तत्त्वतस्त्वविकट्पनम् । नित्यं ब्रह्म सदा ध्येयमेषा शुधनयस्थितिः ॥१६॥
आश्नवः संवरश्चापि नात्मा विज्ञानलक्षणः । यत्कर्मपुजलादाननिरोधाश्रवसंवरः (रौ ) ॥१॥ श्राश्रवसंवरौ आत्मा न झेयौ । यस्मात्कर्मपुजलग्रहणमानवः, एषां रोध एव संवरः अत इति । श्रात्माऽऽदत्ते तु ये वैः स्ववशः कर्मपुजलान् । मिथ्यात्वाविरतियोगकषायास्तं तदाश्रवाः ॥ ५॥ जावनाधर्मचारित्रपरीषहजयादयः । श्राश्रवोल्लेदिनो वर्मा श्रात्मनो जावसंवराः ॥ ३ ॥
संवरस्य सप्तपञ्चाशनेदा आश्रवरोधकाः सन्तीति । कर्माश्रवः संवरश्च नात्मा जिन्नैर्निजाशयैः । करोति न परापेक्षामलंजूष्णुः स्वतः सदा ॥४॥
JainEducation International 2010_05
For Private & Personal use only
Page #80
--------------------------------------------------------------------------
________________
66
उपदेशपा.
संज्ञ. १५
कर्माश्रवः च पुनः संवर आत्मा न । आत्मा तु जिन्नैर्निजपरिणामैः परापेक्षां न करोति, स तु स्वजावतोऽजनं समर्थोऽस्तीति । निमित्तमात्रजूतास्तु हिंसाऽहिंसादयोऽखिलाः । ये परप्राणिपर्याया न ते स्वफलहेतवः ॥५॥
परजीवहिंसनं हिंसा, तेषां रक्षणं चाहिंसा, इत्यादयो ये परप्राणिपर्यायाः, तहिंसाऽहिंसाकरणक्षणे परापेक्षा समायाति, अतस्ते स्वात्मचिद्रूपप्रकटने न हेतवः । श्रात्मस्वरूपप्रकटीकरणे आत्मैव म्वयं समर्थः, परापेक्षाकरणं अस्य धर्मो न, परं निमित्तमात्रजूतास्ते न निषिचा इति ।
व्यवहारविमूढस्तु हेतुस्तानेव मन्यते । बाह्यक्रियारतस्वान्तस्तत्त्वं गूढं न पश्यति ॥६॥
हेतुत्वं प्रतिपद्यन्ते न वैते नियमस्पृशः । यावन्त आश्रवाः प्रोक्तास्तावन्तो हि परिश्रवाः ॥ ७ ॥ ये निश्चयपहिणस्ते शुनाशुनहेतून् कारणत्वेन स्वीकुर्वते न वा, यस्माद्यावन्ति वाधककारणानि तानि | साधकलावेन संवरजावेन च परिणमन्ति अन्यथा वेति ।
तस्मादनियतं रूपं दाह्यहेतुषु सर्वथा । नियतो जाववैचित्र्यादात्मैवानवसंवरौ ॥७॥ शास्त्रगुर्वोश्च विनयं क्रियामावश्यकानि च । संवराङ्गतया प्रादुर्व्यवहारविशारदाः ॥ ५ ॥ प्रशस्तरागयुक्तेषु चारित्रादिगुणेष्वपि । शुजाश्रवत्वमारोप्य फले नेदं वदन्ति ते ॥१०॥
अशुधनयतश्चैवं संवराश्रवसंकथा । संसारिणां च सिद्धानां न शुभनयतो जिदा ॥ ११ ॥ निर्जरा कर्मणां शाटो नात्मासौ कर्मपर्ययः। येन निर्जीयते कर्म सनात्मलकणवस्त्वः ॥१॥
॥१०॥
2010_05
Page #81
--------------------------------------------------------------------------
________________
कर्मनिर्जरा तु कर्म पर्यायोऽस्ति ततः सा नात्मा । येन जावेन कर्म निर्यते स जावतस्त्वात्मैवेति ।
स (त) तपो पादशविधं शुझज्ञानसमन्वितम् ।
आत्मशक्तिसमुत्थानं (मुद्भूतं) चित्तवृत्तिनिरोधकृत् ॥ २॥
आत्मशक्तितः समुद्भूतं मनोविगतिरोधकं तत्तप इति । यत्र रोधः कषायाणां ब्रह्म ध्यानं जिनस्य च । ज्ञातव्यं तत्तपः शुधमवशिष्टं त लहानम् ॥३॥
बुजुक्षा देहकार्य वा तपसो नास्ति लक्षणम् । तितिक्षाब्रह्मगुप्त्यादिस्थानं ज्ञानं तु तफपुः ॥४॥ परीषहसहनब्रह्मगुप्तिसमित्यादि स्थलं यस्य तत् , तु पुनर्ज्ञानं तस्य तपसो वपुः शरीरमिति । कर्मतापकरं ज्ञानं तपस्तन्नैव वेत्ति यः । प्राप्नोतु स हतस्वान्तो विपुलां निर्जरां कथम् ॥ ५॥ झानयोगस्तपः शुचमित्याहुर्मुनिपुङ्गवाः। तस्मान्निकाचितस्यापि कर्मणो युज्यते यः॥६॥ यदिहापूर्वकरणं श्रेणिः शुधा च जायते । ध्रुवः स्थितिदयस्तत्र स्थितानां प्राच्यकर्मणाम् ॥ ७॥ इह सम्यक्त्वप्राप्तिसमयेऽपूर्वकरणं करोति, चापरं (च पुनः) शुधा श्रेणिः प्राप्यते तत्रावश्यं प्राकर्मणां य इति। तस्माज्ज्ञानमयः शुचतपस्वी नावनिर्जरा । शुचनिश्चयतस्त्वेषा सदाशुषस्य काऽपि न ॥ ७ ॥ बन्धः कर्मात्मसंश्लेषो अव्यतः स चतुर्विधः । तथेत्वध्यवसायात्मा जावतस्तु प्रकीर्तितः॥१॥ वेष्टयत्यात्मनात्मानं यथा सर्पस्तथाऽसुमान् । तत्तनावैः परिणतो बन्नात्यात्मानमात्मना ॥२॥
-কেস্টেজে
*
*
2010_05
Page #82
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥ १७ ॥
2010_05
68
शङ्खश्वैत्यानुमानेऽपि दोषात् पीतत्वधीयथा । शास्त्रज्ञानेऽपि मिथ्याधी संस्काराद्वन्धधीस्तथा ॥ ३ ॥ श्रुत्वा मत्वा मुदुः स्मृत्वा साक्षादनुवन्ति ये । तत्त्वं न वन्धधीस्तेषां नात्मा वन्धः (घः) प्रकाशते ॥४॥ soयमोक्षः क्षयः कर्मप्रव्याणां नात्मलक्षणः । जावमोक्षस्तु तचेतुरात्मा रत्नत्रयान्वयी ॥ १ ॥ ज्ञानदर्शनचारित्रैरात्मैक्यं खनते यदा । कर्माणि कुपितानीव जवन्त्याशु तदा पृथक् ॥ २ ॥ नावलिङ्गात्ततो मोदो निन्नलिङ्गेष्ववि ध्रुवम् । कदाग्रहं विमुच्येतद्भावनीयं मनस्विना ॥ ३ ॥ तो ह्यात्मा वो मुक्त इति स्थितिः । न शुद्धनयतस्त्वेप वध्यते चापि मुच्यते ॥ ४ ॥ अन्वयव्यतिरेकाच्यामात्मतत्त्वविनिश्चयम् । नवज्योऽपि हि तत्त्वेच्यः कुर्यादेवं विचक्षणः ॥ ५ ॥ गुह्याजुह्यतरं तत्त्वमेतत्सूक्ष्मनयाश्रितम् । न देयं स्वपबुद्धीनां ते ह्येतस्य विरुवकाः ॥ ६ ॥ तेऽध्यात्मदूपका इति ।
जनानामबुद्धीनां नैतत्तत्त्वं हितावहम् । निर्वज्ञानां दुधातीनां जोजनं चक्रिणो यथा ॥ ७ ॥ ज्ञानांशडुर्विदग्धानां तत्त्वमेतदनर्थकृत् । अशुद्ध मन्त्रपाठस्य परिग्रहो यथा ॥ ८ ॥ arrai प्राप्य कुपकितानां परमार्थवस्तुतत्त्वा विज्ञानामेतदध्यात्मस्वरूपमनर्थकरं स्यात् कुमन्त्रविदः फणिमणिग्रहणमिवेति । अपि च हे जावुक ! सर्वे नया एकान्तेन स्वपक्षं लक्ष्यीकृत्य स्यावादं दूपयन्ति, परं जिनेन्द्रवाक्यं तु समस्तनयैर्गुम्फितं । यतः -
वानामृजुसूत्रतो मतपेदान्तिनां सङ्ग्रहात्, साङ्ख्यानां तत एव नैगमनयाद्योगश्च वैशेषिकः ।
स्तंज. १
।। १५ ।।
Page #83
--------------------------------------------------------------------------
________________
CA
R
OSHOOCCCCOUNCCCORG
शब्दब्रह्मविदोऽपि शब्दनयतः सर्वैर्नयैर्गुम्फिता, जैनी दृष्टिरितीह सारतरता प्रत्यकमुघीश्यते ॥१॥ इत्यादि गुरुमुखपङ्कजत आप्तवाक्यं निःशङ्क प्रतिपद्य जैनधर्मे स्थिररागो जातः कुमारनृपः।
तत्त्वाच्च निन्नं निजतत्त्वलीनं, रहस्यमध्यात्मगुरुप्रयुक्तम् ।
संकल्पजालैः प्रगतं चिदाढ्यं, श्रुत्वा स्थिरोऽत्परमाईतः सः ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकोनविंश
स्तम्जे पञ्चसप्तत्यधिकदिशततमं १७५ व्याख्यानम् ॥ षट्सप्तत्यधिकहिशततमं श६ व्याख्यानम् ॥
अथ वात्सड्यं दर्शनस्य सप्तमाचारमाहजिनैः समानधर्माणः साधर्मिका उदाहृताः। विधाऽपि तेषां वात्सट्यं कार्य तदिति सप्तमः ॥ १॥ समानधार्मिकान वीदय वात्सध्यं स्नेहनिर्जरम् । मात्रादिस्वजनादिन्योऽप्यधिक क्रियते मुदा ॥२॥ स्पष्टौ । अत्रार्थ इयं जावना-साधर्मिकवात्सध्यं कार्य । तत्र समानधर्माणः साधर्मिकाः, ते च प्रवचनलिङ्गान्यां साधुसाध्व्यः, प्रवचनेन तु श्रावकश्राविका अपि । तेषु साधुसाध्वीनां विशिष्य चाचार्यग्लानप्राघूर्णकतपस्विबालवृधशैक्ष्यादीनां पुष्टालम्बनाद्यपेक्ष्या श्राघादीनामपि सर्वशक्त्या वात्सट्यं वत्सलत्वं विधाऽपि अन्यत्जावान्यां तत्तउपकारकरणादिना कार्य । श्राधेन च श्रावकावि-| काणामपि यथाई कुमारनरेन्द्रवत्कार्य । तथाहि-श्रीपत्तने श्रीपरमाईतेन अष्टादशशतव्यवहारिका
RIAGRUKRESS
2010
For Private & Personal use only
Page #84
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥ २० ॥
2010_05
६व्याढ्याः स्वनिष्पाद्यमानस्त्रात्रपूजापौषधकार्येषु सहायिनः सुखीकृताः । प्रतिवर्ष दिसप्ततिलक्ष मितः | श्राकरो मुक्तः । जग्नसाधर्मिकस्य गृहागतस्य सहस्रदी नारदानं । एकस्मिन् वर्षे कोटिर्लना । एवं चतुर्दशवर्षाणि यावत्कृतं । एकदा तत्राज्ये माहेश्वरश्रायेनैकेन दानचौर्य कृतं तद्रव्यग्राहकेण माकवी केशेन ज्ञातं । ततो रज्ज्यादिना ताड्यमानः स नृपाग्रे नीतः । सोऽपि लब्धलक्ष्यो जीवनोपायोऽन्यो नास्तीति मत्वा जिनाचसमये श्रावका उदरोरः कण्ठजालस्थले यादृशानि चत्वारि तिलकानि कुर्वन्ति तादृशानि चन्दन घुसृणस्य विहितानि । ततो नृपचरैः प्रोक्तं - "हे पृथ्वीनाथ ! अनेन जवदाकोल ङ्क्षता, को दएकोsस्य क्रियते ?" । तदा वेपमानस्य तस्यानिमुखं नृपेण वीक्षितं । जालस्थले तिलकं दृष्ट्वा नृपतिर्दध्यौ - " नूनमयं श्राद्धः परमात्मनक्तिकारकः श्राद्ध संबन्धी करस्तु मया प्रत्याख्यातोऽस्ति, श्रतोऽयं निरागा" इति ध्वात्वा वन्धनान्मोचितः । ततो नृपचरैः प्रोक्तं- "स्वामिन्! नायं श्राद्धः, श्रयं त्वनदयादिक्षको माहेश्वरमार्गर श्झना श्राद्धलिङ्गमुत्तरासनकं जाले तिलकं च कृत्वा समेतोऽस्ति । तदा नृपः प्राह - " तर्ज्योऽयं धन्यः पुण्यवान् कुतः ? अस्य जालं तिलकाङ्कितं वीक्ष्य मम मनस्ययं परमेश्वरभक्तिकृदस्तीति श्रागतं अतो मुक्तः सुखेन गन्तु स्वस्थले" । ततः सोऽपि श्राद्धवेषं स्तुवन् जैननृपमजिवन्द्य स्वगृह श्रागात् ।
साधर्मिकस्वरूपं यद्व्यलीकमपि जूनृता । संमानितं सजायां तत्तर्हि सत्यस्य का कथा ॥ १ ॥ इति ज्ञातं श्रुत्वाऽवश्यं साधर्मिक वात्सस्ये सर्वशक्त्या यतनीयं । प्रागुदायिनृपेण स्वदासीपतिरित्य
स्तंज. १६५
॥ २० ॥
Page #85
--------------------------------------------------------------------------
________________
रावट्यङ्कितलालस्थतश्चएकप्रद्योतश्चारकगृहे निधापितः । पश्चात्सेवकमुखात्साधर्मिक विज्ञाय तत्क्षणं || है बहु मानितः । साधर्मिकस्तु इत एव कारणात्स्वजनादिन्योऽप्यतिसंमान्यः, यतः
| सुहिसयणमाइनाणं उवरयणं नवपबंधवुलिकरं । जिनधम्मपवन्नाणं तं चिय नवजङ्गमुवणे ॥१॥ | इह साधोः साधर्मिकवात्सहये श्रीवज्रस्वामी जीमतिण मार्गेषु व्यचिन्नेषु पटविद्यया सुनित-15 पुर्या सङ्घस्य प्रापको ज्ञातं । अथवा विष्णुकुमारादयो दृष्टान्ताः स्वयमन्यूह्याः । तथा च काचित्पति-है।
व्रता श्राविकाऽपि लोकोत्तरवात्सहयं स्वपती तनोति, तथाहि-पृथ्वीपुरवास्येकः सुनको वणिग्वादश-12 ॥ व्रतधरो वाणिज्याथै राजपुरे गतः । तत्रैको जिनदासनामा श्रायः स्वमुतां साधर्मिक विनाऽन्यस्य न
ददातीतिनियमनृदासीत् । अन्यदा तं सुन लोजनशयनासनजदपनचङ्कमणवार्ताकरणादिचेष्टानिः । सुसाधर्मिक मत्वा तस्य स्वपुत्री परिणायिता महोत्सवेन । माऽपि मुशीला गृहकार्य कुर्वन्त्यप्यन्तर्नि-15 मला प्रजुमार्गज्ञा नित्यं स्वपतिमुपासते । एकदा तत्पतिनाऽतीव रूपवती कृतोतटशृङ्गारा निजपल्या 4 एव सखी दृष्टा, गाढमध्युपपन्नश्च तस्या, परं लगादिना किमपि वक्तुं न शक्नोति, तत्प्राप्तिचिन्तया च है
प्रतिदिनमतीव उर्वती नवनिर्वन्धेन पृष्टः कारणं म्वनार्यया । कश्रितं च कथमपि तेन । तया चाती-18 दावदक्षतया प्रतिवोधपदमन्यमपश्यन्त्या प्रोक्तं-"एतावन्मात्रेऽप्यर्थे किं खिद्यते ? प्रथममेव मे तत्किं न
कथितं ? स्वाधीना हि मम सा, आनयामि सत्वरमेवेति" । ततोऽन्यदिने जर्ता नणितः-"अज्युपगतं | सहर्षतया तया युष्मत्समीहितं, प्रदोषे चागमिप्यति, परं खजालुतया वासनुवनप्रविष्टमात्राऽपि प्रदीपं|
JainEducation International 2010_05
Page #86
--------------------------------------------------------------------------
________________
72
उपदेशप्रा.
विध्यापयिष्यति” । तेनोक्तं-“एवं जवतु, किमित्थं विनश्यति ?” । ततः सा दध्यौ–नूनं विषयमहा- तंज. ए प्रेताविष्टो जीवो दीनत्वं जृम्नात्वं निःश्वासमोचनं तातचित्ताध्यवसानादि चापट्यं च किं किं न विधत्ते ? अहो ! अनन्तसौख्यदव्रतमपि उपेक्षते, यदीदृशः सुझोऽपि सुशीतोऽपि विषयपरवशो जातः । विग्धिविषयदशां पराशां चेति । परं चासौ गृहीतव्रतजङ्गतः श्वनादिषुःखं प्राप्स्यति । अतोऽहमेव है। तत्स्वरूपं विधाय तदीप्सितं पूरयामि । जावतस्तु तस्य व्रतखएमनं नावि, परं अन्यतस्तु न । एवमेक-12 पहपालनमपि कदाचित्ससूकानां गुणाय जायते” । इत्याद्यग्रे विविधता विचार्य वयस्यायाः सकाशात् 8 किञ्चिन्निमित्तमुजाव्य याचितानि तया तदीयानि स्वनदृष्टपूर्वाणि प्रधानवस्त्राभरणानि । ततो गुटिकाप्रयोगतो विहितसखीसदृशस्वरादिस्वरूपा तथैव कृतशृङ्गारा तत्सदृशललितेन विलासैश्चान्विता तस्यैव श्रापस्य जार्यया रचितवरकुसुमताम्बूलश्रीखएमागुरुकर्पूरकस्तूरिकादिसमस्तनोगाङ्गे विहितामखप्रदीपालोके रमणीये वासजुवने सवितासमन्वविशत् । ततो दृष्टा सोत्कएठविस्फारितदृशा त्रिदशकबोलिनीपुखिनप्रतिस्पर्धिपट्यकोपविष्टेन कटित्येव नयनमनसोरमृतवृष्टिमिव दधाना तेनैषा । तया च दृष्टमात्रया विध्यापितो दीपः । क्रीमितं च विविधगोष्ठीप्रबन्धपूर्वकं तया सह निर्जरं तेन । गतायां च ६ तस्यां प्रत्यूषसमये चिन्तितमनेन, यतःसयससुरासुरपणमियचलणेहिं जिणेहिं जं हियं नपियं । तं परजवसंबलयं अहहमए हारियं सीखं ॥१॥ मनस्यन्यवचस्यन्यत् क्रियायामन्यदेव च । यस्यास्तामपि खोलाही साध्वीं वेत्ति ममत्ववान् ॥१॥
CHANUMANCES
.
..
॥११॥
www.tainelibrary.org.
2010 M
E
Page #87
--------------------------------------------------------------------------
________________
73 धर्मावादितमांसास्थिविषमूत्रपिउरीष्वपि । वनितासु प्रियत्वं यत्तन्ममत्वविजृम्नितम् ॥५॥ विरमूत्रहमिकेति।
गणयन्ति जनुः समर्थव-सुरतोमाससुखेन जोगिनः ।
मदनाहिविषोग्रमूर्खना-ऽऽमयतुड्यं तु तदेव योगिनः॥१॥ समर्थवत् विषयिजना विषयं संप्राप्य जन्मसाफट्यं जानन्ति । योगिनस्तु स्मरसर्पस्य विषमूर्जारोगतुष्यं विदन्तीति । पदार्थे प्रियाप्रियत्वं स्वमनःकटिपतं, निश्चयेनेष्टं वाऽनिष्टं वा न किश्विविद्यते, समस्तविकटपोपरमे न मतिजेदश्च, यतः
समतापरिपाके स्याविषयाग्रहशून्यता। यया विशदयोगानां वासीचन्दनतुझ्यता ॥१॥ IAL इत्यादिसंवेगवशाऽत्पन्नपश्चात्तापो महानवतप्यमानान्तःकरणः प्रतिदिनं स्वनार्या वीक्ष्य न्यग्मुखं
विलोकयति । तदा नार्या दध्यौ-"अद्यापि खां न जहात्ययमतः शीघ्रं धर्म प्रापिता, सर्वथा 2 निर्लजो वाचाटस्त्वयोग्यः, नायं तथाविधोऽस्ति । ततो नार्या प्रत्यहं पुनः पुनः सामायिकस्वाध्याय
पठनपाठनादिषु सर्वत्र व्रतग्रहणखएमनफलं स्तौति । व्रतग्रहणं सुकरं, परं पालनं तु पुष्करं । अत्रार्थे हाचतुर्लङ्गी विधेया । इत्यादि श्रुत्वा स्त्रीस्वनावं स्तुत्वा चाजस्रं तदुःखं खाकुरुते । तेनाधिकतरं पुर्बखो|
लवत्यसौ । ततो निर्बन्धेन लार्यया पृष्टो निःश्वस्य सखेदं ब्रवीति स्म-“हे प्रिये! यतश्चिरकालानुपा-18 वितशिवसौख्यहेतुव्रतखएमनेनामुना कृतं मया दणकालस्थितिकं स्वकपितसौख्यार्थ तदकार्य यदा
2010_05
For Private & Personal use only
Page #88
--------------------------------------------------------------------------
________________
74
उपदेशमा
॥११
RECAUCAUSA
खिशानामप्यविधेयं, ततः कृशीनवाम्यहमनया चिन्तया । श्रथ भ्रष्टस्य मम को व्रतप्रायश्चित्तं दास्यति । संज्ञ. १९ मनावनाव्यतिकरस्तु कुम्नकृद्गृहदत्तमिथ्याऽष्कृतछुःखकवदत् , जीवान् हत्वा च मयाऽहो उठु कृतं इति, ६ ध्यानं वैराग्यकरणं च व्यर्थ वन्ध्यं च” इत्यादि स्वनावशुञ्जेन विलपन्तं तं मत्वा, न पुनर्बाह्यनीत्या है स्त्रीमुखदाक्षिण्यरक्षणार्थ सम्पूर्णपरीक्षाप्राप्त संवेगवशीजूतमिन्ाप्सरोजिरप्यपरानवनीयं तच्चेतो विज्ञाय । ६ ततो जार्यया कथितः सन्नावः, सानिज्ञानकथनादिनिश्च समुत्पादिता प्रतीतिस्तस्य । ततः स्वस्थीजूतो दध्यौ-"अहो! धन्येयं ज्ञार्या लोकोत्तरधर्मकुशला । मम स्वामी परदारसङ्गान्मा पततु श्वनोदधौ । इति जयेन सुशीलेयमान्तरीयचिन्तान्विता मिलिता । अस्याः स्थैर्य गाम्भीर्य च न वाग्गोचरं" ।। इत्यादि संस्तूय गुरुपार्श्व एत्य च क्रमेण नार्याझया स्वपरदारागमनं सर्वथा निषिध्य च तत्पापमालोच्य है प्रतिक्रम्य च स्वपुत्रे गृहकार्य निवेश्य संयमतपोजिस्तौ दम्पती अचिरेण यत्कार्ये कृतोद्यमौ तत्काये। संपूर्ण चक्रतुरिति ॥
वात्सयनेदा बहुधा नवन्ति हि, खानं समीदयैव सुधीः प्रवर्तते ।
साधर्मिकोऽय॑श्च समग्रशक्तिजि-मान्योऽन्वहं दर्शनसप्तशीलकैः ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकोनविं
शस्तम्ने षट्सप्तत्यधिकदिशततमं २७६ व्याख्यानम् ॥
CREASESAXCCASk
____JainEducation international 2010_00
For Private & Personal use only
Page #89
--------------------------------------------------------------------------
________________
75
सप्तसप्तत्यधिकदिशततमं १७ व्याख्यानम् ॥
श्रथाष्टमदर्शनाचारमाहअष्टौ प्रोक्ता निशीथादौ शासनस्य प्रनावकाः । मार्गानुसारिएया शक्त्या त एवोजासयन्ति तत् ॥१॥
स्पष्टः । नवरं सूत्रोक्तप्रजावका निशीथसूत्रगाथया दयन्तेअश्सेसिहि १ धम्मकही २ वा ३ श्रायरिय ४ खवग ५ नेमित्ती ६।
विका ७ रायगणसम्म भ तित्यं पनाविति ॥१॥ व्याख्या-अतिशेषिता अपरेन्यः परमोत्कर्ष नीता शययस्तेजोवेश्यादिलब्धयो येन सोऽतिशेषितर्सिः। अत्रार्थे कुञ्चिकश्रेष्ठिशिक्षाकृन्मुनिपतिज्ञातं जविष्यत्सुमङ्गलमुनिज्ञातं वा पञ्चदशशतके गदित है। इत्यादि स्वयमन्ज्यूह्यं ।। धर्मकश्री-व्याख्यानखब्धिमान् , वेश्यागृहस्थितोऽपि श्रीनन्दिषेणः प्रत्यहं ? दशदशजनप्रतिबोधदो पादशवर्षेत्रिचत्वारिंशत्सहस्रविशतनटविटनरा वेश्यागृहे मदनातुराः समेतास्तान 5 धर्मकथानिः प्रतिबोध्य श्रीवीरपार्श्वे दीदार्थ मुमोच, "अहं कर्मवशेन पतितोऽस्मि परमन्येषां प्रत्यहं ।
दिग् (१०) नृणां समुधारमकृत्वाऽशनं नो विधेयं" इत्यनिग्रहं संपूर्णमपालयत् । तेषु नृष्वपि मध्ये IS कोऽपि तस्य प्रत्यक्षदोषग्राहको नाजूत्, प्रत्युत त एवं चिन्तयन्ति स्म-"अहो अयं धर्मकथी महत्तरः,
यो मोहज्वालायां पतितोऽपि स्वगुणं जस्मतां न नयति, कालकुटीरके वसन्नपि नात्मस्वनावं काल
ESSUREकटक
2010_051
For Private & Personal use only
Page #90
--------------------------------------------------------------------------
________________
76 उपदेशप्रा.वर्ण तनोति, धन्योऽस्यात्मा केनचित्कारणेनात्र पतितोऽपि, ध्रुवमचिरेण निस्सरिष्यति, सुष्टु अस्मदी-18 संज्ञ. १ए
यज्ञाननेत्राण्युन्मीलितान्यनेन, अस्मिन्मोहसमुझे मजितोऽपि न मजितप्रायः । ईदृशः कोऽपि नास्ति, 16 योऽस्योपमानेनोपमीयते । अथवा नूनमस्मादृशां पापरतानां तारणार्थ अत्र वेश्यागृहे प्रवहणीय । स्थितोऽस्ति, नान्यः कहिपतः कोऽपि हेतुर्दश्यते” । इत्यादिनानावदातैरतिशयधर्मकथिकं तं स्तुवन्ति स्मेति । वादी-परवादिजेता, अत्रार्थे वृद्धवादिममवादिवाददेवसूरिसिघसेनार्कवादिवेतालश्रीशा-14 न्तिसूरिप्रभृतयोऽवदाताः प्रजावकचरित्रतो ज्ञेयाः ३ । आचार्यः-गवस्तम्नः पएणवत्यधिकघादश-|
शतगुणालङ्कृतः । अत्रार्थे प्रनवस्वामिशय्यंजवादयोऽवदाता विज्ञेयाः । । पकः-प्रकृष्टतपस्वी ।। है। त्रार्थे पष्टिवर्षशतपष्ठकृषिष्णुकुमारषण्मासीतपःकृण्ढणकुमारपष्टिवर्षसहस्राचाम्सकृत्सुन्दरीवर्षकायो
त्सर्गस्थबाहुबलिविषमाजिग्रहग्राहिबहुमुनिएकादशलदाशीतिसहस्रपञ्चशतमासक्षपणकारकनन्दनसाधु- IN पोमशवर्षाचाम्सकारिश्रीजगच्चन्छसरिगणरत्नसंवत्सरतपःकारिस्कन्दकर्षिप्रमुखा श्रवदातास्तपश्चरित्रतो झेयाः ५। नैमित्तिकस्त्रिकालज्ञानवेत्ता । अत्रार्थे वराहमिहराधःकरणार्थ प्ररूपितनिमित्तजनबाहुस्वामिचरित्रं ज्ञेयं, यघा दत्तमातुलकालिकाचार्याख्यानं चेत्याद्यवदाता अत्र वाच्याः इति ६ । विद्यावान् । सिमविद्यामन्त्रयन्त्रबुद्धिसिचूर्णाञ्जनयोगौषधपादलेपादिसमन्वितः । तत्र मन्त्रविद्यावन्तो महिषवध-18॥३॥ प्रिया कण्टकेश्वरी देवी यैर्वशीकृता ते श्रीहेमचन्मसरयः । यहा श्रीपालनृपं प्रति श्रीसिपचक्रयन्त्र
१ षष्टिवर्षशतं तपः तप्तवान् विष्णुकुमारः, इति त्रिषष्टिशवाकापुरुषचरित्रे ।
__JainEducation International 2010.00
Page #91
--------------------------------------------------------------------------
________________
दायकगुरवश्व । श्रथवा क्वापि पुरे सुरूपा साध्वी राज्ञा धृता, सद्देन वक्तेऽपि न मुक्ता । ततो मन्त्रसिझेन नृपाङ्गणे स्तम्ला अनिमन्त्र्य खे नीताः खटखटन्ति, प्रासादस्तम्जा अपि कम्पिताः। ततो जीतेन राज्ञा सा मुक्ता । अथवा पाक्षिकसूत्रतुर्यालापके रागेण वा दोसेण (क्षेषेण ) वा मैथुनं न सेव्यं । अत्र शिष्यप्रश्नः-"स्वामिन् ! रागयुक्ता एव सर्वे विषयाननुलवन्ति, न तु षेण, अत्र दोसेणेतिपदं कथं न्यस्तं?" । गुरुराह-तवृत्तौ वदयमाणसंबन्धोऽस्ति, तथाहि-एकत्र पुर एका तपोधनी परिवाजि
काऽनेकचमत्कारधराऽऽसीत् । तया राजादयः स्वायत्तीकृताः, ते सर्वे जैनसाधूनजस्रं निन्दन्ति । हा एकदा नृपः स्वराझी प्रति तस्याः शीलादिस्वरूपं पुनः पुनः स्तौति स्म । राझी जैनसाधुगुणरता न किमपि राज्ञोक्तं श्रद्दधाति । एकदा नृपपल्या पुरोद्यानसमागता गुरव इति चोदिताः- "हे पूज्य । एतन्नृपसहितसमस्तपुरजनास्तापस्या स्वशीलादिगुणैर्वशीकृताः सन्तः प्रत्यहं जैनसाधुनिन्दा तन्वन्ति ! नगरमध्ये समागतजैनमुनीनामाहारादिकमपि न ददति । मिथ्यात्वव्याप्तं पुरं जातं । यूयं याघरथ है तदा वर”। इति श्रुत्वैको मन्त्रादिविद्यासिझः संजातकोपः साधुस्तापसीशीबनञ्जनार्थ तामाकर्षणविद्ययाऽऽकर्षयत् । साऽपि साधुं विजने स्थितं वीदय महास्मरविह्वला वेपमानाङ्गा “मत्स्मरज्वरजेषजं 5 कुरु" इतिदीनवादिनी सा स्वयमालेिखिङ्गतं । मुनिरपि तन्महत्त्ववेदनार्थ जैननिन्दकां तां देषेणा-14 | सेवत । ततः सा नंष्ट्वा गता । क्रमेण जलोदरसमा गर्जेवती जाता । जनतायां पूर्व यादृग्गुणस्तुति|स्तादृग्दोषस्तुतिः प्रससार । राजपत्नी च नृपं स्माह-"प्राणेश! पश्य तव परित्राजिकाया ब्रह्मचर्य ।
ROGRAM
2010_05
For Private & Personal use only
Page #92
--------------------------------------------------------------------------
________________
A
उपदेशमा
॥ २३ ॥
CCESSECSC ACAS
पापं दग्नौषं च प्रकटं जातं । शीलसन्नाहधारणे जैनमुनय एव हमाः, नान्ये,” । इति श्रुत्वा नृपः । संज.पए पाह-“मा त्वरिष्ठाः, अग्रे तेषामपि स्वरूपं दर्शयिष्ये" । ततो नूपः स्वसेवकमशिक्ष्यत्-"त्वमेकांश सुरूपां लावण्यादिगुणाञ्चितां सूर्यकान्तिनाम्नी वारवधूमादायोपवने कामदेवकुखचैत्ये रात्रौ व्रज ।।४। तत्र चैत्ये केनापि धर्ममिषेणामुकमुनि प्रलोच्य संस्थाप्य त्वया वहिनिःसृत्य पारे पिधाय तावकं दृढं । देयं । अनेकचुवाचन्दनतड्पतूलिका दिनोगसामग्री मध्ये विरचनीया" । ततस्तेन तथा कृतं । मुनि-2 निर्दम्नस्तत्राविशत् । निर्गमनमार्गमदृष्ट्वा मुनिर्दध्यौ-"अहो ! अनाजोगेन मोहजाखेऽहं पतितः ।। अस्या हावन्नावादिन्यो न तिखतुषमात्रं मे जयं । परं प्रनातेऽपज्राजना शासनस्य नाविनीति खानकरोति" । ततो वेश्ययाऽनेकधा स विरुम्वितोऽपि स्वधैर्य नामुचत् । दध्यौ च-"प्राग्मया क्षेषेणी कारणे उत्पन्ने इदमयोग्यमाचरितं, अधुना रागेण क्रियते तदा महाव्रतगुणहानिः स्यात्, अतो नाई | मम यावक्रीविपर्यन्तदेवगुरुसादिस्वीकृतपञ्चमहाव्रतनञ्जनं, पालनं च सुयोग्य" । इति ध्यात्वा स IA स्वसाधुवेषं रजोहरणादिकं दीपाग्निना लस्मीचकार, जावलिङ्गमध्यात्मामृतेन सम्यग्बलारेति । अग्रे लानं दृष्ट्वा तदा स्वाङ्गेऽवेपयत् । अवधूतवेषेण कूर्मवत्स्वेन्धियाणि संगोप्य समग्ररात्रौ स्वध्यानतत्परः ५ स्थितः । वेश्या तु स्पराक्रमं समस्तं प्रदर्य श्रान्ताऽन्योपायमलनमाना निजां चकार । अथ प्रजाते है।
कतं. मध्यतः "श्रवक्ष्यनिरञ्जनज-2॥४॥ गन्नाथाय नमः" इतिशब्दं महता स्वरेण कुर्वन्नग्नयोगधारी अविकारी सोऽवधूतो जस्मबन्नसर्वगात्रोऽसम
2010_05
Page #93
--------------------------------------------------------------------------
________________
79
स्तसमो निःसृतः । तं वीक्ष्य सर्वे चमत्कृताः । तदा पत्नी नृपं प्राह - "स्वामिन्! युष्मदुक्तं व्यलीकं जातं, श्रयं तु कश्चिद्योगी निःसृतः, न जैनसाधुरूपवान् ” । ततो नृपः स्वोपजीविनं पप्रन्छ - " त्वया किमेतद्विपर्ययः कृतः ?” । स ह - "स्वामिन्! मया तु युष्मदाज्ञानुसारेणैव सर्व विहितं तदनु | संजातस्वरूपं नाहं वेद्मि" । पुनः मापो वेश्यां स्माह - " कथय रात्रिवृत्तं" । "स्वामिन्! किं वच्मि ? श्रहं जोगाय सर्व सामर्थ्य विस्तार्य श्रान्ता, अनेन तु महायोगशक्तिरप्सरोजिरप्यस्खलनीया दर्शिता, त्रिभुवन एतादृशो महामुनिर्नास्ति । इत्यादि सर्व ज्ञातं निशम्य प्रबुद्धः स्वचित्तं वित्तं पुरजनाँश्च जैनधर्ममयाँश्चकार । शासन साधोर्ज्ञानध्याननिरीहता त्यागादिगुणा नगरे न मान्ति स्म । स साधुः स्वविद्यया शासनोप्रासनां विधाय पुनः स्वीकृतव्यवेषोऽपकालेन स्वात्मधर्म प्रकटीचकारेति विद्यासिद्धः । बुद्धिसिद्धा अजयकुमाराद्याः । योगः स्वर्ण सिद्ध्यादिकः श्रीकालिकाचार्यादिवत् । इत्यादयोऽवदाता विद्यासिद्धौ विज्ञेयाः इति । राजगणसंमतो नरेन्द्रप्रमुखजनानीष्टः । एते तीर्थ जैनपक्षं | उद्योतयन्तीत्यर्थः । एतेषां प्रभावकाणामनावे जिनमतोत्सर्पणाऽधिकतरा न जायते, छत इमे शासनरूपप्रासादे स्तम्भसमा निर्धार्या इति ॥
श्रीतीर्थकार्येषु समग्रशक्तिः, प्रजावकैः शासनमेढिजूतैः ।
उन्ना विधेया न च जक्तियुक्तैः, सद्दर्शनाचार विचार विज्ञैः ॥ १ ॥
Page #94
--------------------------------------------------------------------------
________________
80
उपदेशप्रा.
॥ इत्यन्ददिनपरिमितोपदेशसंग्रहाख्यायामपदेशप्रासादग्रन्थवृत्तावेकोनविंशस्तम्ले
खंज.१ए सप्तसप्तत्यधिकधिशततमं ५७७ व्याख्यानम् ॥ अष्टसप्तत्यधिकद्विशततमं व व्याख्यानम् ॥
श्रथाष्टौ चारित्राचारानाहयाश्च चारित्रपुत्रस्य मातरोऽष्टौ प्रकीर्तिताः । ता एव चरणाचाराः समुपास्या मुमुक्षुजिः ॥ १॥ | स्पष्टः । नवरं चरणस्याचरणं चारित्राचारः, स च पञ्चविधसमितित्रिविधगुप्तिनेदैरष्टनेदः। यदाहुः-15 पणिहाणजोगजुत्तो पंचहिं समिहिं तिहिं गुत्तीहिं । एस चरित्तायारो अविहो होइ नायबो ॥१॥
___अथ तत्पञ्चविधसमितिरूपचारित्राचारस्याद्यजेदवर्णनमाहयुगमात्रावलोकिन्या दृष्ट्या सूर्याशुजासिते । पथि यत्नेन गन्तव्यमितीर्यासमितिर्नवेत् ॥१॥
स्पष्टः । नवरं मार्गे यतनापूर्वकं गमनं कार्य । अत्रार्थ इयं नावना-इह च मुख्यवृत्त्या साधना HिIT- - यानिधर्मका कार्य । नन तर्हि साधनां मयं नवकटपावडारकरा किमिति लगवनिरुपदिष्टं ? उच्यते-तदपि बहुगुणहेतुत्वेन धर्मवृष्यर्थमेव । रात्रौ ह्यचक्षुर्विषयत्वेन ॥२५॥ पुष्टतरालम्बनं विना नानुज्ञातमिति । दिवसे षड्जीवनिकायविराधनावर्जनार्थ सोकैरतिक्षुझे मार्गे न / तून्मार्गे, मार्गेऽपि पादादारन्य चतुर्हस्तप्रमाणयुगमात्रक्षेत्रं यावधिखोक्य जूदकहरितबीजादिस्थावर-I
Amt
2010_0
For Private & Personal use only
Page #95
--------------------------------------------------------------------------
________________
ARIASEHOSEKOLAS
६ कुन्थुपिपीलिकादित्रसजन्तुरक्षार्थ पदे पदे सम्यग्निरीक्षमाणस्य औरणमी गतिस्तस्यां समितिरीर्यासमितिः, त सम्यग्जिनवचनानुसारितया इतिः श्रात्मनश्चेष्टाप्रवृत्तिरूपेति । वक्ष्यमाणा गुप्तयस्तु प्रवृत्तिनिवृत्तिरूप
इति कथञ्चिन्नेद इति । श्राखम्बनेन काखेन मार्गेण यतनया च एनिश्चतुर्जिः कारणैः संयत र्या-गति । कुर्यात् । तत्रासम्बनं ज्ञानादि, तत्र ज्ञानं सूत्रार्थोजयरूप श्रागमः, दर्शनं चरणं च । प्रत्येकं ज्ञानादी-18
न्याश्रित्य विकादिसंयोगेन वा गमनमनुज्ञातं । ज्ञानाद्यालम्बनं विना तन्नेति १ । कालश्च प्रस्तावादीकार्याविषयो दिवस उक्तो जिनैः । मार्ग होत्पश्रवर्जित उक्तः ३ । यतना च अव्यादिजेदैश्चतुर्धा, ६ भव्यतो अव्यमाश्रित्येयं यतना यच्चक्षुषा प्रेक्षते जीवादिजव्यं, युगमात्रं च प्रस्तावात्क्षेत्रं प्रेदते इति | 5
त्रितो यतना, काखतो यतना यावन्तं कालं गलेत्तावत्काखमानेति, जावत उपयोगपूर्व गोत् . इन्धियार्थान् शब्दादीन् विवर्य स्वाध्यायं च पञ्चविधं वय, तस्यापि गत्युपयोगघातित्वात्, तत्रान्यव्यापार एव नाईः, पार्श्वयोः पृष्ठतश्चोपयोगं ददानस्यातिदूरविलोकने सतामपि जन्तूनामदर्शनं, अत्यासन्नविलोकने सम्मुखागवत्पशुशकटाद्यास्फाखनादिसंभवः, अत उपयोगपूर्व गमनं योग्यं ।। एवं विधेर्यासमित्या है गवतश्च मुनेः कथञ्चित्पाणिवधेऽपि तत्पापं न जवति । न केवलं चङ्कमत एवेयोसमितिः, किं तु स्थित-IP स्थापि नङ्गबहुलादिश्रुतेषु परावर्तमानेषु नङ्गकादिरचनायां या हस्तादीनां चेष्टा साऽपि परिस्पन्दरूपत्वादीर्यासमितिः । इयं समितिर्वरदत्तर्पिवत्पाघ्या, तथाहि-कुत्रापि गवे वरदत्तपिरीर्यासमितिरतः । शकोऽस्य प्रशंसां चकार । मिथ्यात्विसुर एकोऽश्रद्दधानः सुरेन्कं प्रोचे-"जीवितव्यार्थ जीवन् स कथं
4%ARCRAGAR
2010
For Private & Personal use only
Page #96
--------------------------------------------------------------------------
________________
४८
उपदेशप्रा. है। समितिरतो जविता? अहं समितिन्त्रष्टं करिष्ये” इति प्रोच्यागतो नुवि । देवेन मक्षिकादेहप्रमाणमण्डू- संज. १ए
कीपुळे विकृते साधुः पथि निरन्तरं मण्डूकीदर्शनादीर्यापरो बभूव । इतश्च देवमायया गजोपचं तुमुलं । ॥२६॥
सर्वत्र प्रचक्रे । साधुन जयविह्वलोऽजूत् , नापि द्रुतगतिः उत्प्लुत्य गमनं चातनोत् । तदा सुरनरैरि-18 |त्युक्तं-“हे ऋपे! गजानीघं दूरं वेगेन गर्छ" । साधुस्तु स्वनावस्थोऽनूत् । ततो गजेन गृहीतः खे । प्रोलालितः पतन् जुवि दमाश्रमणः स्वान्तेऽचिन्तयत्-"हा हा अप्रमार्जितजूमौ मण्डूकीसंकुलायां 2 मम देहेन वधो जावी" । ततो देवः स्वशक्तिं सर्वा प्रदर्य स्वयमेव श्रान्तो ज्ञानेन शक्रवाक्येन च तन्ना-18 वनिश्चयं ज्ञात्वा प्रकटीजूय स्वापराधमदामयत्। सर्वखरूपं यथाजातमुक्त्वा सम्यक्त्वरत्नं प्राप्य स्वर्गतः ॥ ET पायोऽसौ प्रथमाचारो वरदत्तानूचानवत् । तलील वीक्ष्य देवोऽजून्मिथ्यारिक्तः सुदृष्टिनृत् ॥१॥
॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकोनविंश
स्तम्लेऽष्टसप्तत्यधिकदिशततम २७ व्याख्यानम् ॥ नवसप्तत्यधिकहिशततमं २७ए व्याख्यानम् ॥
अथ दितीयाचारजाषासमितिस्वरूपमाहहितं यत्सर्वजीवानां त्यक्तदोष मितं वचः। तधर्महेतोर्वक्तव्यं नापासमितिरित्यसौ ॥१॥ स्पष्टः । नवरं त्यक्ताः क्रोधाद्यष्टदोषा यत्र तत्त्यक्तदोषं, तथाहि उत्तराध्ययने २४
GARISHIGA
॥१६॥
_JainEducation International 2010_0514
For Private & Personal use only
Page #97
--------------------------------------------------------------------------
________________
83 कोहे माणे श्र माया य लोने श्र उवउत्तया । हासे नए मोहरीए विगहासु तहेव य ॥१॥ एआई श्रम गणाई परिवजित्तु संजयो । असावऊं मिश्रं काले लासं नासिक पन्नवं ॥२॥ तत्र क्रोधे यथा कश्चिदतिकुपितः पिता पाह-न त्वं मम सुतः पार्श्ववर्तिनो वा तं प्रति प्राह बनीत बनीतैनमित्यादि, अत्रार्थेऽमरदत्तमित्रानन्दादिसंबन्धाः १ । माने यथा कश्चिदनिमानयुक्तो मरीचिवन्न कश्चिन्मम जात्यादिनिस्तुट्य इति वक्ति । मायायां यथा परवञ्चनार्थ वक्ति महिनाथप्राग्नववच्चएम
प्रद्योतप्रेषितवेश्यावदजयकुमारानयनाथै वेति ३ । खोने यथा परकीयमपि जाएमादिकमात्मीयमनि-2 विधत्ते, अत्रार्थे धर्मबुधिपापबुद्धिप्रमुखसंबन्धाः । । हासे यथा यदि महाविदेहे विहरमानजिनाः सन्ति ६
तर्हि जरतक्षेत्र उपकारकृते कथं न समागचन्ति ? क्षणमत्र स्थित्वा जनमनःसंदेहानपनीय पश्चाद्जन्ति । तदा श्रेयस्तरं ५। नये यथा तथाविधमकार्य कृत्वा केनचित्पृष्टः प्राह-नाहं, कोऽप्यन्योऽस्ति इति ६|| मौखर्ये यथा मुखरतया यत्किञ्चित्परपरिवादादिकं वक्ति रजसा, वदयमाणसंबन्धरजाविद्यथा तथा 8 वदति । विकथासु ख्यादिकथायां अहो! अस्याः कटाक्षविहेपा लावण्यं चेत्यादिकं नुवनजानुकेवखिजीवरोहिणीस्त्रीवघा जपतीति । | अत्र रजासाध्वीज्ञातं चेदं संप्रदायादागतं श्रीमहानिशीअसूत्रे श्रीवीरस्वामिना प्रोक्तं-"एककुवचनोक्त्या रजार्या महापुःख प्राप्ता” तदा गणनृविज्ञप्तिं चकार-"जगवन् ! का सा रजार्या ? किं वा तया वाङ्मात्रेण पापमर्जितं ? यस्य विपाक एवं वय॑ते?" । इत्युक्ते नगवानूचे हे गौतम ! अत्रैव
KURIRASAAAAAAAAAA
CORALISAS
__JainEducation international 2010_05
For Prve & Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
उपदेशप्रा. ॥ २७ ॥
2010_05
84 जरते जो नामाचार्योऽनृत् । तस्य पञ्च शतानि साधवो द्वादश शतानि निर्गन्थ्यश्च । तस्य गणे श्री एयेव नीराणि – त्रिदएकोत्कलितमायामं सौवीरं चेति, चतुर्थ न परिनुज्यते । एकदा रकार्याया वपुः | पूर्वकर्मानुभावेन कुष्ठव्याधिना विनष्टं । तीक्ष्य शेषाः संयत्यो जयन्ति - "हुष्करकारिके ! किमेतत् ?” इति । ततस्तया पापकर्मावृतया राया अणितं - "अनेन प्रासुकोदकेन मे वपुर्विनष्टं" इति । तदाकर्ण्य सर्वासां साध्वीनां हृदयानि कुब्धानि " वयं वर्जयामः प्रासुकोदकं" इति । तत्रैकया संयत्या ध्यातं-"यदि मम वपुः सम्प्रत्येव विनश्येन्महारोगैस्तथाप्येतत्प्रासुकोदकं नाहं परिहरामि, उष्णजलव्यापारणधर्मोऽनाद्यनन्तकः कृपावद्भिः संस्तुतः, तन्न मिथ्या । एतस्या वस्तु पूर्वार्जितकर्मनिर्विनष्टं । तदहोऽज्ञानेनानयाऽनन्ततीर्थकृदाज्ञाविलोपकं घोरदुःखप्रदं कीदृशं पृष्टवचनमुक्तं ?” इत्यादि चिन्तयन्त्या विशुद्धिविशेपेण केवलज्ञानमुत्पेदे । देवैः केवलिमहिमा विदधे । ततो धर्मदेशनानन्तरं रक्या प्रणम्य केवली पृष्ट:"जगवन् ! केन कर्मणारं कुष्ठादिव्याधिजाजनं जाता ?” । केवलिनोक्तं - " शृणु, त्वया रक्तपित्तदूषितया स्निग्धाहार श्राकए जुक्तः कौलिमिश्रच सोऽनूत् । अपरं च त्वया श्रासुतस्य वदनं श्लेष्मलालान्वितं मोहवशात्स चित्तोदकेन प्रक्षालितं तच्च न दान्तं शासनसुर्या । ततोऽपरेषामपि तत्प्रसङ्गनिवृत्तये तव तत्कर्मफलं दर्शितं, न तु प्रासुकोदकदोष उन्नाव्यः” । ततस्तयोक्तं - " जगवन् ! यद्यहं यथोक्तं प्रायश्चितं गृह्णामि तदा मम वपुः स जवेत ?” । केवढ्याह - "यदि कोऽपि प्रायश्चित्तं दत्ते तदा स जवेत्” रोवाच - " त्वमेव प्रयछ, अन्यः क ईदृशो महानुभाव" । केवली प्राह - " बाह्यरो -
स्तंज. १७
॥ २७ ॥
Page #99
--------------------------------------------------------------------------
________________
HURACAO CHUSS
गनिवारणसमीहां करोषि, परमात्मनि ज्ञावरोगः प्रसृतः स कथं गमिता ? अपि च प्रयवामि ते प्राय-से चित्तं, नवरं प्रायश्चित्तमेव नास्ति, येन तव शुधिर्मवेत् , यतस्त्वया संयतीवृन्दस्य पुरः प्रासुकोदकेन 2 मे वपुर्विनष्टं इत्युक्तं तन्महापापपिएमप्रायं तवाक्यं श्रुत्वा संकुब्धाः सर्वाः सत्यः, एतघचनदोषेण च । त्वया यदर्जितं पापं तत्त्वया कुष्ठलगन्दरजलोदरवायुगुमश्वासनिरोधार्श कंठमालाद्यनेकव्याधिमग्न-12 देहया दारिद्यमुःखदौर्गत्यापयशोऽन्याख्यानसंतापोगप्रज्वालितयाऽनन्तै वैरहर्निशमनुनविष्यते सुदी|र्घकालं" इति श्रुत्वा सर्वा अन्या मिथ्याउप्कृतादिना स्वपापं तत्यजुः ॥
लाषासमित्या परिशुधवाक्यं, जपन्ति ते ज्ञानमवामुवन्ति ।
रजा तदाचारविहीनजावा, प्रत्यूहव्यूह (जातं ) कुगतिष्ववाप ॥ १ ॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकोनविंश
स्तम्ने नवसप्तत्यधिकदिशततमं २१ए व्याख्यानम् ॥
अशीत्यधिकद्विशततमं २७० व्याख्यानम् ॥ ____ अथैषणासमित्याहृतृतीयसंयमाचारमाहसप्तचत्वारिंशता यहोरशनं वर्जितम् । जोक्तव्यं धर्मयात्रायै सैपणासमितिद्भवेत् ॥१॥
2010-2011
For Private & Personal use only
Page #100
--------------------------------------------------------------------------
________________
उपदेशप्रा. ॥ २८ ॥
2010_05
86
स्पष्टः । जात्रार्थस्तु वक्ष्यमाणज्ञातेन ज्ञेयः । तथाहि - अवन्त्यां धन मित्रानिधो वणिक् श्रीमनुरुवाणीं समाकर्ण्य गुरुवैराग्यमग्नो धर्मशर्माह्नसुतेन सह दीक्षां जग्राह । क्रमेण धावपि श्रुतपाठिनौ जातौ अन्यदा प्रतिव्रजैः सह तौ मध्यंदिने एलगपुराध्वनि प्रस्थितौ । तदा च भीष्म ग्रीष्मार्क करसंपाततापितः पिपासापी कितो बालः शनैः शनैश्चचाल । श्रन्ये मुनयोऽग्रतो जग्मुः । धनमित्रमुनिः पुनः सूनोः प्रेमपाशनियन्त्रितः पश्चाच्चवचाल । इतश्च तत्र मार्गे तरङ्गिणी समाययौ । तां निरीक्ष्य पिता पुत्रमलपत्" हे वत्स ! चेष्टया पिपासापराजितं त्वां जानामि, मदन्यर्णे च प्रासुकमम्जो नास्ति, तत्किं करोमि ? योग्यक्षेत्रातीतं कालातीतं जलं न कहप्यते मुनीनां । तदिदानीं नदीनीरं पीत्वा तृषां हन्यतां श्रापदि धीधनैर्निषिद्धमपि हि कार्य कार्य । यदुक्तं
निषिद्धमप्याचरणीयमापदि क्रिया सती नावति यत्र सर्वथा
स्तंज. १५
बुन राजपथेऽतिपछि क्वचिद्बुधैरप्यपथेन गम्यते ॥ १ ॥
मृत्युदामिमामापदं कथञ्चनोलय पश्चात्सद्गुरोः समीपे इदं पापमालोचयेः” । इत्युदीर्य नदीं समु तीर्य स इति दध्यौ - " नूनं मद्दर्शने पुत्रो हिया नोदकं पास्यति । ह्रीमानकार्य कुर्वन् स्वच्छायातोऽपि शङ्कते, अतोऽस्य दर्शनपथादपसरामि" । इति ध्यात्वा स पुरोऽचालीत् । कुलोऽथ निम्नगां प्राप, परं 8 तृषार्त इति दध्यौ — “श्री परमात्म निरनेषणीयाशनपानादिग्रहणं निषिद्धं । यत एषणा त्रिधा - गवे - षणा १ ग्रहणेषणा २ परिजोगेषणा ३ श्राहारोपधिशय्यासु विषये एतास्तिस्र एषणा विशोधयेत् ।
॥ २८ ॥
Page #101
--------------------------------------------------------------------------
________________
2010 05
४८
तत्रो मदोषा श्राधाकर्मादयः षोमश, उत्पादनादोषा अपि धात्र्यादयस्तावन्त एव १६ इति प्रथम - गवेषणायां शोधयेत्, द्वितीयायामेषणादोषान् शङ्कितादीन् दश, तृतीयायां तु श्रङ्गारादिपञ्चदोषान् शोधयेदिति यतमानो यतिः । श्रत्र सप्तचत्वारिंशता दोषैरदूषितमत एव नवकोटिविशुद्धमन्नपानाद्याहारमौधिकौपग्रहिकरूपं द्विविधमुपधिं च वसतिं च यन्मुनिरादत्ते सा एषणासमितिः, ति | मुक्तमनादेयमपि वारि कथञ्चित् पित्रामि साम्प्रतं । पश्चारुसन्निधौ प्रायश्चित्तं ग्रहीष्यामि " । इति विमृश्याञ्जलिना जलं समुत्पाव्य पातुं यावन्मुखस्याग्रे निन्ये तावता सोऽध्यासीत् — “अधुनाऽहं जलादिजीवानामजयं ददामि ? किं वा तृषान्छेदनार्थं स्वजीवसौख्यं करोमि ? यदि स्वजीवे ऐहिकं सौख्यं तनोमि तदा परेषां जीवानां महादुःखं स्यात् । तेन चातुर्गतिकसंसारपरावर्तनं प्रवर्धते, तथा चानन्तजिनाज्ञालोपो भवेत् । श्रपि चामी जीवाः सर्वे श्रात्मसंबन्धिनः श्रात्मकुलं मदीयात्मा एषु कुलेध्वनेकधा संस्थितः । श्रीमघी तदोषैस्तु षट्कायजीवानां दया संयमधारकोत्सङ्गे स्थापिता । अथवा श्व विपाके इतोऽनन्तगुणाधिका तृषा पराधीनत्वेन त्वयाऽनन्तशः सोढा । अधुना तु स्ववशोऽसि त्वं । हे जीव ! किमर्थं स्वात्मगुणभ्रंशं त्वं तनोषि ? श्रथवा निजैकजीवार्थेऽनेकजीववधजयमपि न समी हसे ? धिग्धिम चित्तमौढ्यं प्रत्यक्षं क्षणिकसुखदं तृषाम्छेदरूपं निर्मलं शीतलं जलममृतमिव त्वं धारयसि, परं नेदममृतमयं निश्चयेन विषधारापानसमं पानकं ज्ञेयं । यत एकत्रोदकविन्दौ असङ्ख्य - जन्तून् जिनाः प्रवदन्ति, सेवा लवसमन्वितं तदनन्तजीवात्मकं जवेत् । उक्तं च
Page #102
--------------------------------------------------------------------------
________________
88
॥३
॥
उपदेशप्रा. त्रसाः पूतरमत्स्याद्याः स्थावराः पनकादयः । नीरे स्युरिति तद्घाती सर्वेषां हिंसको नवेत् ॥१॥ संज्ञ. १५
तत्कियनिर्दिनैर्यान्ति रक्षिता अपि ये ध्रुवम् । तान् प्राणान् रहितुं दक्षः परप्राणान्निहन्ति कः ॥॥18 सजीवं जीवनमिदं सर्वश्रा न पास्यामि" इति निर्णीय शनैः शनैर्नद्यामञ्जलेर्जलं मुमोच विवेकपूर्व बहूनां है। जलजीवानां बाधा न स्यात्तथा । स बालोऽप्यबासधैर्यस्तटिनीमुत्तीर्य तृपया यातुमदमस्तत्तीर एवाप-12 तत् । तदा दध्यौ सः-"अधुना तृषावेदनीयकर्म कण्वतावादिशोषणं कृत्वा मदात्मगतरत्नत्रयी-18
सुधाशोषणं वाञ्छति, परं तत्र तव(स्य)प्रवेशलेशोऽपि न प्रसरति, समाधिसंतोषस्वस्वरूपध्यानमग्ने मयि 18 तव(स्य) प्रचारो न स्यादिति प्राचीनपूज्यैर्महदालम्बनं निर्मापितं" । इत्यादिशुन्नध्यानपरो विपद्य 2
त्रिदिवं ययौ । तत्रोत्पत्त्यनन्तरमेवावधिज्ञानं प्रयुज्य पुरो गत्वा स्थितं तातं प्रेय स्वाङ्गे प्रविश्य धनमि-18 वर्षिमन्वगात् । ततः सुतं समायान्तं वीदय सोऽपि हृष्टः पुरोऽचलत् । अथोदन्याव्यथार्तानां मुनीनां |
त्या स सुरो रिगोकुलान्यध्वनि व्यधात् , तेभ्योऽधिगत्य तक्रादि साधवः स्वास्थ्यमासदन् । ततोऽये गलतां तेषां मध्यात्कस्यापि विटिकां स सुरः स्वं जिज्ञापयिषुस्तत्र व्यस्मारयत् । दूरं गत्वा | विटिकां स्मृत्वा व्रती स्खलितः, व्याघुव्योपधेर्विटिकां स्वां तत्रापश्यत्, न तु गोकुलं । तामादायर्षिनिमिलितः स्वोपधिलानं गोकुलाप्रेक्षणं चावदत् । तदाकर्ण्य जाताश्चर्याः सर्व इति ब्यमृशन्- "नूनं ॥५॥ दिव्यानुनावेनात्र वने गोकुलान्यनवन्” । अत्रान्तरे स सुरः प्राउजूंय पितरं विहायान्यान्मुनीन्ननाम । P“एनं कुतो न नमसि ? इत्युक्तो प्रतिनिःस स्वीयं व्यतिकरं सर्व निवेद्य सुरोऽवदत्-"सजीवाम्लोऽपि ।
2010_08
Page #103
--------------------------------------------------------------------------
________________
४७
पातुं यत्तदाऽसौ मे मतिं ददौ तत्पूर्वनववप्तापि एष साधुन वन्यते, असौ स्नेहामिपुवत्कार्यं कृतवान् ताएतघचनादहं तदा सचित्ताम्बु अपास्यं चेत्तदा मेऽनन्तजवज्रमणमनविष्यत् । यतः| स एव हि बुधैः पूज्यो गुरुश्च जनकोऽपि च । शिष्यं सुतं च यः क्वापि नैवोन्मार्गे प्रवर्तयेत् ॥१॥" स सुपर्वैवमुदीर्य त्रिविष्टपमगात् । साधवोऽपि तद्गुणान् स्तुवन्तोऽये विजहुः॥
कुलो यथा श्रीधनशर्मनामा, अनेषणीयं न पपौ तदाम्बु ।
एवं समग्रैरपि संयतैस्त-बीलं समाराध्यमवद्यमुक्तैः ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकोनविंश
स्तम्नेऽशीत्युत्तरतिशततमं २८० व्याख्यानम् ॥ एकाशीत्युत्तरतिशततमं २१ व्याख्यानम् ॥
अथ चतुर्थमादाननिदेपसमित्याख्यमाचारमाहग्राह्यं मोच्यं च धर्मोपकरणं प्रत्युपेक्ष्य यत् । प्रमाय॑ चेयमादाननिक्षेपसमितिः स्मृता ॥१॥ स्पष्टः । अत्रार्थे श्यं ज्ञावना-औधिकं रजोहरणमुखवस्त्रिकादि, श्रौपग्रहिक संस्तारकदएमकादि, अन्यदपि यत्किश्चित्प्रयोजनविशेषे खेष्ठकाष्ठादि संविख्य प्रतिखिख्य च हस्तादौ गृह्णीयात् तथैव भूम्यादौ |
SALOSSESSIESKOSLOSIS
Jain Education international 2010:00
For Private
Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
उपदेशप्रा.
संज्ञ. १९
॥३०॥
30 निहिपेशा, तत्सर्व प्रथमं चक्षुषा निरीक्ष्य सम्यग्रजोहरणादिना प्रमृज्यैव च, न त्वन्यथा, पनककुन्थु-
मारिहिंसातः संयमविराधनाया जात वृश्चिकादिघदने चात्मविराधनादेरपि संजवात । वस्त्रादीनां प्रतिलेखनाऽपि तथैव विधेया, यथा वायुकायादयो नेषदपि विराध्यन्ते प्रमार्जनाप्रतिलेखनयोजींवद-15 यार्थमेव क्रियमाणत्वात् , तेनोजयत्र साधुना नृशमप्रमत्तेन जाव्यं । यदा| पमिलेहणं कुणंतो मिहो कहं कुणइ जणवयकहं वा । देश् च पञ्चरकाणं वाएइ सयं पडिलइ वा ॥१॥
पुढाव आउक्काए तेऊवाऊ वणस्सइ तसाणं । पमिखेडणपमत्तो उन्नंऽपि विराह होइ॥॥ 18 | एवं वपुःप्रमार्जनादावपि अप्रमत्तेन जाव्यं । श्रीप्रसन्नचन्जबन्धुर्वटकवचीरिट्यावगुण्ठितवस्त्राणि प्रमार्जयन् सन् जातिस्मृत्या केवलज्ञानं प्रापेति । अथवैकः सोमिलहिजो दीदा जग्राह । सोऽन्यदा 2
सामान्तरपस्थितैर्गुरुनिः प्रोक्तः-"पात्रादिकं प्रतिलेखय" इत्युक्ते प्रतिलेखितं तेन । ततः कस्मिंश्चि-18 है कारणे उत्पन्ने गुरवो न चलिताः प्राहुः-"पात्रादिकं प्रमार्जनापूर्व स्वस्थाने मुञ्च” । स स्माह
"प्रतिलेखितान्यधुनैव, किं पात्रादिमध्ये सर्पोऽस्ति ? यत्पुनः पुनः प्रत्युपेक्षाणादिकं विधीयते ?" |
इत्यनर्ह वाक्यं श्रुत्वा रुष्टेन शासनसुरेण पात्रमध्ये सर्पो विकुर्वितः । तीक्ष्य स जीतो गुरुमदामयत्।।४ है गुरुराह-"अस्मत्कृतिन ज्ञेया" । ततः सुरः स्माह-“त्वद्बोधार्थमिदं मया रचितं, यतः सर्वा
यपि कार्याणि मुनिभिः प्रमार्जनादिपूर्व विधेयानि” इति श्रुत्वा तत्समितिधारकः स क्रमेण (दकेवलज्ञान प्रापेति ।
॥३०॥
2010_0
Page #105
--------------------------------------------------------------------------
________________
9/
श्रय परिष्ठापनिकासमित्याख्यं पञ्चमाचारमाहनिर्जीवेऽशुषिरे देशे प्रत्युपेक्ष्य प्रमाय च । यत्त्यागो मलमूत्रादेः सोत्सर्गसमितिः स्मृता ॥१॥
स्पष्टः । अत्रार्थे श्यं जावना-श्रीसंयतिः सर्वमपि परिष्ठापनाई वस्तु उच्चारं पुरीषं प्रश्रवणं श्लेष्म कर्णा-18 साक्षिमतादिकमशनपानवस्त्रपात्रादि च हरितबीजपनककुन्थुकी टिकादिवर्जितेऽचित्ते स्थएिमले यतनया ।
परिष्ठापयेत् । यतना चैवं-मूत्रजवादि स्तोकं स्तोकं पृथक् पृथक् प्रदेशे त्याज्यं, यथा प्रवाहो न स्यात्त-18 तत्कालं च शुष्यति । अशनादि समर्थ तया परिष्ठाप्यं यथा मर्कोटकादिविषयो न स्यात् । वस्त्रादि तु
सूदमशकलीकृत्य यथा गृहस्थव्यापारणादिदोषो न स्यात् तथा परिष्ठाप्यं । स्थएिमलगुणा उत्तराध्ययन 2 एवं-"अणावायमसंखोए" इत्यादिनोक्ताः । तथाहि-अनापातमसंलोकं न विद्यत आपातः स्वपरोनयप
समीपागमरूपो यत्र तदनापातं स्थपिकसं । नास्ति संलोको दूरस्थस्यापि स्वपदादेरालोको वृक्षादिवनत्वाद्यत्र तदसंलोकं । अत्र चतुर्नकी कार्या, तत्राद्यः शुधः, यत्र येऽपि दोपा न सन्ति तत्र गमनं कार्य चेति । तथाऽनुपघातकं-उपघातः कुट्टनादिना नडाहादिन यत्र तत्, उपघातस्त्रिविधः-संयः | मस्य प्रवचनस्यात्मनश्चेति । तथा समस्थएिमलं निनोन्नतत्वहीन, विषमे हि पुरी प्रश्रवणं वा प्रलो.
उत् षट् कायान् मर्दयतीति संयमविराधना स्यात् ३ । तथाऽपिरं तृणपर्णाद्यनाकीर्ण, शुपिरे हि 1 संझादि व्युत्सृजतो वृश्चिकादिर्दशति ।। तथा चिरकाल कृतं, अयमर्थः-यानि स्थपिमलानि यस्मिन्नृतौ
१ पुरीपादि।
ट०६
2010_051
For Private & Personal use only
Page #106
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥ ३१ ॥
2010_00
92
अग्निज्वालनादिनिः कारण रचितानि कृतानि तस्मिन्नेवत तान्यचिरकालकृतानि द्विमासिके ऋतौ द्वितीयतौं तन्मिश्रं स्यात् । यत्र पुनरेकं वर्षाकालं सजनो ग्राम उषितस्तत्र द्वादश वर्षाणि यावत्स्थरिमलं चेति, ततः परमस्थ स्किलं । । तथा विस्तीर्णं जघन्यमायामविष्कम्नाच्यां हस्तप्रमाणं, उत्कृष्टं द्वादश योजनानि, तच्चक्रिसैन्यनिवेशे शेयं, शेषं तु मध्यममिति ६ । तथा पुरवगाढं गम्जीरं यत्राधस्ताच्चत्वा|र्यङ्गुलान्यग्नितापादिनाऽचित्ता भूमिस्तजघन्यं यस्य पुनरधस्तात्पञ्चाङ्गुखप्रनृतिकं तदुत्कृष्टं । तथाऽनासन्नं रामादेर्नातिसमीपस्थं, इहासन्नं दिधा - व्यासन्नं जावासन्नं च । तत्र व्यासन्नं देवकुलहर्म्य - ग्रामारामक्षेत्रमार्गादीनां निकटं, तत्र दो दोषौ संयमोपघात आत्मोपघातश्च तथाहि स देवकुलादिस्वामी तत्साधुव्युत्सृष्टं पुरीषं केनचित्कर्मकरेणान्यत्र त्याजयति, ततस्तत्प्रदेशविलेपने हस्तप्रक्षालने व संयमोपघात श्रात्मोपघातश्च स गृहाद्यधिपतिः प्रविष्टः कदाचित्तारयतीति । जावासन्नमतिवेगे श्रासन्नमेव व्युत्सृजति छ । बिलवर्जितं भूमिरन्धादिरहितं । तथा त्रसप्राणवीजरहितं स्थावरजङ्गमजन्तुजात वियुक्त १० । एषां च पदानामेकद्विकादिसंयोगैश्चतुर्विंशत्यधिकं सहस्रं १०२४ जङ्गाः स्युः । तत्रान्त्यो | दशजङ्ग निष्पन्नो जङ्गको मुख्यवृत्त्या शुद्ध इति स्थितं । ईदृशे स्थमिले उच्चारादीनि व्युत्सृजेत्, इति परिष्ठापनिकास मितिः श्रीषष्ठाङ्गवर्णितश्रीधर्मरुचि साधुवत्पालनीया । तथाहि
श्री धर्मघोषसूरिशिष्येण धर्मरुचिनाऽनगारेण नागश्रीदत्तं कटुकाला बुकव्यञ्जनं गृहीतं, गुरुज्यो दर्शितं, गुरुस्तदयोग्यं प्राणहरं विज्ञाय शिष्यं प्राह - " इदं शुद्धस्थपिकले परिष्ठापय" । शिष्यः पूर्वोक्त निर्दोषभूमौ
स्तंज. १९
॥ ३१ ॥ -
Page #107
--------------------------------------------------------------------------
________________
Biorkeisuremam
Ajup BETEUDEIBOY BIRAJapa
LKEOLOLeuoneuismu uogtonparmer
गत्वा दध्यौ-"अस्मिन् व्यञ्जने को दोषोऽस्ति ? यशुरुनिय॒त्सर्जनाज्ञा दत्ता ?" ।ततस्तन्मध्यादेकं बिन्डं| पृथिव्यां निदधे, तजन्धलोलुपा अनेकशः पिपीलिकाः समेतास्ताः शीघ्रं पश्चत्वं प्रापुः । तदीदय संजातकृपो दध्यौ-"निर्दोषनूमावपि पिपीलिकादिजीवा दूरत श्राजग्मुः, तदा किमपि तादृशं स्थएिमलं |3|| नाप्यते, अतो गुरुन्जिरित्थमुक्तं यमुनस्थले त्वं गत्वा परिष्ठापय, तर्हि मदात्मसदृशं शुधस्थलं क्वापि न पश्यामि, अत्रैवेदं निधेयं” इति ध्यात्वा तयञ्जनं स्वयमेवाहारयत् । तदैवानशनं विधाय सर्वार्थसिधे । विमाने देवोऽजूत् । अत्र विशेषं वक्तव्यं तत् षष्ठाङ्गतो ज्ञेयं । अत्र ढएढणपिज्ञातं सिंहकेसर्पिज्ञातं च, अत्र मोदकव्युत्सर्जनरूपं निर्धाय । अथवा पुष्पमालाप्रकरणवृत्तिगदितधर्मरुचिज्ञातं ज्ञेयं । तथाहि
कुत्रापि गळे धर्मरुचिः साधुः । परोपकारव्यग्रतयाऽनेनान्यदा स्थपिमलं न प्रतिलिखितं । निशि || प्रश्रवणपीमा जाता । प्राणसंशये देवतया प्रकाशो दर्शितः, तेन स्थएिमलं गृहीतं, ततः पुनरन्धकारे 3 जाते ज्ञातं देवकृतं मिथ्याउष्कृतं दत्तं । इत्याद्यनेकावदाता बहुशास्त्रतो विज्ञेया इति ।
यत्स्थएिमलं श्लाषितं दिग्विशेषणैः, शुद्धं सुशोध्य मुनिधर्मबुधिवत् । अन्त्यासमित्याचरणे मुमुकुनि-रालस्यमत्र प्रतिजिन धार्यम् ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकोनविंशस्तग्ने
एकाशीत्युत्तरविशततम २७१ व्याख्यानम् ॥
Page #108
--------------------------------------------------------------------------
________________
उपदेशप्रा.
तंज.
यशीत्युत्तर द्विशततमं ७ व्याख्यानम् ॥
अथ मनोगुप्तिनामानं षष्ठं संयमाचारमाह__ कटपनाजासनिमुक्तं सद्भूतवस्तुचिन्तनम् । विधेयं यन्मनःस्थैर्य मनोगुप्तिनवेत्रिधा ॥१॥
स्पष्टः । नवरं त्रयो नेदाश्चामी-श्रातरौषध्यानानुवन्धिकट्पनासमूहविरहिताऽऽद्या १ । आगमानुसारिणी समस्तखोकहिता धर्मध्यानानुबन्धिनी माध्यस्थ्यपरिणतिर्षितीया ५ । शुनाशुनमनोवृत्तिनिरोधेन | योगनिरोधावस्थानाविन्यात्मारामता तृतीया ३ । श्यं मनोगुप्तिर्जिनदासश्रेष्ठिवत् पाट्या तथाहि-IP चम्पायां जिनदासः शून्यागारे पौषधे सति प्रतिमायां स्थितः । इतश्च तत्पनी कुशीला तमज्ञातवती || सकीलकपट्यङ्कपादकं तत्पादोपरि न्यवेशयत् । जारस्त्रीलारपीमां प्राप्य मनोगुप्त्या दिवं गतः इति ।
श्रथ वाग्गुप्तिनामानं सप्तमं चारित्राचारमाहमौनावलम्बनं साधोः संज्ञादिपरिहारतः । वाग्वृत्तेर्वा निरोधो यः सा वाग्गुप्तिरिहोदिता ॥१॥ स्पष्टः । नवरं वाग्गुप्तिर्पिधा-मुखनयनभूविकाराङ्गुट्याछोटनोवीज्ञावकासितढुकृतलोष्ठदेपणादीनामर्थसूचिकानां संज्ञानां परिहारेण अद्य मया न वक्तव्यमिति अनिग्रहकरणमेका वाग्गुप्तिः, चेष्टाविशेषेण हि निजप्रयोजनादि सूचयतो मौनकरणान्निग्रहो निष्फल एवेति । तथा वाचनपञ्चनपरपृष्टा-161॥३५॥र्थव्याकरणादिषु लोकागमाविरोधेन मुखपोतिकालादितमुखकमलस्य लापमाणस्यापि वाग्वृत्तेनियन्त्रणं
2010
w
anbrary.org
Page #109
--------------------------------------------------------------------------
________________
95
वितीया वाग्गुप्तिः । आन्यां चेदान्यां वाग्गुप्तौ सर्वथा वानिरोधः सम्यग्नाषणं च प्रतिपादित । जापासमितौ तु सम्यग्वाक्प्रवृत्तिरेवेति योर्जेदः । यदाहुः
समिळे नियमा गुत्तो गुत्तो, समियत्तणम्मि जयणिजा।
कुसलवयमुदीरंतो, जंवर गुत्तोऽवि समिऽवि ॥ १॥ | अत्र वाग्गुप्तियुक्तिसमर्थनार्थमन्यशास्त्रोक्तज्ञातं चेदं तथाहि-विष्णुपुरोधाने शिवशर्मदेवशर्महरि-18 शर्मनामानस्त्रयस्तापसा उस्तपं तपस्तपन्ति स्म । तेषां त्रयाणामपि तपःप्रजावात्परिधानपटा ननस्यातपे है तिष्ठन्तीति प्रसिद्धिः । एकदा स्नानार्थ सरसि गतास्ते त्रयोऽपि । स्वस्वपरिधानपटा ननस्यातपे धृता || यावत्तिष्ठन्ति तावत्तत्र सरस्येकेन बकेनादत्तं मत्स्यमालोक्य "हाऽकार्यमिदं यदनेन पापिना निरपरा-18 धोऽयं मत्स्यो गृहीत इति मुश्च मुञ्चेति" वदतो मत्स्ये समुत्पन्नकृपस्य बके च निर्दयस्य शिवशर्मण एकः पटो गगनादधस्तादपतत् । पतितं च तं पटं प्रेक्ष्य "मा मुश्च मा मुश्च" इतिब्रुवाणस्य दुधितोऽसौ || विराको बको मरिष्यतीति तस्मिन् बके जातकरुणस्य मत्स्ये च निर्दयस्य देवशर्मणोऽपि वितीयः पटस्त-14 वापतत् । इति तौ घावपि पतितौ विलोक्य बके मत्स्ये च समजावस्तृतीयस्तापसः प्राह
मुञ्च मुश्च पतत्येको मा मुञ्च पतितो यदि । उनौ तौ पतितौ दृष्ट्वा मौनं सर्वार्थसाधकम् ॥१॥ एतन्मौनं परिमतसंबन्धि श्रेयसे निर्धारित अपरिमतानामपि मौनं केषाञ्चिधितार्थ । यतः
2010_010
Page #110
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥३३॥
96 स्वायत्तमेकान्तगुणं विधात्रा, विनिर्मितं बादनमझतायाः।
तंज. १९ विशेषतः सर्वविदां समाजे, विजूषणं मौनमपरिमतानाम् ॥ १ ॥ | रागघेषसंयुक्तं तलापनमेव पटपतननिदानमिति समित्या मौनमुपेयुषस्तस्य हरिशर्मणस्तृतीयपटो नज|स्येष तस्थिवान् । इति ज्ञातं श्रुत्वा मुनिनिस्तु स्याघादधर्मज्ञैरवश्यं खाजालानं विचार्य वाग्गुप्तिर्वाक्समितिश्च प्रयोज्येति । अथ कायगुप्याडमष्टमं संयमाचारमाह
कायगुप्तिर्विधा प्रोक्ता चेष्टानिवृत्तिलक्षणा । यथागमं वितीया च चेष्टानियमलक्षणा ॥१॥ # स्पष्टः । अत्रार्थ इयं लावना-दिव्य १ मानुष्य ५ तिर्यञ्चकृता ३ स्फालनपतनात्मसंवेदनीय ।
रूपचतुर्विधोपसर्गकुत्पिपासापरीषदादिसंनवेऽपि कायोत्सर्गकरणादिना कायस्य निश्चलकरणं, सर्वयोग-18 निरोधावस्थायां च सर्वथा यच्चेष्टानिरोधनं साऽद्या कायगुप्तिः । शयनासननिक्षेपादानादिषु स्वचन्दपरिहारेण समयोक्तक्रियाकलापपुरस्सरा नियता कायचेष्टा सा हितीया। तत्र शयनं यामिन्यामेव, न घने, तदप्याद्यप्रहरे ब्यतीते गुरूनापृव्य पृथ्वी संप्रेक्ष्य प्रमृज्य च संस्तरणपट्टकच्यं संहत्यास्तीर्य च मूर्धानम-3 धश्च कायं सपादं मुखपट्टीरजोहरणान्यां प्रमृज्यानुशापितसंस्तारकावस्थानः पवितपौरुषीपाठो बाढूपधान | आकुञ्चितजानुकः कुक्कुटीवधियति प्रसारितजङ्घो वा प्रमार्जितमिन्यस्तपादो वा सङ्कोचसमये प्रमा
॥३३॥ र्जितसंदंशक उर्तनं च मुखवस्त्रिकाप्रमृष्टदेहपूर्वकं कुर्वन् प्रमाणयुक्तायां वसतौ हस्तत्रयमिते भूप्रदेशे लघुनिज्ञां करोति । तथोपवेशनं यत्र स्थले चिकीर्षितं तच्चकुषा निरीक्ष्य प्रमृज्य च बहिर्निषद्यामास्तीर्य
RASACRACROCHAKAARAM
___JainEducation International 2010 O
N I
Page #111
--------------------------------------------------------------------------
________________
तिष्ठेत् । अयोग्यस्थएिमलं लब्ध्वा कायगुप्तिं करोति । तथाहि-कोऽपि साधुः सार्थेन सहान्यदाऽरण्ये 12 जीवातयत्वेन स्थएिमलमसनमान एकपादेन निश्यस्थात् । प्रशंसित इन्प्रेण । मिथ्यादृष्टिः सुर गत्य सिंहरूपश्चपेटां मुमोच । पुनः पुनः साधुः प्राणिविराधनासंजवेन मिथ्याउष्कृतं ददौ । सुरः क्षाम-11 यित्वा गतः । साधुजनैः प्रशंसितः । इति स्वरूपं श्रुत्वा कायगुप्तिध्रुवं धार्या इति तृतीया गुप्तिः । पूर्वो-2 क्तयुक्त्या तिम्रो गुप्तयः साधुली रक्षणीयाः, तथाहि-एकस्मिन् पुरे कोऽपि मुनिः कस्यापि गृहे | 8 जिदार्थ प्रविष्टः । तेन नत्वा मुनिः पृष्टः-"जगवन् ! त्रिगुप्तिगुप्तस्त्वमसि ?" । मुनिनोक्तं-"नाहं, त्रिगुप्तः" । “कग्रं?" । तेनोक्तं-"एकदाऽहं कस्यापि गृहे निदाश्रमगम, तस्य प्रियाया वेणीदए52
दृष्ट्वा स्वनार्या स्मृतवानदं, अतो मनोगुप्तिर्मन नास्ति । पुनरेकदा जिक्षार्थमिन्यगृहे गतवानहं, तेन ८कदलीफलानि योग्यानि कृत्वा मे दत्तानि । अन्यगृहे मया पृष्टेन व्याहृतं । तेन तरिणा नृपाय निवे-11
दितं-'देव ! जवाटिकाया रम्लाफलानि श्रीदत्तगृहे यान्ति' । राज्ञोक्तं-'त्वया कथं ज्ञातं ? || हातेनोक्तं-"श्रेष्ठिना मुनेर्दत्तानि, मया तु मुनिमुखान्तं, एवंविधानि सदाफलितकदलीफलानि जवघा-15 लाटिकां मुक्त्वाऽन्यत्र न सन्ति । तच्छ्रुत्वा नृपेण श्रेष्ठी दएिकतः, अतो मम वाग्गुप्ति स्ति, येन श्रेष्ठि-1 12/दएमनेऽहं हेतुरनूवं । तथाऽहमेकदाऽटव्यां श्रान्तो विश्रान्तश्च प्रमीलां प्राप।तत्रैकः सार्थः स्थितोऽजूत् । दारात्रौ सार्थप तनोक्तं-"प्रातरग्रे चविष्यते, तेन सकालमन्नादि सजीकुरुत जनाः' । ततः सर्वो जनोऽ-18
नपाके लग्नः। एकेनान्धकारवशादेकस्मिन् पदे मम मस्तकं तिीयपार्थे च पापाणं मुक्त्वा चुनकः
2010_01
For Private & Personal use only
Page #112
--------------------------------------------------------------------------
________________
Jo
॥३४॥
उपदेशपा. कृतः । तन्मध्ये वह्निरुद्दीपितः । मया शिरोऽपाकृतं । श्रतो मे कायगुप्तिरपि नास्ति । अतो नाहं संज. १९
जिक्षाहः" । तस्य सत्यनाषणेन श्रेष्ठी हृष्टो मुनि प्रतिलान्य मुनिप्रशंसयाऽनुत्तरविमानादिसुखमर्जित-14
वान् । मुनिस्तु तादृशमात्मानं निन्दन चिरं चारित्रं प्रपाट्य क्रमादिवं गतः । इति त्रिगुप्तिस्वरूपं तथा II पूर्वोक्ताः समितयः पञ्च प्रतिचाररूपाः, गुप्तयस्तु प्रवीचारा अप्रतिचाररूपाः । प्रवीचारो नाम कायिको
वाचिको वा व्यापारः । तथा गुप्तिषु समितीनामन्तावोऽपि स्यात् । धितीया समितिर्वाग्गुप्तौ । एषणा |4 तु मानसिकोपयोगनिष्पन्ना, यदा साधुरेषणायुक्तस्तदा श्रोत्रादिभिरिन्द्रियैर्हस्तपात्रकधावनादिषु समुत्थेषु । शब्दादिषुपयुज्यते, अत एव मनोगुप्तौ । शेषास्तु समितयः कायचेष्टानिष्पन्नाः, अत एवासां तिसणा-15 मपि कायगुप्या सहैकत्वं । अथवा मनोगुप्तिः पञ्चसमितिष्वविरुधा । एताश्चाष्टावपि प्रवधनमातरः | समस्तपादशाङ्गीप्रसवा एतासु समस्तप्रवचनमन्तर्जवति । तथाहि-प्रथमसमितावाद्यनतमवतरति, तहतितुट्यानि च शेषव्रतानि तत्रैवान्तावमुपयाति । लाषासमितिस्तु सावधवाक्परिहारतो निरवद्यवायूपा,|| तथा च वचनपर्यायः सकलोऽप्यादिप्त एव । न च तद्वहिता पादशाङ्गी । एवमेषणासमित्यादिष्वपि स्वधिया जाव्यं । यहा सर्वा अप्यमूश्चारित्ररूपाः, यतः| अथवा पञ्चसमितिगुप्तित्रयपवित्रितम् । चरित्रं सम्यक्चारित्रमित्यादुर्मुनिपुङ्गवाः ॥१॥ ..
॥३४॥ चारित्रं च ज्ञानदर्शनं विना न नावि । न चैतत्रितयातिरिक्तमन्यदर्थतो बादशाङ्गमिति सर्वास्वप्येतासु सर्व प्रवचनमन्तर्जवतीति ॥
XARASEMAKAA
201010
For Private & Personal use only
Page #113
--------------------------------------------------------------------------
________________
करून
चारित्रशीलैर्मुनितिः प्रमादं, त्यक्त्वा तदष्टौ समुपासनीयाः । यस्मात्समग्रं प्रवचोरहस्य-मेतासु चान्तर्जवति प्रशस्यम् ॥ १॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेको
नविंशस्तम्ने व्यशीत्युत्तरविशततमं २८२ व्याख्यानम् ॥
-%
त्र्यशीत्युत्तर द्विशततमं २३ व्याख्यानम् ॥
अथ तपःप्रजावं दर्शयतिअनादिसिझनुष्कर्मवेषिसङ्घातघातकम् । इदमाजियते वीरैः खड्गधारोपमं तपः॥१॥ तत्तपः सेव्यतां ददा कुष्कर्मदालनोदकम् । यत्सेवनादजूदेवसेव्यः हेमर्षिसंयमी ॥२॥ स्पष्टौ । अत्रार्थे हेमर्षिप्रवन्धः-चित्रकूटपुरासन्नग्रामे निःस्वो वोहाख्यः श्राप आसीत् । एकदा स8 पञ्चशतधम्मैः स्नेहकुतुपकं नृत्वा चित्रकूटनागवन् पदस्खलनात्पतितः कुतुपकमप्यपातयत् , विसो निजग्राममागतः। लोकैरनुकम्पया पञ्चशतधम्मा अर्पिताः, तैः पुनः कुतुपकं लात्वा व्रजन तथैव 2 स्खखितः । ततो नवविरक्तः श्रीयशोजगुरोर्वैराग्यवाणीं श्रुत्वा दीक्षां खली । गुरुणा विविधशिक्षया 8 शिक्षितो गीतार्थो जातः, गुरूनिति व्यजिज्ञपत्-"प्रनो ! मया वैराग्येण चेद्दीक्षा गृहीता तदा त्रिशु-|
JainEducation International 2010-04
Page #114
--------------------------------------------------------------------------
________________
।०० उपदेशप्रा. जैव पासयामि, यद्यादिशत तदाऽहं यत्रोपसर्गा बहवः स्युस्तत्र गत्वा कायोत्सर्गे तिष्ठामि” । गुरुणा तंत्र. १५
सानं वीदय मालवदेशं प्रति प्रहितः । सर्वगळं ससङ्घ दामयित्वा मालवदेशे थामणोजोपान्ते सरःपालौ । कायोत्सर्गे तस्थौ । इतश्च ग्रामसत्का घिजसूनवः क्रीमायै निःसृताः साधु दृष्ट्वाऽस्मद्भामेऽरिष्टमायातमिति 2
ध्यात्वा यष्टिमुश्यादिनिरुपाप्रवन् । साधुः सर्व सहते । सरःस्थः सुरो ध्यानस्थं साधु निश्चलं ज्ञात्वा विज-18 तापुत्रान् शिखिबन्धैर्बवन्ध । ते सर्वेऽपि रुधिरं वमन्तो जूमौ पतिताः। तन्मातापितरो मुःखं धृतवन्तःला
साधुसमीपे समागत्येति प्रोक्तवन्तः-“हे जगवन् ! त्वं तु कृपाढ्यः साधुः, मुश्चामून् शिशून् बन्ध18नात्" । तेष्वेवं लपत्स्वपि साधुानं न मुमोच । ततोऽधिष्ठात्रा सुरेण बालकदेहेऽवतीर्य तन्मातापितर
इत्युक्ताः-“एष मुनिः किमपि न करोति, मयैतत्कृतं, यद्येतस्य चरणजखैराबोटयत तदा शिशवो | बन्धनान्मुच्यन्ते, नान्यथा" । मातापितृनिस्तथा कृतं, स्वसूनवो नीरुजो जाताः । ततो मातापितरो 2
निजनिजसौधादित्तमानीय साधोरुपदीकृत्येति प्रोचुः- "इदं गृहाण”। साधुनोचे-"न मे कार्य वित्तेन 8 स इदं जीर्णोधारेषु स्थापयत" । ततः सर्वैरपि जनैस्तस्य मुनेनिरीहतया देममिरिति नाम घोषितं । तत्रा
तीव जक्तितो जनान् वीक्ष्य गिरिकम्बलाख्यपर्वतं गतो विचित्रं तपः करोति । इतश्च मालवदेशे|| धारायां सिंधखजूपोऽभूत् । तत्र दमर्षिः पञ्चनिः सप्तन्निः ककारैः खकारैः कूरकंसारकांगकोघवकरंबक
कर्पटां खारेकखुमहमीखजूरखाजाखांमखीचळं, एवं गकारः गहुंगोलगुंदगुंदवमांगुणागोलागोरस इत्या-है रायपरैरपि वर्णैः पारणं चकार । तपःप्रजावात्सर्वेऽप्यनिग्रहाः पूर्णाः । एतेऽनिग्रहा न पुष्करा इत्युदप्रम
SANSARASAX
का॥३५॥
2010
eil
Page #115
--------------------------------------------------------------------------
________________
2010_
जिग्रहं जग्राह - यदि मिथ्यात्वी राज्यष्टः कान्दविकापणे मध्याह्ने पर्यस्तिकासनस्थः पत्तित्वं प्राप्तः कृष्णत्वमितान् केशान् विवृण्वन् एकविंशतिमितान्मएककान् शातकुन्ताग्रेण दास्यति तदा पारणं कुर्वे, नान्यथा ।
न्हाय रावल कन्दको, केशि गनंतर मम्मणो । इगवीस मंगा दे, त खिमरिखी पारणं करे ॥ १ ॥
इत्यनिग्रहवान्मुनिरष्ट दिनसहितान् त्रीन्मासानतिचक्राम । श्रन्यदा मध्याह्ने कृष्णपत्तिस्तथा स्थितो | निकायै यान्तं मुनिमाकार्य "एहि निको ! तवाशां पूरयामि” इत्युवाच । मुनिस्तच्छ्रुत्वा गतः । कृष्णः | कुन्ताग्रेण मएककान् खात्वा यावद्दत्ते तावन्मुनिना "गाय" इत्युक्ते "तव जाग्ये यावन्तः स्युस्तावन्तः, किं गण्यन्ते ?" इति कृष्णेनोक्तं । मुनिना “मेऽनिग्रहोऽस्त्येकविंशत्या ” इत्युक्ते एकविंशतिर्गणितास्तेन । स तीक्ष्यातीव चमत्कृतो मुनिमित्युवाच - "मुने ! त्वं ज्ञानी, ममायुः कियदस्ति ? अहं स्वगोत्रिनिर्महाराज्यान्निष्कासितः, तान् जेतुं सिन्धुखनृपं सेवे" । इति श्रुत्वा यतिरुवाच - " तव परमासायुः " इति श्रुत्वा वैराग्याद्दीक्षां लात्वा षण्मासान् तपस्तप्त्वा स्वराप कृष्णर्षिः । पुनः स मुनिरित्यनिग्रहं खखौ - जम्मूलिय गयवर धाई, मुनिवरदेखी प्रसन्नो थाई । मोदकपंनिहिंदे, र्ज खिमरिखी पारणं करे ॥ २ ॥ अष्टादशदिनसहितान् पञ्च मासानुपोषित स्तिष्ठति । तावत् पट्टहस्ती मत्तो गृहादीन् पातयन् कान्द
Page #116
--------------------------------------------------------------------------
________________
102
उपदेशप्रा.
विकापणात् पञ्च मोदकान् सात्वा मुनिमपारयत् । हस्ती मुनेः प्रजावाठान्तात्मा हस्तिपकैराखाने बक्षः। स्तन. १५
ततो मुनिरनिग्रहमग्रहीत्-श्वश्रूपराजूता चेढुववधू रुदन्ती कृतत्रयोपवासा काष्ठार्थागतदरिमपुंसा । ॥३६॥ सर्पिषा साकं गुममिश्रान्मएमकान दत्तान् ददाति तदा पारयामि, नान्यथा ।
रामी गारी बंजपरंभी, सासूसिचं कलि करे पयंमी ।
बिहु गाम विचे गुलसि पोलि देश, तो खिमरिखी पारणं करे ॥३॥ मुनिः पारणाय गिरेरुदतरत् , तदा कुतश्चिद्रामाच्श्रूपराजूता विजपत्नी तादृगवस्था पितृगृहं व्रजन्ती मार्गमजानती अरण्ये पतिता । निःस्वपुंसो घृतगुमसहिता मएमकास्तया लब्धाः । ततोऽष्टगुणं पुण्यमिति | | साधुं दृष्ट्वा विचिन्त्य प्रत्यलाजयत् । अहो दानमिति स्तुत्वा देवतया सा पितृगृहे नीता । ततः पुनश्चेत् | कृष्णस्कन्धो बलीवो घाणपुचरहितः शृङ्गेण गुरुं दत्ते तदा पारणं कुर्वे नान्यथेति ।
कालो कंबल धवलो संझ, नाकिं तुटे पुलिहिं बंग।
सिंग करि गुरु नेलो देश, तो खिमरिखी पारणं करे ॥४॥ श्रन्यदा साधुः पारणाय धारायां गतः । उक्तलक्षणवृषेण कस्यचिणिज आपणशाखतः । |गुमं खात्वा मुनेः पारणं कारितं । तद्वीदय वणिग् दध्यो-"अहो ! पशुरयं न सामान्यो यदीहशो
॥३६॥ जायतेः पारयति, मया मूढेन स्वजन्म हारित” ततः स श्राशो जूत्वोजारितगुमेन श्रीपार्श्वजिनचैत्यं कार-13
यित्वा यशोजगुरुपाघे संयममाराध्य स्वर्ययो । ततः परं तनुमपिएमाई तीर्थ जातं । पुनरन्यदा
राऊक
2010
For Private & Personal use only
Page #117
--------------------------------------------------------------------------
________________
103
ESRAESSASSASSA
वसन्तेऽनिग्रहं खखौ मुनिः चेत्प्लवगःशृङ्खलास्थो नगरान्तभूतरसं दत्ते तदा पारयामि, नान्यथेति ।
हासहल्लेहकि जद्दविमासी, कोटिसंकल बच पासि ।
जय अंबरस मंस दे, तो खिमरिखी पारणं करे ॥५॥ | इतश्च कस्यचिद्व्यवहारिण उष्णतौं घृतकुम्लके स्थापिताम्ररसं कपिछत्वा ब्रजन्मार्गे यान्तं साधु प्रत्यक्षानयत् । "अहो! श्राश्चर्य" इति जना मियो जरूपन्तो जैना जाताः। इतश्चावधिज्ञानतः कृष्णर्षिर्देवलोकाद्यतिसमीपं समागत्य नत्वेत्युवाच-"प्रनो! शासनप्रजावनायै सिन्धुलपहस्तिनां रोग-1|| शान्त्यै त्वया स्वचरणशौचजलं देयं" इत्युक्त्वाऽदृश्यो जातः । राज्ञश्चतुर्दशशतकरिणो रोगग्रस्ता जाताः । वैद्यैः कृतोपचारैरप्यसाध्या इति मुक्ताः। राजा बाढं शोकमापन्नः । प्रधानवचनेनेत्युद्घोषणा-15| मदापयत्-यः कश्चित्राजकरिणां रोगशान्ति कुरुते सोऽर्धराज्यनाक् स्यात्। तावता गगन इति वाग्जाता"गिरिकम्बलगिरौ दमर्षेः पादशौचजलेन करिणो नीरोगाः स्युः” इति श्रुत्वा राजनरा यतिसमीपे गत्वा पादजलं यावद्याचन्ते तावन्मुनिनोचे-"हंहो नराः! पट्टहस्तिनं मुक्त्वाऽन्ये गजा एतजलं पायितव्याः। जैनान्मुक्त्वाऽन्ये पट्टहस्तिनं नीरोगं कुर्वन्तु" इति बुझ्या तेन जलेन हस्तिनो नीरुजो जाताः । अन्यदर्शनसत्कैः पट्टहस्ती जलं पायितो विपन्नः । राजा यतिसमीपं गत्वाऽर्धराज्याय विज्ञपयति स्म । मुनिना राज्यं नरकान्तमिति सर्वथैव त्यक्तं । यतीनां संयमादपरं न राज्यं । राजा मुनि नत्वा स्वस्थानं प्राप्य यतिपायुकां सिंहासने संस्थाप्य प्रासादमकारयत् । अन्यदा मुनिना मार्गे शवं संमुखमायान्तं
B.
७
2010_0
Page #118
--------------------------------------------------------------------------
________________
उपदेशपा.
॥३७॥
URUSASUSTUSSUUSPOSA
104 वीक्ष्य कस्यचित् पृष्ट-"किमेतत् ?” इति । तेनोक्त-"धनव्यवहारिणः पुत्रोऽहिना दष्टः, पामासै:18स्तन. १ए तोऽसौ"। तच्छृत्वा मनिनोचे-"अहो! असौ जीवन् कथं ज्वाट्यते ?" इति केनापि धनायोचे । धनस्तत्रैत्य यतिं नत्वोवाच-"यते ! मम पुत्रजीवितदानेन प्रसादय" । यतिना प्रासुकजलेन सिक्तः परमेष्ठिमन्त्रं स्मृत्वा नीरुक्कृतः। ततो यतिः पुनरनिग्रहं खलौ-यदि वनप्रसूता व्याधी विंशति वट-18 कान् ददाति तदा पारयामि, नान्यथेति ।
नवप्रसूतव्याघ्री विकराल, नयरमांहिं बीहावे बास ।
__बमां बीस जो पणमी देश, तो खिमरिखी पारणं करे ॥६॥ एवं बहुनिदिनैपेः तपःप्रजावान्नगरान्तःप्रविष्टां नवप्रसूतां करातां व्याघी वीक्ष्य वटकधजिका | वटकान्मुक्त्वा नष्टाः । व्याघ्या यतिस्तैर्वटकैः प्रतिलाजितः । ततो गुरुवन्दनोत्सुको यशोजप्रसूरि पत्तने गत्या मया गुरुमवन्दित्वा नैवान्नोदके ग्राह्ये इत्यनिग्रही पत्तनं प्राप्तः । गुरवो नताः । पुनरनिग्रहं खखौ-नृपस्य पट्टहस्ती मत्तो वृधस्त्रीवशगो यदि खीचमखारिकखमहमीखखखजूर एतैः पञ्च-12 खकारैः पारयति तदा पारयामि । मासे गते शासनदेवतया जरतीरूपं कृत्वा गजो वशीकृतो यतिश्च 8 पारितः । एवं चतुरशीतिपारणकानि पूर्णानि । ततोऽनशनं लात्वा स्वर्ययौ ॥
॥३ ॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकोन
विशस्तम्ने व्यशीत्युत्तर शिततमं २०३ व्याख्यानम् ॥
JainEducation Intemational 2010_N
A
Page #119
--------------------------------------------------------------------------
________________
105 चतुरशीत्युत्तर द्विशततमं श् व्याख्यानम् ॥ श्रथ तपस्तपनहेतुमाहनिर्दोषं निर्निदानाढ्यं तन्निर्जराप्रयोजनम् । चित्तोत्साहेन सदबुख्या तपनीयं तपः शुजम् ॥१॥ _ स्पष्टः । नवरं तप्यतेऽनेन देहकर्मादीति तपः । तमुक्तम्रसरुधिरमांसमेदोऽस्थिमजाशुक्राण्यनेन तप्यन्ते । कर्माणि चाशुजानीत्यतस्तपोनामनैरुक्तम् ॥१॥ तत्तपो निर्दोष-दोषस्तु इहपरलोकाद्याशंसादयस्तैर्विगतं । पुनस्तत्तपो निर्निदानाढ्यं । यतः
यः पालयित्वा चरणं विशुओं, करोति जोगादिनिदानमः।
स वर्धयित्वा फलदानददं, कहपद्रुमं जस्मयतीह मूढः ॥१॥ नवनिदानस्वरूपं प्राग्मयाऽत्र लिखितं । तथा चित्तोबासेन, न तु राजविष्ठिरीत्या, यथाशक्ति वा । यतः
सो थ तवो कायबो, जेण मणोऽमंगलं न चिंते।
जेण न इंदियहाणी, जेण जोगा न हायति ॥ १॥ P तथा पराधीनबुख्या दीनतया 'वाज्ञानतपोनिराहारत्यागरूपं तत्तप श्राश्रवमूलत्वेन कषायोदया|श्रितत्वात् पूर्वान्तरायोदयासातवेदनीयविपाक एव, यत थाहारत्यागादिकं भव्यतपः, जावतपस्तु
2010_05
For Private & Personal use only
Page #120
--------------------------------------------------------------------------
________________
सपदेशप्रा.
॥३०॥
SAMACROSSESS
106 आत्मस्वरूपैकाग्रतारूपं, तत्तु अहर्निशमस्ति, तथापि अव्यपूर्वकं नावतपोग्रहणमिति शासनचातुर्य । स्तन. १ए न त्याज्यं । यतःधनार्थिनां यथा नास्ति, शीततापादि कुःसहम् । तथा नवविरक्तानां, तत्त्वज्ञानार्थिनामपि ॥ १॥ यथा धनोपार्जनकुशला शीतादिकं मन्ते, तथा नवविरक्तानामनशनादिकं तपो न मुसहमिति । अथ कादश तपाचारानाहBI पादशधा तंपाचारा-स्तपोवनिनिरूपिताः । अनशाद्याः षट् बाह्याः षट्, प्रायश्चित्तादयोऽन्तगाः ॥१॥
स्पष्टः । नवरं ये तपोजेदाः सूत्रे प्रोक्ताः, ते चामी
श्रणसण १ मूणोदरिया २, वित्तीसंखेवणं ३ रसच्चा ।। कायकिलेसों ५ संखीण्या ६ य, बनो तवो होइ॥१॥ पायचित्तं १ विण २, वेयावच्चं ३ तहेव सना ।।
काणं ५ उवसग्गोवि य ६, अनंतर तवो हो ॥२॥ एतेषां स्वरूपं वक्ष्यमाणयुक्त्याऽने किश्चिन्मात्रं लिखिष्येऽहमाचारप्रदीपादिग्रन्यानुसारेणेति श्वथाद्याचारमाइ
॥३०॥ १था त्राकारान्तस्तपशब्दः.
2010_0
Page #121
--------------------------------------------------------------------------
________________
107 | शनशनं विधा प्रोक्तं, यावजीविकमित्वरम् । विघटिकादिकं स्वपं, चोत्कृष्टं यावदात्मिकम् ॥ १ ॥18I
स्पष्टः । नवरं इत्वरं नमस्कारसहितं प्रत्याख्यानं विघटिक, तस्मादपं शास्त्रे नोदितं, तड़परि वृद्धिगामुकमुत्कृष्टं श्रीचरमजिनतीर्थे षण्मासपर्यन्तं, श्रीनाजेयजिनतीर्थे संवत्सरपर्यन्तं, मध्यतीर्थकरशासनेषु || त्वष्टौ मासान् यावत् । अत्र चेन्धियजयकषायजयतपो रत्नत्रयीतपः समवसरणतपोऽशोकवृक्षश्रीजिन-11 कट्याणकतप इत्याद्यनेकदा श्राचारदिनकरवितीयखएमतो थेयाः। तथा चाचाम्सवर्धमानतपो वर्ष
चतुर्दशत्रिमासविंशतिदिनमितं श्रीचन्धकेवखिवत्कार्य । इत्यादिविविधतप इत्वरकालीनजेदेऽन्तर्जवति । 8 यावजीविकं तु पादपोपगमनेङ्गिनीजक्तप्रत्याख्यानजेदात्रिविधं, अस्य स्वरूपं सप्तदशविधमरणजेद-18
ज्ञानं विना न सुखावबोधं त्यात्, अतस्तत्स्वरूपं लिखामि-तत्राद्यमावीचिमरणं वीचिर्विवेदोऽन्तरमि-1
त्यर्थः, तदनावोऽवीचि रकतिर्यङ्नरामराणामुत्पत्तिसमयात्प्रवृत्ति स्वस्वायुःकर्मदलिकानामनुसमयमनु-15 जिवनाविचटनं तत्प्रधानं मरणमावीचिमरणं १ । अवधिपञ्चत्वं अवधिर्मर्यादा । ततश्च यानि नारकादि-18
जवनिबन्धनतयाऽऽयुःकर्मदखिकान्यनुजूय नियंते, मृतो वा यदि पुनस्तान्येवानुजूय मरिष्यति तदा तद्रव्यावधिपञ्चत्वं । संजवति हि गृहीतोकितानामपि कर्मदखिकानां पुनर्ग्रहणं, परिणामवैचित्र्यात् ।। एवं क्षेत्रादिष्वपि जाव्यं । अन्तिकपश्चत्वं अन्ते नवमन्तिकं, अयं जावः-यानि नारकाद्यायुष्क-| तया कर्मदखिकान्यनुज्य वियते, मृतो वा न पुनस्तान्यनुजूय मरिष्यति तद्रव्यतोऽन्तिकपञ्चत्वं, एवं क्षेत्रादिष्वपि ३ । वसत्पञ्चत्वं-वखतां संयमान्निवर्तमानानां सुश्चरं तपश्चरणं कर्तुं व्रतं मोक्तुं चाशक्नुवतां|
JainEducation International 2010
For Private & Personal use only
Page #122
--------------------------------------------------------------------------
________________
108
॥ ३ए ॥
उपदेशप्रा. कथञ्चिदस्मान्मुक्तिरस्तु इति ध्यायतां यत्पञ्चत्वं तन्मरणं, एतच्च जन्नतपरिणामानां मुनीनामेव स्यात् ४ । वशार्तपञ्चत्वं - वशेनेन्द्रिय विषयपरवशत्वेनार्ता दीपशिखावलोकनाकुलपतङ्गवदाकुलिता वशार्तास्तेषां पञ्चत्वं वशार्तमरणं ५ । अन्तः शस्यं लजादिवशादनालोचितदुराचाररूपं येषां तेऽन्तःशस्यास्तेषां पञ्चत्वमन्तः शस्यपञ्चत्वं इदं चातीव दुष्टं ६ । तनवमरणं - यस्मिन् जंवे साम्प्रतं प्राणी वर्तते तवयोग्यमेवायुर्वद्धा पुनस्तत्क्षयेण यदा म्रियते तदा तवपञ्चत्वं, च सङ्ख्यातवर्षायुषां नृतिरश्चामेव, न त्वसङ्ख्यातवर्षायुषां नृतिरश्चां देवनारकाणां च तेषां पुनरनन्तरं तवाभावात् ७ । बालानां मिथ्यादृशामविरतसम्यग्दृशां वा मरणं बालपञ्चत्वं । परिमतानां सर्वविरतिमच्युपगतानां पञ्चत्वं परिमतमरणं । मिश्राणां वालपरिमतानां देशविरतीनां पञ्चत्वं मिश्रमरणं १० । उद्मस्थानां मतिश्रुतावधिमनःपर्यायज्ञानवतां व्रतिनां पञ्चत्वं ब्रह्मस्थपञ्चत्वं ११ । केवलिनां समस्तापुनर्भवनजव| प्रपञ्चानां मरणं केवलिमरणं १२ । विहायसि श्राकाशे जवं वैहायसं, अयं जावः – ऊर्ध्ववृक्षशाखादा| बुद्बन्धनेन जुगुपातकूपपातशत्रादिनिर्वापञ्चत्वं वैहायस पञ्चत्वं १३ । गृधैरुपलक्षणत्वाच्छकुनिकाशि वादिनिश्च स्पृष्टं स्पर्शनं यत्र तद्वृधस्पृष्टं, इदं च मृतगजादि (गृधादिविदारित) शवान्तः प्रविश्य गृध्राद्यैरात्मानं जक्ष्यतः ( मरणं वा स्यात् १४ । नक्तं नोजनं तस्योपलक्षणत्वात्पानादेश्च परिज्ञा इदं मया भूरिशो नुक्तमेतद्धेतुकं चावद्यमिति ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यागो जक्तपरिज्ञापञ्चत्वं | १५ | इज्यते प्रतिनियत एव देशे चेष्यते यत्र तदिङ्गिनी पञ्चत्वं । इदं चतुर्विधाहारप्रत्याख्यानवतो
2010.
स्तंच. १५
॥ ३ए ॥
Page #123
--------------------------------------------------------------------------
________________
109 नियमितप्रदेशे स्वयमेवोघर्तनादि कुर्वतो मुनेः स्यात् १६। पादपो वृक्ष उपशब्दः सादृश्ये ततः पादप-2 मुपगलति सादृश्येन प्रामोतीति पादपोपगमनं, अयं जावः-यथा पादपः पतितः समं विषमं वाऽचिन्त-18 यनिश्चलमास्ते परप्रयोगात्तु कम्पते, तथाऽयमपि लगवान् यदङ्गं निनिमेषं प्रथमतो यत्र समे विषमे || वा पतितं तथैव स्थापयति, न तु स्वतश्चाखयतीति १७ । इदं चान्त्यपश्चत्वत्रयं यद्यपि वैमानिकत्वमुक्ति- | लक्षणसमानफखदं तथापि विशिष्टविशिष्टतर विशिष्टतमधृतिमतामेवोत्तरोत्तरं संजवतीति विशेषात्प्रथम
कनीयो, द्वितीयं मध्यं, तृतीयं ज्येष्ठमिति ध्येयं । एषु च साध्वीनामाद्यमेव । यदाङःहै। सवाऽवि श्र अजाउँ, सबेऽवि य पढमसंघयणवजा । सबेऽवि देसविरया, पञ्चरकाणेण उ मरति ॥१॥
अत्र हि प्रत्याख्यानशब्देन जक्तपरिव ज्ञेया । इङ्गिनी चानशनं विशिष्टतरधृतिसंहननवतामेव 18 स्यादित्यार्यिकानिषेधादेवावसीयते । पादपोपगमनं तु वय परिणामे सति देवगुरून्नत्वा तदन्तिके कृतादनशनस्य गिरिगुहादौ सस्थावरविरहिते स्थएिमले पादपवनिमेषकरणादावपि निश्चेष्टस्याद्यसंहननिनो |
निष्प्रतिकर्मणो येन तेन संस्थानेन प्रशस्तध्यानेन प्राणान्तं यावदवस्थानं पादपोपगमनं । उक्तं च| पढमम्मि य संघयणे, वटुंतो सेखकुदुसमाणो । तेसि पि अ वुलेट, चउदसपुबीण वुच्छेए ॥१॥ | त्रयमपि चैतन्निाघाते संलेखनापूर्वकमेव करोति, अन्यथाऽऽर्तध्यानसंजवात् , व्याघाते तु व्याधिविद्यनिरिन्नित्तिप्रपातसा दिघातरूपे संलेखनां विनाऽपि ।
LOGGASOSLARISSA
2010
For Private & Personal use only
Page #124
--------------------------------------------------------------------------
________________
110
जपदेशप्रा.
॥४०॥
है अथैतद्विविधमप्यनशनं तपः कृत्स्नकर्मक्ष्यकर ज्ञेयं । अत्रार्थे ज्ञातं चेदं-काकन्दीपुर्या धनसार्थवाहो संज. १५
वसति । तस्यात्मजो धन्यनामाऽस्ति । संप्राप्तयौवनं तं लोगसमर्थ ज्ञात्वा जना घात्रिंशतं प्रौढप्रासादान है कारयति । ततो पात्रिंशत इज्यवरकन्यानामेकस्मिन्नेव दिने पाणिग्रहणं कारयति । स तानिः सह वैष-| यिक सौख्यं दोगुन्दकदेव इव वुलुजे । तानिः सह जोगाननुलवतस्तस्य कियन्ति वर्षाएयतीतानि ।। एकदा श्रीवीरश्चतुस्त्रिंशदतिशयैर्विराजितस्तत्र समवसृतः। तदा धन्योऽपि जिनवन्दनोत्सुकः पादचारेण विनोरन्तिके समागात् । जगद्वान्धवं नत्वा देशनां क्वेशनाशिनी शुश्राव-"यः प्राप्य पुष्पाप्यमिदं नरत्वं, धर्म न यत्नेन करोति मूढः । क्वेशप्रबन्धेन स लब्धमब्धौ, चिन्तामणिं पातयति प्रमादात् ॥१॥” इत्यादित्रिकालवियुक्तं मनस्यवधार्य वैराग्यमापन्नो मातुरन्तिके समागत्यैवमवादीत्-“हे मातः । नगवधर्म निशम्याहं विषयेषूविग्नस्तवाझया दीक्षामङ्गीकरोमि" । तदा मात्रा मुनिव्रतपावनानुकूल
प्रतिकूलोपसर्गसंहनविरसाहारकरणादिषुष्करत्वमुक्तं, तथापि लोगान् पुरीषमिव नेति । तदा मजा द धन्यस्य निष्क्रमणोत्सवमकरोत् । ततो जगवता स्वयमेव दीक्षितः । ततस्तस्मिन्नेव दिने स्वाम्यन्तिकेऽनि-1
ग्रहमग्रहीत्-"जगवन् ! नवदाझया निरन्तरं षष्ठतपः कुर्वन् पारणके चोजितजिदयाऽऽचाम्लं | 3 करोमि" । स्वाम्याह-"जो धन्य! यथासुखं तपसि प्रवर्तस्व" । जिनाझ्या हृष्टस्तुष्टः सँस्तत्तपसि प्राव-18 दर्तत । स धन्यर्षिः प्रथमषष्ठपारणे प्रथमपौरुष्यां स्वाध्यायं करोति, पितीयपौरुष्यां ध्यानं, तृतीयपौ-॥
रुष्यां जिनमापृज्य शिक्षार्थमटन्नाचाम्खान्नं गृह्णाति, नान्यत् कासत्ते । एवं निदायै पर्यटन कदाचि-2
SALSAS
2010-01
Page #125
--------------------------------------------------------------------------
________________
44
SASSSS
भक्तं सजते कदाचित्पानं च, तथाप्यदीनोऽविषादी । यदि क्वापि जिवां बनते तदा तां स्वाम्यग्रे । प्रतिदर्शयति, स्वामिनाऽनुशातः केवलं देहधारणार्थ तमाहारमश्नाति । एवं तपसा विचरति । तेन स 15 निर्ग्रन्थोऽतिकृशविग्रहो जातः । तस्य शरीर निर्मास शुष्कास्थिसंतृतमङ्गारशकटमिव पथि सञ्चरन् । शब्दं करोति । तदा मह्यां विहरन् नगवान् गुणशीलचैत्ये समवसृतः । श्रेणिको राड् वीरवन्दनाय , निर्गतः । स्वामिनं नत्वा देशनां निशम्यैवमपृचत्-“हे जगवन् ! एतेषां मुनीनां मध्ये कोऽनगारो |दुष्करकारकः ?" । स्वाम्याह-"एतेषामिन्जूतिप्रमुखाणां चतुर्दशश्रमणसहस्राणां मध्ये धन्योऽनगारो | महानिर्जरको महामुष्करकारको यो जमापुत्रो निरन्तरं षष्ठं कृत्वाऽऽचाम्लेन पारणं करोति" इत्यादिः । सकलोऽपि वृत्तान्तः प्रोक्तः । तच्छुत्वा हृष्टः श्रेणिको धन्यान्तिके गतः । मुनि नत्वा प्राह-"त्वं 31
धन्योऽसि, कृतपुण्योऽसि"। एवं स्तुत्वा राजगृहनगरे समागात् । ततः स धन्यर्षिनिशायां धर्मजाग-1 सारिकायां जाग्रदेवमचिन्तयत्-"तपस्या शुष्कदेहोऽहं प्रत्यूषे जगवदाझया विपुलपर्वतं समारुह्य मासिक्या |
संलेखनयाऽऽत्मानं शोषयित्वा जीवितमरणयोः समानो विचरामि" । ततस्तेन मुनिना तथा कृतं । ततः शुनध्यानेन सर्वार्थसिधे महाविमाने देवत्वेनोत्पन्नः । ततो गौतमो जिनं पृच्छति-"जगवन् ! नवविष्यो धन्यः कां गतिं गतः ?" । "हे इन्धनूते ! मम शिष्यो धन्य इतः कालं कृत्वा सर्वार्थसिजिविमाने गतः, तत्र त्रयस्त्रिंशत्सागरोपमस्थितिं नुक्त्वा महाविदेहक्षेत्रे सुकुलेषत्पद्य दीक्षां कही कृत्य केवलं लब्ध्वा मोदं यास्यति"।
2010
For Private Personal use only
Page #126
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥ ४१ ॥
2010
112
धन्यर्षिणा साम्यतपो प्रिजेद, संसेवितं किल्बिष निर्जरार्थम् । यस्मिन् स्वीकृतसाधुजावं, तदुत्तरं प्रोज्जितपुफलाशम् ॥ १ ॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थ वृत्तावेकोनविंशस्तम्ने चतुरशीत्युत्तरद्विशततमं २८४ व्याख्यानम् ॥
पञ्चाशीत्युत्तर द्विशततमं २०५ व्याख्यानम् ॥ द्वितीय पत्राचारमाद---
ऊनोद रितपो व्यावदात्मकं परैः । विशिष्याज्ञायमानत्वान्महाफलं निरन्तरम् ॥ १ ॥ स्पष्टः । अत्रार्थसमर्थनार्थ मियं जावना - नित्याहारं विदधतामपि साध्वादीनामूनोदरितपसा महाफलं । तत् अव्यत उपकरणजक्तपानवैषयिकमूनोदरि, जावतश्चोनोदरि क्रोधादित्यागरूपं । यतः साधु| श्राद्धैः कदाचिदपि यथेष्टमाकएवं यावचारोजाराः समायान्ति तादृशं नाशनीयं, नवब्रह्मचर्यगुप्तिमध्ये निषिद्धत्वात् । अपि चोपवासषष्ठाष्टममा सक्षपणाद्यनेकतपस्सु प्रव्यतोऽशनादि निषिद्धं, तथापि जावतः | क्रोधादित्यागरूपमूनोदर्यवश्यं विधेयं, अन्यथा लङ्घनं स्यात् । यतः -
कषायविषयाहार - त्यागो यत्र विधीयते । उपवासः स विज्ञेयः शेषं खङ्घनकं विदुः ॥ १ ॥
संज. १९
॥ ४१ ॥
Page #127
--------------------------------------------------------------------------
________________
CUCURESSAAAASSAS*
13 8. अत्र व्यत एतत्तपोविधिरयं-एककवलादारन्य यावदष्टौ कवलाः ऊनोदरिका । अत्र चैककवसलमाना जघन्या, अष्टकवलमानोस्कृष्टा, व्यादिकवलमाना तु मध्यमा १ । एवं नवज्य यावद्द्वादशकव
लास्तावदपा?नोदरिका । त्रयोदशारज्य यावत् पोमश तावविलागोनोदरिका ३ । सप्तदशादारन्य यावच्चविंशतिस्तावत्प्राप्तोनोदरिका ।। पञ्चविंशतेरारज्य यावदेकत्रिंशत्कवलास्तावत्किञ्चिदनोदरिका ५। जघन्यादिनेदत्रयं सर्वत्र पूर्ववनाव्यं । अनेनानुसारेण पानविषयोनोदरिका जाव्येति । अत्र कव
मानमित्थमुक्तं| बत्तीस किर कवला, आहारो कुचिपूर जणिर्छ । पुरिसस्स महिलियाए, अमावीसं नवे कवला ॥१॥
कवलस्स य परिमाणं, कुक्कुमिअंगपमाणमित्तं तु।
जं वा अविगियवयणो, वयणम्मि बुनिज विसंतो ॥५॥ तथा षष्ठाष्टमादिविशेषतपस्तपनेऽपि पारणे ऊनोदरिकयैव विशेषखब्धयः संजवन्ति । यथा तिनः सनखकुटमाषमुष्टिजलचुबुकमात्रपारणेन पएमासी यावत् षष्ठतपसा तेजोवेश्योत्पद्यते इति श्रीपञ्चमाङ्गोक्तश्रीवीरजिनोक्तविधिना मंखलिपुत्रस्य सोत्पेदे । इत्यूनोदरिकतपः श्राहारानाहारदिनेषु अन्यजावान्यां 15 यथाई प्रत्यहं सेवनीयमिति ।
___ अथ वृत्तिसंक्षेपातृतीयतपत्राचारमाहवर्तते ह्यनया वृत्ति-ज़िकाशनजलादिका । तस्याः संहेपणं कार्य, व्यायनिग्रहाश्चितैः ॥ १॥
RECACASSSSSSSS
_JainEducation international 2010_
For Private Personal use only
Page #128
--------------------------------------------------------------------------
________________
114
उपदेशप्रा. स्पष्टः । नवरं अव्याद्यनिग्रहव्याख्यानं चेदं वाचंयमो गोचर्यासमये चतुरनिग्रहान् गृह्णाति- संज्ञ. १५
व्यतो निःपनिदा मयाऽद्य ग्राह्या कुन्ताग्रसंस्थितमेकं मएमकमोदकाद्येव वा ग्राह्य, अत्र हेमर्षिसा-| ॥४ ॥
ध्वादिज्ञात वाच्यं १ । त्रित एकधिगृहस्थप्रामादिलब्धमेव दायकेन देहलं जयोरन्तर्विधाय वा दत्तं| ग्रहीष्यामीत्यादयः । काखतः पूर्वाह्लादौ सकलनिदाचरनिवर्तनावसरे वा पर्यटितव्यं इत्यादयः ३ ।।
जावतो हसनगानरोदनादिक्रियाप्रवृत्तो बन्यो वा यदि प्रतिलालयिष्यति तदाऽहमादास्ये, न त्वन्यथे-12 8. त्यादयः ।। नित्यमनिग्रहानावेन साधूनां प्रायश्चित्तं जवति । श्रामा अपि सचित्ताद्यनिग्रहं गृह्णन्ति ।।
इदं च तपः षष्ठाष्टमादिन्योऽपि मुःसाधमधिकतरफलं च, यतः षष्ठाष्टमादि नियतं प्रत्याख्यायमानत्वेन ।
निवृत्ताहारे, च, इदं च को वेद कदा प्रच्याद्यनिग्रहपूर्ति विनीत्यनियतं । तथा पर्यटनमपि अजि18 ग्रहोऽन्तर्ध्यातानुसारेण संपूर्णो जातो न वेति बुद्ध्या, न त्वाहारग्रहणे गाढां प्रीतिं वितनोति ।
अत्रार्थे श्रीवीरस्वामिज्ञातं श्रीहएढणर्षिदृढप्रहारिश्रीशाखिजपाएमवादीनां ज्ञातानि च । जीमपाएमवेनापि चारित्रं प्रतिपद्य कुन्ताग्रदत्तमेव वाञ्चितं, नान्यथा।
___ तस्य पुण्यात्मनः सोऽपि, मासैः षजिरपूर्यत ।
न किञ्चिदपि फुर्खम्नं, सत्त्वनिर्णीतचेतसाम् ॥ १॥ का श्रीवसन्तपुरे कोऽपि पुर्धरसप्तव्यसनैकचित्तो विषयादिषु विनाशितगृहवित्त एको विजो वसति ॥५॥
चौर्यकर्मकृत् । खोकैः सुशिक्षितोऽपि पापान विरराम । ततो राज्ञा ग्रामावहिनिष्कासितः चौरपल्ली
ROSESAUSASUSAN
__Jain Education Intemational 2010_
0
6
Page #129
--------------------------------------------------------------------------
________________
क
115 मगात् । तत्र पलीशः पुत्ररहितस्तं पुत्रं कृत्वाऽमन्यत । स यस्य प्रहारं करोति स निश्चितं मृत्युमाग्नोति । ततो लोके दृढप्रहारीति नाम पप्रथे । सोऽन्यदा लुण्टाकचक्रेण सार्ध कुशस्थलग्रामलुएटनाय ययौ। तस्मिन् ग्रामे कश्चिद्दरिमविप्रो वसति, तस्य दरिषत्वाद्बहून्यपत्यानि सन्ति । अपत्यैः सोऽन्यदा हैरेयीं | याचितः, तदा कस्यचिदिन्यगृहतो पुग्धं तएमुलाँश्च मार्गयित्वा स्त्र नार्यायै समर्प्य कैरेयीं विधाय 2 "सोत्सवदिनमद्य दीरानं नोदये” इति धिया मध्याह्ने स्नानं कर्तुं यावतस्तावत्तत्र धाटी पतिता।
चन चौरास्तस्य विप्रस्य गृहे समागताः किञ्चन न प्रापुः, पुनः कोणे पायसपूर्ण नाजनं दृष्ट्वा गृहीतं । बालका उच्चैः क्रन्दन्तस्ताननुधाविताः । तावऊनकः स्नात्वा सरितः समागतः, तेन तत्स्वरूपं दृष्टं, रुष्टो विप्रः गृहार्गलं गृहीत्वा राक्षसवशावितः, तेन प्रहारेण केचन चौरा व्यापादिताः। दृढप्रहारी तत्स्वरूपं 8
श्रुत्वा त्वरितं तत्रागतः । “श्रयमस्मदीयान्निहन्ति” इति रोषपरायणः पक्षीशोऽसिना तस्य शिरो खुनाति * स्म । ततो गृहमध्ये गबन् गवा रुप्स्तामपि जघान । तदृष्ट्वा तस्य दिजस्य प्रियाऽऽक्रोशवाक्यैरेवं तुतोद
"हे क्रूर पापात्मन् ! किं करोषि?" । तयाऽतिक्रोशितः पुनः स रुष्टस्तेनैव खड्नेन तस्या उदरमदारयत् । ततस्तस्या उदरात् कम्पमानो विधाभूतो बालोऽपि नुवि पतितः । ताँश्चतुरोऽपि तत्काखहतान् समा
खोक्य तथा तात तात मातर्मातरिति ब्रुवाणान् मिम्नानवेक्ष्याचिन्तयत्-"ईदृग्मुष्कर्मकारिणं मां|| उ०८४ाधिक्, नरकेऽपि नास्ति मम स्थानं, अथैतेषां बालानां कस्त्रायको नवति ? अहं किं वह्नौ विशामि? किं
वा गोः पतामि ? येन मम शुधिः स्यात् । अहो ! सदाचारं त्यक्त्वा सुष्कर्मपाश्रेयपश्रिको जातः"|
ASEX
2010 01
For Private & Personal use only
www.
a
libraryong
Page #130
--------------------------------------------------------------------------
________________
116
उपदेशप्रा.
महावैराग्यादित्यं ध्यायन् ग्रामादहिनिर्ययौ । तद्रामोद्याने महामुनीन् वीदय तान्नत्वैवं जगौ-"जग | स्तन. १५
वन् ! ईदृशात् पापात्कथं मे मुक्तिनविष्यति ? " । मुनिनोक्त-संयमे यत्नं कुरु, यतः॥४३॥
एगदिवस पि जीवो, पबजमुवागढ अण्णमणो।
जइ वि न पावइ मुस्कं, अवस्स वेमाणि हो ॥१॥" CI मुनितः प्रतिकारं प्राप्य स व्रतमग्रहीत् । ततस्तेन दृढप्रहारिमुनिना महानेकोऽनिग्रहो गृहीतः
| ग्रामेऽत्रैव स्थितः सोढं, स आक्रोशपरीषहम् । श्रापापस्मरणं जोदये, नेत्यनिग्रहपालकः ॥१॥ । स मुनिस्तत्रैव ग्रामे कर्मक्ष्याय विजहार । “असौ पापात्मा स्त्रीब्रह्मगोचूहन्ता ग्रामलुएटक" इत्युक्त्वा || लोकस्तं मुनि तर्जयति, लेष्टुयष्यादिनिश्च प्रत्यहं ताम्यति, तत्सर्व धरित्रीव सहते शान्तिरसाधिक्येन ।
निजपातकं संस्मृत्य जोजनं न चक्के । अस्य षण्मासान्ते शमेनारुणेन ध्वस्ते तमोजरे इमां जावनामजा|४|वयत्-“रे आत्मन् ! यादृशं बीजमुप्यते तादृदं फलमाप्यते । अत्र न पौराणां दोपः, किंत्वमी मदी-18
यजुष्कर्मग्रन्थिं परुषजाषितादिभिः दारैरिव चिकित्सन्तो नितान्तं मम सुहृदः । एवं ममैसे ताळनं कुर्वन्तु है। यदिदं खलु स्वर्णस्येवाग्नियोगः मलिनत्वं व्यपोहति । पुनरयं पुरजनो मां दुर्गतिकारागारतः कर्षन् स्वात्मानं तत्र प्रक्षिपति, परोपकारिणे तस्मै कथमहं कुप्यामि ? पुनर्निजपुण्यव्ययेन ये मत्पापानि व्यपो-18|॥ ४३ ।। हन्ति तेच्यः परमबान्धवेन्यो दृषणं न देयं । अपि चैतत्प्रेरितवधवन्धनादयः संसारमोचकत्वान्मम हर्षाय जायन्ते, एषां तु तदेवानन्तसंसारहेतुः इति मामत्यन्तं चुनोति । तथा च पौरैस्तर्जितोऽहं, परं
___JainEducation international 2010
For Private
Personal use only
Page #131
--------------------------------------------------------------------------
________________
117
CASASSARI
हतो नास्मि, हतो वा नास्मि मारितः; मारितो वा न मम धर्मो वान्धवैरिवापहृतः । अपि चेमे मदात्मगृहप्रविष्टांननादिकालस्थान नावचौरानिष्कासितुं साहाय्यं तन्वन्ति" । इत्यादिशुलध्यानपरः क्षपकरेएयारूढः केवलज्ञानज्ञानुद्युतिमद्योतयत्स्वात्मनि ॥
अहो लोकोत्तरः कोऽपि, तपःकुम्नोन्नवः प्रनुः । नाविनवेत्पुनर्येन, शोषितः कर्मवारिधिः ॥ १ ॥ मृत्तिका यत्र तत्रैव, पततीत्यन्यथा न हि । तेन यत्रार्जितं कर्म, स्थाने तत्रैव निष्ठितम् ॥ ५॥ केवली सुरगणेन निर्मिते, स्वर्णपङ्कजपदे स्थितश्च यः । तत्तपःस्तुतिवचोऽमृतैः शुनर्जन्यजन्तुसुमहीमसिञ्चयत् ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकोन
विंशस्तम्ले पञ्चाशीत्यधिकदिशततमं २०५ व्याख्यानम् ॥
A-NCREASSAGAR
समाप्तोऽयमेकोनविंशः स्तम्नः ॐ08888888888
For Private Personal Use Only
__JainEducation international 2010
Page #132
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥ ४४ ॥
2010_
118
॥ विंशतितमः स्तम्नः ॥ षकशीत्यधिकद्विशततमं २८६ व्याख्यानम् ॥
अथ चतुर्थ रसत्यागाइतपश्चाचारमादविकृतिकानां यत्यागो यत्र तपो हि तत् । प्राविकृतिं गृह्णाति विधिपूर्वकम् ॥ १ ॥
स्पष्टः । विकृतिका दुग्धदधिघृततैलगुरु पक्वान्नादयो जक्ष्याः, मधुमांसमद्याक्षणा श्रजयाः, तेषां त्यागः सर्वेषां कियतां वा सर्वदा वर्षपर्वतिथिपरमासी चतुर्मासाद्यवधि वा वर्जनं विकारहेतुत्वात् । कदाचित्कारण उत्पन्ने विकृतिरसं गृह्णाणि तदाऽपि गुरुपृष्ठादिविधिपूर्वकमेव, यतो निशीथचूर्णो – “विण्य - | पुखं गुरुं वंदिकण जाइ–इमेण कारणेन इमं विगई एवइां पमाणेणं इत्तियं कालं तुझेहिं श्रणुन्नाए जोतुमिष्ठामि एवं पुलिए श्रणुन्नाए पला निरकं पविको गहणं करेइ त्ति" । रसत्यागो हि यावज्जीवमपि निर्वहति, उपवासादि तु कियत्समयमेवैतच्च लोकेऽपि बहवः कुर्वन्ति रसत्यागं तु ज्ञाततत्त्वा एवेत्युपवासादिन्योऽप्यस्याधिकलाजत्वं । अत एवानेके व्रतिनो विकृतित्यागं विदधति । यथा श्रीनानेयात्मजया सुन्दर्या पष्टिसहस्रवर्षाणि यावदाचाम्लैः सर्वविकृतित्यागः कृतः । यथैकोनविंशतितमश्रीमन्मानदेवसूरिपदस्थापनावसरे यत्स्कन्धयोरुपरि निःस्पृहादिगुणेन प्रसन्नी जूते जारतीलक्ष्म्यौ सादावीदय चारि
स्तंच. २०
॥ ४४
Page #133
--------------------------------------------------------------------------
________________
119 दाबादस्य बंशी जावीति विचारणया विषशचित्तं गुरुं विज्ञाय येन नतकुखनिक्षा सर्वाश्च विकृतयस्त्यक्ताः।
तत्तपसा नडुसपुरे पद्माजयाविजयाऽपराजितानिधानानिश्चतसनिर्देवीजिः पर्युपास्यमानं वीक्ष्य "कयं ।
नारीजिः परिकरितोऽयं सूरिः” इतिशङ्कापरायणः कश्चिन्मुग्धस्तानिरेव शिक्षितः । ततस्तानिर्गुरवः । ६ प्रेरिताः-"स्वामिन् ! किश्चित्कार्यमस्माकं समादिश" । सूरिजिः प्रोक्तं- “सोपववारणार्थ लघुशातिस्तोत्रं युष्मन्नामगर्जितं विदधामि, तस्याधिष्ठातृत्वं युष्मानिः स्वीकार्य” इति गुरुवाक्यं तानिरङ्गीकृतमिति । अथ व्यतिरेकयुक्तिमाह-ये रसत्यागं न कुर्वन्ति ते मङ्गुसूर्यादिवन्महतीं हानि प्रामुवन्ति-13 तथाहि-मथुरायां मङ्गुनामाचार्यः साधुपञ्चशतीपरिवृत श्रास्ते । जनास्तमुपदेशगुणै रञ्जितास्तदा तं युगप्रधानमाहुः । यतः
विहाय कार्यान्तरमन्तराय-मन्याननादृत्य मुनीनशेषान् ।
जक्त्या वशीजूत श्वातिरिः, सूरि सिषेवे हि जनस्तमेव ॥१॥ | ते जनाः स्निग्धमधुराद्यशनादिनिर्नित्यं सेवन्ते । क्रमेण कर्मवशासलौट्यं जातं, तेन नित्यावासं
प्राप । ततः कालान्तरे सातगौरवाविहारोपदेशादिक्रियालसो जातः, शधिगौरवान्मिथ्याजिमानी यथा| हविनयाद्यससोऽजूत्, रसगौरवात्तु क्षेत्रकुलादिसंसक्तीभूय गोचरीगवेषणाखसो जातः । क्रमेण तत्रैव
मृत्वा नगरनिर्धमनप्रत्यासन्नयक्षायतनाधिष्ठायकत्वेन व्यन्तरो जज्ञे। विजनेनावलोक्य पूर्वजवं संजातपश्चात्तापोऽधुनेदं प्राप्तकालमिति संचिन्त्य साधूनां बहिर्गब्बतां पुरतो यक्षप्रतिमामुखान्महतीं जिह्वां
MAHARASSASSISLAG
___JainEducation International 2010
For Private & Personal use only
Page #134
--------------------------------------------------------------------------
________________
+
+
+
120 उपदेशप्रा.
निःसारयामास । प्रतिदिनमेवं करोति । एकदा साहसिकसाधुनैकेन पृष्टं-"कस्त्वं नोः ? कथं रसनामा
कृष्य दर्शयसि ?" । ततः सविषादं यक्षः प्रकटीनूयोवाच-"अहं धर्माध्वपङ्गुलवशुरुरायमङ्गुनामा ॥४५॥
प्रमादान्मूलहतिं प्राप्य महाव्रतनङ्गं विधायात्र पुरनिर्धमने यहो जातः । नवनिरपि महारसलाम्पट्यपरैर्न जान्यं, जिह्वास्वादेन पतितोऽहं इति ज्ञापनायैवं करोमि" इति श्रुत्वा ते सविस्मया रसत्यागतपस्युद्यतधियो बभूवुः । सर्वेषां पुरस्त इत्युपदेशं वितन्वन्ति-"इन्जियजयो हि पुंसां परमसंपधेतुः । यतः। इन्जियाएयेव तत्सर्व, यत्स्वर्गनरकावुनौ । निगृहीतविसृष्टानि, स्वर्गाय नरकाय च ॥१॥ INI रणजेतारस्तु बहवो वीक्ष्यन्ते, परमिन्जियजेतारो मुर्खजाः, यथा____ शतेषु जायते शूरः, सहस्रेषु च परिमतः । वक्ता शतसहस्रेषु, दाता लवति वा न वा ॥१॥
न रणे निर्जिते शूरो, विद्यया न च परिमतः। न वक्ता वाक्पटुत्वेन, न दाता धनदायकः ॥२॥
इन्धियाणां जये शूरो, धर्म चरति परिमतः । सत्यवादी नवेषक्ता, दाता जीताजयप्रदः ॥ ३॥ तथा सकलेन्धियजयमूखकारणं रसनेन्जियजयः। तक्रायस्तु तादृशाहाराहारव्यवस्थया कार्यः । श्राहारोऽनिन्द्यकर्मसंपन्नः परिमितः कुशलक्रियाप्रवृत्त्यर्थमाहारयितव्यः । अत्याहारेण नवनवमनोरथप्रवृभिः प्रबल निषोदयः सतताशुचिता देहावयवगौरवं समग्रकियोपरमः प्रायः सरोगता चेति कृत्वा निरन्तरमतप्तमेव स्थाप्यं रसनेन्धियं । अस्मिन्नतृप्तेऽपराणि सर्वाणि तृप्तान्येव स्वस्व विषयनिवृत्ते, तृप्ते च सर्वाण्यत
१ व्याहारो वचनम्.
॥४
॥
2010
For Private & Personal use only
Page #135
--------------------------------------------------------------------------
________________
121 Pान्येव स्वस्वविषयप्रवृत्त्यौत्सुक्यदर्शनात् । जिह्वन्धियमुत्कलो मङ्गुसूरिरनेकषुर्गतिपुःखमवाप । तथा
कएमरीकमुनिः रसनाखौट्यात्सहस्रवर्षानुष्ठितसंयमाचारमहारयत् । अतो रसत्यागतपोऽवश्यं साधुश्राबैविधेयमिति ॥
अथ कायक्वेशाहतपःपञ्चमाचारमाहवीरासनादिना क्वेशः, कायस्यागमयुक्तितः। तनुबाधनरूपोऽत्र, विधेयस्तत्तपः स्मृतम् ॥१॥ स्पष्टः । नवरं वीरासनं, श्रादिशब्दात्कटिकासनादिकं केशोड्युञ्चनं च ।
वीरासणउकुमुआसणाई खोबाइल य विन्ने । कायकिलेसो संसारवासनिवेशहेन ति ॥ १॥ खोचवर्णनं त्वन्यैरप्युक्त
पश्चात्कर्म-पुरःकर्मजीवहिंसापरिग्रहाः । दोषा ह्येते परित्यक्ताः, शिरोखोचं प्रकुर्वता ॥१॥ सोचस्तु दिग्विधः स्थानाङ्गागमे प्रोक्तः, तथाहि-पञ्चेन्धियजयनं चतुष्कषायत्यजनं, एतन्नवविधं| जावखुश्चनं, दशमं केशबुञ्चनं व्यसत्कं ज्ञेयं, तन्नवविधजावलुञ्चनपूर्व ग्राह्यं ।अत्र चतुर्नङ्गी-यथा कश्चि-18 प्रथमं नावखोचं कृत्वा पश्चाद्रव्यसोचं करोति साधुरेव साधुर्नवति, अत्र जम्बूस्वाम्यादयोऽवदाताः। कश्चित्प्रथमं जावलोचं विधाय जव्यसोचं न विदधाति, अत्र मरुदेव्यादयो दृष्टान्ताः। कश्चित्प्रथमं अव्यसोचं कृत्वा पश्चान्नावलोचं करोति, मकसाध्वादिवत् । कश्चित्प्रथमं व्यसोचं करोति पश्चान्न नावलोचं,8 अत्रार्थ उदायिनृपमारकविनयरत्नज्ञातं आधुनिकवेषधारिझातं वा जीविकार्थ गृहीतलिङ्गज्ञातं वेति ।
For Private Personal Use Only
__JainEducation international 2010
Page #136
--------------------------------------------------------------------------
________________
122
उपदेशप्रा.
॥४६॥
छक्कर
ननु परिषदेन्यः कोऽस्य विशेषः? उच्यते-परिषहाः स्वपरकृतक्लेशरूपाः, कायक्लेशस्तु स्वकृतक्लेशा- संज. २० नुजवरूप इति विशेषः । कायक्लेशे प्रत्यहं कर्मक्ष्यादिगुणः, अत एव बुद्मस्थजिनकहिपकादयः प्रायो निरन्तरमूर्ध्वस्था एव तिष्ठन्ति । यदाप्युपविशन्ति तदाप्युत्कटिकादिविषमासनेनैव । तन्नवसिद्धिगामिश्री-IN वीरप्रनुणा इदं तपः सम्यगुपात्तं । यथा श्रीज्ञातपुत्रश्वद्मस्थावस्थायां पञ्चदशदिनाधिकसार्धादशवर्ष-13 मध्ये पर्यस्तिकां विधाय न कदापि क्षणमुपविष्टः, मुहूर्त्तमात्रनिजां चोर्ध्वस्थ एव चकारेति । अपि च कायक्लेशतपोऽपि सिवान्ताविरोधयुक्तितः कृतं सार्थक,अन्यथाऽज्ञानतपस्विनो बहुविधं कायक्लेशं ? सहन्ते, पञ्चाग्निसाधनं कमगदिवत् । सूर्यानिमुखन्यस्तनेत्राच्यामूर्ध्वबाहुधारणं श्मश्रुवर्धनमध्वौं पादौ 31 वृक्षशाखायां बनाऽधोमुखीजूय महाकष्टं कुर्वन्ति, पूरणजमदग्निकौशिकादिवदिति तत्सर्वं निरर्थक, श्राप्तागमयुक्तिविकखत्वादिति ॥
यस्मिन् नवे सिजिमवश्यमाप्स्यति, एतत्तपस्तत्र जवे तनोत्यपि ।
श्रीवीतरागोऽपि सदागमाञ्चितं, नित्यं समाराध्यमतस्तपोऽर्थिनिः॥१॥ ॥ इत्यन्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ विंश
स्तम्ने पमशीत्यधिकदिशततम ५०६ व्याख्यानम् ॥
करून
॥४६॥
____JainEducation international 2010
Page #137
--------------------------------------------------------------------------
________________
___123
A
A
सप्ताशीत्यधिकद्विशततमं ७ व्याख्यानम् ॥
अथ संलीनताहृ षष्ठतपाचारमाहइन्धियादिचतुर्नेदा, संदीनता निगद्यते । बाह्यतपोऽन्तिमो नेदः, स्वीकार्यः स्कन्दकर्षिवत् ॥ १॥ स्पष्टः । नवरं संलीनता गुप्तता विविक्तशयनासनेत्यर्थः । सा चतुःप्रकारा । तत्स्वरूपं चेदं
* पूर्वसूरिस्तुतं
NSAR
II इंदियकसायजोए, पड्डुच्च संलीणया मुणेयबा । तह य विवित्तचरिया, पन्नत्ता वीयरागेहिं ॥१॥ KI तत्र श्रवणेन्जियेण शब्देषु मधरामधरा दिनेदेषु रागक्षेषाकरणं श्रोत्रेन्जियसंलीनता । एवं चक्करादी-II लियेष्वपि जावनीयं १ । कषायसंलीनता कषायाणामनुदीर्णानामुदयनिरोधेन उदीर्णानां च निष्फली-1
करणेन विज्ञेया । योगसंलीनता पुनर्मनोवाकायलक्षणा योगानामकुशखानां निरोधः कुशलानां चोदी-1 तारण ३ । विविक्तशयनासनतारूपा पुनः संलीनताऽऽरामादिषु स्त्रीपशुपएमकादिरहितेषु यदवस्थानं । है इति चतुर्विधाऽप्यसौ पाट्या, ये न पाखयन्ति ते श्रुतमात्रधर्मग्राहितापसवन्महापुःखपरंपरां खजन्ते ।
तथाहि8] कचिद्धामे कश्चिद्विजः पापजीरुस्तापसत्वं प्रपेदे । श्रुतं चानेन कृपया धर्म इति । अन्यदा कोऽपि
तापसः सन्निपातरोगार्थोऽभूत् । चिकित्सकेन शीतवारिपानं निवारितं । अन्यदा तापसेषु क्वापि गतेषु सब
SSESSLOSOSLUSTUSASUSAS
2010
For Private & Personal use only
Page #138
--------------------------------------------------------------------------
________________
124 उपदेशप्रा. गदातः नव्यतापसस्य पार्श्वे शीतं वारि प्रार्थयत् । कृपया धर्म इति कृत्वा दत्तं तेन, प्राप्तोऽतिक्सेशं तंज. ३०
रोगी। श्राक्रुष्टश्च नव्यतापसोऽपरैः-"रे मूर्ख ! हतोऽसौ त्वया । किं वा न संभाव्यमज्ञानिन इति"। ॥४७॥
चिन्तितं च तेन-"अज्ञान्यहमस्मि, तज्ज्ञानमधीये"। तत्परता तेनेति श्रुतं-"तपश्चर्या विना ज्ञान निरर्थक, तपसा ज्ञानावाप्तिः। यतस्तपस्विनः प्रपश्यन्ति त्रैलोक्यं सचराचरं" इति श्रुत्वा स्वाधीन 5 तत्तपः करोमीति कस्यापि चनाख्याय गतः पर्वतगुप्तां गुहां । तत्र तपः प्रारब्धं, कन्दमूलफलादेरपि । त्यागेनातिक्रान्तेषु कियत्स्वपि वासरेषु दुधापीमितः कण्ठगतप्राण एकदा तजवेषणपरैस्तापसैः प्रेक्षितः, - नक्तं च-"न खहवनया रीत्या तपः क्रियते, शरीरमाद्यं खलु धर्मसाधनमितिवचनात्समाधानं हि धर्मस्य । मूखं"। इति श्रुत्वा ततः समाधाने यनं करोमीत्यगमनाम सः । लेने च पूजां भक्तजनेच्यः । कियनि
दिन“ब्धं धनं । ज्ञातस्वरूपैश्च भूतः प्रारब्धः परिचयः । तश्विास गतेन तेनाख्यातः स्वानिमतस्तत्पुरः 18| समाधानमूलो धर्म:-"यदि कञ्चनकामिन्यादि खब्धं तदाऽनुजवनीयं, यदि न लब्धं तदा तत्स्पृहा-15/
तिरेकः पूर्व पश्चाधा न ध्येयः” इति समाधानार्थ श्रुत्वा तैधूतैर्बन्धोपायैर्गणिकाढौकनादिप्रयोगेणापहृतं । तम्घनं । ज्ञातं च लोकैः, निर्घाटितश्च । एवं श्रुतमात्रयाही वचन नावार्थानालोचकः शास्त्रोपदेशानाम-| योग्यः चतुर्विधसंखीनतातपोरहस्याज्ञश्चानेकजवपरंपरां प्रापेति ।
अथ श्लोकोक्तं चतुर्धासंखीनतातपःसमन्वितस्कन्दकतापससाधुझातं, तथाहि श्रीपञ्चमाङ्गानुसारेणकयङ्गलापुर्युद्याने श्रीवीरः समवसृतः, तत्पुरसमीपे श्रावस्तीषने स्कन्दकपरिव्राजको वसति स्म
JainEducation International 2010
For Private & Personal use only
Page #139
--------------------------------------------------------------------------
________________
120 18 समस्तविजशास्त्रज्ञश्च । एकदा वैशाविकशिष्यः पिङ्गसनिर्ग्रन्थः स्कन्दकमिति पाठ-"जोः
स्कन्दक ! किं खोकः सान्तोऽनन्तो वा १ जीवोऽपि सान्तोऽनन्तो वा ! सिधिश्च सान्ता|ऽनन्ता वा ! सिघोऽपि सान्तोऽनन्तो वा ? केन वा मरणेन जीवः संसारवृधि हानि च खजते" ।। शाइति श्रुत्वा स स्याघादतत्त्वाशो मौनं दधौ । एवं पुनः पुननिवारं पृष्टं, तथाप्युत्तरदानेऽक्षमोऽभूत् ।।
श्तश्च श्रावस्तीजनाः श्रीवैशालिकवन्दनाय गन्चन्तस्तेन दृष्टाः । ततः सोऽपि श्रीवीरशिष्यपृष्टप्रश्नार्थ ज्ञातुकामखिदएकं कमएमखू वृतपसवग्राह्यकुशं रुजानमालां गैरिकवस्त्राणि
mriपयामाकडांपालमालां गैरिकवस्वाणि चेत्यादिस्खोपकरणान्यादाय शखेयसमीपे गमनार्थ संकटपं कृतवान् । तदा श्रीजिनो गौतमं प्राह-"अद्य पूर्वसंगतिकमित्रस्कन्द-15 कमिसनं तव नावि" । "स्वामिन् ! कस्यां वेलायां ?" । प्रनुः माह-"श्रधुना स मार्गान्तराखे समे-2 तोऽस्ति" । "हे स्वामिन् ! स युष्मनिष्यो जावी ?"। स्वामी प्राह-"जविता" । तदनु गौतमस्तस्यानिमुखं ययौ क्षिप्रं समागत्य तमिति माह-“हे स्कन्दक ! स्वागतं तव वर्तते" । अत्र गणताऽसंयतं द्र प्रति अभ्युत्थानादि कृतं तदनेकलाजदं वीक्ष्य प्रथमं स्वगुरुज्ञानातिशयदर्शनार्थ याऽऽसन्नवतजावाहे || |तं वीरवाक्यतो निर्धार्य स्वात्मनि क्षीणरागत्वसूचनार्थ एतविहितं । ततो "हे पूर्वसङ्गतिकमित्र ! त्वं 8 दापिङ्गखपृष्टप्रश्नार्थ मधर्माचार्यान्तिकं समागतोऽसि" । स पाच-"युष्मानिरेतन्मन्मनोगतं कथं ज्ञात?" गणदाह-"अस्मद्गुरुस्ौकालिकं रहस्कृतं प्रत्यहं कृतं करिष्यमाणं वा सर्व जानाति, साधनन्तजङ्गयुक्त
१ महावीरशिष्यः.
CHOLARCROSSRESSUR
ककन
2010
For Private & Personal use only
Page #140
--------------------------------------------------------------------------
________________
॥ ४८ ॥
126 उपदेशप्रा. ज्ञानमस्ति, तघाक्यतोऽहं वेद्मि" । स प्राह - " तर्हि तव धर्माचार्यसमीप चावां ब्रजाव:" । ततो गणेशेन सह तत्रागतः । श्री वीरेणापि तथैवोदितः स तत्प्रश्नार्थं सर्वशप्रत्ययार्थ पप्रन्छ । स्वाम्युवाच – लोको व्यादिचतुर्भेदः, अव्यत एको लोकः पञ्चास्तिकायात्मकः सान्तः परिमाणयुक्तः, क्षेत्रतो लोक आयाम| विष्कम्न परिक्षेपैर सङ्ख्ययोजनकोटी कोटिमितः, श्रत एव सान्तः, कालतोऽनाद्यपर्यवसितः, न कदाचिन्नासीन्न जवति न जविष्यति, अतीतकालेऽभूत् वर्तमानकाले वर्तते जविष्यत्काले वर्तिष्यत इति, अतः सदा नित्यः शाश्वतश्चेति, जावतोऽनन्तो लोकः, अनन्तवर्णगन्धादिपर्यायान्वितत्वात् । जीवोऽपि अव्यत एको नित्यश्च क्षेत्रतोऽसङ्ख्यप्रदेशावगाढः सान्तश्च, कालतोऽनन्तः शाश्वतस्त्रिकालेष्वपि, नाव - तोऽनन्ता रत्नत्रयी पर्यायास्तैर्युतः, आद्य त्रिशरीराण्या श्रित्यानन्ता गुरुलघुपर्यायाः, अन्त्ये घे शरीरे श्राश्रित्यानन्ता गुरुलघुपर्यायाश्च तैर्युतः, श्रतो नावतोऽपर्यवसितश्चेति । तथा सिद्धिः अत्र सिद्धजीवासन्नक्षेत्रा सिद्ध शिला ग्राह्या, सा अव्यत एका सान्ता ध्रुवा, क्षेत्रतः पञ्चचत्वारिंशतयोजनमिताऽऽयामविष्कम्नाच्यां, कालतोऽनाद्यपर्यवसिता, जावतोऽनन्तवर्णादिपर्यायान्विता चेति । तथा सिद्धः सकलकर्मदयात्प्राप्तात्मस्वरूपः, स प्रव्यत एकः सान्तः, क्षेत्रतोऽसङ्ख्य प्रदेशावगाढः, कालतः सिद्धः सादिरपर्यवसितः, जावतोऽनन्तज्ञानादिपर्यायान्वितोऽनन्तश्चेति । इति श्रुत्वा पुनः केन मृत्युनाऽऽत्मा संसारवृद्धिं तवानिं च करोति ? इति प्रश्नं चकार । जगवानुवाच - बालमरणेन संसारवृद्धिः स्यात्, परितमरणेनैव जवसंत तिहानिः स्यात् । तत्र बालमरणं द्वादशविधं तत्करणेन चातुर्गतिकसंसार कान्तारेऽटति
2010_0
स्तंभ. २०
॥ ४८ ॥
Page #141
--------------------------------------------------------------------------
________________
127
E
ansamm
SONUNCLUCENGAMACHCHOOL
हुधादिपीमितः, अथवा संयमतः पतित्वा मृत्युं प्राप्नोति तबलत्पञ्चत्वं १ । पञ्चेन्जियवशातों मृत्यु | प्राप्नोति तशार्तपञ्चत्वं । अन्तःशट्यमरणं ३। नरः स्वनवनिदानं कृत्वा मृत्युं प्राप्नोति तत्तन्नवपञ्चत्वं ।। | गिरिपतनतः ५, तरुतः पतनेन ६, जलप्रवेशेन , ज्वलनमध्ये प्रविश्य ७, विषनवाणेन ए, शस्त्रेण १०, वृक्षशाखायां पाशं बवा ११, गृध्रपदिहस्त्यादिप्रहारेण मृत्युं प्राप्नोति तद्गृध्रपृष्ठखाद्य १२ इति । पएिम-18 तमरणं विविधं-पादपोपगमनं १, जक्तप्रत्याख्यानं २ च, आन्यामनन्तलवहानिः स्यात् । इति श्रुत्वा | गतसंदेहः स जिनं त्रिः प्रदक्षिणीकृत्य स्माह-"अवितथमेतवाक्यं” । तत ईशानकोणे एकान्ते स्वोप-1
करणानि विमुच्य श्रीजिनान्तिके दीदामादाय एकादशाङ्गान्यधीत्य श्रीप्रनोरनुज्ञां गृहीत्वा बादश जाप्रतिमा गवाह । ततो जिनानुझां संगृह्य गुणरत्नसंवत्सरतपोऽङ्गीचकार । तत्र प्रथममासे उपवासेन दापारणं निरन्तरमिति तपो विधेयं । वितीयमासे पष्ठपष्ठतपसा पारणं विधेयं । इत्यादि यावत् पोमशे
मासे पोमशोपवासैः पारणमिति । दिवसे उत्कटिकासनेन सूर्या निमुखातापनां गृह्णन् विचरति । रात्रौ वीरासनेन निर्वस्त्रः सन् विचरति । अस्मिस्तपसि घासप्ततिः पारणादिवसा जवन्ति । तथा वढुप ष्ठाष्ट-13 मार्धमासक्षपणैरात्मानं नावयन् शुष्को निर्मासो जीवबलेन गतिं कुर्वन् लापां च वदन् ग्लानत्वं प्राप्नोति । काष्ठतृतशकटमिव पत्रनृतशकटमिव एवं तिलरएमकाष्ठाङ्गारनृतशकटमिव सशब्दं गति उपविशति च । एकदा धर्मजागरिकायां पाश्चात्यरात्रौ ध्यातवान्-"अहमनशनमङ्गीकरोमि"। ततः प्रजाते जाते श्रीजिनानुज्ञामादायातिदृष्टः शनैः शनैर्विपुलपर्वतमारुह्य पृथ्वी शिलापट्ट प्रमृज्य दर्नसंस्तारकारूढः
GORGEOGRECENGA
उ०९
2010
Page #142
--------------------------------------------------------------------------
________________
128
-kSC-
उपदेशप्रा
-
15
05-755-
पूर्वाभिमुखः पद्मासनस्थो योगमुया "नमोऽत्यु णे” इत्याधुक्त्वाऽऽह-"स्वामिन् ! तत्र स्थिता यूयं । तंज. २० मामत्रगतं पश्यत । पूर्व युष्मदन्तिके मया पञ्चमहाव्रतान्यङ्गीकृतानि, इदानीमपि युष्मत्साक्ष्यमष्टादश-5 पापस्थानानि चतुर्विधाहारं च प्रत्याख्यामि । चरमश्वासोवासं यावघ्युत्सृजामि" । इत्यमालोच्य प्रतिक्रम्य च मासिकसंलेखनया कालमनवकाशमाणो घादश वर्षाणि दीदामाराध्य कालधर्म प्राप्याच्युतस्वर्गमाप । तत्र महदायुः परिपाल्य नरत्वं प्राप्य विदेहे सेत्स्यति, समस्तमुःखान्तं करिष्यतीति ॥
संलीनताशुभ्रतपश्चतुर्विधं, धृत्वा शुनं स्कन्दकसाधुराप सः ।
संलेखनासादितकटपमन्तिमं, श्रीवीरशिष्यो विपुलाख्यपर्वते ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामपदेशप्रासादग्रन्थवृत्तावेकोनविंश
स्तम्ने सप्ताशीत्यधिकदिशततमं २०७ व्याख्यानम् ॥
अष्टाशीत्यधिकद्विशततमं व्याख्यानम् ॥ अथ षड्विधाज्यन्तरतपोनेदेषु प्रथमं प्रायश्चित्ताहतपोनेदं सप्तमाचारमाहगीतार्थादिगुणैर्युक्तं लब्ध्वाऽऽचार्य विवेकिना । प्रायश्चित्ततपो ग्राह्यं पापफलप्ररोधकम् ॥१॥ स्पष्टः । नवरं गीतार्थोऽधिगतनिशीथादिश्रुतलावार्थः । श्रादिशब्दात्कृतयोगादिगुणयुक्तं । उक्तंच१ काविंशतिसागरोपमाणि.
ॐ05-0-0-
2010
For Private &Personal use Only ,
Page #143
--------------------------------------------------------------------------
________________
BARSAS
गीयस्थो कमजोगी, चारित्ती तहय गाहणाकुसलो।
खेअन्नो अविसाई, जणि बालोश्रणायरि ॥१॥ गीतार्थो ज्ञातसमस्तसिजान्तार्थः । कृतोऽज्यस्तो योगो मनोवाक्कायव्यापारो विविधतपो वा यस्यास्ति दास कृतयोगी। चारित्री निरतिचारसंयमी । ग्राहणा बहुयुक्तिन्निरालोचनाऽऽदायकानां विविधप्रायश्चि-15 सत्तादितपोविधेरङ्गीकरणं तत्र कुशलः । खेदः सम्यक्प्रायश्चित्तविधेः परिश्रमोऽज्यासस्तं जानातीति खेद-16
शः। अविषादी अनेकेष्वप्यालोचकस्य दोषेषु श्रुतेषु न विषादवान् , प्रत्युतालोचनाऽऽदायकस्य तत्तन्नि-IN दर्शनगर्जवैराग्यवाक्यैरुत्साहक इत्यर्थः । अत एव गीतार्थगवेषणाऽवश्यं कार्यो । उक्तं च
आलोअणानिमित्तं खित्तम्मि सत्तजोयणसया। काले वारसवासा गीश्रत्यगवेसणं कुजा ॥१॥ अगी न वि जाण सोहिं चरणस्स दे ऊणहियं । तो अप्पाणं आलोअगं च पामेश् संसारे ॥२॥ अखंमियचारित्तो वयगहणा हविज जो निच्च ।
'तस्स सगासे दंसणवयगहणं सोहिगहणं च ॥३॥ एवंविधं गुरुं प्राप्यावश्यं प्रायश्चित्तं स्वीकार्य । आलोचनाग्रहणार्थ गलन्मार्गे कदाचिदायुःपूर्त्या कार्य / पामोति तथापि पञ्चमाङ्गे श्राराधकः प्रोक्तः । यतः
REGSITRESSESSOAS
CADASS DAS
___ JainEducation international 2010-1
8
For Private & Personal use only
Page #144
--------------------------------------------------------------------------
________________
130
छपदेशप्रा.
आलोयणापरिणजे सम्म संपछि गुरुसगासे । जइ अंतराऽवि कालं करित आराहट तहवि ॥ १॥ स्तंज. कदाचिदाचार्यादीनां योगों न सच्यते तदा सिघसमक्ष्मप्यालोचयेत् उक्तं च
शायरिआइ सगळे, संजोश्च इयर गीयत्थपासत्थे ।
सारूवी पताकम, देवयपमिमा अरिहसिझे ॥१॥ साधुना श्राधेन च नियमतः प्रथमं स्वगन्ने सूरेः, तदप्राप्त्या पाठकस्य, एवं प्रवर्तिनः स्थविरस्य गणा-18 विश्लेदिनो वा समीपे आलोच्यं । स्वगन्ने पञ्चानामप्यजावे सांजोगिक एकसामाचारिके गठान्तरे आचार्या-18 दिक्रमेणालोच्य । तेषामप्यत्नावे इतर स्मिन् सांजोगिके संविग्नगळे स एव क्रमः, तेषामप्य नावे गीतार्थ
पार्श्वस्थस्य, तस्याप्यनावे गीतार्थसारूपिकस्य, तस्याप्यनावे गीतार्थपश्चात्कृतस्य समीप आलोच्यं ।।। ६सारूपिकः शुक्लाम्बरो मुएमोऽवधकलो रजोहरणरहितोऽब्रह्मचर्योऽनार्यो निवाग्राही, सिमपुत्रस्तु |
सशिखः सन्जार्यश्च, पश्चात्कृतस्त्यक्तचारित्रवेषो गृहस्थः । पार्श्वस्थादेरपि गुरुवपन्दनकप्रदानादिविधिः | कार्यः, विनयमूलत्वाधर्मस्य । यदि तु पार्श्वस्थादिः स्वं हीनगुणं पश्यन् वन्दनकं न कारयति तदा तस्य निषद्यामारचय्य प्रणाममात्रं कृत्वाऽऽलोच्यं । पश्चात्कृतस्य चेत्वरसामायिकारोपणं लिङ्गप्रदानं च कृत्वा यथाविध्यालोच्य । पार्श्वस्थादीनामप्यत्नावे यत्र राजगृहगुणशीलादावईजणधराद्यैर्बहुशः प्रायश्चित्तं । प्रदत्तं यया देवतया दृष्टं, तत्र तस्याः सम्यग्दृष्टेरष्टमाद्याराधनेन प्रत्यदाया आलोच्य । जातु सा च्युता, अन्योत्पन्ना तदा सा महाविदेहेऽहन्तं पृष्ट्वा प्रायश्चित्तं दत्ते । तदयोगेऽहत्प्रतिमापुर आलोच्य स्वयं
AMSUNGESTAUGGLUCONG
* SALASSAUGOS
का॥१०॥
____Jain Education international 2010
Y
Page #145
--------------------------------------------------------------------------
________________
131
GARANSAXARA*XX
प्रायश्चित्तं प्रतिपद्यते तासामप्ययोगे पूर्वोत्तरानिमुखोऽईत्सियसमक्षमप्यालोचयेत्, न त्वनालोचित एव तिष्ठेत् , सशट्यस्यानाराधकत्वात् , इत्यादिकं व्यवहारसूत्रेऽपि व्याख्यानं विद्यते । आलोचनागुणा अनेके सन्ति । यतः
सहुश्रा १ हादजणणं २ अप्पपरनिवित्ति ३ अजावं । सोही ५।
मुक्करकरणं ६ आणा निस्सह्यत्तं न च सोहिगुणा ॥१॥ यथा जारवाहिनो जारेऽपहते लघुता तथा शहयोघारे आलोचकस्यापि १ । श्राह्रादजननं प्रमोदो-12 त्पादः २। आत्मपरयोदोषेन्यो निवृत्तिः, आलोचनाऽऽदाने हि स्वयं दोपनिवृत्तः प्रत्युत तं वीक्ष्यान्येऽपि तदनिमुखाः स्युः इत्यन्येपामपि दोषेच्यो निवृत्तिः ३ । आर्जवं निर्मायता सम्बगालोचनात् । । शोधिः शुद्धताऽतिचारमलापगमात् ५ । पुष्करकरणं पुष्करकारिता, यथा यत्प्रतिसेवनं तन्न पुष्करमना द्यन्य-12 स्तत्वात् , यत्पुनरालोचयति तदुष्करं प्रवलमोदानुयायिवीर्योवासेनैव तस्य कर्तुं शक्यत्वात् । निशीथचू-3
वुक्तं-"तं न मुक्करं जं पमिसेविकाइ, उक्करं जं सम्म आलोइकाइ ति” । अत एवान्यन्तरतपोजेद-| रूपं सम्यगालोचनं मासपणादिभ्योऽपि पुष्करं ६। अत्र लक्ष्मणार्याचा ज्ञातं ज्ञेयं, चएमकोशिकपाग्न६वमण्डूकीहिंसकतपस्विज्ञातं च ज्ञेयमिति ।
अथ ज्ञानाद्यालोचनामाहत्रिविधाशातनाजाते ज्ञानादीनां यथाक्रमम् । अतिचारविशुद्ध्यर्थ सूत्रोक्तं तत्तपश्चरेत् ॥ १॥
PRASASRASACRECICICICIANS
___JainEducation international 2010-1
For Private & Personal use only
Page #146
--------------------------------------------------------------------------
________________
132
उपदेशप्रा.
॥५१॥
स्पष्टः । नवरं त्रिविधा जघन्यमध्यमोत्कृष्टाऽऽशातना अविनये संजाते प्रायश्चित्तं तत्तपः समाचरेत् । तथाहि जीतकरूपानुसारेण-"काले विणए वहुमाणे" इत्यादिपूर्वोक्ताष्टविधज्ञानाशातनायां देशत
आचाम्, सर्वत आशातनायामुपवासः । स्थानाङ्गे तु जघन्याशातनायां पूर्वार्ध, मध्यम एकाशनं,8 उत्कृष्ट श्राचाम्लं इत्यादि । तथाचार्योपाध्यायपुस्तकपट्टिकाकमलीलियाजपमालाद्याशातनायां प्रत्येक
जघन्यत आचाम्लं । निन्दाप्रक्षेपमत्सरोपहासादिरूपाशातनायां प्रत्येकं उपवासः । यहा सामान्यत । वाईमप्रतिक्रम्य स्वाध्यायादिकरणे पूर्वार्ध । प्रदीपनादिषु पुस्तकदाहे नङ्गे च शक्तौ सत्यां पुनः कारा-18
पणं । अक्षराणां पादलग्ने निविः । ज्ञाने समीपे सत्याहारनीहारकरणे निविः । निष्ठ्यतेनादरमार्जने से पूर्वार्ध । जपमालायां त्रुटितायां पादसनायां गतायां च प्रत्येकं निविः। कालवेलायां सिद्धान्तलणने गणने
च तदन्तरायकरणे च पूर्वार्ध । इति श्रुत्वा ये ज्ञानसंवन्धिप्रायश्चित्तं न गृह्णन्ति नालोचयन्ति ते वरद-14 पत्तजीववसुदेवाचार्यवत् पुस्तकपट्टिकादिदाहकृणमञ्जरीजीवसुन्दरीवच्च महदुःखं प्राप्नुवन्ति । अथ |
"निस्संकिय १ निक्कंखिय ” इत्याद्यष्टविधदर्शनशङ्कायां देशत श्राचाम्लं, सर्वत उपवासः । स्थानाङ्गे तु दर्शनातिचारे जघन्ये पूर्वार्ध, मध्यम एकनक्तं उत्कृष्टे आचाम्लं । प्रमादाद्देवे गुरौ वाऽवन्दिते है पूर्वार्धे । प्रतिमावासकूपिधूपदहनाद्यास्फालनं प्रतिमापाते चाधौतपोतादिना पूजने च पूर्वाध । देवगुरुपुस्तकसङ्घचैत्यतपस्विसाधुश्रावकसामाचारीणां देशाशातनायामाचाम्लं, एतेषां सर्वत आशातनायां प्रत्येक-13
१ पुरिम.
RECEMERGEOGRA
CROUGCC-GURUS
ष्ट
॥
१॥
___JainEducation international 2010_05
Page #147
--------------------------------------------------------------------------
________________
133
मुपवासः । "तंबोलपाणनोयण” इत्यादिचैत्याविनयदशके देशत श्राचाम्वं सर्वतः उपवासः । सामा-1 न्यतो मिथ्यात्वकरणे पूर्वाध, उत्कृष्टत आचाम्वं । परतीर्थिकदेवगुरुवन्दनार्चने श्रासांवत्सरिकमएमस-11 मएमापनोत्तारकरणे इत्यादिवादरमिथ्यात्वे सकृत्कृते प्रत्येकमुपवासः, बहुशस्तत्करणे दशोपवासाः ।। साधर्मिकैः सहाप्रीतिकरणे जघन्यत एकाशनं, मध्यम आचाम्वं, उत्कृष्टत उपवासत्रयं । स्थापनाचार्या-2 प्रतिसेखने पूर्वार्ध, पातित एकजक्तं, निर्गम उपवासः । प्रतिमाया अङ्गुट्यादिविनाशे प्रमादादशोप-15 वासाः। सूमदेवजव्यनोगे पूर्वार्ध, मध्यम उपवासः, प्रमादाबहुशस्तनोगे दशोपवासाः । तथा देवस्वं क्षयित्वा ये प्रायश्चित्ततपो नाङ्गीकुर्वन्ति, ते संकाशश्रेष्ठिसागरश्रेष्ठ्यादिवदनेकःखपरंपरां तन्वन्ति । अपि च पतितपुष्पारोपणे प्रमादादाचाम्लं । अनेन स्वट्पतपसा शुद्धिः स्यात् । यदि प्रायश्चित्तं नालो-13 चयति गुरोः पुरस्तात्तदा मातङ्गसुतवदुःखी स्यात् , तथाहि| कामरूपपत्तने मातङ्गकुले दन्तयुक्तः सुतोऽजनि, नीतया तन्मात्रा बहिर्यात्वा स पुत्ररत्यक्तः । इतश्च दराज्ञा राजपाटिकायां गतेन स दृष्टः, परिजनैाहितः, राज्ञा वृधि प्रापितः। प्रान्ते तमेव पालितपुत्रं
राज्ये न्यस्य राज्ञा दीका गृहीता, क्रमाज्ञानी संजातः, पुत्रबोधार्थ तत्रागात् । नृपो महया गुरुं प्रण-18 म्योपविष्टः । सा मातङ्गयप्यायाता तं वन्दितुं । तां दृष्ट्वा राजा हृष्टः । साऽपि नृपमवलोक्य जातहर्षा र पुलकितगात्रा वनूव, तत्क्षणे तफरोजान्यां पुग्धधारे प्रार्बजूवतुः । तवीय चमत्कृतो पो झानिनं
१ नष्टे.
2010
For Private & Personal use only
Page #148
--------------------------------------------------------------------------
________________
134
सं. २०
उपदेशप्रा. पाच-"स्वामिन् ! मद्दर्शनान्मातयाः प्रश्रवः कुतो हेतोः ?" इति । मुनिनोक्तं- "हे राजन् ! एषा
मातङ्गी तव जननी, मया त्वं बहिः पतितो खब्धः, अपुत्रिणा सता तव राज्यं दत्तं” । नृपः प्राह-18 ॥२२॥
| "केन कर्मणैतन्मम कुलं ? केन कर्मणा च राज्यं ? " । मुनिनोक्तं-"पूर्वनवे त्वं श्रीमानिन्यो विवेकी
चानवः एकदा श्रीजिनेन्जमपूजयः । सुगन्धिपुष्पं पद्मासनोपरि पतितं । तत्सौरनं ज्ञात्वा पुनरपि बिम्बे | दन्यस्तं अविधिनाऽस्नातेन । तेनैव कर्मणा मालिन्यपापमर्जितं । तदनालोच्य मृतो मातङ्गकुलं विध्यर्च-|
नाच राज्यमवाप्तवान्" । इति श्रुत्वा जातिस्मृतिं प्राप्य दीदामादाय समस्तउष्कर्माण्यालोच्य प्रतिक्रम्य | च स्वर्ग गतः॥
आशातना या विहिताऽविवेकतः, सिमान्तसप्रतिमार्चनादिषु ।
आलोच्य तूर्ण सुगुरोः पुरस्ततो, मातङ्गलवच्च तनोतु शोधिताम् ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तावेकोनविंशस्तम्ने
ऽष्टाशी त्यधिकदिशततमं २०० व्याख्यानम् ॥ एकोननवत्यधिकद्विशततमं गए व्याख्यानम् ॥
अथ पश्चाणुव्रतविषये प्रायश्चित्ततपोवर्णनमाह१ तामिति शेपः.
॥
३॥
___Jain Education international 2010.00
For Private & Personal use only
Page #149
--------------------------------------------------------------------------
________________
135
पञ्चाणुव्रतसंबन्ध्यति चारशुद्धिहेतवे । प्रायश्चित्ततपः कार्य गीतार्थगुरुणोदितम् ॥ १॥ स्पष्टः । नयरं प्रश्चाणुव्रतमध्य श्राद्यव्रतालोचनेयं-श्राघानां पृथ्व्यायेकेनिज्यविराधना प्रायेण सामा-15 यिकस्थानेऽनिग्रहातिकमे वा ज्ञेया, पञ्चानां स्थावराणां निष्कारणसंघट्टे पूर्वार्ध, एतेषामट्पपीमन एकाशनं, गाढपीमने नीविः, एषामुपञ्व आचाम्लं । अनन्तकायविकलेजियसंघट्टे पूर्वार्ध, अस्पपीकन 2 एकाशनं, गाढपीमयाऽऽचाम्लं, एषामुपज्वे उपवासः । दर्पण पञ्चन्धियवधे दशोपवासाः । एकेन्धियाणां
हूनामुपश्वे दशोपवासाः । श्रगलितजलस्य सकृत्पान उपवासघ्यं । स्तोकसंखारउर्दन उपवासघ्यं । बहुशस्तत्संखारउर्दने दशोपवासाः । संखारशोषणे दशोपवासाः। झारमधुरसंखारमेलनेऽष्टमः । अगलितजसनानेऽगलितजले उष्णीकृते वाऽष्टमः । नीलफूलसंघद्दे उपवासः । हरिततृणाद्युपरि उपवेशने | उपवासः । गर्भपातेऽष्टोत्तरशतमुपवासाः। कोलिकपुटोत्पाटने दशोपवासाः । उदेहिकागृहलङ्गे दशोपवासाः । तथा खालकूपकीटिकानगरशुपिरजूम्यादिनाने, उष्णजलावश्रावणादेर्वहने, गट्यमानस्य जलस्य करणे, सचिनगसनकरक्षणे, अशोधितेन्धनस्याग्नौ हेपे, शखितधान्यस्य खएमनदलनादौ, उत्क-16 रादिप्रज्वालने, क्षेत्रसूमकरणे, पुंजे वह्निदाने, कोउदेपे, वर्षास्वपावृतदीपकरणे, पट्यङ्कादीनामातपदाने,
वाशीगारखिंपने, वाशीगणकस्थापने, चटकमाताजञ्जने, अशोधितवस्त्रधावने, रात्रौ नाने, घरट्टोदूइससचुलीप्रमुखाप्रमार्जने, सूची निर्गमे (विनाशे ) इत्यादिनिर्वस (निर्दय ) व्यापारे प्रत्येकं जघन्यत
१ भाषायां करोधिया.
PASSAROSES
2010_05
For Private & Personal use only
Page #150
--------------------------------------------------------------------------
________________
136 उपदेशप्रा.
| एकोपधासः मध्यमत उपघासत्रय, उत्कृष्टतो दशोपवासाः । सूतिकाकर्मकरणे षष्ठोऽष्टमो वा, बहूनां संज. २० | स्त्रीणां सूतिकाकर्मकरणे दशोपवासाः। जलौकोमोचन उपवासः। कृमिनाशनौषधदान उत्कृष्टतो दशोप-14
वासाः। मुत्कलजलस्नानवस्त्रगोदनाधावने दशोपवासाः । कांकस्यादिनिकालिदाणामुत्पाटने दशोपहवासाः। इत्यालोचनां श्रुत्वा ये न स्वीकुर्वन्ति ते महाकष्टमामुवन्ति । तद्यथा| धर्मनृपेण प्राग्यमकनवे बहुस्थावरपञ्चकानन्तकायादिवर्धन महानुःखं प्राप्तं । तदनु गुर्वन्यणे तदालो-16 चितं, गुरूक्तप्रायश्चित्ततपोऽङ्गीकृत्य तस्मिन्नेव जव इन्यो जातः । सदशः साधर्मिकानाहारादिदानैः । सुखिनश्चकार । ततो मर्त्यजन्मप्राप्तिक्षणे घादशवर्षनिहं ननाश । तन्महिम्ना धर्मनृप इति नाम प्रसृतं । एतज्ज्ञातं मया सप्तमव्रते लिखितमस्तीति ।
यूकावधेन गोपोऽष्टोत्तरशतवारान् यावन्चूतिकारोपणं प्रायश्चित्ततपो विनेति । तथा कुमारनृपो यूकावधकृन्महेश्वरेन्यज्ञार्ययोः सर्वस्वं गृहीत्वा यूकाप्रायश्चित्तपदे यूकाविहारमकारयत् । श्रीहरिजप्रसूरिः ।
स्वप्रायश्चित्तपदे चतुश्चत्वारिंशदधिकचतुर्दशग्रन्थशतं चकार । इत्यादयोऽवदाताः स्वयमन्यूह्या इति । 2 अथ द्वितीयव्रतप्रायश्चित्तं चेदं-पञ्चमहाऽसत्यकरणे जघन्यत आचाम्लं, उत्कृष्टत उपवासः, दर्पतो
दशोपवासाः। कसहपैशुन्याच्याख्यानादौ आचाम्लं । धर्मलोपकवचनकथने दशोपवासाः। शापदाने करमकामोटने चोपवासः । सुष्टाशयेन मारीकथने उपवासा दश । कलङ्कहेतुजारशाकिनीनिधिलानदोपदाने दशोपवासाः । अदरमषीमत्रनेदे आचाम्सं । दएमा पिते दशोपवासाः । मारणेऽशीत्यधिकशतमु
-COLOGGERRORS
॥
३
____Jain Education international 2010_
0
K
For Private & Personal use only
Page #151
--------------------------------------------------------------------------
________________
137
६ पासाः । पक्षान्तरोषे उपवासः । चतुर्मासिकरोषे उपवासघयं । वर्षान्तरोषे दशोपवासाः । वर्षांपर्यत्यक्ते
रोषे आयोचना नास्ति, तथाहि-अजीचिकुमार उदायिमुनौ स्वजनके षं दधदन्त्याराधनायामपि Pचदायिनं विहाय खामेमि सवे जीवे." इत्यनालोचितपेषोऽधोवासिदेवत्वं प्रापेति । वाग्जटपकटमषा-| ६ नालोचका रकार्याकुवलयप्रनसूर्यादयो ज्ञेया इति। . है। स्थूलादत्तादाने प्रमादेन कूटतुलामानरसविरसदाणचौर्यादिके जघन्यतः पूर्वार्ध, मध्यमत श्राचाम्लं,
उत्कृष्टत उपवासः, दर्षतो दशोपवासाः। विश्वासघाते उपवास इति । श्रालोचनाविरक्तोऽदत्तग्रहणा-| सक्तः श्रीपासपं प्रति विश्वासघातस्पृहश्च धवलश्रेष्ठी तत्रैव जवे महतीं व्यथां ललौ । केसरिरौहिणे-18
यादयश्चौर्यविरक्ताः प्रनुमार्गजक्ता बजूवुः इति। 2 मैथुनव्रते प्रमादतः स्वदारनियमनङ्गे उपवासः । वेश्यानियमनङ्गे उपवासघ्यं । दर्पण नङ्गे दशोप-5
वासाः। परदारे होनेऽज्ञाते दशोपवासाः, ज्ञाते च स्वाध्यायलक्ष्युता दशोपवासाः । यथा श्रीश्रामनृपो डुम्बझीस्पर्शचिन्तको बप्पनट्टसूरिणा तदिज्ञाते सति लजितः हिजोक्तप्रायश्चित्तपदे तप्तायःपुत्तलिकालि-11
जनं समीहमानो गुरुणेति शिक्षितः-"इत्थं पापाजावो न स्यात्” । ततः श्रीसर्वज्ञागमानुसारेण कृतप्राहायश्चित्ततपा निष्पापगुणमादधौ इति । उत्तमे परदारेऽझातेऽशीतिसहस्राधिकलदस्वाध्याययुता दशोप| वासाः, झाते तु अशीत्युत्तरशतमुपवासाः । तिरश्चां नियमलने श्राचाम्लं । खममध्ये व्रतजङ्गे लोगस्स। नवकार १ कायोत्सर्ग उसासा १०७। करकर्मणि उपवासत्रयं, बहुशस्तत्करणे दशोपवासाः । नरःस्पर्श
MALSO
RECROSACSC
JainEducation International 2010
For Private & Personal use only
Page #152
--------------------------------------------------------------------------
________________
138 उपदेशप्रा. उपवासः । ढींगदाक्रीमने पूर्वार्ध, ढींगलाप्रथने एकाशनं, ढींगलोखेलने आचाम्लं । बलात्परस्त्रीसेव-द संज. ५०
नेऽशी त्यधिकशतमुपवासाः। तीव्र दृष्टिरागे षष्ठः । तीबालापकरस्पर्शादिषु त्रय उपवासाः। यथा रूपी॥२४॥
नान्या राजपुत्र्या वाखरएमया दृष्टिनिक्षेपः कृतः शीलसन्नाहामात्ये । क्रमात्ताच्यां साधुत्वे स्वीकृते संले-18 खनावसरे गुरुणा वहुधा वोधितयापि रूपीसाव्या न तदृष्टिक्षेपपापमालोचितं । दम्नपरा साऽनन्तनवपरंपरां प्रापेति । यद्यालोचितं भवेत्तदा स्वस्पतपसा कार्य सिद्धिरिति । कुमारिकालोगेऽष्टमः । इत्वरपरि-12 गृहीतायामुपवासघ्यं । मैथुनाद्यशुनचिन्तने उपवासः । यथा श्रीलक्ष्मणार्यया चटकमैथुनस्तुतिचिन्तने 8 तत्पापं गुरूणां पुरो नालोचितं, स्वबुद्ध्या तत्त्यागार्थ पञ्चाशवर्षाणि यावन्महाउत्कृष्टतपस्तप्तं, तथापि
प्रत्युतानकलवावलम्बना ललौ । दम्नं मुक्त्वा गुरुदत्ततपसा स्वदृपेन शोधिं खनेत| यद्यालोचितं भवेत् इति। | पञ्चमव्रते नवविधपरिग्रहनियमनङ्गे जघन्यत पूर्वार्ध, मध्यमतः आचाम्लं, उत्कृष्टत उपवासः, दर्पतो
दशोपवासाः। एतद्वतप्रायश्चित्ततपो महणसिंहश्रावस्वीकार्य कटित्येवेति । साधुनाऽपि स्वोपकरणा द्य-15) दाधिकव्यापारे तूर्ण तत्पापमालोच्यं, अन्यथा विबुधसिंहसूरिवदनार्यकुलादिकं प्राप्नोति । तथाहि-14 श्रीविवुधसिंहसूरिः स्वशिष्यगणाञ्चितः समस्ताप्तप्रणीतधर्मरतोऽपि एकस्मिन् योगपट्टे परमां प्रीति
॥ ४॥ दधाति, तं विना न क्वापि रतिं पाप । योगपट्टस्तु कटीमामर्यादीकृत्यार्वागूर्ध्वपर्यस्तिकाबन्धनोपकरणं दसूत्रादिग्रथितं ज्ञेयं । तऽपरि मूर्ग न मुञ्चति । जिनैस्तु मूव समस्तपरिग्रहमूलं प्रोकं । तत्पापमन्या
ROCCOLOROSCSCREENNECONOMOOOK
2010-12
Page #153
--------------------------------------------------------------------------
________________
४० १०
2010.
139
लोचनायामपि न सम्यगालोचित्तं । स सूरिः कालं प्राप्यानार्यदेशे अरबम्लेकुले राजात्मजोऽनूत् । | तत्रापि योगपट्टाकारः स्वाङ्गे लब्धः । मसलाखुप्रमुख चिह्नसदृशं चिह्नं तादृग्जातं प्रेक्ष्य सर्वेऽपि विस्मयं प्रापुः श्रदृष्टपूर्वत्वात् तन्निदानं ज्ञान्येव वेति । अथान्यदा तविष्याणामवधिज्ञानं चतुर्थज्ञानं चोत्पन्नं | शुद्ध संयमतपोनिः । ततः स्वगुरुगतिं गवेषयन्तो ज्ञानेन तत्पत्तिं ज्ञात्वा ते दध्युः - "अहो धनादिकं विनाऽपि स्वपाऽपि मूर्ग व्रतङ्गफलरुहैवं जाता । धिग्धिग्मूर्गमनालोचनां च, अथैनमुद्धारयामो वयं प्रत्युपकारं कुर्मः सर्वज्ञधर्मप्रदानेन ।” यतः -
1
समतिदायक गुरुतो, पच्चुवयार न थाय । जव कोकाकोमी करी, करतां सर्व उपायं ॥ १ ॥ स्थानाङ्गेऽपि - "तिएहं दुष्परियारं इत्यादिनोक्तं" । ततस्ते शिष्या अरवशास्त्रं तुरकवाणीं च पेतुः । म्लेम्माननीयं वेषं विधाय स्ववेपं संगोप्य तद्देशाभिमुखं गतिं चक्रुः । अनार्यदेशसीमानं प्राप्य तत्र सर्वत्रापि निर्दोषाशनादिकाप्राप्तिं विज्ञाय मासक्षपणादितपः स्वीकृत्य यत्र स सूरिरुत्पन्नोऽस्ति तत्राजग्मुः । | कुराणमध्ये यो यो निर्दोषपक्षस्तं समासम्न्य वैराग्ययुक्त्या बहुजनस्तुत्यर्दा बभूवुः । अनेकजनमुखतस्तेषां प्रशंसां श्रुत्वा सोऽपि राजात्मजस्तत्र समेतः । तेषां वाक्यानि श्रुत्वा जातहर्षः कदाचिदेकाकी समेति, कदाचित्परिकरवृतश्च । मुनयोऽपि कदाचित्स्वसाधुवेषं दर्शयन्ति प्रवृन्नवृत्त्या । एकदा साधुक्रियां तलिङ्गं तदनिधानं तघाक्यं पूर्वजवोदन्तं च दृष्ट्वा श्रुत्वा च प्राप्तजातिस्मृतिः स दध्यौ - " अहो ! योगपट्टमात्रमूर्तयाऽहं परमात्मधर्मव्यतिरिकहीनजात्यादिकं प्राप्तः । अहो ! धिग्धिग्मां । प्रायश्चित्तमसंगृह्य सर्व
Page #154
--------------------------------------------------------------------------
________________
संन.२०
140 उपदेशमा- 5 मया सम्यगरतत्रयं हारितं । श्मे सर्वे मलिष्याः सन्ति, एषामुपकारोऽपि महान् , ये स्वयमाहारादिकं 5
हा त्यक्त्वा मदर्थे निःस्पृहा इमे तपन्ति, बहुदिना जाताः, श्रग्रे थाहारादिदेहाधारं विना कथं स्थास्यन्ति ? | ॥२५॥
अतोऽहं शीघ्र स्वजनादिकं परिवञ्चयैषां सार्थे श्रार्यदेशसीमानं प्राप्य दीक्षा ग्रहीये" । ततः सोऽवसरं मालवा तैः सहार्यदेशे समागत्य दीक्ष्या स्वजन्म सफलीचकारेति ॥
स्वस्पविधमपि नावमम्बुधौ, मकति प्रतनुयोगपट्टजाम् ।
लुब्धतां च नवदां विचिन्त्य नोः, शोधितां विदधतु बताईजाम् ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकोनविंश
स्तम्न एकोननवत्यधिकदिशततमं २ए व्याख्यानम् ॥
TOGGYSTICOS
नवत्युत्तर द्विशततमं श्ए व्याख्यानम् ॥
अथ गुणवतशिदात्रताहप्रायश्चित्ततपोवर्णनं किञ्चिदाहत्रीणि गुणवतानि स्युः, सेव्यानि प्रत्यहं तथा । शिदाव्रतानि चत्वार्येषामपि तत्तपो नवेत् ॥ १॥
स्पष्टः। नवरं एषामुन्नयेषामपि तत्प्रायश्चित्ततपोऽतिचारालोचनं नवेत् , तथाहि-प्रथमगुणवतेजलस्थलो धोऽधिकगमने देशत वाचाम्समिति । वितीयगुणवतेऽनाजोगतो मद्यमांसनोगे उपवास
॥
५॥
2010
Page #155
--------------------------------------------------------------------------
________________
त्रयं । दर्पणाकुट्या वा मद्यमांसजोगे दशोपवासाः । गुणिना मांसास्वादसमीहाऽपि न विधेया । कदाचिहै त्समीहायामुत्पन्नायामवश्यमाखोच्यं । यथा श्रीकुमारनृपः किञ्चित्रुष्कघृतपूरं लक्ष्यन् दंष्ट्रामध्ये चर्वणतो,
चरमकशब्द उत्पन्ने पूर्वास्वादितामिषवर्णनं सस्मार। ततो ऊटिति दध्यौ-"अहो ! मयाऽनई ध्यातं"। ततः समस्तस्वदन्तपातनायोधतं निवार्य स्वामात्येन तवृत्तं गुरवे ज्ञापितं । गुरुणा लाग्नं विचार्य आर-2 सपाषाणनिष्पन्नश्चतुर्विंशत्यधिकदशशतस्तम्नस्तत्प्रायश्चित्तपदे जिनालयोपदेशो विस्तारितः इति । कदा-18 चिन्म्रक्षणाशने उपवासत्रयं । कुश्रितवनस्पतिनोगे आचाम्लं । बोलदारव्यञ्जनदधिमुग्धतक्रमिनितदिदसपोमशनहराधिकदधिप्रमुखादिवाविंशत्यत्नयाशने प्रत्येकमुपवासः । मधुनहणे नियमे सत्युपवासघयं, 12 नियम विनोपवासः । चतुर्दशनियमनङ्गे पूर्वार्ध जघन्यतः, उत्कृष्टत उपवासः। सूक्ष्मकर्मादाने उपवासः।। सोहकारकवाटिकावापीरश्रघटनालाक्षागुलीमनः शिवाधातुकीसावुनृङ्गिकामहाविकृतिचतुष्कनिश्चिन-11 विपहलपहरणप्रमुखबहुव्यापारे दशोपवासाः । विषदाने दापने च वाखिते दशोपवासाः, अवाखितेऽशी-12 | त्यधिकशतमुपवासाः । बुरिकानिर्माण उपवासत्रयं । प्रहरणवाणिज्यं तु राजीयाश्रावन्निषेध्यं, श्रूयते हि 8 | स्तम्नतीर्थवासितपागचीयराजीयावजीयानिधान्यां सहोदराज्यामतिदूरजलमार्गतः समेतानि तरवारिरिकाकटारीदात्रकतीरबन्धुकपिस्तोसवरजीप्रमुखलोहनिष्पन्नशस्त्रनृतानि महामट्यान्यपि प्रवहणानि 21 | श्रुत्वेति ध्यातं-"परंपरयाऽनेकजीवहिंसकत्वादेषां सर्वेषां जङ्क्त्वा नङ्क्त्वा चूर्ण विधाय गर्तायां | निक्षिप्य स्थगनीयानि" । सेवकैरनेकधा धनसानो दर्शितस्तथापि नाङ्गीचक्रतुरिति । श्रथ रात्रिनोजन
_ JainEducation International 2010.
M
Page #156
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥५६॥
142 नियमजङ्गे उपवासत्रयं । स्वजावतो रात्रिपरिसेवने पूर्वार्ध, बहुशस्तदासेवने दशोपवासाः । अनाजोगतो तंज.३० खगवगवेखायामाचाम्लं । कलकांखलसमये आचाम्लं । साधुनिस्तु सर्वथा यावक्रीवं रात्रिनोजनं निषिचं, तस्य समीहाऽपि न कार्या, तत्करणेन महान्दोपः । श्रीपुरे धनेश्वरसूरयश्चतुर्मासी स्थिताः। गुरुरुपवासं कर्तुं न शक्नोति । अन्यदा पर्युषणापर्व समायातं । तत्र साधवोऽन्येऽपि श्राघाः षष्ठाष्टमादितपः कुर्वाणा अजूवन् । तदा सूरिदध्यो-“मयोपवासं कर्तुं न शक्यते तथाप्यद्योपवासं करोम्येव”। ध्यात्वेति सूरिः प्रथमं पौरुषी ततः पूर्वार्फ, ततोऽपाधं प्रत्याख्याति । अत्रान्तरे मुनयो जगुः-"वयम-13 नमानयामः, पार्यता" । गुरुनिरुक्तं-"अद्योपवास एव" । ततः सन्ध्याप्रतिक्रमणं कृतं । संस्तारकविधिजणित्वा गुरुणा संस्तारितं । तदा बुजुक्या निजा नायाति । मध्यरात्रौ सूरिः प्राह-"जो मुनयः !|2 उत्सूरं जायमानमस्ति, अन्नमानीयतां” । साधवो जगुः-"अद्यापि मध्यरात्रिविद्यते सूर्य उजतो नास्ति, शङ्खवादकेन शङ्खोऽपि वादिनो नास्ति, कुर्कुटा अपि न शब्दयन्ति, युष्माभिरेव वयं एवं पाविता यत्रात्रिनोजनान्मूलगुणहानिः स्यादतोऽधुना विहर्तुं गन्तुं न शक्यते, लोका अपि सुप्ताः सन्ति” । सूरिः स्माह-"शङ्खोऽम्जोधौ पितरं मिलितुं गतः, सूर्यस्य तु रथो जग्नः, कुर्कुटा अप्युड्डीयान्यत्र गता ननसि| |गताः, यतः
उयहिं सरेविण संख गय, कुक्कुल गया नहंसि । रह जग्गो सूरयतणो, तेण न विहार रत्ति ॥१॥ IP५६॥ थाकयेति साधवो जगुः-"यत्प्रनुषा प्रोच्यते तत्सत्यमेव, परं बुजुक्षिताः किं न कुर्वन्ति । यतः
2010
For Private & Personal use only
Page #157
--------------------------------------------------------------------------
________________
2010)
143
पञ्च नश्यन्ति पद्माहि, कुधार्तस्य न संशयः । तेजो ला मतिर्ज्ञानं, मदनश्चापि पञ्चमः ॥ १ ॥” सूरिः प्राह - "मया बुजुया जस्पितं, मिथ्यादुष्कृतं मेऽस्तु " इति निर्दम्नं सर्वसमक्षं स्वपापमीलोच्य सूरिर्हृदयं दृढं कृत्वा पौरुपी प्रत्याख्यानं यावत् स्थितः । ततो बुभुजे इति ।
अथ तृतीयगुणतालोचना किञ्चिच्यते श्रष्टमव्रते वैरिघातो नृपत्वजवनं पुरघातोऽग्निदीपनं विद्याधरो जवामीत्याद्यपध्यानं । वृषतान् दमय, क्षेत्रं कृप, हयान्ममय, शकटं वाहय, इति पापोपदेशे जघन्यत उपवासः, दर्पतो दशोपवासाः । ढण्ढर्षिजीवः पुरोहितनवे एकं चासमधिकं क्षेत्रे खेटयन् ( कर्पयन् ) पञ्चदशशतजीवानां नक्तान्तरायकृतातः । तत्पापालोचनां विना षण्मास्यामतिक्रान्तायामशनं निर्दोषं प्रापेति । हलयन्त्रो दूखल मुशल घर दृतियन्त्रादिहिंस्रवस्तुप्रदाने, जिनजवने विलासादिकरणे जघन्यत उपवासः, दर्पतो दशोपवासाः । कार्मणवशीकरणे दशोपवासाः । सरोवर तटाकशोषण दवदाने दशोपवासाः, काचदष्टोत्तरशतमुपवासा ऋप्युक्ताः इति ।
शिक्षा नियमे सत्यकरणे उपवासः, ग्रन्थिसहितसामायिकनङ्गे नीविः । पर्वतिथौ आरम्भयतनाऽकरणे पूर्वार्ध । सामायिके वादरजलपृथ्वी तेजःस्पर्शने चाम्लं । सामायिक श्रवखसंघट्टे | पूर्वार्ध । हरितादिवीजप्रमर्दन चाम्लं । पुंसः स्त्रीसंघट्टे स्त्रियाश्च पुंसंघट्टे आचाम् । सान्तरसंघ नीविः । वसनादिसंघट्टे पूर्वार्धं । शयने राजकथादौ च पूर्वार्ध | साधोः स्त्रीस्पर्शे पूर्वार्ध, मध्यमस्पर्श १ क्लीबान् कुरु.
Page #158
--------------------------------------------------------------------------
________________
उपदेशप्रा.
144 एकाशनं, उत्कृष्टस्पर्श प्राचाम्वं, सर्वस्पर्शे दशोपवासाः। तथा सावधाचार्यवदा(चार्येणा)ोवस्त्रसंघढे जाते || स्तंज.. तत्पापं नालोचितं, ततोऽनन्तःखं लब्धं, अतो ऊटित्यालोच्यं, येन स्वष्टपतपोजिस्तत्कर्मनिवृत्तिवेदिति ।
दशमघ्रतजङ्गेऽतिचारे चाचाम्लं । काकजङ्गनृपवदवश्यमस्य प्रायश्चित्तं प्रपद्यमिति । है। अथैकादशे व्रते नियमे सत्यकृते नङ्गे चोपवासः । तदतिचारेष्वाचाम्लं । तथाऽऽवश्यिकी नैषेधिकी ||
या न करोति, उच्चारप्रश्रवणादिजूमि न प्रमार्जयति, अप्रमृज्य किमपि वस्तु गृह्णाति, कपाटमविधिना द स्थगयति उद्घाटयति च, कायमप्रमृज्य कण्डूयति, नित्तिमप्रमृज्यावष्टम्नं करोति, गमनागमनं नालो
चयति, वसतेरप्रमार्जने स्वाध्यायाकरणे कम्बलमात्रप्रावरणे जलज्वलनविद्युत्पृथ्व्यादिसंघट्टे नीविः । पुञ्ज-18 कस्यानुधरणे उपविश्य प्रतिक्रमणे पूर्वार्ध, उत्कृष्टत एकाशनं । पौषधमध्ये वमने निष्कारणदिवास्वापे | नोजनानन्तरं वन्दनकादाने प्रत्येकमाचाम्वं । मुखवस्त्रिकासंघट्टे नीविः, तन्निर्गमने उपवासः । रजोहर-|
संघट्ट आचाम्लं, तन्निर्गमेऽष्टमं । इत्यादिपोषधालोचनां श्रुत्वा ग्रीष्मे तृषाविपीडितोऽपि न तत्समीहां | तनोति । कदाचित्समीहोत्पद्यते तूर्ण यदि नालोचयति तदा नन्दमणिकारश्रामवदुःखं प्रामोतीति । |
अथातिथिसंविनागनियमे सत्यकरणे नङ्गे चोपवासः । तदतिचार आचाम्लं । तथा साधुन्योऽशु-| शाहारं दत्त्वा नागश्रियादिवद्ये नालोचयन्ति तेषां जवपरंपरा जवेत् । अथ कदाचिदनाशनादौ दत्ते | शीघ्रं प्रायश्चित्तं ग्राह्यं । तपस्विसाधवे देवव्यतण्डुलनिष्पन्नदैरेयीदायकमहेन्यश्रावदिति ।
अथ प्रसङ्गादन्यदपि प्रायश्चित्तं लिख्यते-आत्मघातचिन्तन उपवासः । निदानकरण उपवासः।
॥
७
॥
2010
Page #159
--------------------------------------------------------------------------
________________
2010_08
145
श्रथ निदानं विधाय तदनु शीघ्रमालोच्यं, अन्यथा औौपदीजीवसुकुमालिकया पञ्चनरसेव्यमानामेकां स्त्रियं वीक्ष्य निदानं कृतं तन्नासोचितं, तेनानेकव्यथां प्रापेति । तथाऽष्टमासान् यावत्सगर्जस्त्रिया दीयमानं जतं गृह्यते, नवमे मासे साधोगृह्णत याचाम्लं । एकाशनादिनङ्गे तदेव तपो देयं, या तत्तपो स्वाध्यायो देय इति ।
थालोचनावर्णनं गुरुणोदितं तछ्रुत्वाऽपि यः क्लीवत्वं तनोति स हीनगतिं गछति । तथाहिराजगृहे श्रीवीरं प्रणम्य श्रेणिकादिपर्षत् स्थिताऽस्ति । तदा चमरेन्द्राग्रमहिषी कालीदेवी सर्व श्रीवीरं नत्वा सूर्याजदेववन्नृत्यं वितत्य स्वनुवने गता । ततस्तत्प्राग्नवस्वरूपं गणनृता पृष्टः श्रीवीरः | स्माह - श्रामलकापावा सिकालगृहस्थपुत्री कालीनामा कुमारिकाऽस्ति । तया पितरावापृष्ठ्य वैराग्येण श्री पार्श्वनाथपार्श्वे दीक्षा गृहीता । प्रजुषा साध्वी पुष्पचूलायै शिष्यां कृत्वा दत्ता । सामायिकादीन्येकादशाङ्गान्यधीत्य तत्पार्श्वे संयमतपोनिरात्मानं जावयति । श्रन्यदा मलपरी षहसहने क्षमा हस्तौ पादौ | मुखं शिरः स्तनान्तरं कक्षान्तरं गुह्यान्तरं जलेन प्रक्षालयति, यत्र स्वाध्यायं करोति तत्र प्राग् जलेन नूशुद्धिं करोति । तद्वीदय महत्तरयेति शिक्षा कृता - " न घटते निर्ग्रन्थ निर्ग्रन्थीनां देहादिधापनं, | अतोऽत्र स्थाने प्रायश्चित्तं स्वीकुरु" । सा मौनं विधायेति दध्यौ - " पराधीनवृत्त्याऽत्र वास्तव्यं मम न योग्यं" । ततो निन्नोपाश्रये निरङ्कुशा स्वछन्दवृत्त्या जलेनाङ्गशुद्धिं तनोति । इत्थं बहुवर्षाणि यावत्संयमं
Page #160
--------------------------------------------------------------------------
________________
उपदेशप्रा.
स्तंन.१०
॥२०॥
146 प्रपाट्य पञ्चदशदिनसंलेखनायामपि तत्पापस्थानमनालोच्याप्रतिक्रम्यासुरकुमारदेवत्वमखनत । सार्धध्य|पयोपमायु क्त्वा महाविदेहे सेत्स्यतीति ॥
श्रीवेदशास्त्रादिबहुश्रुतोदितं, चैतत्तपोऽनेकविचारगर्जितम् । स्वीकृत्य तूर्णं न पुनः श्रुतोकितं, वक्तव्यमरूपं सुकृतं शुजार्थिनिः॥ ॥ इत्यन्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ विंश
स्तम्ले नवत्युत्तरदिशततमं २५० व्याख्यानम् ॥
SAUGACANNOUNCCOLLE+
एकनवत्युत्तरहिशततमं श्ए१ व्याख्यानम् ॥
अथ धर्मकार्ये दम्जो हेय इत्याहदम्जतो नन्वयत्नाच्च तपोऽनुष्ठानमादृतम् । तत्सर्व निष्फलं ज्ञेयमूषरक्षेत्रवर्षणम् ॥ १॥ स्पष्टः । अत्रार्थे संबन्धश्चायं-अवन्त्यां शम्बूकखेटके सुऊशिवहिजो निःस्वो निघृणो वसति स्म । तस्य प्रिया यज्ञयशा गर्जिणी प्रसवकाले पुत्रीं प्रसूय मृता वेदनानिः । सुतायाः सुऊश्रीनाम दत्तं ।।। प्राग्नवे सुझाश्रीजीवः कस्यचिन्नृपस्य कान्ताऽजून, तया सपत्नीपुत्रोपरि मारणं चिन्तितं, तेनास्या जननी मृता । क्रमेण साऽष्टवर्षीया जाता । तदा घादशवर्षीय मुभिदं प्रवृत्तं । विप्रः पुत्री लास्वा प्राणयात्रार्थ
2010-11
For Private & Personal use only
Page #161
--------------------------------------------------------------------------
________________
2010
147
मचलत् । अग्रे गोविन्द विप्रस्य गृहे सा विक्रीता । स गोविन्दोऽपि निःस्त्रोऽभूत् । एकदा गोरसविक्रयार्थ तत्र गृह श्राजीरी समागात् । तण्डुलदानं गोरसमूल्यं कृतं । विप्रपढ्या तण्डुलग्रहणाय सुखश्रीगृहमध्ये प्रेषिता । साऽपीतस्ततो विलोक्य पुनः समेत्य प्राह - " मया तकुला न दृष्टाः ।" तदा विप्रजार्या स्वयं तत्र गता । गृहको ज्येष्ठपुत्रो वैश्यया सह जोगतत्परो दृष्टः । पुत्रेण तिरस्कृता सा मूमवाप । गोविन्दोऽपि शीतलोपचारेण तां सतां चकार । ततो जातिस्मृत्या विज्ञाय प्राग्जवस्वरूपं प्राह । तदाकर्ण्य सजायें विप्रो दीक्षां जग्राह । अथेन्द्रभूतिना प्रणम्य पृष्टः श्रीवीरः प्रोवाच - लक्ष्नवान्तरेऽनया दम्जः कृतः, तथाहि
1
चितिप्रतिष्ठेशराजस्य रूपीनाम्नी सुताऽभूत् । तस्याः पाणिग्रहणोत्सवानन्तरं स्वामी निमीलनं प्राप, देवाद्वैधव्यं जातं, सा शीलरक्षणार्थं काष्ठक्षणोत्सुका पितरं पत्र । पिता स्माह - " किं काष्ठमणेन १ पतङ्गवन्निष्फलं स्यात्, तस्मा जिनधर्म शीलधर्म चाङ्गीकुरु" । तया जावेन स्वीकृतं । अन्यदाऽपुत्रे नृपे | मृतेऽमात्यादिनिः सैव राज्ये स्थापिता । रूपीनृप इति नाम दत्तं । श्रन्यदा प्राप्तयौवनस्य रूपी राजस्थावयवेष्वनङ्गो दीप्तः । तदा संसदि स्थितं शीलसन्नाहामात्यं रागदृष्ट्या सा व्यलोक्यत् । सोऽपि ततचि - ताध्यवसायं विज्ञाय शीलनङ्गजीरुः प्रवृन्नं नगरान्निर्गत्य विचार सारनृपस्य सेवामकरोत् । एकदा राज्ञा स सचिवः पृष्टः - "त्वं स्वजातिकुल नगरप्राक्सेवितनृपादिनाम कथय " । स स्माह - " मत्सेवित नृपस्येयं मुधा, परमस्य जोजनेऽकृतेऽनिधानकथनं नाई, तद्दिनेऽशनं नाप्यते” । विस्मयमना जूपः सपदि जोज
Page #162
--------------------------------------------------------------------------
________________
उपशप्रा.
॥एए॥
-
148 नमानाय्य करगृहीतकवसस्तं प्रत्याह-“हे मन्त्रिन् ! त्वं नृपानिधानं कथय । यदा मन्त्रिणा रूपीराजतंत्र. ५० द| इति नाम प्रोक्तं तत्समय एव परचक्रेण रुछ निजपुरं शुश्राव । तदा शीघ्रं कवलं त्यक्त्वा युधाय सजो 8 जातः, परस्परं महासङ्ग्रामोऽजूत् । तदाहवनिवारणार्थ शीलसन्नाहस्तत्रागात् । तं हन्तुं परचक्रजटाई अनिमुखमागबन्तः शासनदेव्या स्तम्जिताः । ब्योम्नि वाग्जाता-"नमोऽस्तु शीलसन्नाहाय ब्रह्मचर्यरकाय” इत्युक्त्वा देवी कुसुमवृष्टिमकरोत् । इति शीलस्तवनं श्रुत्वा लब्धजातिस्मृतिर्मन्त्री तृतीयज्ञानं | 3 प्राप्य पञ्चमुष्टिलोचं चकार । तघाक्यैः प्रबुघौ तौ युद्धान्निवृत्तौ । प्राग्नवे शीलसन्नाहसाधुना सावद्यं ४ वाक्यं सहसा प्रोत, सत्प्रायश्चित्तपदे मौनव्रतं प्रपात्याद्यकरपे स सुरो जातः। ततश्चयुत्वा शीलसन्नाहः | स्वयंबुधोऽत्रालवत् । स साधुर्विहरन् स्वपुरोद्याने समागात् । सामन्तादिपरिवृतो रूपीनृपो देशनां | निशम्य संयम जग्राह । स मुनिः क्रमेण सम्मेतशैलं प्राप । तत्र जिनान्नत्वा एकशिलापट्टे संस्थाय संखेखनोत्सुकोऽजूत । तदा रूपीश्रमणी पाह-"मम संलेखनां प्रय" । गुरुः स्माह-"जवसंवन्धिपापाम्यालोच्य निःशस्यनावेन यथेप्सितं साधय, सशस्येन बहुलवन्रमणं नवेत् । यथा कस्यचिन्नृपस्याश्वो गुप्तकीलकशकलेन पादे विधः कृशाङ्गोऽजूत । राज्ञा कारिता अनेक उपचारा निष्फलत्वमगुः । एकेन | दशपुंसा वाज्यङ्गं सूक्ष्ापडून विलिप्तं । शयप्रदेशमुन्नतजूतं वीदय नखहरणीतस्तनयं निष्कासितं । अश्वः स्वस्थो जातः । अन्यच्चैकस्तापसोऽज्ञातफलाहारेण सामयत्वं गतः । वैद्येन पृष्टस्तथ्यमाह । ततो वमनविरेचादिना सकीकृतः। तदाकपर्य श्रमणी सा दृष्टिविकारमेकं मुक्त्वाऽन्यत्सर्वमालोचितवती ।
6456234567
___JainEducation international 2010
Page #163
--------------------------------------------------------------------------
________________
1+3
गुरु प्राह-"पूर्व सन्नामध्ये त्वया मयि सरागदृष्ट्या निरीक्षितं तदालोचय" । सा पाह,-"मया स्वजावेन निर्दम्नतश्च विलोकित" । ततः सूरिः पुनर्सदमणाराजसुतावृत्तं वनाण-"उत्सर्पिणयां क्षितिप्रतिष्ठे जम्बूदामिमनृपस्य लक्ष्मणा पुत्री यौवनं गता स्वयंवरमएमपे स्वीकृतवरः पाणिग्रहणावसरे चवरिकायां दीर्घनित्रामवाप । सा मुःखार्ता विलपन्ती पित्रा शिक्षिता-"नोस्तनुजे कर्मणां विचित्रा गतिः, अतः | किं पुःखेन ? त्वं यावक्रीवं शीलं पालय" । एकदा तत्र जिनः समवसृतः । देशनोत्पन्नवैराग्यो नृपः
सुतया सह दीदां जग्राह । लक्ष्मणा प्रवर्तिनीसमीपे चरणं पालयति स्म । एकदा महत्तरावाक्येन वस[दातिशुजिविलोकनाय गता, तदा चटकयुग्मं चुम्बनादिपूर्व रतिक्रीमां कुर्वषीदय दध्यौ-"पतिवियोग-131
वती मां धिक् । अहो ! एते पतत्रिणोऽपि वाः , ये सदा सहैव क्रीमन्ति । हा श्रीजिनैः कथमेतग्निपिछ ? अवेदिनः श्रीजिना न वेदोदयविपाक जानन्ति” । एतमुक्त्या श्रीजिनेषु अज्ञानदूषणमाविष्कृतं ।। दम्पतिजं सौख्यं स्तुत्वा पुनः स्वश्रामण्यं विचार्य स्वं निनिन्द-"हा हा मया मुधा व्रतं खएिमतं।
अस्य प्रायश्चित्तं गुर्वन्तिके गृह्णामि" । पुनर्मनसि दध्यौ-"अहं बालशीला राजसुता कथं लोकसमदं | 18ष्कृतं गर्हणीयं निन्दामि ? मदीयप्रसिधिहानिः स्यात् , तस्मात् परसाक्षिणा किं स्यात् ? आत्मसादयेव
प्रमाणं" इति विचार्य स्वयं तत्प्रायश्चित्तपदे षष्ठाष्ठमदशमाचाम्लनीव्यादितपांसि चतुर्दशवर्षपर्यन्तमकरोत्, पोमशवर्षपर्यन्तमासदपणानि च । विंशतिवर्षपर्यन्तमाचाम्लानि चकार । अन्यदा दध्यौ-"एत-18 तपःफलं साक्षात् किमपि न दृष्टं" इत्याद्यार्तध्यानेन सा मृता वेश्यागृहे सुरूपवती दासी जाता। सर्वेऽपि
2010_051
Page #164
--------------------------------------------------------------------------
________________
150 उपदेशप्रा. कामिनस्तामेव कामयन्ते, वेश्यात्मजां दृष्ट्वाऽपि नेदन्ते स्मति स्वरूपं वीक्ष्याका रुष्टा दध्यो-"अस्याः ।
कर्णघाणाधरजेदनं युक्तं । ततो रात्री कश्चित्र्यन्तरदेवः गुप्तां दासी प्रति अक्काविचिन्तितस्वप्नं ददौ। प्रत्यूपे । ॥६॥ जययुक्ता सा नष्टा । परमासान यावद्भमन्नी केनचिदित्यपुत्रेण स्वगृहे स्थापिता। एकदा श्रेष्ठिनार्या ईा-13
तुरा क्रोधेन सनिघायास्तदास्या मदनमन्दिरे गुह्येऽयस्कुशां संचारयामास । तेन सा मृता। तस्याः शरीरश
कलानि विहगादीनामनोजयत् । श्रेष्ठी तद्व्यतिकरं विज्ञाय संविग्नः संयम जग्राह । ततः सा दासी बहुलवेषु । हातान्त्वा नरदेवस्य स्त्रीरत्नत्वं प्राप्ता । ततः पष्ठश्वन्त्रत्वं, ततः श्वानत्वं वडगर्नेषु मरणं, निःस्वविप्रत्वं, व्यन्तरत्वं, विजत्वं, नरकत्वं, सप्तनवान् यावन्महिपत्वं, ततो मानुष्यं, शफरीत्वं, अनार्ये स्त्रीत्वं, ततस्तमःप्रजायां, कुष्ठिनरत्वं, पशुत्वं, सर्पत्वं, धूमप्रनायां, इत्यादिचतुर्गतिषु चान्त्या लक्ष्मणाजीवः पद्मनानजिनवारके कस्मिंश्चिद्रामे कुजा कुरूपा सुता नविष्यति । अविनीतत्वे पितृन्यां गृहतो दूरीकृताऽरपये नमन्ती पुण्योदये श्रीपद्मनानजिनदर्शनं प्राप्स्यति । तत्र स्वं कर्मविपाकं प्रक्ष्यति । श्रीजिनः सर्वस्वरूपं । प्रकाशयिष्यति । तदाकर्ण्य वैराग्याश्चिता व्रतं ग्रहीष्यति । पूर्वकुष्कृतान्यालोच्य प्रतिक्रम्य समाधिना-13 अन्तिमज्ञानं प्राप्य सेत्स्यति"। इति शीलसन्नाहोक्तं वृत्तं श्रुत्वा रूपीश्रमण्युवाच-“हे पूज्य ! मयिक किञ्चित्यं नास्ति' । इति मायाशयेन स्त्रीत्वमुपार्जितं । अथ सूरिस्तामयोग्यां मत्वा स्वयं माससंलेखनामकरोत् । केवलं प्राप्य सूरिः शिवमवाप । ततो रूपीश्रमणी विद्युत्कुमारदेवीत्वं खम्वा च्युत्वा विज-13 तनया श्यामाङ्गी विषयविह्वला जाता । ततो नरके तिर्यग्गतौ चेत्यं त्रिकोनखजवान् यावत्परिजम्य
॥६
॥
2010
For Private & Personal use only
Page #165
--------------------------------------------------------------------------
________________
15)
नरजवे गृहीतप्रव्रज्या श्रीमुनीश्वरगुणानवाप । ततः प्राग्मायात इन्छस्याग्रमहिषीवं प्राप । ततश्च्युत्वा
गोविन्दविप्रस्य नार्याऽभवत् । अस्मिन् नवे प्राप्तवता शिवं प्रापेति रूपीश्रमणीसंबन्धः। 41 अथ तदा सुजाश्रियं विप्रात्मजामाजीरी गोकुली तां प्रलोन्य स्वगृहे निनाय । तत्र गोरसाशनैश्चेतो-14
हरालाऽजवत् । तत्पिता सुकशिवस्तु नरपशुविक्रयेण पञ्च रत्नान्युपायं तत्राजीरीगृहे वासार्थमागात ।।। तद्रूपमोहितो बहुप्रग्यव्ययेन तां पर्यणयत् । एकदा सुजश्रीर्मुनियुगलं वीदय साश्रुनेत्राऽजूत् । पतिना3 कारणं पृष्टा साऽऽह-"मम स्वामिनी गोविन्दस्य पत्नी एतादृशो बहून् प्रतिलान्य पञ्चाङ्गनमस्कार , करोति स्म, तत्संस्मृत्य शोचामि" । तग्निशम्य निजात्मजां निश्चित्य साऽपि निजजनकमवबुध्य तौ8
लजितौ काटनक्षणोत्सुकौ जातौ । दाहायोग्यत्वेन तयोर्वैश्वानरोऽपि विध्यातः । ततो जनैर्नित्सितौ तितौ । क्रमान्मुनि वीक्ष्य सुशिवो व्रतं जग्राह । सगर्जायाः सुऊश्रिया दीक्षां न ददौ । अथ सा गर्न
मुखेनैवं दध्यो-"अमुं गर्ने विविधभारादिना पातयिष्यामि" इतिरोऽध्यानेन प्रसूतिवेदनानिः सा मृत्वा षष्ठनरकेऽगमत् । तन्नवप्रसूतः सुतः श्वानेन मुखमध्ये लात्वा कुलालचक्रोपरि मुक्तः । कुखालेन स पुत्रपदे स्थापितः। एकदा स सुसहमुनिदेशनया प्रबुद्धः प्रबजितः । जपतपोव्रतादिक्रियासु शिथिसाचारो जातः । गुरुणा शिक्षितोऽपि अयत्नं न तत्याज । ततः प्रथमकरूपे सामानिकसुरो जातः । ततश्चयुत्वा
जरतक्षेत्रे वासुदेवो नविता । ततोऽन्तिमश्वन्ने, ततो इस्ती, ततोऽनन्तकाये,, इत्यादिबहुकालं चान्त्वा १०१५ सेत्स्यतीति निशीथसूत्रचूर्णिगतं सुसढज्ञातं ॥
For Private Personal Use Only
____Jain Education international 2010
Page #166
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥६१॥
152 आलोचनाऽऽदानकाले कौटिट्यं त्याज्यमन्वहम् ।
ग्राह्या देयाऽऽगमार्थस्तित्स्पृहाऽपि शुजावहा ॥१॥ ॥श्त्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ विंशस्तम्न एकनवत्युत्तरविशततम २५१ व्याख्यानम् ॥
sooooहिनवत्युत्तर द्विशततमं श्एर व्याख्यानम् ॥
अथाष्टमविनयतपोवर्णनमाहचतुर्धा विनयः प्रोक्तः सम्यग्ज्ञानादिजेदतः । धर्मकायें नरः सोऽहो विनयातपोऽन्वितः ॥१॥ 15 | स्पष्टः । नवरं ज्ञानादिजेदाच्चतुर्विधो विनयः। तत्र सबहुमानज्ञानग्रहणसंस्मरणादिनिविनयः, आहा-18 दारनीहारादिषु मौनकरणं चेति । सामायिकादिके सकलेऽपि प्रवचने श्रीमदाप्तप्रणीतस्वरूप विसंवादा-1
जावाद्यथार्थवस्तुतत्त्वं प्रति निःशङ्कितत्वादिना दर्शनविनयः २ । चारित्रस्य श्रधानं सम्यगाराधकेन्यः18 पुरस्तशुणस्तवनं तत्स्वरूपदर्शनं इत्यादिश्चारित्रविनयः ३ । प्रत्यक्ष्वी हितेषु सूर्यादिष्वन्युत्थानानिमुखगमनकरसंपुटयोजनादिः, परोदेष्वपि विनियोगैरञ्जलिक्रियागुणकीर्तनानुस्मरणादिश्वोपचारविनयः ।। अत्रार्थे पञ्चाख्यनरसंबन्धः, तथाहिकस्मिंश्चित्पुरे पञ्चशती जारवाहका वसन्ति । तेष्वेको मुख्यः पञ्चकलसीनारवाहक इति तशुणं
%**SEGOROSASSASSAUSIS
॥६
॥
___JainEducation international 2010
For Private & Personal use only
Page #167
--------------------------------------------------------------------------
________________
2010 05
"
लोकोत्तरं वीक्ष्य भूपतिनेति वरः प्रसादीकृतः "त्वया जाराक्रान्तेन मार्गे गछता संमुखं रथाश्वशकटसैन्ययादिकं समागधीदय स्वीकृतमार्गत इतस्ततोऽपसरणं न विधेयं, जारार्दितस्य मार्गमोचन पुष्करत्वात् । अहमपि दूरात्वां वीक्ष्य मार्ग दास्यामि, तो मत्तोऽपि त्वया न जेतव्यं किं पुनरन्यतः ? ” इत्याज्ञा दत्ता "मदाज्ञालोपकं नरमहं दएकयिष्यामि” । तदनु स स्वेच्छया पथि व्रजति । तं दृष्ट्वा सर्वेऽप्यपसरन्ति । कोऽपि रोषं ( धं) न करोति । एकदा मार्गे संमुखमेकः साधुः समागात् । तं वीक्ष्य स दध्यौ - "मनारस्तु परिमितोऽस्ति, मुनेः पञ्चमहाव्रतनारस्त्वपरिमितः, केनाप्यकलनीयः, तमुत्पाट्यासौ परिभ्रमति, अस्याग्रे मदीयवीर्यं निरर्थकं” इति विचार्य स्वयमपसृतः, तदनु सर्वेऽप्यपसृताः, रुष्टास्ते पाश्चात्या | इत्यूचुः - " त्वया राजाशोलङ्घिता" इति, तै राज्ञे ज्ञापितं । नृपेण कार्य पृष्टः स ह - “ ईषदपि देव ! तवाज्ञा न खरिकता मया" । राजाऽऽह - " कथं ? " । तेनोक्तं - "देव ! मत्तोऽस्य महान् जारस्तेनाहमपसृतः " । राजाऽऽह - " स कथं नारवान् ! " । स प्राह - "स्वामिन् ! मेरुतोऽप्यधिकाराणि पञ्च | महाव्रतानि वोढुमक्षमोऽहम् । श्रयं मुनिस्तु वहन्नस्ति, चतुःपुलक स्फुरणमात्रमपि कालं यावन्न प्रमादं दधाति । श्रहं चैतद्वाह्यारोत्पाटनं करोमि ईर्यादिसमितिविमुक्तः, अनेकजीवानुपमद्यनेकजवडुमध्य| पापव्यापारजारं वृद्धिं नयामि । यतः पुराऽहं प्रव्रज्यां गृहीतवान् परं महाव्रतजारं वोढुमशक्तस्ताममुचमू । पञ्चकलसी जारं तु सुष्ठु वहामि, न तु तदङ्गीकृतान्तरङ्गामितनारोत्पाटनाई इति मया युक्तं कृतमस्ति । यतः --
Page #168
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥६
॥
154 जतिन्जरा नमस्यन्ति इग्मादयो गतस्मयाः। महाव्रतजराकीर्णास्तदग्रेऽहं कियन्मितः ॥ १॥
स्तंन.२० इति । तथा हे नृप ! पञ्चमहाव्रतानि स प्रत्येकं पञ्चनि वनानिनिरन्तरं निर्मलीकरोति । तत्राद्यप्रा-1 पातिपातविरमणप्रतसत्कं पञ्चानावनास्वरूपं चेदं प्रवचनसारोधारे
इरियासमिए समिया १ सया जए, उवेह मुंजेज व पाणलोयणं ।
आयाणनिरकेवपुगंठ ३ संजए, समाहिए संजभए मणो ४ वई ५॥१॥ | व्याख्या-या गमनं तत्र समित उपयुक्तः समस्तजीवहिंसात्यागार्थमिति प्रश्रमा लावना १ । तथा सर्वदा सर्वकालं यतः सम्यगुपयुक्तः सन् “उवेद त्ति” अवलोक्य जुञ्जीत गृह्णीत वा पानजोजनं । आदाननिदेपो पात्रादेहमोहौ प्रमार्जनापूर्वको आगमप्रतिषिजौ जुगुप्सति न करोति ३ । तथा संयतः समाहितः समाधानपरः सन् संयतते प्रवर्तयति अजुष्टं मनः, मुष्टं हि मनः क्रियमाणं कायसंलीनतादि-15 केऽपि सति कर्मबन्धाय संपद्यते, श्रूयते हि प्रसन्नचन्धराजर्षिरहिंसावतो हिंसामकुर्वन्नपि मनोगुप्यनावेन तमस्तमायोग्यं कर्म निर्मितवान् इति । । एवं वाचमप्यपुष्टां प्रवर्तयेत् , यया हिंसा न स्यादिति ५। अथातीकवतजावनाः पञ्च जएयन्ते
अहस्ससच्चे १ अणुवीय नासए २, जे कोह ३ लोह जय ५ मेव वजाए। से दोहरायं समुपेहिया सिया, मुपी हु मोसं परिवमाए सया ॥२॥
5 ॥६ ॥ व्याख्या-अहास्यात् हास्यत्यागात् सत्यवाक्, हास्येन हि अनृतमपि ज्यात् ।। तथाऽनुविचिन्त्य
PALUSOSAURUSES
*
JainEducation International 2010_ake
For Private & Personal use only
Page #169
--------------------------------------------------------------------------
________________
155
18 सम्यग्ज्ञानपूर्वकं पर्यासोच्य नाषका, अनासोचितनापी हि कदाचिम्मृषाऽप्यनिदधीत, ततश्चात्मनो वैर-18
पीमादयः सस्वोपघातश्च भवेत् । तथा यः क्रोधं सोनं जयमेव वर्जयेत् स एव मुनिर्दीर्घरात्रं मोह
समुपेक्षिता सामीप्येन मोक्षावलोकनशीलः सन् सदा सर्वकालं हु निश्चयेन मृषापरिवर्जकः स्यात्, अय-12 18 म-क्रोधपरवशो हि वक्ता स्वपरनिरपेक्षो यत्किञ्चिज्ञाषी मृषाऽपि नापते, अतस्तत्त्याग एव श्रेया-18
निति ३ । तया सोनाजिजूतोऽप्यत्यर्णमाकासया कूटसादिस्वादिना वितथनाषी स्यादतस्तत्त्यागः ।। तथा नया? निजप्राणादिरक्षणे या सत्यवादितां व्यनिचरति, ततो निर्नयवासनाधानमारमनि विधेयमिति । अयादत्तादानव्रतनावनाः प्रोच्यन्ते
सयमेव नग्गह जायणे १ घमेल, ममं निसम्म ५ सय जिरकु उग्गहं ३ ।
अणुनविय मुंजिय पाणलोयणं , आइत्ता साहम्मियाण उग्गहं ५॥ ३ ॥ | न्याख्या-तत्र स्वयमेवारमनैव न तु परमुखेन साधुः प्रनुसमादिष्टं वासमापरिज्ञायावग्रहस्य देवेग्म-14
राजगृहपतिशम्यातरसाधर्मिकजेदजिन्नस्य याचने याबायां प्रवर्तते, परमुखेन हि याचनेऽस्वामियाचने || |च परस्परविरोधादपो दोषा इति १ । तपा तत्रैवानुशापितावप्रहे तृणादिप्रहणार्य मतिमान् पटेत चेष्टेत 5 निशाम्याकर्य अवग्रहप्रदातुस्तृणायनुज्ञावचनं, अन्यमा तददत्तं स्यादिति । तथा सदा सर्वकास जितुरवग्रहं स्पष्टमर्यादया याचेत, सकृद्दत्तेऽपि स्वामिनाऽवाहे ज्यो ज्यः प्रभवणादिपरिष्ठापनकायेंप्ववाहो याच्यः ३ । तपाऽनुज्ञाप्य गुरुमन्यं वा जुञ्जीत पानजोजनं, अयमर्थ:-सर्व गुरुणाऽनुज्ञात
2010
Page #170
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥
156 * मेव जोक्तव्यं, अन्यथाऽदत्तनोगदोषः स्यादिति । । तया समानो धर्मः सधर्मस्तेन चरन्तीति साध- स्तन. ५०
मिकाः प्रतिपन्नैकशासनाः संविघ्नाः साधवस्तेषां पूर्वपरिगृहीतक्षेत्राणामवग्रहं मासादिकालमानेन पञ्चक्रो-12 ३॥ 18शादिक्षेत्ररूपं याचिरखा स्थानादि कार्य, तदनुज्ञातं हि तत्रोपाश्रयादि समस्तं गृह्णीयात् , अन्यथा चौर्य स्यादिति ५। इदानीं चतुर्यव्रतपञ्चजावनाः पठ्यन्ते
आहारगुत्ते १ अपिजूसियप्पा २, इत्थी न निनाय ३ न संशवेजा ।।
बुधे मुणी खुद्दकहं न कुजा ५, धम्माणुपेही बंजचेर संधए ॥४॥ ___ व्याख्या-तत्राहारे गुप्तः स्याम पुनः स्निग्धमतिमात्रं जुञ्जीत, धातुपुष्ट्या च वेदोदयादब्रह्मापि सेवेत
। तथाऽविजूषितात्मा स्नानविलेपनादिविविधविषाविरहितदेहः । तथा स्त्रियं तदङ्गान्यपि न निरीक्षेत ३ । तथा स्त्रियं न संस्तुवीत स्त्रीलिः सह परिचयं न कुर्यादिति ।। तथा बुयोऽवगततत्त्वो | मुनिः साधुः दुधामप्रशस्यां स्त्रीकां न कुर्यादिति ५ । एतानिः पञ्चनि वितान्तःकरणो धर्मानुप्रेदी | धर्मसेवातत्परः संधत्ते सम्यक्पुष्टिं नयति ब्रह्मचर्यमिति । अथ पञ्चमवतजावना निगद्यन्ते
जे सहरूवरसगंधमागए ४, फासे य संपप्प मणुण पावर ५।
गेही पसं न करेक पंमिए, से होइ दंते विरए अकिंचणे ॥५॥ व्याख्या-तत्र यः साधुः शब्द रूप २ रस ३ गन्धान भागतान इब्जियविषयीनतान् स्पशांश्च संप्राप्य समासाप मनोज्ञान् मनोहारिणो पावकान् विरूपाननिष्टांश्चेत्यर्थः गृधिमलिष्वंगलक्षाणां प्रषं
CASSESEGUSALUSAROSAGES
॥६३।।
2010
For Private & Personal use only
Page #171
--------------------------------------------------------------------------
________________
चाप्रीतितक्षणं यथाक्रमं न कुर्यात् परिमतः स दान्तो जितेन्धियो विरतः सर्वसावधयोगेन्यो नवति अकिञ्चनः निःपरिप्रहः स स्यादिति । पञ्चसु विषयेषु अनिष्वङ्गप्रक्षेषवजनात् पञ्चमवतस्य पञ्च लावनाः। सर्वाः पूर्वोक्ता मिखिताः पञ्चविंशतिरिति । इत्याद्यनेकयुक्त्या महाव्रतजारोघहनं पुर्धरं प्रकाशितं तेन
पञ्चास्येन । इति निशम्य स जूपः स्माह- "हे पञ्चाख्य ! त्वं महावीर्यवानसि, ईदृशं पञ्चकलसीमित है। 8 महाजारं स्वीकरोषि, महाकष्टमनुजवसि, त्वयैतद्वताचरणं कथं त्यक्तं नि रं सूघहं ? नात्र किश्चिदुष्करं || दिश्यतेऽस्मानिस्तु" । स पाह-"स्वामिन् ! त्वयाऽनेकश इन्धियानुरूपा विषया नुक्ताः, इदानीं स्वपुत्रे
राज्यं न्यस्य तदनुरूपमेकदिनं यावत्संयम त्वं समाचर, तदनुरूपां क्रियां कुरु" । ततः स भूपोऽनिमान
पूर्णस्तदर्थ सोद्यमो जातः। तदा स्वाङ्गना इति जजटपुः- "हे प्राणेश ! त्वत्पृष्ठिं वयं क्षणमपि न| है मुञ्चामः, वयं त्वां विना रतिं न खनामहे, अन्तप्रान्ततुम्बाहारादिनिर्वाविंशतिपरीषहैः कमनीयकामि-14
नाजोगाई त्वषपुर्विनंत्यति, तदनु प्रत्यहं जावि पश्चात्तापःखं सुकरं । अपि च यदि त्वं निःस्पृहत्रिकालवस्त्ववान्चकमुनिगुणतिरस्करणार्थ दर्पनरेणेदं कार्य कामयसे, तन्न समीचीनं, तत्कार्य तु समस्तदर्पद-13 म्नविरहितमस्ति” । इति श्रुत्वा नृपः स्माह-"अहो ! इदं महामुष्कर, मया त्वज्ञानेन जटिपतं । यदा सर्वथा निराशीनावो जायते तदैव तमुचितस्वनावो द्योतत इति” । ततो नृपस्तं नारवाहमुख्यमित्यवो-| |चत्-"समस्तपुजलाशाविमुक्तं मुनित्वमेकदेवसिकमप्यतृप्तजीवानां न स्पृशति" । स पञ्चाख्यः स्माह"हे नाप ! तेन मुनिना यौवनकालेऽपि प्रत्याप्राप्तं काञ्चनकामिनीराष्ट्रसौख्यं तृणवत्त्यक्त्वा यावजीवं
CURROCESSURCEURUSSEX
2010
For Private & Personal use only
Page #172
--------------------------------------------------------------------------
________________
उपदेशप्रा.
संज. २०
॥६
॥
158 संयमजारोघहनं स्वीकृतं, तदनुवृत्त्या चरमश्वासोवासपर्यन्तं पालयिष्यति । मया श्रीमुमुक्षुप्रणीतस्याघा- दागमवचनानि निशम्य महाप्रतोपहनमङ्गीकृतमासीत् , परं क्लीवववीवर्दसदृशोऽहं जातः । गजजा-14 रस्तु गज एवोरपाटयति, न तु खरः । तथा विश्वे समस्तपृथ्वीजलधिगिरितरुपतिजारोघहने केचित्स-IA | माः श्रूयन्ते, परमस्योघहने तु अयमेव क्षमावान् क्षमो वीदयते । अत एव हे नृप ! मया वर्त्मनि विनयेन नुतः स्तुतश्च" । इति श्रुत्वा नृपादयो जैनमुनिविनयपरा बजूवुः । इति बुझ्या रञ्जितनृपस्तं स्वाङ्गसेवकं चकार । नित्यं धर्मकथां ततान इति ॥
हित्वाऽपि चारित्रगुणान् पुरुषहान् , राजा तु धर्मी कृत ( तः) भारवाहिना । एको न त्यक्तो विनयो गुणाग्रज-स्तेनैव सर्वोत्तमतां स लप्स्यते ॥१॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्ती
विंशस्तम्जे निवत्यधिकमिशततमं शए व्याख्यानम् ॥
त्रिनवत्यधिकद्विशततमं श्ए३ व्याख्यानम् ॥
अथ पुनर्विनयवर्णनमाहबाह्यान्यन्तरजेदान्यां विविधो विनयः स्मृतः । एकैकोऽपि दिनेदः स खोकलोकोत्तरास्मकः ॥१॥
॥६५॥
www.sainelibrary.org
JainEducation international 2010
Page #173
--------------------------------------------------------------------------
________________
159 | स्पष्टः । नवरं जावास्त्वियं-वन्दनवावस्तुत्यच्युत्थानानिमुखगमनादिविनयो बाह्यविनयः, अन्तः करणतो वन्दनादिकरणं स चान्यन्तरविनयः । इह प्रसङ्गाच्चतुर्नङ्गी विधेया । तथाहि-कश्चिद्वाह्यवि । नयं तनोति नान्तरीयकं शीतसाचार्ययत् । अथवा मुखं पद्मदलाकार इत्यादिकं ज्ञेयं । कश्चिदान्यन्तर-1 विनयं विदधाति, न तु बाह्यं, सप्तमस्वर्गसुरा श्व, तथाहि पञ्चमाङ्गानुसारेण-सप्तमस्वर्गिणः श्रीवीर नावतो नत्वा मनसैव प्रभं पृष्टयन्तः । प्रनुणाऽपि “मे सप्तशतशिष्या मोदं प्राप्स्यन्ति" इत्युत्तरं दत्तं ।।3। तदा जातसंशया गौतमादयः स्वामिनं पप्रचः-"अमीनिर्देवैर्वाह्यविनयः कथं न विहितः ?" । तदा प्रजणाऽऽन्तरिकनक्त्या पृष्टप्रश्नादिस्वरूपं सर्व गदितं. तन्निशम्य ते विस्मयं प्रापरिति । कश्चिद्वावपि विनयौ अतिमुक्तका दिवत्समाचरति । कश्चिद्वायपि तौ नादत्ते गोष्ठामाहिसमङ्खलीपुत्रादिवत् इति । 181 अथ तौ विनयौ प्रत्येकमपि विहिजेदेन शेयो, तद्यथा-बाह्यविनयो लोकसंबन्धी जनकादिषु प्रयोगाई, बान्यन्तरविनयो लोकसंबन्धी जनकादिषु अन्तरङ्गप्रीत्याऽज्युरयानाद्यईः । तथा लोकोत्तरो
जैनमार्गे, वाद्यो लोकोत्तरविनयो धर्माचार्यादिषु अन्युत्थानादिना ज्ञेयः, तदन्यस्तु तेष्वन्तरङ्गलावेन 8 राविधियन्दनादिना ध्येयश्चेति । अान्यगुणज्रष्टोऽपि विनयवान् धर्म खजत इत्याह__अन्यैर्गुणैः प्रघ्रष्टोऽपि यद्यस्ति विनयो दृढः । यो गुणानवाप्नोति अर्हन्नकनिदर्शनम् ॥ १॥
स्परः । जायार्थस्तु श्सोकोदितज्ञातेन ज्ञेयः। तथाहि-तगरापुर्या दत्तनामेग्यो नघालार्यया साकं 8 पञ्चेन्द्रियसौख्यं जुझानोऽईनकास्यं पुत्रमजीजनत् । एकदाऽईन्मित्राचार्यसन्निधौ आईतं धर्ममाकर्ण्य
___ JainEducation international 2010ITI
For Private
Personal use only
Page #174
--------------------------------------------------------------------------
________________
160 उपदेशप्रा. विरक्तः पत्नीसुतान्वितो दत्तो व्रतमादत्त । ततः सम्यक्रियायुक्तोऽपि दत्तः "आयतौ मत्सुतः संयम स्तन. ५०
पासयिष्यति" इति बुद्ध्या स्नेहाच्चेष्टोज्यस्तं पुत्रमपुषत् । तं कदाचिन्निदार्थ न प्रेषयामास । “समर्थो-18 ऽप्येष किं निदाचर्या न कार्यते" ? इति ध्यायन्तोऽपि निग्रन्थाः किमपि वक्तुं न शक्नुवन्ति, यघा पुत्रं है। पालयन् पिता केन निषेधुं शक्यते ? । ततोऽन्येधुनिदाघसमये दत्तसाधुः समाधिना व्यपद्यत । तदि-15 | योगात्स महामुःखमाससाद । ततोऽन्ये संयतास्तातविरहार्तचेतसे तस्मै वित्रान् दिनान् यावदाहारमानी-15 यार्पयन् । अथ ते यतयोऽवोच-स्वयं निवार्थ पर्यट, इदानी कोऽपि पितृवदानीय नोजनं न दास्यति” । कर्णे त्रपुसमां तघाचं निशम्य विमनाः स मुनिभिः समं निदायै चचाल । पूर्व कदाप्यकृत-181 श्रमोऽतीव सुकुमाराङ्गो ग्रीष्मार्क किरणोत्तप्तरेणुकानिकरेण पदोस्तपनांशुनिश्च मौलौ वाढमदह्यत । तृपा शुष्यन्मुखाम्बुजोऽन्यसाधुन्यः पश्चास्थितो विश्रामाय महेन्यसदनबायां स शिश्राय । तत्रस्थं मन्मथा
कारं तं तद्गुहेश्वरी चन्द्रमुखी प्रोपितनर्तृकाऽपश्यत् । सेत्यचिन्तयत्-"अहो ! अस्य सौन्दर्य वयं ! हैयदृष्टमात्रमपि मम मानसं समाकृपति, अनेन सह विलासं विधाय वयः सफलं करोमि” इति ध्यात्वा ।।
सा तदाहानहेतवे दासी प्राहिणोत् । सोऽपि दास्याऽऽहूतस्तदहेऽविशत् । साऽपि हर्षजरोदञ्चत्कुच18| कुम्ना तमन्यगात् । स्मितोन्मिश्रदन्तांशुद्योतिताधरा सा विलोचनयुगं नमयन्तीति पाच- "हे जीव-131॥६५॥
जीवन ! किं जवान याचते ? ” । अथार्हन्नकः स्माह- "हे सुलोचने ! रतिपतिप्रिये ! अहं निदामयर्थये" । ततः सा व्यमृशत्-"अमुं कामोद्दीपकवस्तुनिष्पन्न स्निग्धमधुरदृष्टमात्रविकृतिकराहारदानतो ।
JainEducation International 2010
For Private & Personal use only
Page #175
--------------------------------------------------------------------------
________________
2010)
वशीकरोमि " । इति ध्यात्वा सुन्दरान् बहूम्मोदकास्तस्मै साऽऽपर्यत् । सोऽपिपर्यटनग्लान स्तान् प्राप्य नृशं मुमुदे । पुनः स्निग्धया दृष्ट्या पश्यन्ती सा तं पत्र- "अस्मदङ्गव्याप्तस्मरतापव्याप निवारणक्रमं कदलीस्त नकोमल जङ्घास्थली क्षणसौकुमार्याम्वितकमनीयका मिनी स्पृहणीयं यौवनं प्राप्य किं परी पहकुठारैस्तरुमिव प्रोत्फुल्लयौवनवाटिकामुन्मूलयसि ? नायं ते व्रतग्रहणसमयः । स्त्रीमुखखालसाः केचिजीवाः क्षुधातृपादिकष्टं सहन्ते, तथापि स्वप्नेऽपि तत्सुखप्राप्तिर्युर्लना दृश्यते, त्वया त्वनायासेन तदधुना लब्धं, एतावद्दिनव्रतफल मध्यक्षं प्राप्तं यतः -
कुरूपपुःस्थस्थविरकर्कशाङ्गजनोचिताम् । इमां कष्ट क्रियां मुञ्च मुधा स्वं वञ्चयस्व मा ॥ १ ॥
वयोरिदं रूपं शरीरं चान्योऽन्यसङ्गमासाद्य सफलत्वं प्रपद्यतां । यदि च जवतो दीक्षायामत्यन्तमाग्रदो जवेत्तदा नुक्तभोगो वार्धके नूयः समाचरेः” । तवचस्तस्याः श्रुत्वा विचमाँश्च विलोक्य सजग्न| चित्तोऽभवत् । यदुक्तम्
चित्रेऽपिचेतांसि हरन्ति हरिणीदृशः । किं पुनस्ताः स्मितस्मेर विज्रमन्त्र मितेक्षणाः ॥ १ ॥ ततस्तषाचं स्वीकृत्य तद्गृहेऽवतस्थे । श्रत्यन्तरक्तया तया साकं यथाकामं रेमे । अथ गोचरचर्यायां | वसतौ चाहन्नकमप्रेक्षमाणा मुनयो निखिले पुरेऽन्वेषयन्तः क्वापि तत्प्रवृत्तिमपि नालजन्त । ततस्ते तन्मातुरार्यायास्तद्वृत्तान्तमूचिरे । तां वार्ता निशम्यातिगरीयसा पुत्रशोकेन जूताविष्टेव प्रणष्टचित्ता सोन्मत्ततामगात् । ततो "जो अन्नक ! जो अन्नक" इत्युच्च स्वरेण विलपन्ती सगऊदं सा समस्त पुरर
Page #176
--------------------------------------------------------------------------
________________
162
उपदेशप्रा.
स्तंज.२०
॥६६॥
ण्याचतुष्पथादिष्वन्रम्यत् । मोहतमिस्रण पदे पदे प्रस्खखन्ती नयनश्रवदश्रुनिर्मागरेणुमार्षीकुर्वती य य द्र पश्यति तं तं पुनः पुनः पृष्ठति-"मम पुत्रः प्राणवलोऽहन्नकः क्वापि दृष्टः ?" । तदा सुजनैरनुक-12 प्यमाना उर्जनैश्च हस्यमानाऽन्यदोच्चैर्गवाक्षस्थेनार्हन्नकेन सा दृष्टा । तादृशीं तदवस्था प्रेक्ष्य तां प्रत्यनिज्ञाय स इति दध्यौ-"अहो मम निर्विनयत्वं ! अहो मुष्कर्मकारिता मम ! क्षणिकसुखार्थमस्या वचनैर्मया मुक्तिप्रदं व्रतं त्यक्तं । ईदृशे मुसहे कष्टे माता पातिता । लोकशास्त्रेऽष्टषष्टितीर्थेन्योऽपि मातुर्वि-12 नयफलमत्यन्तं निगदितं । ततोऽपि विशेषेणेयं पूज्या मन्माता श्रीजैनधर्मशत्वात् साध्वीव्रतप्रपन्नत्वाच ।। अथवा इहा स्वात्मा व्रतजलेन जवाब्धौ पातितः। परं चास्या मातुराया महाव्रतविलोपकरणसहायी जातोऽहं । अहो परम्परया पापप्रवृद्धिर्जाता । अनया चन्नवदनया मुखमिष्टं बाह्यसुन्दरमनन्तमरणादिफुःखदं हावनावादिविषं पायितं । धिगस्या लावण्यं नेपथ्यं नैपुण्यं च । केवला श्वनदाऽस्याः सर्वा चतुरता दृश्यते, न त्वपरा स्वपाऽपि । हे चेतन ! तव घौ मार्गों स्तः-एकश्चन्द्रमुखीदर्शितपापमार्गः, पितीय एतयाऽऽर्यया दर्शितो मोक्षमार्गः अतो यः श्रेयास्त समाचर । इदानीमपि मन्मातुः शोकमुन्म-18 खयाम्यहं" । इति ध्यात्वा स तस्माद्गृहाठीघ्र निर्जगाम । साऽपि मृगेवणाऽन्तरा सहसा समेत्य विरहविखापानुकूलपरीपहकरणादिकं कृत्वा स्माह-"अधुनाऽत्रावसाहत्यापातकं तव जावि । हे निर्दय ! निष्ठुर ! किं मां मुभा वृदशृङ्गादिन्यः पातयसि ? किमर्थ मुग्धां मां मुखचितायां जुहोषि ! मालती-13 पुष्पमाखामिव कोमलां मञ्जखामकुटिखां मां जहासि ? सुरसां विधाय किं विरसां करोगि!" इति
OROLOGOS
॥६६॥
JainEducation International 2010
For Private & Personal use only
Page #177
--------------------------------------------------------------------------
________________
163 श्रुत्वा स पाह-“हे पापसमु! दाणिकसुखार्थे मुधेदृशान् विलापास्तनोषि । प्रागहमज्ञानग्रस्तत्वादि
मेषु पतितः। श्रीपरमात्मविन्नुवनैकशरणदधर्मो दूषितः । अथात्र वासो मम नाहः । मन्माता धन्या, है यया मम विवेकमार्गो दर्शितः । नवपातनमार्गदर्शका विश्वे बहवो दृश्यन्ते, परं पतितोधारणपावना
मस्तु माननीसमः कोऽपि नास्ति, अतः परं यावजीवमिन्धानमहिष्यादिसौख्यमपि नानिलषामि तहि । ६ किमन्यमनुष्यस्त्रीसौख्यं ! त्रिविधयुक्त्या मया सर्व त्यक्तं" । इत्याद्युक्त्वा सखाः सविनयं जननीं नत्वा 8 | स्माह-“हे मातः! असावईन्नकः कुलाङ्गारोपमस्त्वां नमति" इति ब्रुवन् बाप्पाप्लुताइस्तां नमाम । तं । वीक्ष्य स्वस्थचित्ता सा सप्रमोदैवमुवाच-“हे पुत्र! त्वं कुत्रैतावान प्राक्प्रशस्तसरागध्यानतोऽनन्तगुणशुलवैराग्याध्यवसायान्यो निजं सर्व वृत्तं प्रोवाच । तच्छ्रुत्वा साऽव
दत्-“हे वत्स! नूयः संयम स्वीकुरु" । ततः स प्राह-“हे मातः! प्रत्यहं संयमक्रियापालनं मम 185ष्करं जाति । अन्वहं सप्तचत्वारिंशद्दोषरहितमशनं ग्राह्य, निमेषमात्रमपि प्रमादो न विधेयः, करेमि 8
जंते समुच्चरितं तत्समयादारल्य चरमसमयं यावनिरतिचारं चारित्रं समाराध्यं, इत्यादिसमस्तसाधूचित[क्रियानिमोपणे निरन्तरं तु नाहं क्षमः पापोऽहं व्रतपालने नैव शक्तोऽस्मि ततो वदसि चेन्मातस्तदाऽन६ शनं करोमि" । इति श्रुत्वा तुष्टा नमार्याऽन्यधात्-“हे ना ! तवैतदपि सांप्रतं घटते, परमनन्तजव-18
घ्रान्तिनिमित्तं व्रतजञ्जनं नाई । किं च सुकरपञ्चव्रतपाखनोद्विग्नो नवसि त्वं, तीनशनं तु महापुष्कर योग्यानामेव तजायते । त्वं तु शुनाशुलपुजखान् वीक्ष्य रागविरागौ दधासि, ततस्त्वविश्वासो ज्ञानि
SSSCRIKA
उ०१२ ___ 2010_01
For Private & Personal use only
Page #178
--------------------------------------------------------------------------
________________
उपदेशप्रा. ॥ ६७ ॥
2010_
164 वचसा प्रतीयते, नान्यथा" । स दध्यौ -- “ नूनं मातू रागो ममोपरि प्रशस्तोऽस्ति” । ततः परीक्षार्थमि त्याह-- " हे मातः ! अधुना मदीयस्वरूपविरहार्दिता त्वमीदृर्शी दशां प्राप्ता तर्ह्यनशनेन सर्वथा तु मदीयदेहाभावी जावी, तद्व्यथां त्वं कथं सहिष्यसे ?" । " हे पुत्र ! सत्यं त्वयोक्तं, परं शृणु-त्वरहार्दितया मयेति ध्यातं हहा मदङ्गजोऽकृतधर्मा इन्द्रादीनां पूर्वनं संयमरलं तृणमिव त्यक्त्वा संसारदुःखं प्राप्स्यति, त एनं शीघ्रं वोधयामि" । इत्याकर्ण्य स स्माह - " हे मातः ! त्वं लोकलोकोत्तरार्दा द्विधाऽपि सौख्यदा जाता । किं बहुना ? त्वयाऽहं सम्यगुद्धृतः, प्राग्ममेह जन्मप्रदा, पश्चादनन्तजन्म| नधर्मप्रदा जाता" इत्यादि संस्तूय श्रीगुरुपार्श्वे संयममङ्गीकृत्य ज्ञानिवचसा जातनिश्चयाया मातुराज्ञां प्राप्य सर्वसावद्ययोगं प्रत्याख्याय निजं पुरितं निन्दित्वाऽखिलान् जन्तून् कमयित्वा बाह्यवन शिलायां दिने शांशुतापितायां स्थित्वा चत्वारि शरणान्यादाय पादपोपगमनानशनं दधौ । ततोऽतिदारुणामुष्ण वेदनां सम्यसहमानः स साधुः सुकुमाराङ्कस्तत्र वक्ष पिएकवन्मुहूर्त्तेन व्यलीयत, तत्कालं त्रिदशसख्यमङ्गी चकारेति । चन्द्राननास्नेहनियन्त्रितोऽपि यो, दृष्ट्वा स्वमातुर्विनयं जहाँ न हि । तेनैव यो निष्टतां त्यजन्, सोऽर्हन्नको निर्जरसौख्यमाप्तवान् ॥ १ ॥ ॥ इत्यन्द दिन परिमितोपदेश संग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ विंशस्तम्ने त्रिनवत्युत्तरविशततमं २०३ व्याख्यानम् ॥
SCHED
स्तंच. २०
॥ ६५ ॥
Page #179
--------------------------------------------------------------------------
________________
165
चतुर्नवत्युत्तर द्विशततम एव व्याख्यानम् ॥ अथ नवमवैयावृत्त्यतपःस्वरूपमाहयथार्ह तत्प्रतीकारो व्याधिपरीपहादिषु । वैयावृत्त्यं तन्नाव्यं विश्रामणाशनादिनिः॥१॥ स्पष्टः । नवरं ग्लानस्य मार्गाटनादिनितिश्रमनिवारणार्थ करचरणपृष्ठिजङ्घादिषु यन्मुष्टिलरणेन संवाधनं ( संवाहनं ) तविश्रामणं, तजुर्वादीनामजस्रं विधेयं । अशनमाहारः । श्रादिशब्दाघस्त्रपात्रप्रदानादिनिर्यथाशक्ति तदनुकूट्यानुष्ठानं, तयावृत्त्यमवश्यं कार्य । अत्रार्थे वदयमाणानि झातानि
शेयानि । तथाहि-प्राग्जन्मनि साधुपञ्चशत्या नित्यमन्नपानप्रदानविश्रामणकरणानिग्रहिणौ जरतवाडुद वलिनौ ग्लानवैयावृत्त्यानिग्रही वसुदेवजीवो नन्दिपेणमहर्षिश्च । तथा परीपहोपसर्गादिपु संजातेषु तत्प्रतीकारः कार्यः, अत्र हरिकेशिसाधुवैयावृत्त्यकारकतिन्मुकयदशातं श्रीमजुत्तराध्ययनसूत्रानुसारेण | ज्ञेयं, इत्यादि निदर्शनानि । अस्य फलं विशिष्टतरं सूत्रेऽनिहितं यतः-"वेयावच्चेणं नंते जीवे किं| जण? गोयमा ! निच्चगोयं कम्मं न बंध।
वेयावच्चं निययं करेह नत्तमगुणे धरंताएं। सर्व किर पमिवाई वेयावच्चं अपमिवाई ॥१॥ पमिजग्गस्स मयस्स व नास चरणं सुअं अगुणणाए। न दु वेयावच्चच्चिय असुहोदय नासए कम्मं ॥२॥
2010_03
For Private & Personal use only
Page #180
--------------------------------------------------------------------------
________________
166
++
C
उपदेशप्रा.
॥६
॥
ENTRANCE
अवैतनिष्पादनानिष्पादनयोः फखं विपुलमतिदृष्टान्ततोऽन्यूह्यं । यतः
गुरुजत्तिं अकुणंतो कुगई जीवा सहति पुणरपि ( य पुणाइ)।
तं च कुणंतो सुगई विउखमई इत्थ दिघ्तो ॥१॥ | व्यासार्थस्तु कथानकेनोच्यते-विराटविषये विजयपुरे श्रीचूमो नरेन्धः तस्य बहुमान्यो जिनदत्तनामा है श्रेष्ठी परमश्नावकः । तस्य सुबुद्धिविमलमतिः पुत्री । तन्नगरे तन्मित्रं धनमित्रश्रावकः । तौ पावपि धर्म प्रतिपालयतः। एकदा शीतकालः समागतः। तद्वर्णनं कश्चित्कवि!जराजसमीपे कृतवान् , तद्यथा
शीतत्राणपटी न चास्ति शकटी जूमौ च घृष्टा कटी, निर्वाता न कुटी न तएकुलपुटी तुष्टिन चैकां घटीम् । वृत्तिनारजटी प्रिया न गुमटी तन्नाथ मे सङ्कटी, श्रीमनोज तव प्रसादकरटीजङ्का ममापत्तटी ॥१॥
अथवारात्रौ जानु दिवा जानुः कृशानुः सन्ध्ययोर्पयोः ।
राजन शीतं मया नीतं जानुजानुकृशानुनिः ॥२॥ तथा चातिशीतं पतति । एकदा धनमित्रेण कौतुकानणितं-"यः कश्चिद्वहिरुद्याने शीतजखते १ निर्दोषा. १ शोजना. ३ प्रसादहस्तिन्या नंक्ता.
॥६॥
2010
Page #181
--------------------------------------------------------------------------
________________
SANSANSAR
167 सरोवरे माघमासे श्राकएउमग्नः समग्रां रात्रिं तिष्ठेत्तस्य लक्ष्धनं ददामि” । ततो लोकसमहं धनघुब्धेन र जिनदत्तेनाङ्गीकृतं । रात्रौ तत्र स्थित्वा प्रजात आगत्य जणितं-"देहि में दीनारखई" । धनमित्रेपोक्तं-"कोऽत्र प्रत्ययः?"। जिनदत्तेनोक्तं-"तव गृहे यामचतुष्कं प्रदीप प्रज्वलन् स्थितः” तदाऽऽह धनमित्र:-"प्रदीपदर्शनेन शीतं प्रणष्टं तव, श्रतो न ददामि” । ततो विलक्षीय गतो गृहे । अथ र तं चिन्तातुरं दृष्ट्वा विमलमतिः पुत्री पाह-"मा कुरु खेदं, यथा तव धनप्रातिर्नविष्यति तथा विधास्यामि" । ततोऽत्युषणकाले धनमित्रं जोजनार्थ स्वगृहे निमन्त्रितवान् मध्याहे, परिवेषितमतिलवणं : स्निग्धजोजनं, जोजनमध्ये जलं मार्गितं, ततः शीतलजखनृता गर्गरी दर्शिता, उक्तं च-"यथा दीपदर्शनेन माघमासे शीतं नष्टं तथैतद्दर्शनेन पिपासानाशोऽपि नवतु" । एवं निरुत्तरे कृते हारित है। | जिनदत्तेन । ततो होमाहारितं धनं दत्तं । ततः पानीयं प्रदत्तं । श्रथ गृहागतेन जिनदत्तेन विमृष्टं-13/ II"कस्येयं मतिः।" केनाप्युक्तं-"विमसमत्याः पुत्र्याः" ।ततो विमलमता पुत्री पाणिग्रह
पर पित्रा न दत्ता "मा पुत्रीं क्रोधाजिनदत्तो विरूपां करोतु" इति । विमलमत्योकं-"देहि मां तस्मै, सर्व बुधिप्रसादात्समीचीनं नावि"। यतः
यस्य बुद्धिर्बलं तस्य निर्बुधेश्च कुतो बलम् । बयो गजो वने मत्तो मूषकैः परिमोचितः॥१॥ । दत्ता कन्या । जातं पाणिग्रहणं । विवाहानन्तरं तां कूपे विश्वोक्तं-"कङ्गुतएकुखलक्षणेन कार्यास कर्तयन्ती तावत्तिष्ठ यावत्ते सुतो जवति, अहं परदेशे अव्योपार्जनाय यामि" । ततो गतः पतिः ।
___Jain Education international
For Private Personal Use Only
2010_05
Page #182
--------------------------------------------------------------------------
________________
168 उपदेशप्रा. एतया पितृगृहे सुरङ्गाप्रयोगेण निर्गतया स्वस्थान एको नृत्यो मुक्तः, यः प्रतिदिनं कङ्गतण्डुलान् || MEURN गृह्णाति । कार्पासं तु पित्रेऽपित, उक्तं च-"कर्तयित्वा स्थापय, अहं तत्र यामि यत्र पतिरस्ति"
तत्र गत्वा वेश्यावृत्त्याऽऽवर्जितः पतिः, अनुक्रमेणोत्पन्नः पुत्रः। ततः पत्यागमनपूर्वमागता स्वगृहे, है कूपे च प्रविष्टा । एवं कतिनिर्दिनैरागतः पतिः । स्वजनैरुक्तं-"निष्कासय स्वजायां"। निष्कासिता ससूत्रा सपुत्रा च । ततो जिनदत्तेन गृहस्वामिनी कृता । लोके महती प्रतिष्ठा जाता । अथान्यदा नव
देवसूरयः समागताः । धनदत्तेन सकलत्रेण प्रणम्योक्तं-"स्वामिन् ! किं पूर्वजव एतया पुण्यमुपावर्जितं ? यत्प्रसादेनैतस्या एतादृशी मतिर्जाता ?" । गुरुणोक्तं-"महानुनाव ! कुसुमपुरे जानुदेवस्य । दापुत्री रोहिणी बालविधवा । एकदा ग्रामान्तरादागतस्वगृहस्थवणिकपुत्रं दृष्ट्वोत्पन्ना कामरागवासना ।। विलोकितं च कटादचपलया दृष्ट्या । लहितं च निदानिमित्तं समागतेन शीलसारमुनिना । यतः
जइ वि न सइ न संपजे नहुअं काएइ हिययमम्मि ।
मयणानरस्स दिछी सरिका नहविलोएण ॥१॥ RI "अहो ! पुर्जयो मदनपरिसरः” इति चिन्तयन्निर्गतः शीखसारमुनिः । अथ क्रमेणाधिगतसमस्त-18|॥ ६ए ।
सूत्रार्थो गीतार्थः शीलसारमुनिराचार्यपदे स्थापितो नव्यजीवप्रबोधार्थ समागतः कुसुमपुरे । दत्ता च? देशना । प्रबुमा रोहिणी । दीक्षादानावसरे गुरुणोक्ता
CANCEOGRESCROCOCCASSENCES
____JainEducation international 2010_0STANI
For Private
Personal use only
Page #183
--------------------------------------------------------------------------
________________
2010_05
10/
जहा सुविसु कुंडे लिदियं चित्तं विहाइ रमणिकं । तह श्यारजीवे सम्मत्तं गुणकरं होइ ॥ १ ॥
जद संघ चिरस्त रोगियो उसहं गुणाय जवे । लोया विसुद्ध धम्म कम्मं तहा सयलं ॥ २ ॥
एवं श्रुत्वा तया सर्वमालोचितं, परं दृष्टिविकारो नालोचितः । श्राचार्येणोक्तं - " महानुभावे ! तदा मया निक्षार्थं समागतेन साक्षाद्दृष्टिविकारो दृष्टः स जवत्या नोच्यते तत्किमिति ?” तयोतं - "स वणिक्पुत्रो मया विलोकित एव" । ततो गुरुजिर्लक्ष्मणार्यायाः संबन्ध उक्तस्तथापि नाङ्गीकृतं, "वारंवारं कथनेन किं मय्यविद्यमानं दूषणमुच्यतेऽली कदूषणदानेन ? तिष्ठतु संयमो दूरे, मया चारित्रं न गृही - तव्यं” इत्युक्त्वाऽगृहीतसम्यक्त्वा गुरुघेषिणी गता स्वगृहे । प्रतिसमयमुन्मत्सरा गुरु निन्दादिपरा सा मृत्वा शुनी जाता। ऋतुकाले योन्यां जीवाकुला मृत्वा जाता सर्पिणी, दवाग्निदग्धा मृता नरके ततो व्याघ्री व्याधेन मारिता पुनर्नरके । इत्याद्यसङ्ख्यनवेषु दुःखं सहमाना तिर्यकु नरकेषु तथा दौर्चा - | ग्यरोगदारिद्र्धशोक प्रियवियोगप्रमुखैर्दुःखैर्बदृशः स्त्रीजन्म प्राप्यासङ्ख्यकाले नोत्पन्ना धन्यपुरे गोवर्धनगृहपतेर्धन्यानाम्नी पुत्री । अथ प्राप्ते तारुण्ये दृष्टा ग्राममहत्तरपुत्रेण, मार्गिता परिणीता च । वासजुवनेऽ
१ कुरुये नित्तौ ।
Page #184
--------------------------------------------------------------------------
________________
___170
उपदेशप्रा.
स्या अङ्गस्पर्शात्कोऽपि संतापः प्राउ—तो येन ज्वखितज्वलनक्षिप्तात्मेव नष्टो रात्रौ । प्रजाते पुत्री रुदतीं | तंज. ५०
दृष्ट्वाऽऽश्वासिता पित्रा दत्ता च स्वगृहगोकुखिनः, स च गृहजामातृत्वेन स्थापितः । सोऽपि तस्याः | है स्पर्शमात्रेण जातमहासंतापस्तां मुक्त्वा नष्टः । विषमा धन्या लणिता पित्रा-"मया कुलानुचितमपि
कृतं तथापि तव पूर्वकर्मानुलावतो दौ ग्यमेवाग्र श्रायाति, अतो दानादिधर्मकर्मकरणेन मद्गृहे तिष्ठ" एकदा समागताः साधवः, वन्दितास्तया, विज्ञप्तं च-"स्वामिन् ! अस्ति मन्त्रो वा तन्त्रो वा कार्मणं 8 वा? येन मम सौजाग्यं स्यात् १ तरुणपुरुषप्रार्थनीया च नवामि?" । साधुजिरुक्तं-"वयं किमपि न |
जानीमः, परं पुष्पाकरोद्यानेऽस्माकं गुरवः शीलाकरनामान आचार्याः सन्ति, ते सर्व जानन्ति” । श्रथ | ६ गता सा श्रीपूज्यानां समीपे । पृष्टं च सौनाग्यमन्त्रादि । गुरुतिरप्युपदिष्टं
तिलुकवसीकरणो सम्मत्तमणचिंतियवसंजणणो। जिणपन्नत्तो धम्मो मंतो तंतोश्र न हु अन्नो ॥१॥ जेहिं विहिर्ज न धम्मो पुर्व ते अलिया जीवा।
किं पसर दारिदं चिंतारयणे वि संपत्ते ॥५॥ ततो गोवर्धनगृहपतिनोतं-"पूर्वजवे मम सुतमा किं कृतं ? येनेयमेवंविधदौाग्यकलङ्किता । ॥ ०॥ जाता?" । गुरुणा जणितं-"अनया रोहिणीनवे गुरोरवज्ञा कृता, तेनासङ्ख्यजन्मसु सुःखान्यनुज्य
__JainEducation international 2010_014
Page #185
--------------------------------------------------------------------------
________________
171 तव पुत्री जाता, पूर्वकर्मावशेषविपाकादत्र नवेऽपि दौ ग्यं जातं"। एवं श्रुत्वा प्राप्त तस्या जातिस्मरणं, दृष्टं प्राक्तनं, "सत्यं सर्व स्वामिन् !" इत्युक्तवती । गुरुणोक्तं
इहलोइए वि को सुगुरुं पणमंति माणवा निञ्च ।
किं पुण परलोअपहे धम्मायरियं पश्वसमं ॥१॥ एवं श्रुत्वा पूर्वऽष्कृतातिचारमालोच्य गुरूणां समीपे गृहिधर्म पादशवतरूपं धन्या पाखयन्ती || तिष्ठति स्म, तीवं च तपः करोति स्म । तत्तपःपारणायां* वचं नत्तं पाणा पत्ता सिजं च जं जमणुकूलं । तं तं गुरुणा वियरेइ फासुनं एसणिनां च ॥१॥ I श्रथोबसञ्चित्तशुजपरिणामाऽनुक्रमेण चारित्रं प्रपाट्य सौधर्मदेवखोकं प्राप्ता । ततश्चयुत्वा विपुलम-| तिस्तव प्रियतमा जाता । गुरुनक्तिवशादत्र विपुखमतिर्जाता जोगसंपञ्च"। इति गुरुवाक्यात् पूर्वानु-18 नूतस्वचरित्रं श्रुत्वा जातिस्मरणमासाद्य सा गतसंशया हृष्टा च श्रीगुरून पाच-"स्वामिन् ! कतिविध वैयावृत्त्यं "। हे जावुके ! दशविधं । यतः
आयरिय १ उवज्काए २ र ३ तवस्सी ४ गिलाण ५ सेहे थ६।
साहम्मि ७ श्र कुख ८ गण ए संघ १० संगयंतमिह कायर्ष ॥ १ ॥ इति श्रुत्वाऽमहं वैयावृत्त्यतत्पराऽनुक्रमेण स्वर्ग गता। ततोऽचिरेण सिधिं प्राप्स्यतीति ॥
2010_05
For Private & Personal use only
Page #186
--------------------------------------------------------------------------
________________
172
नपदेशपा.
स्तंज. २०
COCOCCALCO
श्राराध्यमन्यन्तरमेतदन्वह-माहारनोक्ताऽपि तपःफल बन्नेत् ।
अध्यक्तत्त्यागफलं समीदय सा, ध्रौव्यं दधौ तधिपुलामतिश्च या ॥१॥ इत्यव्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ विंशस्तम्ने
चतुर्नवत्युत्तरविशततमं २ए। व्याख्यानम् ॥
पञ्चनवत्युत्तर द्विशततमं एवं व्याख्यानम् ॥
अथ दशमतपोजेदमाहस्वाध्यायः पञ्चधा प्रोक्तः सुमहानिर्जराकरः। तपःपूर्त्तिरनेन स्यात्सर्वोत्कृष्टस्ततो हि सः ॥ १॥ स्पष्टः। नवरं पञ्चविधः स्वाध्यायः । तत्राद्यो वाचनाह्वः सूत्रार्थयोरध्ययनमध्यापनं च वज्रस्वामि-18 जवाइस्वाम्यादिवदजन विधेयः १ । दितीयः पृचनाहः सूत्रार्थसंदेहापनोदाय दृढीकरणाय च परपार्श्वे पृछा, सा चिलातिसुतमहावलजीवसुदर्शनश्रेष्ठिहरिनाविप्रादिवदवश्यं कार्या । तृतीयः परा-3 वर्तनाः स्वाध्यायः पूर्वाधीतसूत्रादेर विस्मृत्याद्यर्थ गुणनं परावर्तना, साऽतिमुक्तकुलकर्षितन्तुवायादिव-131॥१॥ विस्तार्या, यथैकस्तन्तुवायः पाजणीं पायन घयोः पार्श्वयोस्तदायततन्तुप्रान्तपववाहितार्यो यो जूयो । व्याघुव्य तत्रागत्याङ्गेनालिङ्गनकुचमर्दनाधरचुम्बनादिकं करोति । ततश्चैको मुनिः पथि गइन् सहसा है।
M
EDGE
2010_05
Page #187
--------------------------------------------------------------------------
________________
173
SASAGOSTOSKORIS
सातच्चेष्टां वीक्ष्य स्थितः । तदा स तन्तुवायो मुनिं स्माह-"त्वं किं वीक्षसे ? ईदृशं सुखं त्वया कुत्रापि | दृष्टं ? तव तु स्वप्नेऽप्येतद्दर्शनं कुतः स्यात् ?" । इति सानिमानं गदितं श्रुत्वा स मुनिरवधिज्ञानोपयोगेन क्षणमात्रशेषं तदायुः परिजाव्य स्वान्तिकमाहूयेत्यवोचत्-“हे ना ! किमड्पजीवितव्यार्थे इमा कन्दर्पचेष्टां तनोषि ? तवायुरधुना दाणेन संपूर्ण जावि” । इत्याकर्ण्य स चकितः स्माह-"तर्हि कमपि 51 जीवनोपायं त्वं वद” । स मुनिनमस्कारमन्त्रं ददौ । स सकृशुणनानन्तरं पुनः परावर्तनं ध्यायन् पञ्च
त्वेन स्वर्ग प्राप । इतश्च तन्नार्यया मुनिरिति कलङ्कितः-"त्वया मत्स्वामी मुट्यादिप्रयोगेण मारितः । ६ मुनिना त्वनेकशिक्षोपदेशा दत्तास्तथापि स्वकदाग्रहं सा नामुचत् । मुनिरपि तद्देवागमनमवेक्षमाणस्त-18
त्रैव स्थितः । स सुरोऽपि कटिति स्वगुरूपकारगुणं संस्मरस्तत्रागत्य स्वजार्यादिपौराशङ्कां निर्वास्य गुरुं । नत्वा स्वर्ययौ इति ३ । चतुर्थोऽनुप्रेदाख्यः स्वाध्यायः सूत्रार्थयोर्मनसा स्मरणं न तु वाचाऽज्यसनं, कायोत्सर्गादावस्वाध्यायदिने च परावर्तनाया अयोगेऽनुप्रेक्ष्यैव श्रुतस्मृत्यादि स्यात् । परावर्तनातश्च | स्मृतेरधिकफलत्वं । मुखेन परावर्तना हि मनसः शून्यत्वेऽप्यन्यासवशात्स्यात् । स्मृतिस्तु मनसोऽवहितत्व एव । मन्त्राराधनादौ स्मृत्यैव विशेषसिद्धिः। यथुक्कं
संकुलाधिजनो नव्यः सशब्दान्मौनवान् शुजः।
मौनजापान्मानसः श्रेष्ठो जापः श्वाघ्यः परंपरः ॥१॥ संलेखनानशनादिना दीणदेहानामपि परावर्तनाद्यशक्तानामनुप्रेक्ष्यैव प्रतिक्रमणादिनित्यकृत्यानुष्ठानं,
GOCCASIOCASSO
___ JainEducation international 2010_01
For Private Personal use only
Page #188
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥ ७२ ॥
2010_05
174
तत एव तेषां घातिकर्मक्षयात्केवलज्ञानोत्पत्तिः ततः सिद्धिश्चेति ४ | धर्मकयाह्नः पञ्चमः स्वाध्यायो धर्मों|पदेशस्य सूत्रार्थव्याख्यायाश्चा कर्णनं धर्मकथा, सा नन्दिषेणर्षिवत् कार्या ५ इति । अनेन स्वाध्यायेन तपःपूर्तिः स्यात्, यत उक्तं चालोचनाग्रन्थे – एकाशन पश्चशतनमस्कारजापः, उपवासजङ्गे दिस हस्रनमस्कारजापः, नीविजङ्गे सप्तषष्ट्यधिक्षट्शत ६६७ नमस्कारजापः, श्राचाम्लङ्गे सहस्रनमस्कारजापः, चतुर्विधाहार उपवासः । तथा निरन्तरं शतनमस्कार गुणनेन वर्षे षट्त्रिंशत्सहस्रमितस्वाध्यायः स्यात् । प्रतिदिनं दिनमस्काराव जिगुणनया द्विसप्ततिसहस्रमितस्वाध्यायः स्यात्, त्रिशतगुणनेन चाष्टसहस्राधिकैक लक्षस्वाध्यायः स्यादित्यादिकं स्वबुद्ध्याऽन्यूह्यमिति । ततोऽर्हता सर्वोत्कृष्टः सर्वतपस्सु मध्ये श्रेष्ठः प्रोक्तः । यदुक्तं महानिशीथादौ—
बारसविम्मितवे सनिंतर बाहिरे कुसल दि । नविन वि होहि सजायसमं तवोकम्मं ॥ १ ॥ मणवयणकायगुतो नागावरणं च खवइ अणुसमयं । सजाए वÇतो खणे खणे जाइ वेरग्गं ॥ २ ॥ गतिमा सरकवणं संवरमवि श्रासि हुआ । सनायकार दिएगोपवासफलं पि न खनिका ॥ ३ ॥
स्तंज. २०
॥ ७२ ॥
Page #189
--------------------------------------------------------------------------
________________
175
AUGUSTRONOU
जग्गमनप्पायणएसणाहिं सुधं च निच्च मुंजतो। जातिविहेणारत्तो श्रणसमयं जविका सताए ॥४॥ तातं गोश्रम एगग्गमाणसं नेव उमिळ सका।
संवबरखवणेण वि जेण तहिं निगराऽयंता ॥ ५॥ MI अथ प्रसङ्गागतं व्यतिरेकफलं वक्ष्यमाणसंबन्धेन ज्ञेयं-वाराणसीपुर्या नमः सार्थवाहः । सुजफाऽस्य शालार्याऽस्ति । साऽनपत्या बहुविकटपं धत्ते । एकदा तद्गृहे एक श्रार्यासङ्घाटको निक्षायै समागतः । तं | ६ प्रतिलान्य सा विज्ञप्तिं चकार-“हे स्वामिनि ! यस्याः स्त्रियाः सुता अङ्गणे क्रीमन्ति सा धन्या रामा,
अतो ममापत्यं नावि न वा?" | "हे जो वयं धर्म विना नान्यजाटपामः" । तयोक्त-"धर्म कथ यत" । ततस्तानिः सम्यग्धर्मोपदेशो विस्तारितः । तेन सा विज्ञा जज्ञे । अनपत्यमुःखार्ता कालेन पति-14 मनज्ञाप्य सा दीदा जग्राह । वरं स्वाध्यायतत्पराऽपि पौरवाखान सुरूपान् प्रेक्ष्य मोहबलवत्तया काश्चि
रसि उत्सङ्गे जवादौ च स्थापयति । काँश्चिदङ्गुष्ट्याधारं दत्त्वा ञामयति । केषाश्चित्सुखलादिकां ददाति । यतः
केसि पि देश खंङ श्रन्नेसि जबाई मन्नेसि । अन्नंग बद्दल एहाए तह फासुअजखेण ॥१॥
RES
उ०१३।१
2010_0
Page #190
--------------------------------------------------------------------------
________________
स्तन.२०
176 उपदेशप्रा.
धाईकम्माईश्रा जं दोसा जिणवरेहि इह जणिया।
इहलोअपारलोश्शरकाण निबंधणश्रा ॥२॥ ॥७३॥
| तत आर्यादिनिरिति शिक्षिता-"जो आर्ये ! तवेदं न घटते । किं स्वाध्यायादिक्रियासु प्रमादं| 3 करोषि ? मुनयस्तु अव्यजावतो झिम्नाशंसां विहाय निरन्तराध्यात्मरता जवन्ति" । इत्याकांतिकुपिता जिन्नोपानये स्थिता निरङ्कुशा जाता । ततः पाक्षिकानशनेन सौधर्मस्वर्ग समुत्पन्ना । अन्यदा |
सर्वा श्रीवीरजिनवन्दनार्थ समागात् । तत्र पूर्वान्यासरागेण बहूनि किम्लरूपाणि विकृत्य नाट्यं 8| कृत्वा स्वविमाने गता । ततः श्रीगौतमस्वामिना पृष्टं-“हे जगवन् ! अनेन देवेन बहुमिम्जरूपाणि केन हेतुना विकृतानि?"
जण जिणो बहुपुत्तियत्ति देवी इ माता व । ___ पुबलवकम्मवस अ गोयमा इअ विनधए देवी ॥१॥ ___ सक्कस्स वि श्रवाणे ईहा दछु बहुमिजरूवाई। इत्तो चेव पसिना एसा बहुपुत्तिनामेण ॥५॥ 15
श्रीगौतमेन पूर्वनवः पृष्टः । स्वामिना सर्वो निगदितः । पुनरग्रेतनस्वरूपे पृष्ट स्वामी जगौ-एषाहू देवी चतुःपक्ष्यायुः परिपाट्य विन्ध्यगिरिसमीपे वेनेलसन्निवेशे सामानाम्नी विजपुत्री रूपवती नाविनी ॥३॥ तत्र राष्ट्रकुटेन परिणीतायास्तस्या अपत्ययुगं यमलं नविष्यति । एवं प्रतिवर्षे युगलं जनयिष्यति । क्रमेण पोमशवात्रिंशत्पुत्रपुत्रीणां समुदायो जाविता । तदा कोऽपि पृष्ठे कोऽपि शीर्ष चटिष्यति, कोऽपि
2010
Page #191
--------------------------------------------------------------------------
________________
177
घातं करिष्यति, कोऽपि लोजनादि याचिष्यते, कोऽप्युत्सले मूत्रादिकं करिष्यति । दिवानिशं तहःखेनार्दितोविना सतीति चिन्तयिष्यति-"वन्ध्या नारी धन्या, या सुखेन तिष्ठति शेते च"। अन्यदाss
सङ्घाटकं प्रतिलाजयन्ती जातिस्मृत्या स्वप्राक्नवस्वरूपमवगम्य वैराग्यण दीदां ग्रहीष्यति । तत्रैकादशाङ्गानि पठित्वा सर्वेषां पुरः स्वप्राग्नवचरित्रं प्रकाश्य प्रान्ते मासानशनेन विसागरायुर्देवो भूत्वा विदेहे मोदं गमिष्यतीति ॥
स्वाध्यायकार्येषु प्रवर्तिनी हि, झिम्नानवेदयालसतां दधौ या।
जाव्यन्यनृत्वेऽस्य फलं समीदय, यस्तदालोच्य शिवं गमिष्यति ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ विंशस्तम्ने
पञ्चनवत्यधिकदिशततमं २९५ व्याख्यानम् ॥
पएणवत्यधिकद्विशततमं श्ए६ व्याख्यानम् ॥
अथैकादशध्यानतपोवर्णनमाहसिचाः सिध्यन्ति सेत्स्यन्ति यावन्तः केऽपि मानवाः । ध्यानतपोबलेनैव सर्वेपि शुजाशयाः॥१॥ स्पष्टः । अत्रार्थ इयं जावना-नानाविधस्तपतपस्तपना अपि शुलध्यानादेव सिघाः सिध्यन्ति ||
2010_0
For Private & Personal use only
Page #192
--------------------------------------------------------------------------
________________
178
उपशमा.
॥१४॥
सक्कल
सेत्स्यन्ति च । यतः तपो विनाऽपि मरुदेवा जरतादयः सिञ्जाः, एवं शुनध्यानमेव मोक्षस्याव्यवधानमवन्ध्यं साधनं, शेषाणि त्वशेषाएयपि सुकृत्यानि पारंपर्येणैवेति सर्वसुकृतेन्योऽपि सर्वप्रकारैरपि शुनध्यानस्यातिशायिता । यदाहुःनिर्जराकरणे बाह्यालेष्ठमान्यन्तरं तपः । तत्राप्येकातपत्रत्वं ध्यानस्य मुनयो जगुः ॥१॥ इति । अथ ध्यानस्य काखमानादिकमाह
अन्तर्मुहूर्त्तमात्रं यदेकाग्रचित्ततान्वितम् ।
तक्ष्यानं चिरकाखानां कर्मणां क्ष्यकारणम् ॥१॥ स्पष्टः । एतदर्थसमर्थक सिद्धान्तवाक्यं चेदं___ अंतोमुहृत्तमित्तं चित्तावमाणमेगवचुम्मि । बउमबाणं काणं जोगनिरोहो जिणाएं तु ॥१॥ एतक्ष्यानं चिरसमयसंचितानामनन्तानामपि कर्मणां तत्क्षणं क्ष्यहेतुः । यतो जाष्यकृता प्रोक्तं
जह चिरसंचियमिंधणमएलो य पवणसहि मुझं महा। तह कम्मिंधणममि खणेण काणाणलो महश ॥१॥ जह वा घसंघाया खणेए पवणाहया विखिति।
काणपवणावहूचा तह कम्मघणा विखिळति ॥२॥ इति । अथ प्रशस्ताप्रशस्तनिमित्तानि ध्यानानुसारेण फखं ददतीत्याह
॥
४॥
JainEducation International 2010_001
For Private & Personal use only
Page #193
--------------------------------------------------------------------------
________________
201
179
प्रशस्तकारणानि स्युः शुभानि ध्यानयोगतः । अनर्हाण्यपि तान्येव नईध्यानपुष्टितः ॥ १॥
प्रशस्त निमित्तानि शुजानि ध्यानशुचितः । तद्रूपाणि जवन्त्येव शुनाश्रयसंश्रयात् ॥ २ ॥ स्पष्टौ । छात्रार्थ इयं जावना - श्रीजिनमते यद्यपि यावन्तः सुकृतप्रकारास्तावन्तः सर्वेऽपि मुक्तिहेतवः परं शुभध्यानानुगता एव न त्वन्यथा, बहुसमयचारित्राराधकाङ्गारमर्दकाचार्यादिवत् । शुभध्याने सति ये केऽप्यङ्गनाधनादयो जवप्रसक्तिहेतवस्तेऽपि मुक्तिहेतवः स्युः । यदाह
ध्यानस्य माहात्म्यं येनैकाऽपि हि कामिनी । अनुरागविरागाच्यां जवाय च शिवाय च ॥१॥ श्रार्षेऽपि -
जे जत्तिश्राय देऊ जवस्स ते चैव तत्तिया मुरके । लोग हवि पुन्ना जत्रे तुला ॥ १ ॥
इत्याद्यनेकयुक्तिनिर्निदर्शितं ध्यानमाहात्म्यं निशम्याप्रशस्तानेकनिमित्तसंपर्केऽपि वसुजूतिवन्न शुभध्यानं परिहार्य । तथाहि - वसन्तपुरे शिवभूतिवसुभूतिनामानौ दशै जातरौ । अन्यदा ज्येष्ठचातुर्जार्या कमलश्रीः स्मरसोदरं पतिसोदरं निरीक्ष्य रागात्संजोगार्थमयाचत । तदा स स्माह - " हे मुग्धे ! ज्येष्ठचातुर्भार्या माता ज्ञेयेति नीतिशास्त्रे प्रोक्तमस्ति । इत्याकर्ण्य साऽवोचत् - " हे स्वामिन्! मदङ्गव्याप्तां | स्मरज्वरव्यथां निर्वापय, अन्यथा तव महत्पापं लगिष्यति त्वं तु लोकव्यवहारविमुखोऽसि, शास्त्रवाक्येन चान्तोऽसि च । अत्रार्थ एकोदन्तं शृणु-हरिस्थलेऽधीत तर्कज्योतिषलक्षण वैद्यकशास्त्रा पि
Page #194
--------------------------------------------------------------------------
________________
तंज.३०
180 उपदेशप्रा. सोकव्यवहारविकसाश्चत्वारो दिजन्मसूनवः सुहृदो वसन्ति । श्रन्यदा ते चत्वारोऽपि स्वस्वविद्यागर्व
जाजः परदेशकौतुकावलोकनाय स्वपुरतश्चलन्ति स्म । क्वापि पुरे जोजनार्थ तस्थिवांसः । ते तार्किक18 नैमित्तिकलाक्षणिकवैद्याः क्रमेण घृतानयनबलीवर्दचारणान्नपाचनशाकग्रहणरूपेषु प्रवृत्ताः । तेषु च प्रश्रम-3 दस्तार्किको घृतमादायाध्वन्यागन्निति दध्यौ-"घृताधारं पात्रं पात्राधारं वा घृतं ?" इति मत्वा तद्धृत-13
पात्रमधोमुखमकरोत् । घृतं च नुवि न्यपतत् । अथवाऽनिमुखमागचन्तं गज वीदय दध्यौ-"असौ ६ मतङ्गजः प्राप्त हन्ति ? किं वाऽप्राप्त हन्ति ? अप्राप्तत्य हननं करोति तदा कोऽपि न जीवति, तत्तु न ||
दृश्यते, अतः प्राप्तस्यैव हिंसकः, तदा तु हस्तिपकं हनिष्यति, अहं तु दूरतरोऽस्मि असंपृक्तोऽस्मि च"13 इति ध्यायन्तं तं शीघ्र करिणा करेण गृहीत इति । अथ क्तिीयो बलीवर्दचारको बलीवर्देषु हरिततृणाकुरोत्करचरणवशादतिदूरं गतेषु ज्योतिःशास्त्रं पश्यति स्म-"ममामी वृषना अन्धे वा एकाक्षे वा चिर्पटाक्षे वा दिव्यचक्षुपिं वा नदत्रे गताः? चरे वा स्थिरे वा विस्वनावे वा लग्ने गताः" इति याव-18 हाच्चिन्तयति तावत्ते वृषना दवीयांसोऽवन् । अथ तृतीयो वैयाकरणोऽन्नपाचनदणे खद्वद् इति शब्द हैं।
कुर्वाणां क्षिप्रचटिकां निनाध्यति दध्यौ-"अहो ! असौ शब्दः कस्मिन् व्याकरणे केन सूत्रेण २ निष्पन्नः" इति ध्यायति तस्मिन् सा विप्रचटिका दग्धा । अथ चतुर्थः शाकग्रहणार्थ गश्चतुःपथे| रम्नाफलामफलकर्कोटकसर्षपजीवन्तीनिम्बुकादीन बहून् शाकान् दृट्वेति चिन्तयांचक्रे-"श्रमीनितिपित्तकफश्लेष्मत्रिदोषादिमहारोगनिवन्धनैः शाकैरलं ।
॥
५
॥
___JainEducation international 2010_007
For Private & Personal use only
Page #195
--------------------------------------------------------------------------
________________
NOPAUSE*BUS
181 निम्बो वातहरः कलौ सुरतरुः शाखाप्रशाखाकुलः, पित्तनः कृमिनाशनः कफहरो दुर्गन्धनिर्नाशनः । कुष्ठव्याधिविषापहो व्रणहरो डाक् पाचनः शोधनो,
बालानां हितकारको विजयते निम्बाय तस्मै नमः॥१॥" इति वैद्यकशास्त्रानुसारं शाकमादायाययौ । एवमधीतशास्त्रा अपि लोकव्यवहार विकलाश्चत्वारोऽपि स्वस्वार्थभ्रंशजाजो बजूवुः इति । अथ हे देवर ! त्वमपि श्रुतिजकत्वं त्यक्त्वा मां नज, अन्यथा तव महादोषो नावी इति श्रुत्वा वैराग्यवान् गृहान्निर्गत्य यतिरजूत् । यतः
अपसर सखे दूरादस्मात्कटादविषानलात्,
प्रकृतिविषमाद्योपित्सदिलासलसत्फणात् । इतरफणिना दष्टः शक्यश्चिकित्सितुमौषधै
श्चटुलवनिताजोगिग्रस्तं त्यजन्ति हि मात्रिकाः॥१॥ इति वनितासङ्गं विषमं विचिन्त्य स महात्मा सर्वश्रा मुक्तमानिनीसंस्तवो विजहार । भ्रातृजायाऽपि तं प्रव्रजितं निशम्य रागोदयादातध्यानेन मृत्वा क्वापि ग्रामे शुनीत्वेनोत्पन्ना । तत्रापि गोचर्यामटन्त
तमुदीदय पूर्वाज्यस्तरागवशात्सा शुनी कायबायेव तं नामुञ्चत् । सर्वदा सर्वत्र च तां पृष्ठलग्नां विलोक्य | हैलोकैः स शुनीपतिरित्यन्यधायि । तादृशैर्जनवचनैर्सकमानो मुनिः कथञ्चिदपि तस्या दृशं वञ्चयित्वा
ACTORRECORDCROCOCCCCC
SOSSA
2010_05
For Private & Personal use only
Page #196
--------------------------------------------------------------------------
________________
182 उपदेशप्रा.
नष्टः । तत्रापि तमपश्यन्ती साऽर्तध्यानेन विपद्य क्वापि वने वानरीत्वेनोत्पन्ना । तत्रापि कदाचित् | तंज.२० पथि विहरन्तं तं दृष्ट्वा शुनीवत्तस्य पृष्ठे लग्ना । तां च तथावस्थां विलोक्य लोकैः स मुनिर्वानरीपतिरित्येवं कथितः। यथा यथा सोका इत्थं जपन्ति तथा तथा तदाकर्ण्य साऽत्यन्तं सहर्षा बभूव । प्रत्यहं । सा विषयचेष्टां दर्शयति । मुनिस्त्विति दध्यो-"अहो ! मत्कर्मणां गहना गतिर्विद्यते” इत्यादि ध्यात्वा |
शनीमिवेमामपि हित्वा मुनिः क्वापि गतः। ततः साऽऽर्तध्यानेन विपद्य क्वापि जलाशये हंसीत्वेनोदपपद्यत । तत्र शीतपरीषहसहनार्थ जलान्यणे प्रतिमया स्थितं तं समीदय संजातकामोदया नुजाच्यां12 | जामिनीव जलवृतान्या पक्षाच्यामालिलिङ्ग । पुनः पुनः करुणशब्दैरव्यक्तमधुरं विरह विधुरं च रटति । मुनिस्तु स्वशुलध्यानमग्नोऽन्यत्र विजहार । ततः तमपश्यन्ती तन्मनाः सा हंसी आर्तध्यानेन मत्वा व्यन्तरदेवी जाता। तत्र विनङ्गज्ञानेन तस्यात्मनश्च सर्व वृत्तान्तं विज्ञाय "अनेन मम देवरेण मनणित नाकारि" इति कुपिता सा हन्तुमुपस्थिताऽपि तं मुनि ध्यानतपसान्वितं हन्तुं न शक्नोति स्म । तदनु मुनेः पुरः स्वशक्त्या दिव्यानुजावेनानेकवनितास्वरूपाणि विधाय प्रोवाच-“हे मुने ! त्वं किं विचारयसि ? त्वत्संयमः सद्यः सफलो जातः, एतान् दिव्यत्नोगान् जुङ्ग, किं मुधा परितप्यसे ? अध्यक्षप्राप्त स्पृहानुरूपं सौख्यं स्वीकुरु" । इत्यादिप्रतिकूलानुकूलपरीषहैन कुब्धः, इति च दध्यो-“बाह्यदृष्टेः १ संसाररक्तस्य सुन्दरी स्त्री अमृतघटिकेव जाति, तदर्थ धनमर्जयन्ति, त्यजन्ति प्राणान्मोहमग्मा राव-2॥६॥ गाद्या श्व । निर्मखानन्दात्मस्वरूपावखोकनदक्षस्य सा सुन्दरी विएमूत्रमासमेदोऽस्थिमळाशकादीनां
FACEBOOK
2010_051
For Private & Personal use only
Page #197
--------------------------------------------------------------------------
________________
183 जाजनमाजाति, तत्त्यागिनो जम्बूस्वाम्यादय एव श्रेष्ठाः । इत्यादिनिर्मवध्यानः क्रमेण कलितकेवलः स 2 मुनिर्लोकानां पुरस्तादात्मनस्तस्याश्च पूर्वनवसंबन्धमनिधाय सिद्धः॥
ध्यानाचलाच्चालयितुं मानृतं, सा विह्वला रागवती नवे नवे।
नाजूक्ष्माऽनेकविधैः परीषहे-रबैतचित्तत्वमयं मुनीश्वरम् ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृतौ विंशस्तम्ने
पासवत्युत्तर दिशततमं शए६ व्याख्यानम् ॥
सप्तनवत्युत्तरद्विशततमं शए व्याख्यानम् ॥ अथ घादशकायोत्सर्गतपोवर्णनमाह
प्रायो वाग्मनसोरेव स्याख्याने हि नियन्त्रणा ।
कायोत्सर्गे तु कायस्याप्यतो ध्यानात् फलं महत् ॥ १॥ ऊर्ध्वस्थशयिताद्यैश्च कायोत्सर्गः क्रियारतैः । एकोनविंशतिदोषैर्मुक्तः कार्यों यथाविधि ॥२॥
स्पष्टौ । नवरं कायोत्सर्गः प्रलम्बितनुजघन्यतया ऊर्ध्वस्थशयिताद्यैः, आदिशब्दादासितैः कार्यः। है। तत्र पद्मस्थतीर्थकृजिनकहिपकादय ऊर्ध्वस्था एव कायोत्सर्ग कुर्वन्ति, तैरुपवेशनादेरकरणात् , जातु
2010_031
For Private & Personal use only
Page #198
--------------------------------------------------------------------------
________________
-45--45
184 उपदशप्रा.
जिनकहिपक उपविशति तदाप्युत्कटिक एव तिष्ठति स्वपित्यपि तदवस्थ एव निशातृतीययामे स्थविर- स्तन. २०
कटिपकानां तु यथाशक्ति कायोत्सर्गः कार्यः, न तत्र स्थानमपेक्षितं । किंलक्षणः सः ? एकोनविंशति-18 ॥ ७॥ दोषाः कायोत्सर्गनिर्युक्तावनिहिताः घोमग १ लयाय ५ खेल्ने ३" इत्यादयस्तैर्मुक्तो विवर्जितः, तत्रैकोन-11
हाविंशतिदोषास्त्याज्याः। अत्रार्थे वृत्तान्तो लिख्यतेRI श्रीराजगृहे द राख्यदेवः श्रेणिकनृपसम्यक्त्वपरीक्षां कृत्वा तुष्टः श्रेणिकायाष्टादर्शवकं हारं दौमयु-18
गलं कुएमलयुग्मं च ददौ । नृपेण हारश्चिखणायै दत्तः, अन्यवस्तुघयं नन्दायै दत्तं । तबीय चिक्षणा । चित्ते दना पतिं स्माह-“यदि ममैतघस्तुष्यं न ददासि तदाऽहं जीवितं त्यजा(दया)मि" । राज्ञोक्त|"यत्तुल्यं रोचते तत्कुरु" । ततः सा रोषवशात्प्रासादगवादे एकाकिनी आर्तध्यानोपगता स्थिता निर्मा नाप । तदा तत्प्रासादस्याधोजागे सेचनकहस्तिनः कुन्तारो मगधसेनादारिकया सह कयां करोति, दारिका स्वजारं प्राइ-"कट्ये दासीमहोत्सवोऽस्ति, अतस्त्वं ममैतां चम्पकमालां करिकएगउत्तार्य देहि, येनाहं मजातिमध्ये शोजां लने"। स आइ-"राजाझालोपमुःखसहनेऽहं न दमोऽस्मि"। तदा सा प्राह-"अहं जीवितं मोक्ष्यामि" । स प्राह-"अहं ब्रह्मदत्तसदृशो मूढो न, यो वनितावचनेन चिताप्रवेशार्थ सप्रयत्नो जातः, स बागेन बोधितः" । एतज्ज्ञातं मया पूर्व लिखितमस्ति तदनुवृत्त्या
RI| झेयं । इति श्रुत्वा साऽऽह-"अहं स्वात्मन्त्रष्टा नवामि, तव किं याति ? त्वं त्वन्यासक्तो जातः सन्म
१ अष्टादशसरिकम्. २ हस्तिपकः.
5464ॐॐॐ--
2010
Page #199
--------------------------------------------------------------------------
________________
185 नामापि न ग्रहीष्यसि, त्वञ्चित्तमश्मतोऽपि अतिकठिनं दृश्यते" । इत्युलापान् श्रुत्वा चिखणा दध्यौ-18 "अहं प्राणान् जहामि तेन काऽपि राझो हानिर्न स्यात् , पञ्चशतीवनितानां पतित्वात्, नवरमहमकृततपःसंयमा नरजन्मतो भ्रष्टत्वं प्राप्नोमि” । इत्यादि विचार्य सानुरागा नृपेऽजूत् । एकदा तस्य हारस्यैका है दवरिका त्रुटिता । तेन देवेन प्रागेवमनिहितं-“योऽमुं हारं त्रुटितं संधास्यति स शिरःप्रस्फोटेन मरि-18 प्यति” । ततो राज्ञा पुर उद्घोषितं-“योऽष्टादशवक्रहारं संधत्ते तस्मै नूपो लक्षदीनारान् प्रयच्चति" ||
तत्रैकः स्थविरो मणिकारः स्वजनसौख्यकृते तं पटहमगृह्णात् । श्रेणिकनार्धलक्ष्धनं तस्मै दत्त्वोक्तं-“अन्यसनं संधिते हारे दास्यामि” । ततः स मणिकारो निजगृहैकदेशे सजायां नूमौ तं हारं संस्थाप्य मधुघृ-|
तवासितसूक्ष्मदवरिकां मौक्तिकचिजे संपृक्तीचकार मुक्ताफलवक्त्राणि वक्रत्वेन संधातुं नरा न दमाः। अथ मध्वादिगन्धसंज्ञातः समागता बहवः पिपीलिकाः, तानिर्दव रिकारमूलानि संगृह्य शनैः शनैर्मोक्तिकचित्रेषु दवरिका संचारिता । तेन च ग्रन्थि दत्त्वा संधितो हारः । सहसा तत्क्षणं तस्य शिरः स्फुटितं, स विपन्नः तत्रैव पुरे मर्कटत्वं प्राप । सोऽन्यदा प्रतिगृहमटन् स्वमन्दिरं स्वपुत्रं चावेदय जातिस्मृत्या । |जातानुकम्पः पुत्रस्य पुरो"ऽहं तव पिताऽस्मि” इत्यदाण्यलिखत् । ते स्वजना विस्मयं प्राप्य दध्युः"अहो ! कर्मणां विचित्रा गतिः" । पुनरक्षराणि लिखितानि-"शेषऽव्यं तुल्यं जूपेन दत्तं न वा ?" तेनोक्तं-"न दत्तं” । तदाकर्ण्य प्रषमापन्नस्तझारचौर्यार्थ विजाणि गवेषयति । अन्यदा चिक्षणा||
ॐॐॐॐॐ
___JainEducation international 2010_0
For Private
Personal use only
Page #200
--------------------------------------------------------------------------
________________
कक
___186 उपदेशप्राविकालवेलायां वापीमध्ये स्नाति सर्वा जरणादिनिर्मुक्ता । तत्समये स हारो मर्कटेन दृष्टः । प्रवन्नवृत्त्या | स्तंज.२०
तमादाय सुताय ददौ । चिलणाऽनङ्कारकरणसमये हारमदृष्ट्वा विलक्षाऽजूत् । तद्व्यतिकरस्तया नृपाय |
निवेदितः। श्रीश्रेणिकोऽनयकुमारमाकायेंत्युवाच-"अमुंहारं सप्तदिनमध्ये त्वं प्रकटीकुरु अन्यथा तत्वजीवनोपायो न दृश्यते" । तदनु स मन्त्री तत्प्राप्यर्थ नित्यं गवेषयति । । अथ तत्पुरे पञ्चाचार्यशिष्याः समेताः सन्ति-शिवः सुव्रतो धन्यो जोणकः सुस्थितश्च । तन्मध्ये सुस्थितसाधुर्जिनकटिपकधर्म प्रतिपत्तुकामः पञ्चविधां नावनां जावयति । तद्यथातवेण सत्तेण सुत्तेण एगत्तेण बलेण य । तुलणा पंचहा वुत्ता जिणकप्पं परिवार्ड ॥१॥ तत्र तपोनावनाऽसौ
जो जेण अणजबो पोरसिमाई तवो तं तिगुणं । करे। बुहाविजयचा गिरिनइसीहेण दितो॥॥ सीहो समुत्तरंतो जलजरियं गिरिनई पयत्तेणं । वंकं समुत्तरंतो ता ग जा गर्ने उलू ॥३॥
॥ ०॥ एगेगं व तवं करेइ जइ तेण कीरमाणेण । हाणी न होश कश्या वि होइ बम्मासनस्सग्गे ॥४॥
MARCHASMAKORORSES
-RAL
__Jain Education Intemational 2010_05 |
For Private & Personal use only
Page #201
--------------------------------------------------------------------------
________________
187 इदानीं सत्त्वजावना
जो वि य पुर्व निसि निग्गमेसु वसहिसु सनसजयाणि । अहितकरगोवाई विसेसघोरे य सग्गामे ॥१॥ पासुत्ताण न सई सोयत्वं जं च तीसु जामेसु । श्रोवायोवं जिणई उन्नयं से नवश् तत्र ॥२॥ पढमा जवस्सयम्मि बीया बाहिरम्मि चच्चरे तश्या। सुन्नघरम्मि चनची तह पंचमिया मसाणम्मि ॥३॥
इत्यादि यावत्देवेहिं लेसि वि य दिया व राजे व नीमरूवेसु । तो सत्तजावणाए वह नरं नितळ सयलं ॥१॥
इदानीं सूत्रज्ञावनाजइ वि सनाममि परिजियं सुयं तसनंदियं णिमाइ। कालपरिणामहेऊ तहावि खलु तजयं कुण ॥१॥ ऊसास आणपाणु तल थोवो तय वि य मुहुत्तो। मुहत्तेहिं पोरसी जाणंति निसा य दिवसा य ॥२॥
१०१४ JainEducation International 2010_05
For Private & Personal use only
Page #202
--------------------------------------------------------------------------
________________
उपदेशपा.
॥
ए
188 मेहाश्छन्नेसु उन्नऊ काखमहवावि उवसग्गो। पेहाइ निरकपंथे नाही कालं विणा बायं ॥३॥
इदानीमेकत्वनावनाजइ वि य पुबममत्तं चिन्नं साहूहिं दारमाईसु ।
आयरियाश्ममत्तं तहावि संजायए पन्ना ॥१॥ दिचीनिवायालावे अवरोप्परकारियं सपमिपुत्वं । परिहासमिहो य कहा पुवपवत्ता परिहरेश् ॥॥
इत्यादि । अथ बलजावना कामं तु सरीरबलं हाय तवनाणजावणजुयस्स । देहावयवे विजाइ जहो धेश् तहा जय ॥१॥ घोरा परीसहचमू जइ उजाहि सोवसग्गा वि ।
मुघरपहकरवेया जयजणणा अन्नसत्ताणं ॥२॥ एतनावनासु यो न हुन्धः स एव जिनकपं प्रतिपद्यते । स सुस्थितर्षिपितीयत्नावनयाऽऽत्मानं नाव-| | यति । तत्राप्युपाश्रयबाह्ये दितीयेन सत्त्वयोगेन नाव्यते । तत्र विहरन्तः पञ्च मुनयोऽजयमन्त्रिया(दा)-2 नशालायां मासकटपेन स्थिताः । अजयस्तं हारमखलमानः शोकमग्नो दध्यौ-"श्रद्य सप्तमो वासरः।
SOSESSHESHESSALOSSASSASSASSA
___JainEducation International 2010_00
For Private & Personal use only
Page #203
--------------------------------------------------------------------------
________________
18न ज्ञायते कट्ये किं नावि ? अतः साधुसमीपे गत्वा रात्रौ पर्युपासे” । ततस्तत्र वसतौ रात्रिपौषधं ||R
| गृहीत्वोषितः तदा सुस्थितर्षिः कृतावश्यकः प्रतिश्रयादहिः प्रतिमया स्थितः। IPI इतश्च स मणिकारात्मज इति चिन्तामकरोत्-"कदाचित्स जूपो हारवार्ता ज्ञास्यति तदा जीवित-15
व्यहानिर्जविष्यति सपरिजनस्य मम । ततस्तेन पुनः पश्चापानराय दत्तः । स मर्कटो जनेषु जातानु-18 कम्पः साधूपाश्रयसमीप आगतो बहिर्मुनि कायोत्सर्गस्थं वीदय तं हारं मुनिकए न्यधात् । अथ 13/ चत्वारोऽपि ते साधवः प्रतियाम सुस्थितर्विसाधुकायप्रतिलेखनार्थ समायान्ति । तत्राद्यः शिवसाधुः। प्रथमयामे कायोत्सर्गस्थमुनिकायप्रमार्जनार्थ निर्गतस्तं हारं दिव्यकान्ति वीक्ष्य दध्यौ-"नूनं यत्कृतेऽ-10 जयः परितप्यते स एवासौ हारो दृश्यते" । ततस्तस्य देहं प्रमृज्योपाश्रयान्तनॆधिकीं कृत्वा प्रविशन् ||
जजहप-"अहो! महालयं समुपस्थितं"। अजयः पप्रच-"स्वामिन् ! निर्जयानां कुतो नयं?" 18 साधुनोक्तं-"पूर्वानुभूतं जयं संस्मृत” । स आह-"भगवन् ! तत्स्वरूपं ज्ञातुकामोऽस्मि” । तदा ||
मुनिः स्माह| श्रवन्त्यां सोमशिवदत्तौ धौ घ्रातरावभूतां । तौ व्यापारार्थ धनानिलाषुकौ सौराष्ट्रजनपदे गतौ ।। । तत्रानेकाधर्मकर्मादानवाणिज्यानि विधाय बहुधनमुपार्जयामासतुः। ततः स्वपुरं गन्तुं समुत्सुकौ समस्तधननृतनकुखिकां निष्पाद्यैकः स्वकटी प्रदेशे बबन्ध । ततः प्रस्थितयोस्तयोर्मध्येऽप्रजो दध्यौ-"यदि बघुनातरं हन्मि तदा कोऽपि धनजागं न मार्गयति, सर्वस्वं मदीयहस्त एव तिष्ठति" । ततोऽनुजेन |
___JainEducation International
2010_05
For Private Personal use only
Page #204
--------------------------------------------------------------------------
________________
उपदेशप्रा.
A TO !!
2010_1
190
सह गन्धवती नदी मागत इति दध्यौ - " प्रतिक्षणमनेन धनानुभावेन रौषध्यानं मम प्रजायते, त एनां नकुलिकामनर्थकरीं नदीहदे निक्षिपामि" । इति ध्यात्वा ऊटिति इदे परिष्ठापिता । लघुबन्धुना पृष्ठ - " किमिदं त्वया कृतं ?" । स स्माह - " पापध्यानेन सहासी नवलिकाऽगाधरदे निक्षिप्ता" इति तेन स्वाजिप्रायः प्रोक्तः । तदाऽनुजःस्माह - "वर्यं विहितं जवता, मदीयाऽपि ष्टबुद्धिः प्रक्षीणा " । ततः स्वावास ईयतुः । अथ सा नकुलिकैकेन मत्स्येन कुधातुरेण गिलिता । स मत्स्यो मात्सिकजाखेऽपतत् । धीवरेण हत्वाऽऽपणे विक्रीतः । तयोर्मात्रा मूल्यं दत्त्वा गृहे समानीतः तद्विदारणार्थ स्वसुतायै दत्तः मत्स्यं विदारयन्त्या तथा नकुलिका दृष्टा, प्रचन्नं स्वोत्सङ्गे गोपिता । मात्रा पृष्टं - " त्वया किं गोपितं ?" । साऽऽह -- " न किमपि । ततः सा विलोकनार्थ यावदायाति तावन्मन्नगिन्या मर्मस्थाने कृपाणिकया सा स्थविरा हता, मृता च । तघीय ससंभ्रमं मङ्गगिनी उत्थिता । ततः तुत्सङ्गात्पतन्ती | नकुलिकाऽऽवाच्यां दृष्टा । "अहो ! सोयमर्थोऽनर्थदो नूनं” इत्यादि ध्यात्वा स्थविरां संस्कृत्य तां नकुलिकां विहाय समुत्पन्नवैराग्येण घावपि प्रव्रजितावावामिति । तस्माद्धे श्रावक ! एतनयं संस्मृतं । त्वं प्रेक्षस्व, कीदृग्जयकृदर्थोऽस्ति ? | अजयः स्माह - "स्वामिन्! प्रमाणं युष्मवाक्यं, जगवन् !
पाए वेरपरिणामकारगो निबंधवाएं पि । दोस्रो रकम हस्सागरो निचं ॥ १ ॥
स्तंज. १०
॥ ८० ॥
Page #205
--------------------------------------------------------------------------
________________
191
युष्मानिरतिसुष्टु कृतं ॥
मुःखप्रदोऽनेकविकटपकटिपतः, अर्थो जवेपन्यमिति त्वयाऽऽदृतम् ।
उत्सर्गसंस्थं जिनकहिपकार्मुकं, स्तौति स्म मन्त्री तमकिञ्चनं पुनः॥१॥ ॥ इत्यव्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ विंशस्तम्ने
सप्तनवत्यधिकदिशततमं शए व्याख्यानम् ॥
अथनवत्यधिकद्विशततमं श्ए व्याख्यानम् ॥
अथाग्रेतनदृष्टान्तानाहतथैव सुस्थितं साधु कायोत्सर्गजुषं मुदा । देहप्रमार्जनार्थाय दियामे सुव्रतो ययौ ॥१॥ स्पष्टः । श्लोकसूचितज्ञातं चेदं-अथ दितीयप्रहरे तन्मुनिदेहप्रतिलेखनार्थ सुव्रतर्षिः समुचितः ।। तत्कार्यं कृत्वा तं हारं वीदय प्रतिनिवृत्तः स्माहेति-"महाजयं समुत्पन्नं” । तदा मन्त्री जजप"स्वामिन् ! त्यक्तगृहकार्याणां किं महानयं ?" । साधुनोक्तं-"श्राप ! पूर्वानुजूतं संस्मृतं । मन्त्री स्माह-"किं तत्स्वरूपं ?" । साधुरुवाच-अङ्गदेशे व्रजग्रामे महेन्यपुत्रः सुव्रतनामाऽनूत् । तस्य जार्या सिरिजट्टाहा । श्रन्यदा तत्र ग्रामे चौराः प्रविष्टाः। जयेन जनाः प्रणष्टाः । सुव्रतोऽपि विजने
SHARPUSAS
2010
For Private & Personal use only
Page #206
--------------------------------------------------------------------------
________________
उपदेशप्रा.
|| G? ||
2010_0
192
| बन्नः । तदा मन्नार्या चौरान् प्राह - "यूयं स्त्रियः कथं न हरय ?" । तैस्तदीहां ज्ञात्वा हता, पल्लीपतेः समर्पिता । ततः स स्वजनानिति प्राह – “यूयं खुषां बन्धनात्कथं न मोचयय" ? । तैरुक्तं - "त्वमेव मोचय" । ततः स प्रसह्य चौरपल्यां गतः । एकस्थविरौकसि उषितः । एकदा स्वनार्याहरणं तस्यै ज्ञापितं । वृद्धया तत्र गत्या प्रोक्तं-" त्वत्कृते त्वत्पतिरागतोऽस्ति" । जार्ययोक्त - "अद्य पक्षी पतिर्गन्तुकामोऽस्ति । तस्मिन्निर्गते विकालेऽत्र प्रेषणीयः” । ततोऽहं विकाले गतस्तत्समीपे । तयाऽतिसंमानित श्रसनदानादिनिः । इतश्च पलीशोऽपशकुनानि वीक्ष्य प्रतिनिवृत्तः, स गृहमागतः तया स ससंभ्रमं पस्यङ्काधो रक्षितः । पङ्खीशस्तु तस्मिन्नेव पहयङ्के स्थितः । तदाऽहं सजयो जातः । इतश्च तयेति पृष्टं - "हे पक्षीश ! यदि कथमपि मन्नर्ताऽत्रैति तर्हि त्वं किं कुर्याः ?” । सोऽवोचत् -"सत्कृत्य तस्मै त्वां प्रयछामि । तदा च तया वक्रां नृकुटिं विधाय संज्ञा कृता । ततः पुनः प्राह - "यदि पश्यामि तदा हन्मि " । तया नेत्रसंज्ञया दर्शितः । तेन केशेषु गृहीत्वा निष्कासितः, आईवाघ्रेण बन्धितश्च । ततः प्रसुप्ते पली| शादिके तत्र सारमेयाः समेयुः । तैर्बन्धाः सर्वे जहिताः । तेनाहं मुत्कलोऽजूवम् । तदनु तच्चोरसंबंधि| नाऽसिना स पल शो हतः । साऽपि मया केशपाशेन कर्षिता, शिक्षिता च - "यदि बुम्बारवं करिष्यसि तदाऽहं त्वरिवेत्स्यामि" । साऽपि मौनं विधाय स्थिता । ततोऽहं तां गृहीत्वा निर्गतः । साऽपि पदे | पदे वर्त्मनि ऊर्णिकाशकलानस्थापयत् । ततः प्रभाते तया सह वंशकुरुगे स्थितः । ततो मन्नार्यानिक्षि| तोर्णिकाखमानुसारेण तदुपजीविनस्तत्र समनुगताः । तैः प्रहारो महान् दत्तः । पञ्चाङ्गानि पञ्चकीलकै -
स्तंज. २०
॥ ८१ ॥
Page #207
--------------------------------------------------------------------------
________________
193 विजानि । ततस्ते मन्नार्या संगृह्य व्याधुव्य ययुः । तत्समय एको मर्कटः समेतः स मां दृष्ट्वा मूर्जितः, चिरेण लब्धसंज्ञो मत्पुरः शट्यो घरणी संरोहिणी चौषधी संगृह्यागतः तेनाहं निःशट्यीकृतः । ततो | मत्पुर इमानि अदराणि लिलेख, यथा-"अहं तव ग्रामे सिजकर्मनामा वैद्य आसं । तत्रापि मया | पूर्ववं सजीकृतोऽनूः । सोऽहमत्रोत्पन्नोऽस्मि । अत्र वन एकेन मर्कटेन मदङ्गेषु प्रहारं विधाय मयूथ सर्व गृहीतं, ततोऽहं यूथपरिचष्टोऽत्रागतः, त्वां दृष्ट्वा जातिस्मरणं लब्धवान् । अधुना त्वमपि मत्साहाय्यं । कुरु, येन मरिण मर्कटं पराजयामि" । ततः स तेन साध गतः। अन्योऽन्ययुझं तान्यां विस्तारितं । तदा नूतनो मर्कटो हारितस्तं नरं स्माह-"त्वया मत्साहाय्यं कथं न कृतं?" । स स्माह-"युवा रूपवर्णादितुझ्यौ दृष्टौ, स्वपरौ नोपलदिती” ततोऽनिज्ञानं कृत्वा पुष्पमालां कएने कृत्वा पुनस्तत्र गतः ।। तदा मयैकेन लेष्ठप्रहारेण स मर्मणि हतः, प्राचीनमर्कटो मारितः। ततो मत्सखायं मर्कटमा पृचय चौर-18 पवयां गतः । मन्नार्यामालिङ्गय सुप्तः पसीशसोदरो मया खड्नेन निहतः । प्रसह्य नार्यामादाय स्वगृह एत्य वैराग्यवासितान्तःकरणः शीघ्रं संयम जग्राहेति । अतो हे मन्त्रिन ! मम प्रविशतस्तनयं संस्मृतं ।। ततो मन्त्री स्माह-“हे मुने ! त्वया तत्सङ्गं विहाय साधुत्वं स्वीकृतं तदत्युत्तमं विहितं इति। | अथ तृतीये यामे धनकर्षिनिर्गतः। सोऽपि तथैव हारं दृष्ट्वा महानयं समुत्पन्नमित्युवाच । अजयेन दालणितं-"पूज्य ! वीतरागमार्गस्थितानां कुतोऽतिजयं?' । मुनिनोक्तं-"पूर्वानुजूतं संस्मृत” । मन्त्री है स्माह-वामिन् ! तत्स्वरूपं प्रकाशय" । गुरुः माह-अवन्तिसमीप एको ग्रामः । तत्राहं कुलपुत्रदारको
कलकर
2010_0
For Private & Personal use only
Page #208
--------------------------------------------------------------------------
________________
194 उपदेशप्रा.धनकः । पितृन्यामवन्त्यां विवाहितः। अन्यदाऽहं पर्वदिवसे विकाले श्वशुरगृहं प्रस्थितः । सन्ध्याकाले संज.२० प्रेतवनं प्राप्तः। तत्रैकां तरुणीं क्रन्दन्ती प्रेक्ष्य मया पृष्टं-"किमर्थ रोदिषि" सा पाह
जो य न उरकं पत्तो, जो य न पुरकस्स निग्गहसमझो।
जो य न मुहिए उहिले, नो तस्स कहिकए सुरकं ॥१॥ मयोक्तं-"तव मुःखं निराकरिष्येऽई” । ततस्तयोक्तं-"एष शूलायां निक्षिप्तनरो मर्ताऽस्ति, निर्दो-1 पोऽसौ नृपेणेदृशीं दशां प्रापितः । ततोऽहं राजनरेन्यो नीता न मां कोऽपि पश्यत्विति ध्यात्वा जक्तासादिकं गृहीत्वा विकालेऽत्रागता इस्वाङ्गाऽहं जोजनं दातुं न माऽ
"मत्पृष्ठिमारुह्य यथेळ नोजनं प्रयच त्वत्पतये"। तदा सा मामशिक्ष्यत-"त्वयाऽधोदृष्ट्या प्रेक्षणीयं, अन्यथा पतिव्रताऽहं खजां प्राप्नोमि" । ततः सा पृष्ठिमारुह्य तत्कार्यकृते प्रवृत्ता। तदा मत्पृष्ठौ रुधिर
बिन्दवोऽपतन् , तदा मया किञ्चिदू विलोकितं दृष्टं मया कृपाएया तदङ्गमांसादिग्रहणं, पात्रे तत्स्था-18 पिनं च । तद्वीजसं वीक्ष्याहं प्रणष्टः जयनीतो गोपुरयक्षिणीधारे शीघ्रं प्रविशस्तया दृष्टः । मदेकचरणो:
देवीचैत्यघारस्य बहिः स्थितः, सोऽसिना मत्पृष्ठं धावन्त्या तया चिन्नः तं चरणं लात्वा साऽपि नष्टा ।।। ॥ ततोऽहं घारदेव्याः पुरः करुणं क्रन्दामि । जातानुकम्पया देव्या मत्पादः समग्रोऽपि तथैवैकस्य शूला-18
जिन्नस्य नरस्य सजीवस्य जरुप्रदेशं तित्त्वाऽत्र संधाय सजीकृतः । ततोऽहं रात्रावेव श्वशुरगृहे गतः। यावदारविर्दीपककान्त्या गृहस्वरूपं पश्यामि तावन्महिलां तदम्बां च पद्यमांसं जयन्तीमपश्यम् ।
SCREENERALASAHESESESS
SISUSTUSSEX
2010_0519
Page #209
--------------------------------------------------------------------------
________________
2010.
195
तदा तदम्बयोक्तं - "अहो पुत्रि ! ईदृशं वर्ये सद्यस्कं मांसं कुतः समानीतं ?” । तयोक्तं - "हे अम्ब ! एतत्पलं त्वामातुः संवन्धि ज्ञेयं ।" तदनु यथाजातमनिहितं । मात्रोक्तं - " नैव तत्त्वोचितं" इति । साऽऽह - "किं करोमि ? तेन मघाक्यं न कृतं ऊर्ध्वविलोकनेन" । इति तयोः संलापान् श्रुत्वा व्याघुट्य पुनर्धारदेवी चैत्ये रात्रिमतिवाह्य धर्म श्रुत्वा साधुसमीपे दीक्षामादाय सुस्थितर्षिसेवां तनोमीति पूर्वानुभूतं जयं स्मृतं । इत्याकयजयेनातिस्तुतः ।
चतुर्थ तथैव लापादि संजातं, तदा जोएको मुनिः स्वचरित्रं स्माह - श्रवन्त्यां जोकः सार्थवाहः स्वजार्यानुरक्तोऽनूत् । एकदा जार्ययेति प्रेरित:- "त्वं मम सारङ्गपुत्रं समानीय प्रयन" । जत्रऽनिहितं-"तत् कुतः समानयामि ?" । साऽऽह - "राजगृहनूपगृहे तदस्ति" । ततः स तत्पुरोद्यानमेत्य स्थितः । तत्र सुरूपवाराङ्गनावृन्दः व्यसनरैः सेवितस्तेन दृष्टः । तन्मध्येऽतियुवती मुग्धसेना एकेन विद्याधरेण हृता । स विद्याधरो वाणेन मया वियः । ततः कराच्यां वस्ता सा सरसि | पतिता । तत्रोत्पन्नानि पङ्कजान्यादाय तथा मदग्रे प्रानृतीकृतानि । ततो मया सह स्नेहमकरोत् । तदनु तथा ममात्रागमननिमित्तं पृष्ठं । मयाऽपि रामाप्रेरितं प्रयाणस्वरूपं सर्व निवेदितं । साऽऽह“तव जार्या नूनमसती ज्ञायते, तथा कैतवं कृत्वा वञ्चितोऽसि " । तघाक्यं मया न स्वीकृतं यतः स्त्रियोऽन्यस्त्रीगुणान् श्रुत्वा न स्मेरवदना जवन्तीति । ततोऽहं वेश्यागृहे गतवान् । बहूपचारैर्मम सेवा १ विटपुरुषैः.
1
Page #210
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥
३॥
196 तया रचिता । अन्यदा मुग्धया श्रेणिकनूपस्य पुरो नृत्यं प्रारब्धं । तदा मया मृगपुवं हृतं, तपदाकेण || स्तन.२० दृष्टं । स नृपाने पैशुन्यं चकार । तदा मुग्धयाऽहं मोचितः। अन्यदा वेश्यामादायाहं स्वपुरोद्याने समेतः। तत्र तां मुक्त्वा रात्री अहं प्रचन्नं गृहे गत्वा स्थितः । तत्र मन्नार्या नुञ्जन्नेको जारो दृष्टः। स प्रसुप्तो मया मारितः। जार्यया स शीघ्र स्ववाटकजूमौ गायां दिप्तः । , स्त्रीचरित्रं निरीक्ष्य नूय उद्यानस्थवेश्यान्तिकमागत्य मया सर्व निवेदितं । ततश्चिरकालं तद्गृहे राजगृहे चोपितः । पुनर्वेश्यामापृञ्चय तच्चरित्रप्रेक्षणोत्सुको गृहमागतः । अजस्रं सा मां लजति । अहमपि तच्चरित्रं न दर्शयामि । साऽपि । नित्यं स्वजारस्थलं प्राग्नोजनादिनाऽर्चयति, पश्चानश्यति अन्यदा तया मदघे घृतपूरादिना प्राघूर्णकमु-12 पकल्पितं । तदा मया जणितं-"अद्य न कस्यापि देयं, पूर्व यत्तवावश्यकं तत्कुरु" । साऽऽह-"त्वत्तोऽन्योऽधिकः कोऽपि नास्ति' । ततो मलोचने परिवश्य तत्स्थलपूजनार्थ गता। मया तझिायेति जणिता-“हे अपार्थ्यप्रार्थिक ! अद्यापि स्वचरित्रं न जहासि" । तया जणितं-"मया त्वदाझा कदापि नोसद्धिता । कदापि न गलिप्रदानं कृतं । निप्प्रयोजनं किं मामुपालनसे ?" इत्युक्त्वा रोपवश्ययाऽश्रुपातं कुर्वन्त्या तया तप्तलोहकटाहो मदीयोपरि निदिप्तः। नष्णस्नेहादिविन्दवो मेऽङ्गे खन्नाः । तेन । त्वचा तु देहतो विनष्टा । ततोऽहं नयत्रान्तः सहसा नश्यन् कथमपि मातृहमनुप्रविष्टः, मूर्वितश्च ॥७३॥ पतितः। ततः स्वजनैः शतपाकादितैलैः सङ्गीकृतः । ततोऽहं स्वजनादिन्यः (दीनां पुरः) सनावं २ प्रकटीकरोमि.
ANUARNSRCTCARROG
2010
For Private & Personal use only
Page #211
--------------------------------------------------------------------------
________________
197
प्रकाश्य साधुसमीपमागत्य धर्ममाकर्ण्य प्रबजितः । इदानीमपि तनयं संस्मृतं । अन्नयन लणित-11 "जगवन् ! यूयं वाद्याच्यन्तरसमस्तजयविवर्जिता दृश्यले । वयमेव कर्मचारनारिताः सर्वजयाच्यन्तरे वसामः" । इत्यादिवहूक्तिनिः स्तुत्वा स्वरात्रिपौषधं संपूर्ण विधायानय उद्गते सूर्ये उपाश्रयान्निर्ययो। तदैव 2 कायोत्सर्गतत्परान्तःकरणश्रीसुस्थितानगारकण्ठे तं हारं समीदयामात्येश्वर इति दध्यो-"अहो! रात्रौ प्रति-13 प्रहरं ते चत्वारो मुनयो महालयं महानयमित्यूचुस्तत्सत्यं, निःस्पृहाणां काञ्चनमतिजयरूपमेव । किंचाहो ! साधूनात्मलोभत्वं! यतो दिव्यहारं राज्यतुट्यं दृष्ट्वाऽपि पञ्चापि रुपयः सलोनत्वं दाणमपि नाङ्गीचक्रुः । पासण्यपि जयानि लोन एवं प्रतिष्ठितानि” । ततः सुस्थितसाधु त्रिः प्रदक्षिणी कृत्य वन्दित्वा स्तुत्वेति: . स्माह-"अहो ते निजि कोहो” । ततस्तं हारं मुनिकएवात्स्वयमेव संगृह्य हृष्टस्तुष्टो राजसद्मस्थि-12
तस्य श्रेणिकजूपस्य प्रददौ रात्रिवृत्तान्तमपि जगाद च । तबृत्वा श्रेणिकोऽमात्यमाह-"मुनिगुणस्तुत्या-| हादिनिरनन्तनवःखचिन्तादयः प्रदीयन्ते तर्हि त्वदीयैहिकचिन्ताहननं कियन्मात्रं ? तन्महिम्ना स्वय-12 मेव मुःखानि दीयन्त इति"॥
ऊर्ध्वस्थितं सुस्थितमत्र सुस्थितं, यामेषु सर्वेष्वपि योगनिश्चलम् । स्तोमीति तं साधुममुक्तसञ्जणं, तपोऽन्तिमाचारचरं मुनीश्वरम् ॥ १॥ ॥इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्ती विंशस्तम्ले ऽष्टनवत्युत्तरविशततमं २ए७ व्याख्यानम् ॥
2010_05
For Private & Personal use only
Page #212
--------------------------------------------------------------------------
________________
उपदेशप्रा.
स्तंज..
॥
४॥
नवनवत्युत्तरतिशततमं एए व्याख्यानम् ॥
अथ तपसो मुख्यत्वमाहतपो मुख्यं हि सर्वत्र, न कुखं मुख्यमुच्यते । हरिकेशी श्वपाकोऽपि, स्वःपूज्योऽजून्महाव्रतैः ॥ १ ॥
ज्ञातं चेदं-मथुरापुर्या शङ्खो युवराजो धर्म श्रुत्वा दीक्षितो विहरन् गजपुरं गतः। तत्र जिक्षायै विहरस्तप्तवालुकासमाया देवप्रजावाद्दवाग्निरूपाया हुतवहाख्याया रथ्यायाः समीपेऽगात् । यस्तस्यां । चलति स तदैव वियते । मुनिना तामसंचारां दृष्ट्वा पुरोहितसुतः पृष्टः- "इयं रथ्या वहति न वा"| तेनापि "दह्यतामयं” इति पुष्टाशयाघहतीत्युक्ते स त्वरितं तस्यामेव ययौ । तत्तपःप्रजावात्सा रथ्या 8 शीतीजूता । पुरोहितसुतो गवाहस्थस्तं त्वरितमीर्यापरं यान्तं दृष्ट्वाऽहोऽयं महातपस्वीति विस्मितः । एकदा तमुद्यानस्थं नत्वोचे-“हे पूज्य ! मया तत्र गमनानुझा दत्ता तत्पापतोऽहं कथं बुटिष्यामि ?" इत्युक्ते मुनिनोक्तं-"प्रव्रज्या गृहाण" । तेन दीका गृहीता। विजत्वात्तत्र जातिमदं कृत्वा पूर्णयुष्कः स्वर्ग गत्वा च्युतो गङ्गातीरे स्मशानस्वामी वलकोट्टो नाम श्वपाकोऽजूतस्य ६ नार्ये गौरी गान्धारीं च तत्र स गौर्याः कुदौ समेतः प्राग्नवजातिमदात्कालो विरूपश्च जातः, सोऽन्त्यजानामपि हसनीयो बलनामा नएमनकुशलो विपतरुरिव पेप्यो बहूनामुगकृदवर्धत । श्रन्यदा बन्धूनां पानगोष्ठीपराणां १ देवपूज्यः .
॥
४॥
2010
For Private & Personal use only
Page #213
--------------------------------------------------------------------------
________________
199 मध्ये हिम्नः सह नएमचेष्टादिन्निः कलहायमानस्तैर्बहिष्कृतः पार्श्वेऽस्थात् । तावत्तवाहिनिःसृतः, तैः । सहसोत्थाय सविष इति इतः । क्षणेन दीपकसर्पो निःसृतः, ततस्तैः स निर्विष इति कृत्वा मुक्तः । बलेन । तबीयाचिन्ति-"यविषदहिहन्यते दीपकोऽहिर्मुच्यते तर्हि सर्वः कोऽपि स्वदोषैरेव क्लेशजागिति है
कैरेव जाव्य" इति ध्यायन जातजातिस्मृतिः स्वविमानवासं मुष्टं च जातिमदं जावयन् संविग्नः । साधुपादमूले धर्म श्रुत्वा संबुद्धः, प्रव्रज्य विहरन् तिन्कोद्याने यदालये प्रतिमास्थस्तस्थौ । एकदा तत्र चैत्ये कोशलिकराजस्य 5हिता जमाख्या बहीनिः सखीजिवृताऽऽगता। यदं नत्वा सवोः क्रीमाथे प्रवृत्ताः । वरालिङ्गनमिषेण स्तम्लान् जगृहुः । तत्र सहसा कायोत्सर्गस्थं मुनिमेव स्तम्नं ज्ञात्वा तमा-2 विङ्गय राजहित्रोक्तं-"मयाऽयं वरो वृतः" । हणेन कालं विकरालं मुनिं दृष्ट्वा पूच्चक्रे श्रूथूकारं चकार । तेन रुष्टो यदस्तां वक्रमुखीं अथिलागीं परवशां चक्रे । पुनर्यक्षः प्राह-"यदीयं स्त्री मुनिं ।
पतित्वेन स्वीकरोति तदा मुश्चामि" । राज्ञा जीवत्वसाविति तस्मै दत्ता । सा स्वजनैरनुज्ञाता यक्षाखये | या स्थिता साधोरनुकूलमुपसर्ग चकार । मुनिस्तु नैठत् । साऽपसृता । यहेण सर्वां रात्रि विमम्बिता, पुनः त पुनर्मुनिरूपं यहरूपं च दर्शयित्वा विप्रतारिता । प्रातः साधुर्नेबतीति यदोक्त्या ज्ञात्वा सा खिन्नमनाः ।। पितुर्गृहं ययौ । पुरोहितेन दृष्ट्वा राज्ञे प्रोक्तं-"इयमृषिपत्नी विजेन्यः कहपते । राज्ञा सा तस्मै दत्ता । स पत्नीं कृत्वा सप्रियो यज्ञमारेजे । श्रथ हरिकेशाख्यश्वपाककुखजो बलो नाम जितेन्धियो जिदार्थमे-18 कदा विजानां यज्ञपाटके प्राप्तः । तं तपस्विनमायान्तं वीक्ष्य विजा म्लेबा श्व तमुपहसन्ति-"को रे
उ०१५ 2010
Page #214
--------------------------------------------------------------------------
________________
200
उपदेशप्रा.
त्वं वीनत्सरूपो अष्टुमनर्हः कया वाञ्चयाऽत्रागतोऽसि ? अपसरास्मदृष्टेः" इत्याकर्ण्य रुष्टो यदो मुनि- संज. ५०
६ देहेऽवतीर्य प्राह-"श्रमणोऽहं परार्थनिष्पन्नस्यैवान्नस्यार्थे इहागतोऽस्मि, प्रभूतमन्नं निप्पन्नमस्ति, तन्म॥ ५॥
ध्यालेषावशेषमुरितं मह्यं साधवे दीयतां” । एवं यदेणोक्ते याझिकाः प्राहुः-इदं सिजनोजनं विजानां ।
देयं न तुन्यं शूजाय दास्यामः । जगत्सु विजसदृशं पुण्यक्षेत्रं नास्ति, तत्रोप्तं वीजं महाफल स्यात् ।। सायदः प्राह-यूयं यज्ञे हिंसका श्रारम्नरक्ता अजितेन्जिया अतः पापदे, न महाबतितुट्यं सुपेशलंक
धर्मक्षेत्रं विश्वे" । इत्यमध्यापकं यदेण निर्मुखीकृतं ज्ञात्वा तन्त्रात्राः प्राहुः-"अस्मपाध्यायानां प्रत्यहिनीकोऽसि त्वं अतो नैव तुज्यं दास्यामः, अन्यथा तु कदाऽपि अनुकम्पया किञ्चिदन्तप्रान्तादि दयः" । | यद आह
समिईहि मनं सुसमाहियस्स, गुत्तीहि गुत्तस्स जिइंदियस्स।
जड़ मे न दाहित्य अहेसणिऊं, किमऊ जन्नाण सनित्थ लाजं ॥१॥ | मह्यं यदि न दास्यश्रेषणीयं किञ्चित्तहिं हे आर्या यज्ञानां लानं न लप्स्यध्वे । इति श्रुत्वाऽध्यापका
छात्रान् प्राहुः--"एनं यष्टिमुष्ट्यादिजिस्तामयित्वा निष्कासयतः” । ततस्ते वेगेन धाविता मुनि नन्ति: दएमाद्यैः। तदा ज्या निपिघाः-"नोः कुमारा नायं कदर्थनार्हो मुनिः। यतः
॥५॥ देवाजिळगेण निइएणं, दिन्ना मु रन्ना मणसा न काया । नरिंददेविंदनिवदिएणं, जेणामि वंता इसिणा स एसो ॥२॥
2010
For Private & Personal use only
Page #215
--------------------------------------------------------------------------
________________
2010
201
देवाज्ञया राज्ञा दत्ताऽपि येनास्म्यहं त्यक्ता स एष शषिर्ज्ञेयः । यतः -
महासो एस महाणुजागो, घोरवर्ड घोरपरक्कमो छ ।
मा एयं हीलह श्रीलऊिं, मा सबै तेएस ने निद्दहिता ॥ ३ ॥
मानं यतिं निन्दत। यं हि रुष्टो मा सर्वोस्तेजसा तपसा जे जवतो निर्धाक्षीत् जस्मसात्करोतु" इति श्रुत्वा यदो दध्यौ - " एतदुक्तं मृषा मा भूत् इति तान्निवारयामि । यतःएयाई तीसे वयलाई सोच्चा, पत्तीइ नद्दाइ सुनासियाई । इसिस वेयावयि याए, जरका कुमारे विशिवारयति ॥ ४ ॥
ततो यो रुष्टोऽन्तरिदेऽनन्तरूपैः कृत्वा तानुपसर्गकारकान् विदान् रुधिरं वमतश्चकार । नूयो | नवेदमाह -- " हे छात्राः ! यथा गिरिं नखैः खनथ, अयोलोहं दन्तैः खादथ, जातवेदसं पादैर्दथ, ये यूयं विगणयय, तन्मूर्खकृत्यं नाई । अथ यूयं जीवितं धनं वा यदी तदा शिरःप्रणाम पूर्व शरणं प्रपद्यध्वं । अथ स यज्ञाचार्यः सोमदेवः सनार्य ऊर्ध्वमुखान्निर्गतजिह्वानेत्रा छात्रान् काष्ठोपमान् वीक्ष्य तमृषिं प्रसादयति - " हे जगवन् ! अस्मदपराधं क्षमस्व । यतः -
हि मूढेहि याहिं, जं हीलिया तस्स खमामि जंते । हसाया इसि जयंति न हु मुखी कोहपरा जवंति ॥ ५ ॥
१ बात्रान्.
*%
Page #216
--------------------------------------------------------------------------
________________
स्तन..
202 उपदेशप्रा.
श्रम मुनिराह
' "पुधिं च इम्हि च अणागयं च, मणप्पदोसो न मे अस्थि कोइ। ॥६॥
जस्का हु वेयावमियं करंति, तम्हा हु एए निहया कुमारा ॥६॥ | पुरा इदानीमस्मिन् कालेऽनागते चाटपोऽपि मनःप्रदेषो मम नास्ति नासीत् न भविष्यति च, यस्मा-18
हो वैयावृत्त्यं करोति तस्माद्देवेनैते कुमारा नितरां हताः" । ततोऽध्यापकः प्राह-“हे पूज्य ! यूयं । धर्मज्ञा न क्रोधपराः स्यात, परं वयं युष्माकमेव पादौ शरणं समागताः स्मः । इदं प्रजूतमन्नं शाट्या-18 दिकं जुट । नुंक्त्वाऽस्माकमनुग्रहं कुरु" । तदा मुनिर्मासपणपारणे शुछ जक्तपानं जग्राह । तदा सुरेण सर्वे कुमाराः सजीकृताः पञ्च दिव्यानि च कृतानि । तदा तेऽपि विजा हृष्टाः प्राहुः"हे पूज्य ! वयं बाह्यस्नानादिधर्मस्पृहा युष्मानिरङ्गीकृतयागादितत्त्वं न जानीमः । यतः
के ते जोई के व ते जोगणा, का ते सूया किं च ते कारिसंगं ।
का ते एहा कयरा ते संति जिस्कू, कयरेण होमेण हुणासि जोई ॥७॥ पर हे पूज्य ! ते तव यजनविधौ किं ज्योतिरग्निः किं ते तव ज्योतिःस्थानं ? यत्र ज्योतिर्विधीयते ? काः ||
ते शुचो घृतादिप्रक्षेपिका दर्व्यः ? किं ते कारीपाङ्गं अग्युद्दीपनकारणं येनासौ संधुदयते ? काश्च समिधो | यानिरग्निः प्रज्वाल्यते ? कतरा का शान्तिश्च पुरितोपशमहेतुरध्ययनपतिः ? कतरेण कस्य संवन्धिना Minu६॥ | होमेन हवनविधिना जुहोषि आहुतिभिः प्रीणयसि ज्योतिरग्निं "। मुनिराह
2010_0318
For Private & Personal use only
Page #217
--------------------------------------------------------------------------
________________
P
203 "तवो जोई जीवो जोगणं, जोगा सुया सरीरं कारिसंग।
कम्मेहा संजमजोग संती, होमं हुणामि इसिणं पसत्यं ॥७॥ । तप आहारमूर्गत्यागो ज्योतिरग्निः, कर्मेन्धनदाहकत्वात् । जीवो ज्योतिस्थानं, ज्योतिषस्तदाश्रयत्वात्।
योगा मनोवाकायाः शुचस्ते शुजव्यापाराः स्नेहस्थानीयाः । शरीरं करीषाङ्गं, कर्म एधाः, संयमयोगाः * शान्ति, इत्यादिहोमेन जुहोमीति” । अथ स्नानस्वरूपं पृच्छति-"कस्ते इदः ? किं च ते शान्त्यै पापोप-IN
शमाय ! किमिदं तीर्थ पुण्यक्षेत्रं शान्तितीर्थ ? अथवा किंरूपाणि ते सन्ति तीर्थानि संसाराब्धितारदाणानि ? कस्मिन् वा स्नातः शुचीजूतो रजःकर्म जहासि त्वं ? तत्किमस्माकमिव तवापि इदतीर्थ शुधिस्थानमन्यति न विद्मः । हे यक्षपूजित ! आचदव, वयं नवतः सकाशे ज्ञातुमिन्छामः" । मुनिराह
धम्मे हरए बंजे संतितित्थे, अणाविले अत्तपसन्नखेसे।
जहिं सि एहा विमलो विसुनो, सुसील पजहामि दोसं ॥५॥ इत्यादिशुलवाक्यैः प्रबुध्धा विजा जैनधर्मप्रापुः। मुनिरप्यन्यत्र विहरन् कर्मदयेण परमपदं प्रापेति। यतः
सरकं खु दीसंति तवो विसेसो, न दीसई जाइविसेस कोइ। सोवागपुत्तं हरिएससादु, जस्सेरिसा इहि महाणुजावा ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ विंश
स्तम्ने नवनवत्यधिकदिशततमं श्एए व्याख्यानम् ॥
ROGRESGRESOSE
JainEducation International 2010_1
For Private & Personal use only
Page #218
--------------------------------------------------------------------------
________________
264 उपदेशप्रा.
त्रिशततमं ३०० व्याख्यानम् ॥ ॥ ७॥
अथ वीर्याचारमाहबाह्यान्यन्तरसामर्थ्यानिह्नवेन प्रवर्तनम् । सर्वेषु धर्मकार्येषु वीर्याचरणमुच्यते ॥१॥ स्पष्टः । अत्रार्थे नावना चेयं-बाह्यसामर्थ्य वाक्काययोः सत्कं, अन्यन्तरवीर्य मनःसंवन्धिक, तयोवीर्य, तस्यानिह्नवनेन प्रवर्तनं सर्वधर्मकृत्येषु वीर्यस्फोरणं तवीर्याचरणं निगद्यते । यतः प्राचीनपादैः
अणिमूहिअवलविरिङ परक्कमऽ जो जहुत्तमानत्तो।
झुंज अ जहाथामं नायबो वीरियायारो ॥१॥ | व्याख्या-अनि तबाह्यान्यन्तरसामर्थ्यः सन् पराक्रमते चेष्टते यो ज्ञानाद्याचारमाश्रित्येति शेषः।
आयुक्तोऽनन्यचित्तः पराक्रमते ग्रहणकाले, तत ऊर्ध्व युनक्ति च योजयति च यथोक्तमाचारमेव, यथा-18 स्थामं यथासामर्थ्य, ज्ञातव्योऽसौ वीर्याचारः, आचाराचारवतोः कथञ्चिदव्यतिरेकादिति । वीर्याचारइश्च मनोवाक्कायविषयजेदात्रिधा । तस्य चातिचारा अपि मनोवाकायवीर्यापह्नवरूपात्रय एव प्रतिक्रम्यन्ते । ययुक्तं चतुर्विंशत्यधिकशतनानातिचारसंकलनगाथायाम्
पण ५ संखेहणा पनरस १५ कम्मा नाणाश्ठ पत्तेयं । वारस १२ तव विरियतिगं ३ पण ५ सम्म वयाई ६० अश्यारा १२४ ॥१॥
PROSPERICANSAREERELE
CRETRICROGRESSGCCC0
॥
७॥
S EX
JainEducation international 2010
Page #219
--------------------------------------------------------------------------
________________
200
SACROSCOOLGAON
अत्राह परः-ननु किमनेनाजागलस्तनानुकारेण वीर्याचारेण सुप्रयुक्तेनापि प्रयोजनं ? यतो जव्यजीवानां जवस्थितेनियतत्वेन यदा येन सिम्जौ गन्तव्यं नविष्यति तेन तदा वीर्याचारप्रयोगमन्तरेणापि तत्र गन्तव्यमेवेति । अत्र प्रतिविधीयते-यदिदं नवता जवस्थितेर्नियतत्वं हेतुतयोपन्यस्तं तन्न प्रशस्यतरं,युक्तिविकलत्वात् , यतो जव्यानां नवस्थितिरेकान्तेन न नियता, नाप्यनियता, किं तु नियतानियता । कथमिति चेमुच्यते यत्पुण्यपापादिसामग्र्या नवस्थितिहीयते वर्धते च तेन तस्या अनियतत्वं, यो यदा मोदं गन्ता स्यात्स तदा यातीति युक्त्या नियतत्वमपि। यदि हि यो यदा मोझे गन्तास्ति स तदैव मोदं यास्यत्येवेत्येकान्ते-11
नाङ्गीक्रियते तदा गोशालकमाननं प्रसज्यते। मङ्खलीपुत्रो हि यस्य यद्यदा (जवितव्यं तत्तस्य) तदा लवत्येवेति । हनियतिवादं मन्यते, तन्मानने च प्रकटमेव मिथ्यात्वं, यतो जिनशासने कालादयो जगविवर्तकारणतया ।
प्रत्येकं नाङ्गीक्रियन्ते, किंतु पञ्चापि समुदिता “कालो सहाव०" इत्यादि । अतो नियतानियतैव जवस्थितिरन्युपगन्तव्या । न चैतघचनं युक्तिविकलं, यतो यौकस्मिन्नेव वस्तुन्युत्पादव्ययध्रौव्याणि त्रीण्यप्यविरोधेन वर्तन्ते तथैकस्या अपि नवस्थितेनियतत्वमनियतत्वं च कथञ्चिदस्त्येव । इदमत्र रहस्यं-पुण्याद्युपक्रमकरणेन जीव उदयादर्वागपि मोदमधिरोहति, श्रीजिनाझादिलोपेन महापापेन चाधिकमपि संसार त्रमति, तदपेक्ष्या जवस्थितिरनियता । न चैतत्सिद्धान्तविरहितं, श्रूयते हि श्रीमहानिशीश्रादौ सावद्या-16 चार्यादीनामेकलवावशेषीकृतजवस्थितीनामप्युत्सूत्रनाषणादिनाऽधिकजवस्थितिकरणादि । यच्च प्रतिनियत एव समये कश्चिन्मोदगमनयोग्यं पुण्यं कर्तुं शक्नोति, नान्यदा, तदपेढ्या तु नियतेति । यत्तु केव-181
A
sana
JainEducation International 2010
For Private & Personal use only
Page #220
--------------------------------------------------------------------------
________________
206
॥ ८८ ॥
उपदेशप्रा. लानिना प्रोक्ता सा नियता जवस्थितिः । यतः केवलज्ञानी संपूर्णज्ञानमाहात्म्यादयमेवं पुष्याद्युपक्रमं करिष्यत्ययं तु नेत्यादिजीवोपक्रमादिस्वरूपं ज्ञात्वैव जायते नान्यथेति । किं च जवस्थितेरेकान्तनियतस्वेऽङ्गीक्रियमाणे जन्तूनां तत्तद्दुष्करधर्मकृत्यस्य प्राणातिपातादिपापव्यापारपरिहरणस्य च वैफल्यमेव प्रसज्यते । न चैतद्युक्तियुक्तं, ततः सिद्धं जन्यजन्तूनां नवस्थितेर्नियता नियतत्वं । तत्सिद्धौ च सिद्धमेव सर्वत्र धर्मानुष्ठानेषु स्वशक्त्यगोपनरूपस्य वीर्याचारस्य साफल्यं । उक्तं चाप्तागमेतित्थयरो चनाएँ सुरम दि सिलिय यधुवम्मि । विविरि सवत्थामेण उतमइ ॥ १ ॥
2010
दैहिकं वीर्यं च मानसमिति ।
विदु निलपायसंसारसायरा वि जिला । मंति तो सेसया को इत्थ वामोहो ॥ २ ॥
वीर्यगोपनागोपनफलमाह वक्ष्यमाणदृष्टान्तेन -- पृथ्वी पुरे सुधर्मश्रेष्ठी जैनधर्मवासितान्तःकरण मासीत् । एकदा वैराग्यकथायां जारवाहका दिसदृशान् प्रबन्धान् श्रुत्वा जैनीं दीक्षां जग्राह । तथाहिएकः कश्चित्काष्ठवाहको नित्यं काष्ठानि महता कष्टेन समानीय विक्रयागतधव्येण निर्वाहं करोति । | एकदा ग्रीष्मत तिजाराक्रान्तो नारमुत्तार्यैकमहेन्यावासछायायां स्थितः, तदा तद्गृहस्वामिनीमेकां तिलोत्तमाकारधारिणीं गवाहस्थां वीदयेति दध्यौ - "अहो ! सर्वत्रैलोक्य सौख्यं श्रनयैवाकर्षितं ( कृष्टं ),
स्तंच. २०
॥ ८८ ॥
Page #221
--------------------------------------------------------------------------
________________
EK COARNAMOREOGASC
207 परं तत्सौख्यनिमित्तं तु काञ्चनमेव, अतोऽहं अव्यमुपायेदृशं जन्मसाफट्यं विदधामि" । इति ध्यात्वा । जोजनादौ कार्पण्यं सर्वत्र विस्तारितं, स्तोक नदयति, बहु संचिनोति । प्रत्यहं तम्यानकबोललोलित-15 मनाः कालं गमयति । एकदा काष्ठ नारादितः कार्पण्यतोऽतिकृशगात्रः सूर्यरश्मितापसंतापव्याकुलो रजः
प्रस्वेदावगुण्ठितसर्वावयवो जस्त्रेव निःश्वसन्नुन्नुसन कटिस्थापितकराच्यां संचरन्नरण्यकूपकए। समागत्य । ६ स्थानके विश्रामाय शयितः, तत्कालं तत्र निजां प्राप । तदा स्वप्नमित्यवादीत्-महता कष्टेन अव्यमुपा-18 लार्जितं, तेन विवाहकार्याणि कृतानि, पूर्व गवादे प्रेदिता तादृशी कामिनी परिणीता, तया सह हावना
वादिकमनुलवति, अन्योऽन्यं प्रश्नोत्तरैः सहास्या किञ्चित्रोषमुन्नाव्य सवित्रमं साचिलोचनयुगं नमय४ान्तीति तं स्माह-"किमिदं सजाकरं वाक्यं जष्टपसि ? दूरे तिष्ठ" इति कोमलां मञ्जलां वाचं वदति ।।दू
तदाऽतिप्रेमगर्नया चेष्टया तुष्टो गाढं दोामालिङ्गनपरिरम्नएतत्परो जातः । तं प्रति सा सवित्रममृजु सत्ताप्रहारं व्यतनोत् । सोऽपि तां सत्तां वीक्ष्य दूरेऽपसृतः । तदा शरीरमपि निजायां सादादपस्तं न कूपमध्येऽपतत् । तदा सहसा विनिज इति दध्यौ-"अहो किमेतजातं दृष्टं ? अहो क्व सा स्त्री गता ? व तविलासवटादिकं ? अहो प्रतिदिनं ध्यातं स्फुटं स्वप्ने फलितं । परं स्वप्मकामिन्या मायाजाखेन बवा|ऽत्रान्धकूपेऽधोगतौ निदिप्तः तर्हि सादादनुजूता सा ध्रुवं पातालगतौ पातयत्येव, अत्र न संदेहो देहधारिनिः कार्यः” इति कूपमध्यस्थितश्चिन्तयति तावदेको जूपस्तत्रागतः, मध्ये नरं पतितं वीदय बहि
१ वक्रलोचनयुगम्.
8CLOSEX
___JainEducation international 2010
Page #222
--------------------------------------------------------------------------
________________
S
उपदेशप्रा.
ESORISAUSIASSASSIG
208 | निष्कासितस्तेन । तदनु नृपेण पृष्टः-"वं केन कूपे पातितः ? तमहं शिक्ष्यामि"। स श्राह-"स्वा- स्तन. ५० मिन् ! तदने त्वं कियन्मात्र ? इन्जादयोऽपि तस्य शिक्षाकरणे न दमाः, का कथाऽन्येषां ? ” । नृपस्तुर स्वबलगर्वितो जगर्ज-"अहं पृथ्वीशत्वात्तवस्त्वेव नास्ति यत्करणे नाहं दमः" । ततस्तेन काष्ठवाहकेन 8 सर्वं निवेदितं । तदाकर्ण्य नृपः प्रबुधः स्माह-"सत्यं जटिपतं त्वया, स्त्रीविदासजेतारस्तु महर्षय एव"। ततः स जारवाही प्रबुद्धः । यादृशो लयः प्राग्विनावपदार्थेष्वजूत्तादृश एव सत्त्वादिगुणरहितनैर्गुण्य-121 मार्गे लयोऽनृत् । इत्याद्यनेकखोकलोकोत्तरगदितावदातान् श्रुत्वा स सुधर्मश्रेष्ठी प्रतिबुद्धः । एकं स्वसु-181 हृदं नित्यमनेकधर्मकथाभिरबोधयत् । स तु सुहृत्तीव्रमोहाज्ञानादिसमन्वितत्वात्दणमात्रमपि अर्हन्मार्गे है रुचिं न दधाति । तदनु सुधमा विषम एकाक्येव प्रव्रज्यां जग्राह । एकादशाङ्गपाठी जातः । एकदा पुरमध्ये प्रविशन्नेकत्र स्थले विवाहोत्सवे मधुरगीतनृत्यवादित्रादिसुशब्दान् श्रुत्वा कमनीयकामिनीवृन्दान् । कामोद्दीपकलावण्यनेपथ्यगीतालापैः कामिजनमनोविह्वलताकारकान् वीदय शीघ्रं पश्चादपसृतः ।। व्याघुट्यारण्यैकदेशे यथा हरिततृणपत्रबीजादिविराधना न स्यात्तथा वृक्षाधोजागे यापथिकीमालोच्य ध्यानतत्परः स्थितः-"अहो मदात्मा महालोलुपः! यदि तानि मोहजनकनिमित्तानि वीक्ष्य न निवृ| तोऽनविष्यत्तदा महती कर्मवृधिरजविष्यत् । धन्यास्ते ये रम्नातिलोत्तमाऽहिकुले पतिता अपि क्षणमात्रमपि स्वात्मतत्त्वरतिं न मुञ्चन्ति" । इत्यादिशुनध्यानेनावधिज्ञानं स प्राप । तस्मिन्नेव समये स्वचोबपट्टस्योपरि तकृतपत्रमेकमपतत् । तदा मुनिनेति ध्यातं-"एतत्पत्रमध्येऽहमप्यनेकश नषितः । मम
201
For Private & Personal use only
Page #223
--------------------------------------------------------------------------
________________
2010_1
209
प्राग्मित्रं तु कुत्र गतावज विष्यत् " । तदा ज्ञानेन तस्मिन्नेव पत्रे एकेन्द्रियत्वेनोत्पन्नो ज्ञातः । तदेति | स्माह - " हे मित्र ! पूर्व मयाऽनेकधा वारितोऽपि त्वं मोहासक्तत्वं नाजहाः, अधुना तु त्वं मनोवाक्कर्णादिरहितो जातः, इदानीं किं करोमि ? त्वया नृजन्म सर्व निरर्थकं कृतं, हा हा त्वया परमात्मगदितं न सम्यगवधारितं" इत्यादिजावदयां जावयन् क्रमेणानन्तानन्दत्वं बजारेति ॥
संबन्धितः सोऽपि विलासलालसः, स्वौजांसि गोप्ता तरुपत्रतां खखौ । विस्तारयन् वीर्यमिव जन्मनि, साधुः सुधर्मा पदमव्ययं दधौ ॥ १ ॥ ॥ इत्यब्ददिनपरिमितोपदेश संग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्ती विंशस्तम्ने त्रिशततमं ३०० व्याख्यानम् ॥
COCROCOSSCOM
समाप्तोऽयं विंशः स्तम्नः
Page #224
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥ ए० ॥
2010
210
॥ एकविंशः स्तम्नः २१ ॥ एकोत्तरशतत्रयतमं व्याख्यानम् ३०१ ॥ अथ पूर्णतागुणमाह
पूर्णतागुणसंपृक्त — वाचंयमं महामुनिम् । जयघोषो द्विजः प्रेक्ष्य, पूर्णानन्दमयोऽनवत् ॥ १ ॥ स्पष्टः । नवरं पूर्णता गुणवर्णनं तु पूर्वसूरिणा प्रदर्शितं । यतः -
पूर्णता या परोपाधेः, सा याचितकमएमनम् । या तु स्वाभाविकी सैव, जात्यरत्न विज्ञानिना ॥ १ ॥ या परोपाधेः पुजलसङ्गोत्पन्नदेहकाञ्चनका मिनी की र्त्या दिलक्षणायाः पूर्णता नरेन्द्रसुरेश्वरादीनामिव, सा याचितकमएकनं मार्गितभूषणशोजा नानन्तकालं तिष्ठति, तेन मएमनेन यदैश्वर्य तद्विश्ववा सिजीवै| रनन्त आस्वाद्यष्टिं ( अतः ) सत्त्वानामशुद्धिनिमित्तं तत् । तु पुनः या स्वाजाविकी स्वस्वरूपानुजवरूपा पूर्णता, सैव जात्यरत्नविना श्रेष्ठरत्नकान्तिस्तत्तुझ्या वर्तत इति १ ॥ इयं पूर्णता प्राप्तसम्यक्त्वादीनां स्यात् । यतः -
कृष्णपक्षे परिक्षीणे शुक्ले च समुदञ्चति । द्योतते सकलाध्यक्षा, पूर्णानन्दविधोः कला ॥ २ ॥ बलपके दयं नीते उज्वलपदें चोदयं प्राप्ते सति समस्तलोकप्रत्यक्षा चन्द्रस्य कला द्योतते इति | लोकनीतिः | एवं कृष्णपकेऽर्धपुजलाधिकसंसाररूपे दीये सति शुक्लपक्षेऽर्धपुलाच्यन्तरसंसाररूपे
स्तंज. २१
॥ ए० ॥
Page #225
--------------------------------------------------------------------------
________________
उ०१६ |
2010 1
211
प्रवर्तमाने सति पूर्णानन्द आत्मा स एव विधुस्तस्य कला स्वरूपानुयायिचैतन्यपर्याय प्रजवरूपा शोजते । कृष्णपक्षे तु श्रनादिक्षयोपशमी भूतचेतनावी र्यादिपरिणामः मिथ्यात्वासंयमैकत्वेन संसारहेतुत्वान्न शोजते इति २ ॥ अत्र पूर्णताऽनेकधा स्वमतिजिनिंगदिताऽपि स्याघादरी त्याऽऽत्मनः स्वरूपसाधनावस्था एव प्रशस्या । तथाहि तत्र नामपूर्ण इति कस्यचिन्नाम शब्दालापरूपं यथा पूर्णपोस ति लोके १ । पूर्णस्याकृति| रारोपो वा काष्ठपाषाणादौ स्थाप्यते स स्थापनापूर्णः २ । अव्यपूर्णः प्रव्येण पूर्णः धनाढ्यो जलादिपूर्णघटादिर्वा, अव्यात्पूर्णः स्वकार्य पूर्णः, "अर्थक्रियाकारि प्रव्यं" इतिलक्षणात्, अव्येषु पूर्णः धर्मास्तिकायस्कन्धादिः, " अणुवगो दबं" इतिवचनात् । श्रगमतो द्रव्यं - पूर्णपदस्यार्थज्ञोऽनुपयुक्तः, नोश्रागमतो इशरी| रजव्य शरीरतद्व्यतिरिक्तभेदतस्त्रिधा, तत्र पूर्णपदकलेवरं शरीरं, जावी पूर्णपदज्ञाता लघुशिष्यादि
व्यशरीरं, तद्व्यतिरिक्तस्तु सत्तया पूर्णो गुणादिनिः तथापि तत्प्रवृत्तिरहित खात्मा कर्मावृतः अविवहितनावस्वजावो गृह्यते, यतः कदाचिदपि पर्यायवियुक्तं इव्यं न स्यात् तथापि द्रव्यनिक्षेप स्थापनार्थं तधियुक्ततया विवक्ष्यते, इत्थं जीवसमासादिग्रन्थे निर्णीतत्वात्, पूर्णता तु जीवगुणरूपा, गुणिनमन्तरेष गुणो न जवति तदा तद्रव्यप्राधान्यतो ऽव्यजीवः ३ । जावपूर्णः - आगमतः पूर्णपदार्थसमस्तो ( इस्तत्र चो) पयोगी, नोचागमतो ज्ञानादिगुण संपूर्णः ४ । सङ्ग्रहेण सर्वे जीवाः पूर्णतागुणयुक्ताः सन्ति, नैगमेनासन्न सिञ्चिवन्तो जय्याः पूर्णताऽनिलाषिणः, व्यवहारतोऽभ्यासवन्तः, जुसूत्रेण स्वीयवार्तमा - | निकतधिकष्पवन्तः, शब्दनयेन सम्यग्दर्शना दिसाधकगुणानन्दपूर्णाः, समनिरूढतोऽईदाचार्योपाध्याय
Page #226
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥ १ ॥
2010_0
212
मुनयः स्वस्वभावसुखास्वादनेन वोधिनत्वात् एवंभूतेन सिद्धः । अनन्तगुणानन्दाव्यावाधानन्दपूर्णत्वादिति । अत्र जावपूर्ण ता त्रिकालेष्वपि पुलपरसंयोगजनितसौख्या दिवाञ्चाऽजावेनान्यूनताऽरि| तता च एव गुणस्तेन संयुक्तं साधुं वीक्ष्य जयघोषाद्विजदेवः पूर्णानन्दमयोऽभवत् । अत्र श्लोकसूचितसम्बन्धस्त्वयम् —
वारस्यां युग्मजसोदरौ काश्यपौ जयघोष विजयघोषाह्वावजूतां । श्रन्यदा जयघोषो गङ्गां स्नातुं गतो मुखोपात्तरटन्मण्डूकनकं सर्पमेकं व्यलोकत, कुररपक्षिणा स नुजङ्गोऽपि द्रुतं गृहीत्वोत्दिप्याधः क्षितौ दिप्तो क्षयितुं प्रारे । तेन पक्षिणा जक्ष्यमाणोऽप्यहिः संदंशदेशीय दंष्ट्रात्रोटितविग्रहं रटन्तं तं जेकं जघास । एवं मिथो ग्रसन्तौ तौ प्रेदय जयघोषो दध्यौ - "अहो ! संसृतिस्वरूपं । यतः
यदि यस्मै प्रवति, ग्रसते तं स मीनवत् । न तु गोपयति स्वीयशक्ति कोऽपि नदीनवत् ॥ १ ॥ कृतान्तस्तु महाशक्तिरिति ग्रसतेऽखिलम् । तदसारेऽत्र संसारे, का नामास्था मनीषिणाम् ॥ २ ॥ किंचेह धर्म एवैकः कृतान्तशक्तिकुष्ठिकरणे क्ष्मः, तत्तमेवाहं श्रयामि" इति चेतसि संप्रधार्य गङ्गापरतीरं गतः स पूर्वोक्त पूर्णतागुणान्वितान् साधून् ददर्श, तजिरा च जैनधर्ममवेत्य ततो व्रतमादाय जुवि व्यहार्षीत् । क्रमेण विहरन् वाणारसी पुरोद्याने समागात् । तत्र पुर्या विजयघोषो यज्ञं करोति ।
१ समुद्रवत्.
स्तंभ. २१
॥ ९१ ॥
Page #227
--------------------------------------------------------------------------
________________
213 तत्र मासदपणपारणे सोऽनगारो शिक्षार्थ तत्र ययौ । तं संयतं याजकोऽजातप्रत्यतिको विजयघोष एव प्रतिषेधति स्म-“हे निक्षो ! नैव दास्यामि तुभ्यं नितां, याचस्वान्यतः, कुतः ? वेदविद एव विजा || यज्ञमएमपनिष्पन्नान्नं लोक्तुं योग्याः" । एवं याजकेन प्रतिपिछोऽपि समतयैव स्थितः, नान्नाद्यर्थ, किंतु तेषां तारणबुध्या इदं वाक्यमब्रवीत्-"नो हिज ! त्वं वेदमुखं वेदेषु प्रधानं, यज्ञमुखं-यज्ञानां यन्मुखमुपायः, नक्षत्राणां मुखं प्रधान, धर्माणां मुखं च न जानासि" । इति श्रुत्वा स स्माह-"यूयमेव तर्हि सर्वमुपदिशश्र”। मुनिः स्माह-"अहिंसादिधर्म एव प्रधानः, यज्ञमुखं जावयज्ञ एव, नक्षत्रमुखं चन्दः, धर्ममुखं काश्यपो युगादिदेवो मुखमुपायः तस्यैव प्रथमतस्तत्प्ररूपकत्वात् , तन्निगदितधर्माराधक एव ब्राह्मणः, यत उत्तराध्ययने पञ्चविंशाध्ययनेजहा पउमं जले जायं, नो विलिप्पश् वारिणा एवं अलित्तकामेहिं, तं वयं वूम माहणं ॥१॥
अन्यच्चन वि मुंमिएण समणो, न डकारेण बनणो । न मुणी रमवासेण, कुसचीरेण न तावसो ॥ २॥
नापि मुएिमतेन श्रमणो निम्रन्थः स्यात् , न प्रणवमात्रेण विजः 9 जूर्जुवः स्वरित्यादिना, न मुनिररण्यवासेन, न कुशचीर दर्जमयं वस्त्रं वदकलोपलक्षणमिदं तेन न तापसः । तर्हि कथमेते नवन्तीत्याह
समयाए समणो होइ, बनचेरेण बंजणो । नाणेण य मुणी होश, तवेण होइ तावसो ॥ १॥
RRECTOGAURRE
2010
For Private & Personal use only
Page #228
--------------------------------------------------------------------------
________________
उपदेशप्रा.
112 11
2010_
214
कम्मुणा बंजणो होइ, कम्मुणा होइ खत्ति कम्मुखा बड्सो होइ, सुद्दो हवइ कम्मुला ॥ २ ॥ कर्मणा क्रियया द्विजः स्यात्, यतः -
क्षमा दानं दमो ध्यानं, सत्यं शौचं धृतिर्घृणा । ज्ञानं विज्ञानमास्तिक्यमेतद्भाह्मणलक्षणम् ॥ १ ॥ तथा कर्मणा तत्राणलक्षणेन जवति क्षत्रियः, वैश्यः कृषिपशुपाश्यादिना शूषो जवति कर्मणा शोचन हेतुप्रेष्यादिसंपादनरूपेण, कर्मनानात्वाजावे हि ब्राह्मणादिव्यपदेशानामजाव एवेति श्रहिंसादिगुणैर्युक्ता ये द्विजोत्तमास्त एव तरणतारणमाः” । इत्यादि धर्मवाक्यानि श्रुत्वा गतसंशयो विजयघोपस्तं मुनिं मम सोदरो नूनमित्युपलक्ष्य तुष्ट इदमुवाच - "हे संयताः ! यूयमेव वेदविदः, हे यथास्थिततत्त्वज्ञाः ! यूयमेव यज्ञकर्तारः जावययष्टारः परानात्मानं चोद्धर्तुं समर्थाः, तस्मादनुग्रहमस्माकं कुरु हे निक्षूत्तम ! निक्षाग्रहणेन" । एवं द्विजेनोक्ते मुनिराह - " दे द्विज ! न कार्य मम जैक्ष्येण, किंतु क्षिप्रं निष्क्रम - प्रव्रज, जयावर्ते घोरसंसारसागरे मा जमीः । यथा मृत्तिकामयौ आईः शुष्कश्च घौ गोलकौ जित्तावास्फालितौ य श्राईः स लिप्यति, दान्तिकयोजनामाह -
एवं लग्गंति कुम्मेहा, जे नरा कामलालसा । विरत्ता उ न लग्गंति, जहा सुक्के उ गोखए ॥ १ ॥” श्रुत्वा सर्वसङ्गं विमुच्य स प्रवत्राज । ततो द्वौ सोदरौ मुनी पूर्वकर्माणि दिवा क्रमेण
इत्यादि सिद्धिसौख्यमवापतुः ।
स्तंच. २१
॥ ए ॥
Page #229
--------------------------------------------------------------------------
________________
215 वास्तवी विगतकटपनायुता, पूर्णताऽऽत्मगुणसाधनोद्यता ।
ज्ञानदृष्टिनिजकान्तिदाऽस्त्यतः कुर्वतां तदनुयायिचेतनाम् ॥ १ ॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तावेकोनविंश
स्तम्ने एकोत्तरशतत्रयतमं व्याख्यानम् ॥ ३०१॥
व्युत्तरशतत्रयतमं व्याख्यानम् ॥ ३० ॥
अथ मग्नतागुणमाहहित्वाऽविषयाँश्चित्तं, समाधिसौख्यलालसम् । यस्य जातं नमस्तस्मै, मग्नतागुणधारिणे ॥ १॥ | मग्नत्वगुणवर्णनं तु पूर्वसूरिन्निः प्ररूपितं । तथाहि-अनादितोऽयं जीवः पुजलस्कन्धजवर्णगन्धरस-4
स्पर्शशब्दादिषु चमन् विकटपकोटिकोटिप्राप्त इष्टान् विषयानिन्छन् वातोद्धृतशुष्कपलाशपत्रवद्रमति । स | एच कदाचित्स्वपरविवेकरूपं दशानं प्राप्यानन्तज्ञानदर्शनानन्दमयं स्वीयं नावं सत्तया निर्धायेंदं विना-13
वजं सौख्यं न मम, नाहमस्य लोक्ता, उपाधिरेवैषा, न हि मम कर्तृत्वं जोक्तृत्वं ग्राहकत्वं परवस्तूनां | विहितं सांप्रतं, त्रिकालज्ञवाक्याञ्जनेन जातस्वपरविवेकन परेषु रमणास्वादनं न युक्तं इति विचार्यात्मानमनन्तानन्दमयं ज्ञात्वा परमात्मसत्तास्वरूपे मग्नो जवति स मग्नगुणधारी स्यात् । असौ मग्नतागुणो
कर
2010
For Private & Personal use only
Page #230
--------------------------------------------------------------------------
________________
216
॥ ए३ ॥
उपदेशप्रा. नयनिपादिना बहुविधो ज्ञेयः । तत्र नामस्थापने सुगमे । इव्येण धनमदिरापानादिना इत्याद्यज्यूह्यं, | अथवा प्रव्यमग्नो दिधा - श्रागमतो मन्नपदार्थज्ञाताऽनुपयोगी, नोयागमतः पूर्ववत्, तद्व्यतिरिक्तस्तु मूढः शून्यो जरुः । जावमग्नो द्विविधः - अशुद्धः शुद्धश्चेति, तत्राशुद्धः क्रोधादिमग्नो विजवजवि - तात्मा, शुद्धश्च द्विविधः - साधको वस्तुस्वरूपानिमुखश्च । श्राद्यनयचतुष्टये तु विध्युपेतो बाह्यसाधनप्र - वृत्तिमान् वस्तुस्वरूपप्रक टनेलकः स्यात् । शब्दादिनयमग्नस्तु सम्यग्दर्शनज्ञान संयमाद्यात्मसमाधिमग्नः, सिद्धमनस्तु संपूर्ण वस्तुस्वरूपे निरावरणे मग्नो निष्पन्न इति । छात्र हि ज्ञानादिस्वरूपानन्दमन्नत्वगुणान्वितो ज्ञेयो न परजावरक्तः । यतः -
2010_05
स्वनावसुखमग्नस्य, जगतत्त्वावखोकिनः । कर्तृत्वं नान्यजावानां साक्षित्वमवशिष्यते ॥ १ ॥ स्वनावसहजं सुखं तन्मयस्य जगलोकस्तस्य तत्त्वं तत्तद्धर्मं यथार्थतया दर्शनशीलस्य नरस्य अन्यजावानां ज्ञानावरणादिकर्मणां बाह्यस्कन्धादान निक्षेपाणां कर्तृत्वं न, किंतु ज्ञायकस्वभावत्वात्साचित्वमेव । तत्र कर्तृत्वमेकाधिपत्ये क्रियाकारित्वं तच्च जीवे एव, जीवगुणानामेव हि चेतनावीर्योपकरण का | रकचक्रोपकरणे, यत एकाधिपत्यक्रियाशून्येषु धर्मादिप्रव्येषु न कर्तृत्वं । जीवस्यापि कर्तृत्वं स्वकार्यस्य, न हि जीवः कोऽपि जगत्कर्ता, किंतु स्वकार्यपारिणामिकगुणपर्यायप्रवृत्तेरेव कर्ता, परजावानां कर्तृत्वे| Sसदारोप सिध्य जावादयो दोषा ज्ञाता अत एव नायं परजावकर्ता, किंतु स्वभावमूढोऽशुद्धपरिणति प्रवृतोऽशुद्ध निश्चयेन रागादिविजावस्याशुचव्यवहारेण च ज्ञानावरणादिकर्मणां कर्ता जातोऽपि स एव
स्तंच. २१
॥ ए३ ॥
Page #231
--------------------------------------------------------------------------
________________
सहजसुखरुचिरानन्ताविनाशिस्वरूपमय श्रात्माऽऽत्मीयपरमानन्दनोगी, न परजावानां कर्ता, किंतु 8 ज्ञातैवेति । अथ मग्नत्वगुणाञ्चितः कीदृग् जवतीत्याहुः पूर्वपूज्याः
परब्रह्मणि मनस्य, श्वथा पौजलिकी कथा।
क्वामी चामीकरोन्मादाः, स्फारा दाराऽऽदराः क्व च ॥१॥ | परमज्ञानात्मस्वरूपैस्तन्मयस्य पौखिकी पुजलसंबन्धिनी कथा तदवदातवर्णनरूपा श्लथा च्युता पतितेत्यर्थः, परत्वेनाग्राह्यत्वेनाजोग्यत्वेन निर्धारात्, यस्य कथाऽपि न कार्या तस्याग्रहः कुतः स्यात् ?
अत एवामी काञ्चनोन्मादास्तस्य क्व ? शुञात्मगुणसंपघतश्चामीकरग्रह एव न, पापस्थाननिमित्तत्वात् । इच पुनः स्फारा देदीप्यमाना दारा वनिता तस्या आदराः क्व इति कथं नवन्ति ? नैवेति, अहर्निशं
पोजलिककथामग्नः सर्वत्रोन्मादपर एव, यथा रामचन्त्रेण सुवर्णसारङ्गमनूतपूर्व वीक्ष्य तद्गहणार्थमनेक
उन्मादा विहिताः, तदनु दारार्थ बह्वादरास्तेन प्रपञ्चिताश्च, अतस्तत्कथा व्यथानुकारा येन ज्ञानगोच-18 निरीकृता स एव मग्नत्वगुणाश्चितः स्यात् । अत्रोपयोगी सोमवसुदृष्टान्तश्चासौII कौशाम्ब्यां सोमविप्रोऽजूत् प्रत्यहं धर्मशास्त्रश्रवणप्रियः । एकदा पुराणे लोमशर्षिकथामिति शुश्राव,131
तथाहि-कश्चिदीर्घदर्शी तापसो पादश वर्षसहस्राणि तपस्तेपे । मासोपवासान्ते पञ्चसु गृहेषु वा । निहां याचते, यदा कदाचित्तेषु गृहेषु निक्षां न खनते तदा मासोपवासः, स च षष्ठगृहे न याति एवं चतुर्मासक्षपणानि यावबन्धमाहारं चतुर्जागीकृत्य जलचरस्थलचरखचरेन्यो दत्त्वा चतुर्थाशमेकविंशति-131
2010
Page #232
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥ ए४ ॥
2010_|
218
कृत्वः पयसा प्रदास्य स्वयं भुङ्क्ते । अथ स मृत इन्द्रोऽभूत् । पृष्टं च तेन देवानां - "पुरा केनायं स्वर्गः कृतः ? " । इत्युक्ते देवा जगुः - " न केनापि कृतोऽयं, स्वयं सिद्धः” । ततः शक्रो दध्यौ - "जीर्णो ऽयं, तेन नवीनं स्वर्ग करिष्ये” । देवैरुक्तं - "नवीनः स्वर्गो न केनापि कर्तुं शक्यते"। शक्रोऽवक्"पूर्वेन्द्रा अशक्ताः, अहं तु समर्थोऽस्मि ” । ततः सुरा जगुः - " स्वामिन्! पूर्वं मर्त्यलोकं विलोकय पश्चात्स्वेहितं कुर्याः” । तत इन्डो नरलोकं प्रष्टुं गतः कस्मिंश्चिघनेऽर्कतरुमूले लोमशनामर्षिस्तपस्तप्यमानो दृष्टः, इन्द्रेणेत्युक्तः - " कथं मतं विना तपः सहसे ? " । तत कपिरवकू - चतुर्दशचतुष्किकासु गतासु ममैकं रोम पतति, सार्धत्रिकोटी रोम्णां पतिष्यति तदा मे पञ्चत्वं जावि, अद्यापि शिरस्तश्चत्वारः । केशा न च्युताः सन्ति, चतुष्किकैका विंशतिसहस्राधिकत्रिचत्वारिंशदैर्वर्षाणां स्यात्, सर्वरोमसु पतितेषु मे मृत्युः, अतोऽनित्योऽयं देहः, यदि शाश्वतं वपुः स्यात्तदा मठादिस्थान मोहो विधीयते मया" तत इन्द्रो दध्यौ - " अस्य यतेरये ममायुस्तुषारलवमात्रं, अतः स्वर्गकरणे को व्यामोहः " । ततो निवृत्त इन्द्रः स्वस्थानं गतः । इत्यनित्यवाक्यं श्रुत्वा दध्यौ - " कुलजातो धर्मो न प्रशस्यतरः श्रतः परीक्षां विधाय ज्ञानधर्मं श्रयामि" । नानादर्शनान्यवलोकमानः क्वापि मते परिव्राजं धर्मं पप्रञ्ज । प्रजुषा धर्मत्रिपद्युक्ता - महं मुंजेवं १, सुदं सोनं २, लोअप अप्पा कायबो ३, जीर्णे जोजनं रुच्यनुरूपं, मृदुशय्यायां सुखं शयनं, मंत्रौषधादिना लोकप्रिय आत्मा भवेत् । इति श्रुत्वा सोमवसुर्दध्यौ - " नासौ सम्यग्धर्मः, पापप्रवृत्तिमयत्वात्" । पुनरन्यत्र साधुपार्श्वे त्रिपद्यर्थं पृच्छति । साधुरव क् - " एकान्तरेऽकृ
स्तंज. २१
॥ ए४ ॥
Page #233
--------------------------------------------------------------------------
________________
CANADA
219 ताकारिताननुमतनोज्यं परमार्थतो मिष्टं, सुखं पयोदातृदानग्राहकशुख्या, विधिना स्वरूपनियां सुख-2 शयनं, महानिरीहत्वे लोकप्रियत्वं” । सोमवसुदध्यौ-"मार्गानुसार्यसावर्थः समीचीनः" । इत्थं जिस्त-18 त्त्वज्ञानात् हृष्टः पञ्चसमितित्रिगुप्तियुतसाधुसमीपे क्रियमाणां त्रिपदीमपि दृष्ट्वा श्रुत्वा च प्रवव्राज । एकदारण्ये प्रतिमया स्थितः इन्जियविषयान्निवार्य श्रात्मस्वरूपमासनैकत्वरूपसमाधिमयं चित्तं विधायात्म-14 |स्वरूपानमग्नो वनूव । यतः
ज्ञानमग्नस्य यत्सौख्यं, तवक्तुं नैव शक्यते । नोपमेयं प्रियाश्लेषैर्नापि तच्चन्दनप्रवैः ॥ १॥ श्रात्मस्वरूपोपलब्धियुक्तस्य यबम सुखं तन्न वाग्गोचरं । तदध्यात्मसुखं प्रियालिङ्गनैश्चन्दनविलेपनैश्च नोपमीयते आरोपजं सौख्यं स्वरूपवस्तुसौख्यतुष्यं न स्यात् । उक्तं च
सप्प सुरसामित्तं, लत पडुअत्तणं न संदेहो। इको नवरि न लपऽ, जिणिंवरदेसि धम्मो ॥१॥ धम्मो पवित्तिरूवो, लतइ कश्याऽवि निरयपुरकतया।
जो निश्रवत्थुसहावो, सो धम्मो मुझहो लोए ॥ २॥ अतो वस्तुस्वरूपधर्मस्पर्शनेन शुजध्यानमग्नः सनिजर्षिः कायोत्सर्ग चकार । तस्मिन् समये एकश्च-12 | क्रपतिश्चतुरशीतिलदहयगजरथयुक्तः पलवतिकोटिपदातिकलितश्चानेकवाराङ्गनाङ्गनानाट्यं कारयन्मार्गे | गति, तावन्मुनिं दृष्ट्वा स दध्यो-"अहो ! श्रस्य स्वात्मधर्ममग्नतागुणो वागगोचरः, मत्सैन्यगतस्प
Ch-444445CAR
2010-12
For Private & Personal use only
Page #234
--------------------------------------------------------------------------
________________
॥ए
॥
220 उपदेशप्रा. दिविषयान् पश्यन्नपि न पश्यति । अहं गजस्कन्धाउत्तीर्याखापयामि-“हे मुने ! अहं सार्वनौ- तंत्र. २१
मोऽस्मि त्वां च वन्दे" पुनः पुनरित्यादि शृण्वन्नपि न शृणोति, स्वनाववस्तुधर्मस्थाष्टादशसहस्रशीला-12
गरथादिचमूवीक्षणेकतानत्वात् , न परावलोकनं तव धर्मः, विनावत्वात् इत्यादिलावितात्मगुणमग्नरूपो कामुनियामा) यावादलोकितोऽपि न ध्यानमग्नतागुणं जहाँ । तदनु मुनिगुणान् ध्यात्वा नुत्वा च श्रावक-1 धर्म खलौ । मुनिरपि क्रमेणापूर्वज्ञानं सिधिं च प्रापेति ॥
नाइजोगविषयावलोकनां, ममतां सकलसाध्यसाध (घि ) काम् । प्राप्य वीक्षति ( ते ) निजात्मजां चv , चित्समाधिपथगां तपोधनः ॥ १ ॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकविंश
स्तम्ने प्युत्तरत्रिशततमं व्याख्यानम् ॥ ३०॥
व्युत्तरत्रिशततमं व्याख्यानम् ॥ ३०३ ॥
अथ स्थिरतागुणमाहदर्शनादिगुणावाप्तौ, विनावेष्वपवर्तना। सा स्थिरता दिवारानावरक्तपिष्टतां गता ॥१॥ स्पष्टः । नवरं सा स्थिरता बहुरूपा दर्शिता पूर्वपूज्यैः । तत्र धर्मास्तिकायादीनां त्रयाणां स्थिरताऽक्रि-16)
ARSIPUSSISSA
ए
॥
2010
For Private & Personal use only
Page #235
--------------------------------------------------------------------------
________________
221 यित्वात् , पुजलानां स्थिरता स्कन्धादिनिवझा, सा तु न साधने हेतुः । तत्र नामस्थापने सुगमे । व्यतः
स्थिरता योगचेष्टारोधरूपा, अव्ये स्थिरता मम्मणश्रेष्ठिवत् प्राप्तव्यव्ययत्वानिष्चकत्वात् , अव्यस्य स्थिरता रोगादिप्रनवा मलकोष्ठबन्धरूपा । यघा तवयव्यतिरिक्ता स्वरूपोपयोगशून्यस्य साध्यविकलस्य, हा प्रणामादिषु कायोत्सर्गादि वा व्यस्थिरता । यतःती अस्थिरे हृदये चित्रा वाग्नेत्राकारगोपना । पुंश्चली इव कल्याणकारिणी न प्रकीर्तिता ॥ १॥
परजावप्रवर्तने चित्ते सति अनेकधा वाग्लोचनादिगोपना अव्यक्रिया पुंश्चली श्वासती स्त्रीव हित-4 कारिणी न मता। जैनानां व्यक्रिया जावना जिलाषिणी एव प्रशस्या, लावहीना तु मार्जारसंयम तुट्या, यतः "सहस्रमध्ये शतं नास्ति” इत्यादि लौकिकग्रन्थतो ज्ञेयं । तत्त्वार्थे केषाञ्चिद्रव्यक्रिया परं-13 परया धर्महेतुतया जाता, सा तु देवादियशोवाञ्चारहितानामेव, न तु लोकसंझारूढानामिति । लावतो विधा-अशुधा रागक्षेषतन्मयरूपा, शुञा च सम्यग्ज्ञानादिस्वरूपतन्मयत्वरूपा । या तु साध्यानिलाषसाध्योद्यमपरिणत्या कारणजूता योगादीनां व्याश्रवत्यागरूपा स्थिरता सा आद्यनयचतुष्टयरूपा,18 या तु सम्यग्दर्शनादिना स्वरूपनिष्पादनाच्यासवती सा शब्दनयस्थिरता, या तु धर्म यानशुक्सध्यानगतस्वरूपाप्रच्युतिपरिणतिरूपा सा पष्ठनयाा, या तु क्षायिकज्ञानादिसुखादिन्योऽप्रच्युतिरूपा सा
१ शशरीरजव्यशरीरव्यतिरिक्ता.
SEARCREASE
2010_0
For Private & Personal use only
Page #236
--------------------------------------------------------------------------
________________
उपदेशप्रा. ॥ ए६ ॥
2010.
222
एवंभूत स्थिरता । विनावेऽपि सर्वनयरूपा सा तत्त्वविकलानामिष्यते, अत्र तु परजावेष्वप्रवर्तनारूपा सैव परमानन्दसन्दोहस्वरूपा । यतः -
स्थैर्यरत्नप्रदीपश्चेद्दीप्तः संकरूपदीपजैः । तद्विकट्पैरलं धूमैरलं धूमैस्तथाऽऽश्रवैः ॥ १ ॥
यस्य नरस्य चेद्यदि स्थिरतारूपरलदीपको दीप्तः समुद्योतितः तत्तदा परचिन्तानुगताशुद्धचापस्यरूपः | संकट्टपः स एव दीपस्तङ्गवैः पुनः पुनः स्मरण रूपैर्विकट्पैर्धूमैरनं सृतं यद्यपि निर्विकट्पसमा धिरजेदरत्नत्रयीकाले तथापि स्वरूपलीनानां सांसारिकसंकपविक पानावः । तथाऽऽश्रवैधूः सृतं परिपूर्ण जातं प्रव्यभावप्राणातिपाताद्याश्रवैः सृतं, यो ह्यात्मसमाधिरतस्तस्याश्रवाः कुतः ? स्वरूपचान्तानामेव तत्परिणतिः । यदा त्वस्य स्वरूपावबोधो जातस्तदा स्वपरिणतीन् ( सामान्) स्वकार्यकरणे एव व्यापाश्यति, न परकर्तृत्वे, पट्कारकचक्रमपि स्वरूपमूढत्वेन परकर्तृत्वादिव्यापारणेऽशुद्धं कृतं । यदा स्वप रविवेकेन "अहं पर: नाहं परकर्ता परनोक्ता (च ) एवं लब्धविवेकस्तदा स्वकारकचक्रं स्वकार्यकरणे तनोति श्रात्मा १ आत्मानं २ श्रात्मना ३ श्रात्मने ५ आत्मनः ९-६ आत्मनि प्रवर्तयति, तः स्वरूप स्थिरतायुक्तानामाश्रवा न भवन्ति । अत्र स्थिरतागुणान्वितराजीमती दृष्टान्तश्चायम् —
9
श्री मिजिनो दशधनुस्तुङ्गः कौमारे त्रीणि वर्षशतानि गमयामास । अन्यदा बन्धूनामुपरोधेन पद्मा - वती गौरी गान्धार्यादिकृष्णाग्रमहिष्यादिनिर्घात्रिंशत्सहस्र गोपाङ्गना निर्जलक्री मासमये हावजाववाक्य कटावा पुष्प कन्दुक निक्षेपादिना खेदितो नेमिमनेन स्थितः स पाणिग्रहममन्यत । ततो मुदितो हरिः
स्तंज. ३१
॥ ए६ ॥
Page #237
--------------------------------------------------------------------------
________________
२०१७
2010_
223
सत्यभामाया लघुस्वसारं राजिमती मुग्रसेननूपपार्श्वे ययाचे, तेनापि दत्ता । ततो लग्नदिने यादवैः सह रथारूढो जोजनृपाङ्गणं प्राप । तत्रैकवाटके दीनान् जलस्थलखचारिणस्तारं कन्दतो दृढरश्मिनिर्बधानक्षिष्ट, सारथिमिति पप्रठ - " अमी वराकाः किं बचाः सन्ति ? " । स प्राह - "स्वामिविवाहे यदूनां जोज्यहेतवे । श्रुत्वेत्याह
धिगनाराजकं विश्वं, धिगमी निष्कृपा जनाः । यदेवमशरण्यानां, पशूनां कुर्वते वधम् ॥ १ ॥
इत्यादिश्य पशुवाटकतो जीवान् विमोच्य स्यन्दनं वालयामास । अथातिसंभ्रान्ता नेमि पितरस्तं प्रादुः-- " वत्स ! हर्षस्थाने नाहों विरसः " । नेमिः प्राह - " हे पितरौ ! श्रत्रागमनाद्यारम्नः सर्वेषां कृपाधर्मज्ञापनार्थ पशुगण मोचनार्थं च मया विहितः” । इत्युक्त्वा रुदतः सर्वान् यदूनुपेक्ष्य स्वामी गृहं
गतः । यतः
देवाधीश गिरा स्वढ कितैर्जुम्नकामरैः । वार्षिकं दानमारच्य, जिनस्ततोऽग्रही द्वतम् ॥ १ ॥ पञ्चाशतं च चतुरश्च दिनानतीत्य, चित्रास्थिते शशिनि रैवतका प्रिमूर्ध्नि ।
जन्मशीलकखितं कलयांबजूव, ज्ञानं स केवलमथाश्विनमास्यमायाम् ॥ १ ॥ जोजाङ्गजाऽपि वलिते दयिते तदोद्यन्मूर्गवशेन पतिता जुवि सा सखीजिः । सीकृता च विखखाप कपोलपालि निद्रालुपाणिकमला मुखचन्द्रयोगात् ॥ २ ॥
Page #238
--------------------------------------------------------------------------
________________
उपराप्रा.
॥
७॥
224 भ्यावर्तन यदि विचिन्तितमेतदासीत्तप्रितारणमिदं विहितं किमीश ।
तंज.१ नैतत्सतां समुचितं किमिति भुतं न, प्रारब्धमुत्तमनरा न परित्यजन्ति ॥३॥ किं पूर्वजन्मनि मया विहितोऽत्र जायापत्योः कयोश्चिदपि जोगसुखान्तरायः। किं चक्रयोर्विघटनं विदधे करस्य, स्पर्शोऽपि नाप्यत मया यदयं त्वदीयः ॥४॥ ... अथ सखीगणस्तं पाहकिं रोषणं वितनुषे सखि निष्ठुरोऽयं, यातः प्रयातु किमु तेन यतो यदूनाम् । ये सन्ति रूपजितपुष्पशराः कुमाराः, किं तेषु कोऽपि जवती परिणेष्यते न ॥५॥ इत्थं सखीनिंगदतीनिजगाद, सेति किं सप्यते कुखकलङ्ककरं वयस्याः । कन्यामदानमसकृणितं क्व शास्त्रे, नेमिर्वरोऽस्तु मनसा वचसाऽपि नान्यः ॥ ६॥ काखेन साऽथ कियताऽपि हि मन्दशोका, ज्ञानोजवं जगवतः परीपासयन्ती।
दीदोत्सुका गमयति स्म दिनानि दुःख, चक्रप्रियेव रजनीपतिसङ्गमोत्का ॥७॥ श्रथ रथनेमिलघुनाता पाणिग्रहणलिप्सया राजीमती प्रति प्रानृतानि प्रसत्तये प्रेषीत् । तदा राजी-2 मती दध्यौ-"स्वन्त्रातुः प्रेमतो मयि एष प्रावृतं प्रेषयति, श्रतो गृह्णामि" । अन्येधुर्विवाहाकाझ्या | एम प्रार्थयन्तं तं नृपाङ्गजेत्यब्रवीत्-"मदनफलमाघ्राय वान्त्वेदं जुङ्ग"। स स्माह-"किमहं श्वानोऽस्मि | यशान्तं नुञ्जे?" । सा स्माह-"तर्हि भ्रातृत्यका मामुपनोक्तुं कथं वाचसि! अन्यच्च
_JainEducation international 2010_00
Page #239
--------------------------------------------------------------------------
________________
CARRORDER
225 को नाम गजमुज्जित्वा, रासनं बहु मन्यते । को वा रत्नमनादृत्य, काचेऽपि कुरुते मतिः ॥१॥ मम जन्मान्तरेऽपि नेमिर्वरो यान्नापरः । श्रन्यदोत्पन्नपूर्णज्ञानो जगदीशः पुना रैवतके समवासरत्। तदा राजीमती व्रतमादाय महत्तरा जज्ञे । नेमेरनुजोऽपि व्रतमुपादत्ते स्म । अन्यदा जिनानुझां प्राप्य शिक्षार्थ पुरे परित्रम्य पश्चानिवृत्त इति दध्यौ
मा नूधिनाशो जखकायिकानां, मद्देहसङ्गेन तदेति वृष्ट्याम् । जिवानिवृत्तो रथनेमिसाधुर्विवेश कस्यांचन कन्दरायाम् ॥ १॥ व्यावर्तमाना प्रणिपत्य नाथ, राजीमती साऽपि जयेन वृष्टेः । पूर्वप्रविष्टं तमजानती जाग्विवेश तामेव गुहां नगस्य ॥२॥ गताऽपि मध्ये न तमन्धकारे, ददर्श कोणे स्थितमेतदीये । क्लिन्नानि किश्चिघसनानि साध्वी, ततश्च निःशोषयितुं प्रवृत्ता ॥३॥ स्वर्गलोकजयायैव, साधयन्तीं तपःक्रियाम् । दृष्ट्वा विवसनां तन्वी, बनूवोत्कलिकाकुखः ॥४॥ एतस्य सोदरेणाहमाजन्मापि तिरस्कृतः ।
इति त्रातृविरोधेन, स्मरो मुनिमपीमयत् ॥ ५॥ १ विषयाकुदः.
GROSSASSRUSSAUSOSASUS
2010-10
Page #240
--------------------------------------------------------------------------
________________
उपदेशप्रा.
226 पिमित सृष्टिसर्वस्वमिवासौ हा मृगेक्षणा । नैकशोऽपि मया जुक्ता, धिग्मे जन्म निरर्थकम् ॥ ६ ॥ सत्कम्पवपुर्ऋत्य, श्वोत्थाय विसंस्थुतः।
रथनेमिः पुरस्तस्यास्तस्थावुत्तानितेक्षणः ॥ ७॥ हे जथे ! स्वेलयाऽऽगल, श्रावां जन्म सफलं कुर्वहे । पुनः प्रान्ते उजावपि तपोविधिं चरिष्यावः ।। श्रुत्वेत्यव्याजचित्ता सा धीरतां धारयित्वा सती स्पष्टमनाषिष्ट । यतः
प्रावृत्य वासांसि तदैव साध्वी, साधं सुधासोदरया गिरा तम् । प्रचक्रमे वक्तुमियं मुनीन्दो, न युज्यतेऽदस्तव सद्भुतस्य ॥ १॥ साधो क्व ते जन्म कुखेऽमलेऽस्मिन् , क्वेदं कुकर्माञ्जनतोऽपि कालम् ।
निर्वाहयस्व व्रतमेतदात्तं, इतव्रताः स्युर्न कदापि धीराः॥२॥
अन्यच्चसंयतीप्रतिसेवायां धर्मोडाहर्षिघातयोः । देवव्यविनाशे च, बोधिघातो निवेदितः ॥३॥ पूर्व गृहस्थया मया वाचाऽपि यस्त्वं नेहितः, व्रतप्रतिज्ञाता साऽहं त्वामद्य कथमानिये ! अगन्धनकुलजा नुजङ्गमास्तेऽपि वर्याः ये वान्तं विषं नानन्ति, त्वं तु ततोऽपि निकृष्टः, खएिमतशीलस्येदं जीवितं धिक् । यतः
ए
॥
2010
For Private & Personal use only
Page #241
--------------------------------------------------------------------------
________________
२२7 दश्य दश्य योषितं चेविधत्से, नावं कामाराधने साधुवर्य । तनो वातालिङ्गितो वाहवस्त्वं, मुग्धो धैर्येणास्थितात्मेव जावी ॥१॥ वराटिकाकृते तस्मान्मा स्म कोटिं विनाशय ।
तस्माचीरत्वमाधाय, शुधमै समाचर ॥२॥ इत्यादितपुक्तिं युक्तियुक्तामाकर्येदं दध्यो
स्त्रीजातावपि धन्याऽसौ, निधानं गुणसंपदाम् । कुकर्मजलधौ मनो, धिगई पुरुषोऽपि हि ॥३॥ एवं तस्या राजिमत्याः सुमत्याः, श्रुत्वा शिक्षा दक्षमुख्यस्तदैव ।
दत्त्वा मिथ्यामुष्कृतं श्रीजिनान्ते, जूयो धर्म साधुचीर्ण चचार ॥ ४ ॥ | सा महत्तराऽपि गार्हस्थ्ये चतुर्वर्षशती, बामस्थ्य एकं वत्सरं, केवसत्वे च पञ्च वर्षशतानि अगमयत् , एवमेकोत्तराणि नव वर्षशतानि निजमायुर्व्यतीत्य मोक्षपदं जगामेति ॥
पञ्चापि पञ्चेषुनिवारणाय, शस्त्राणि धार्याणि महाव्रतानि । स्थैर्यत्वमेतेषु विशेषधार्य, विनाऽमुनाऽन्यान्यपि निष्फलानि ॥ १॥
SARALKAR
वृक्षसदृशः.
2010UX
For Private & Personal use only
Page #242
--------------------------------------------------------------------------
________________
228
उपदेशप्रा.
॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्णयामुपदेशप्रासादग्रन्थवृत्तावेकविंशस्तम्ने
व्युत्तरत्रिशततमं ३०३ व्याख्यानम् ॥
खंच.११
चतुरुत्तरत्रिशततमं व्याख्यानम् ३०४ ॥
श्रय मुनीनां स्थैर्यमाह-. PI नेम्ति मुनयः केचिचिकित्सां व्याधिपीमिताः । निष्पकम्पा यते, श्रीमत्सनत्कुमारवत् ॥ १॥ 8 स्पष्टः । ज्ञातं चेदम्-काश्चनपुरे विक्रमयशा नृपः । तस्य पञ्चशतीमिताः स्त्रियः सन्ति । तत्र नाग
दत्त इन्यः । तस्य विष्णुश्री र्याऽस्ति । अन्यदा नृपः पथि गवन् विष्णुश्रीरूपमोहितस्ता मन्तःपुरे चिक्षेप । यतो धर्मोपदेशमाखायां वृत्तौ3 सन्ति मार्गणाघाताना, सोढारः प्रचुरा युधि । विरखास्तु स्मरशस्त्रप्रहाराणामिहावनी ॥ १ ॥ II नागदत्तस्तु प्रियाविरहविह्वसः पुरान्तः परिवज्राम । अपरा नृपपल्यो गर्तुरावेदात्कुपिताः कार्मण-11
योगेनेमा मृत्युमवापयन् । नृपो मोहमोहितः कुपितां वुध्यमानो मृतामजानानम्तत्पदं लग्न इत्यन्य-12 धात्-"निरपराधे मयि कथं कोपः त्वया कृतः" तथाप्यजद्दपन्तीं तामुत्सङ्गगतां कृत्वा तस्थौ, तस्याः संस्कारं कर्तुं न ददाति, तदा मत्रिनिर्मन्त्रदम्जतो जूपः कार्यव्यग्रीकृतः । ततो राजदृष्टिं परिवञ्चय सा है
एए॥
Private&Personal use onh
JainEducation international 2010-
0
Page #243
--------------------------------------------------------------------------
________________
229 विपिने नीता । अचिरान्मन्त्रयित्वाऽऽगतस्तामवीय मूर्तितः, चन्दनाम्नोनिः सिक्तः । मूर्नान्ते प्राद
"प्रिया मे क्वास्ति ? यत्रास्ति ततोऽप्यानीय दर्यता" । "स्वामिन् ! सा वाटिकायां गताऽस्ति त्वदिदारहार्दिता क्रोधं विहाय त्वऋणान् संस्मृत्य पुनरेष्यति, मा चिन्तां कुरु"। श्रन्नाद्यनिग्रहं कृत्वा नृपः । स्थितः । इत्थं शोकाक्रन्दपरो दिनष्येऽतीते धीसखैः स तलवसन्निधौ निन्ये । तत्र विवृतास्यतया दन्त-18 सन्ततिजैरवमदृश्यं खगैस्तुएर्मूिलापुत्खातलोचनं कृमिसंकुलमकर्णनासिकं शृगालश्वानकाकोलूकादिजि-2 चर्वितं प्रवहत्पूयधारानिः पिछलोपान्तजूतखं तलवं वीदय जूपः परमवैराग्यं प्राप–ममापि जीवोऽयं । वपुस्त्यक्त्वा यावन्न याति तावदहमपि शरीरेणात्महितं कुर्वे । ध्यात्वेति स व्रतं जग्राह । तपस्तावा तृतीये करपे देवोऽजूत् । ततश्चयुत्वा रत्नपुरे जिनधर्मानिधो वणिगासीत् । नागदत्तो नवं ब्रान्त्वाऽग्नि- शर्मविप्रतापसः सिंहपुरेऽजनि । स ब्राम्यन् दिमासदपणवती रत्नपुरमाययौ । राज्ञा पारणार्थ निम-18 त्रितः । तत्र स जिनधर्म श्राचं वीक्ष्य नृपमिति प्राह-"यद्यस्य वणिजः पृष्ठे नोजनपात्रं न्यस्य है। जूप! मां त्वं नोजयसि तळे" । राज्ञा तत्कारितं । श्रेष्ठिनः पृष्ठत्वगुत्पतिता । श्रेष्ठिना पूर्वकर्मफलं विचारितं । ततः सप्तदेव्यां धनं वितीर्य व्रतमादायानशनेनैकं मासं स्थित्वा सौधर्मेन्घो जातः । स 2 तापस ऐरावणोऽजूत् । ततश्चयुत्वा जवं चान्त्वाऽमिताख्यगुह्यकोऽजनि । इन्धस्त्वायुपि पूर्ण चतुर्द-3 शमहास्वप्नसूचितः सहदेवीतनुजोऽश्वसेनजूपपुत्रस्तुर्यचक्री सनत्कुमारो हस्तिनागपुरे वजूव । तच्चक्रिणो मित्रं महेन्द्रसिंहोऽजूत् । अन्यदा यौवनारम्ने तेन मित्रेण सह वसन्ते मकरन्दाख्यवनं नन्दनसोदरं
2010_0
For Private & Personal use only
Page #244
--------------------------------------------------------------------------
________________
उपदेशप्रा. सनत्कुमारोऽगात् । अत्रान्तरे केनापि अश्वपतिना कुमाराय वराश्व उपढौकितः, तमारुह्य वाहयितु- तंत्र. ३१
६ मारेले । तदा सोऽश्वः क्षणात्मर्वेषां दृष्ट्यगोचरोऽजूत् । ततोऽश्वमेन नूपेन गवेषितोऽपि साश्वः पुत्रः ४ ॥१०॥
है कुत्रापि न लब्धः । तदा चक्रिमित्रं झापमापृचय मित्रदर्शनाय महेन्द्रसिंहश्चचाल । एक वर्ष महाऽरण्ये ।
बनाम । एकदा सारमध्वनिं श्रुत्वा यावदग्रे याति तावत्सरोवरमेकं दृष्टं, तत्र कदलीगृहे स्त्रीवृन्दैरनु-15 गम्यमानं बन्दिमुखादेवं स्तुतिश्लोकमशृणोत्____ कुरुदेशकमाणिक्य, अश्वमेननृपाङ्गज । श्रीमन् सनत्कुमार त्वं, जय त्रैलोक्यविश्रुत ॥१॥ BI इति पाठश्रवणेन हृष्टो यावदले वीक्षते तावद् दृष्टश्चक्री । परस्परं मिखितौ । मित्रं पप्रच-"हे|
कुमार ! एतावन्तो वामरास्त्वया व गमिताः ?" कुमारणोक्तं-"मम निजाऽऽयाति, अन्यत्स्वरूप वकुखमती मम प्रिया प्राप्तिविद्यया कथयिष्यति” । एवं निगद्य म मुप्तः । वकुलमती पाह-शृणु। महेन्द्रसिंह !
तदाऽश्वनापहृतः म महारण्य पतितः, तृतीये दिन लुधातृपाक्रान्नो जिह्वां कृष्णा तुरङ्गो मृतः । कुमारोऽपि जलाप्राप्त्या चान्तादोऽचेतनो नूमी पतितः । तदैकयमितजसलब्ध चैतन्ये तेनोक्तं- "एवंविधं जलं | कास्ति ? " । योऽवक-"मानसमरमि" । कुमारः स्माह-“यदि तत्र स्नान करोमि तदा देहातपो|
याति” । यक्षेण तत्र मरसि नीतः । तत्र स्नात्वा जवं पीत्वा मरःपाट्यामुपविष्टः तावत्पूर्वचतुर्जववैरि-12 ॥१०॥ पाणाडामतयण दृष्टः । कुमारयदयोयुछ बजूव ।।चरं युद्धात्वहस्तव मुहन्नसारण मुष्टिना तं जपान,I
**
2010
www.
a
libraryong
*
Page #245
--------------------------------------------------------------------------
________________
231 देवत्वाम मृतः, परं नष्टः, ततोऽप्रे ब्रजति तावदष्टौ स्वसुता जानुवेगविद्यानृता तस्मै विवाहिताः, तानिः । सह सुप्तः, तेन वैरिणाऽन्यत्र दिप्तः, प्रजाते जजागार, पुरोऽवसत् , एकं तुझं सौधं वीक्ष्य प्रविष्टः, तत्रैकां सुखोचनां वीक्ष्य पृष्टं-'का त्वं ? ' साऽऽह-"साकेतपुरेशपुत्र्यस्म्यहं, मत्पित्रा दैवज्ञवाक्यतो ध्यातं-श्यं पुत्री तुर्यचक्रिसनत्कुमाराहा । तदैकेन विद्याता हता, अत्रानीता, न जानेऽतः परं कि सविधास्यति ?" । इति श्रुत्वा स प्राह-'मा नैषीः, सोऽहमस्मि' । इतश्चागतं तत्कन्याचौरं वज्रवेगं । खेचरं हत्वा तामुपायंस्त । ततो वज्रवेगस्वसा सन्ध्यावखी घ्रातृहन्ता पति वीति ज्ञानिनोदितं स्मृत्वाऽमुं बने। ततो वज्रवेगपिता सन्ध्यावतीदत्तपासिझविद्यातो जितः, युझे चक्ररत्नमुत्पन्नं, ततो विद्याधरै
वैतात्ये नीतः, कन्याशतं परिणीतं । ततोऽत्र क्रीमार्थ तव सखाऽऽयातः, त्वं च मिसितः । यावत्सैवं 18 जहपति तावश्चक्रिणो निधान्तो जातः । वैताढ्ये गत्वा मित्रप्रार्थितः स्वपुरमाययौ । ततोऽश्वसेनः सुतं ६
राज्ये न्यस्य श्रीधर्मनाथमुनीन्प्राणामन्तिके व्रतमाददे। IPI अवाश्वसेनर्दशनिर्वर्षसहस्रैरतं साधयित्वा सार्वभौमोऽजूत् । अथान्यदा सौधर्माधिपः शक्रो ?
दिव्यनाटकं पश्यति । तावदीशानक पात्कोऽपि महाद्युतिर्देव श्रागवत् । स देवः परदेवानां तेजांसि | निजतेजसा धिष्ण्यानां लानुमानिव स्थगयामास । अथ तस्मिन्सुर ईशानं गते सुरैरमरपतिरिति पृष्टः"नाथ ! श्रयं देवोऽधिककान्तिमान् कथं"। इन्धोऽवदत्-"प्राग्नवेऽनेन सुस्तपमाचाम्सवर्ध
2010-11
Page #246
--------------------------------------------------------------------------
________________
232
उपदेशप्रा.
ASSOCIE
मानं तपस्तप्तं, तस्यायं महामहिमा" । पुनः सुरैः पृष्टः--"देव ! देवो वा मानवो वेदृक् कोऽप्यस्त्य
न्योऽपि ?" । इन्ध इति प्रोचिवान्॥१०॥
। सनत्कुमाररूपेन्दोस्तेजो रूपं च यादृशम् । अस्ति तस्य प्रतिच्छन्दो न नरेषु सुरेषु वा ॥१॥ IPI तघाक्यमश्रद्दधानौ धौ देवौ विप्ररूपं विधाय चकिमन्दिरे शागतौ । निरुपम रूपं वीदय विस्मितौर इति अजस्पता, यतः
अहो रूपमहो कान्तिरहो अवणिमाऽचुतः । त्वदङ्गवर्णने नूनं मूकाः कविवरा अपि ॥१॥
एकमेव प्रतीकं ते पश्यतां पूर्वतो (यते ) जवम् (वः)। कतिजिस्तन्नवैप प्रेक्ष्यते निखिलं वपुः ॥२॥ 8 तदा चक्रिणोचे-"अधुना खेखतैलान्यङ्गेन पिलखेऽङ्गे किं खावण्यं पश्ययः ? सजावसर भाग-1 दन्तव्यं"। तो विसृज्य स्नात्वा सर्वाखकारानङ्गे निधाय त्राद्यखट्टतः सदसि सिंहासने स्थितः । ततस्तौ ।
विप्रावाकार्य स्वरूपमदीदृशत् । स्फारशृङ्गाराञ्चितं तं वीदय तौ विजौ जवात् प्रदोषे पद्मवन्म्यानाननत्वं नेजतुः । तौ दध्यतुः-"अहो ! नृणां कीग्विनश्वरं रूपं ?" । श्रथ तौ चक्रिणा पृष्टौ-'किं| वां वैवर्यकारणं ? ' । तावूचतुः तववृत्तं त्वदने रुगागमं च । “युवान्यां कथं ज्ञातं ? " । "हे नरेन्द्र ! ज्ञानेन, परं त्वमपि तम्बोलनिष्ठचूतेऽवलोकय, मूलवर्ण त्यक्त्वा पूयसदृशं नियूतं जातं कास
N
CRACTIKA
१अवयवम्.
2010
il
For Private &Personal use Only
Page #247
--------------------------------------------------------------------------
________________
233 श्वासाजीपार्शज्वरादयः पोमश रोगाः समुत्पन्नाः सन्ति” । ततः स्वशरीरं विवर्णतेजोऽवखोक्य चक्री दादध्यौ, यतो योगशास्त्रे स्वोपनवृत्तौ तुर्यचकितावनायां
अचिन्तयञ्च धिगिमं सदा गदपदं वपुः । मुधैव मुग्धाः कुर्वन्ति तम्मा तुलबुझ्यः ॥ १॥ ___ शरीरमन्तरुत्पन्नैाधिनिर्विविधैरिदम् । दीर्यते दारुणैर्दारु दारुकीटगरिव ॥२॥ | अद्यधीनविनाशस्य शरीरस्य शरीरिणाम् । सकामनिर्जरासारं तप एव महत्फलम् ॥ ३॥ | इति विचार्य विनयन्धरगुरुपाधै दीक्षामङ्गीकृत्य गीतार्थः सन्नेकाकिविहारप्रतिमया विजहार । तन्मुनीन्यपृष्ठे षएमासी यावविविधाखापं कुर्वन्त्यः प्रेयस्यः प्रकृतयश्चान्येयुरनुरागतः परं मुनीन्यो | शापि न संजावयामास । कृतषष्ठाष्टमादितपा गोचर्या नमन् चीनककूरमजातकं च खन्धवान , तेना-12
हारेण सप्त व्याधयः संजाताःIPL शुष्ककब्ज्वरश्वासकासाश्वानारुचिस्तथा । अहिमुःखं तुन्दषुःखं सप्तैतेऽत्यन्तदारुणाः ॥१॥ 5 सप्त वर्षशतानि सप्तरोगनुःखं सेहे । कदाप्युपयोगो न दत्तः यन्मदेहे व्याधयः सन्ति । संयमक्रिया-2
व्यतिरिक्तः कोऽपि कालो नास्ति यत्र देहव्याधिस्मरणं स्यात् । तं वीदयावधिनेन्धः सदसि स्थितः प्राह-15 "अहो ! सनत्कुमारमुनेनिष्प्रतिकर्मता" । इति श्रुत्वा तावेव देवी वैद्यीनूय नुवमागती । तान्यामूचे"हे तिन् ! यद्यनुझा ददासि तदा वैद्यावावां जवन्तं प्रासुकलेपजेनिश्चिकित्सावः" । मुनिः प्राह
_JainEducation international 2010_
0
XI
For Private Personal use only
Page #248
--------------------------------------------------------------------------
________________
उपदेशप्रा
॥१०॥
"विधा रोगा अव्यत्नावविजेदतः, बाह्यप्रतीकारं त्वहं जानामि" । इत्युक्त्वा निजामङ्गुलिं श्लेष्मणा है संन. २१ विलिप्य हेमरूपां दर्शितवान् ।
जूयोऽज्यधान्मुनिः कर्माण्यष्टौ जावरुजः स्मृताः । अष्टपञ्चाशदधिक, शतं तत्प्रकृतीविपुः॥१॥ एषामहं प्रतीकारं, क्रियानिर्विदधे स्वयम् । पुष्करः स च विज्ञानविकसैः क्लीबजन्तुभिः॥२॥
चित्तं पुनः क्रियायत्तं, न मुञ्चामि कदाचन । इत्यहं जावरोगेन्यो, बिन्यत्तिष्ठामि सर्वदा ॥ ३॥ । 8| युवां यदि वैद्यौ स्तस्तर्हि लावरोगप्रतिकारं कुरुतं । इति निशम्य तौ देवौ निजागमनकारणं निवेद्य स्तुत्वा गतौ तथैव शक्रस्य पुरतः प्रोचतुः । इति ॥
कृत्वेत्ययं मुनिवरस्तरवारिधारातीनं व्रतं विरचितानशनोऽन्तकाले । व्युत्सृज्य देहमनुपाधिसमाधिनाऽभूत् , कहपे महर्मिकलितस्त्रिदशस्तृतीये ॥१॥ इत्यन्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकविंशतितमे स्तम्ने चतुरधिकत्रिशततम ३०५ व्याख्यानम् ॥
पञ्चोत्तरत्रिशततमं व्याख्यानम् ३०५ ॥
श्रथ मोहत्यागाधिकारमाहस्वरूपानवबोधेन, मोहमूढा ममत्वगाः । नमन्ति नवकान्तारे, हेयो मोहस्ततोऽशुभः ॥ १ ॥
___JainEducation International 2010_0
For Private & Personal use only
www.sainelibrary.org
Page #249
--------------------------------------------------------------------------
________________
235 PI स्पष्टः । श्लोकोतार्थसमर्थनार्थ जावना चेयं-ज्ञानादिगुणसुखरोधकेषु चलेषु अनन्तवारमनन्तजी| वर्जुक्तमुक्तेषु जमेषु अग्राह्येषु पुजवेषु ग्रहणरूपो विकटपो मोहः, तत्र रता भ्रमन्ति, ततस्तत्त्यागो हितः। उक्तं च
अप्पा नाणसहावी दंसणसीलो विसुधसुहरूवो । सो संसारे जमइ एसो दोसो खु मोहस्स ॥१॥ मोहत्यागस्तु शुधात्मज्ञानेन भवेत् ज्ञानाद्यनन्तगुणपर्यायमयो नित्यानित्याद्यनन्तस्वनावमयोऽसङ्ख्यप्रदेशी स्वनावपरिणामी स्वजावकर्तृत्वनोक्तृत्वादिगुणोपेतः शुधात्मजव्यरूप एवाहमनन्तस्याघादस्वसतारसिक एकसमये त्रिकालत्रिलोकगतसर्वधव्यपर्यायोत्पादव्ययध्रौव्यावबोधकं ज्ञानं मम गुण इत्याद्य
नन्तस्वस्वरूपशायको मोहं जयति, नान्यः, मोहनीयकर्मणो महाउर्जयत्वात् । अत्रार्थेऽईदत्तातमिदम्-18 IML अचलपुरेशसुतो युवरावैराग्येण प्रव्रज्यां प्रतिपद्य विहरन्नवन्त्यां समागात् । मध्याह्ने जिदार्थ भूप
मन्दिरे गछन् जनैरिति प्रोक्तः-"राजपुरोधसोः सुतौ साधं दृष्ट्वा पीझयतः, अतो नोऽत्र स्थातव्यं"। द इति श्रुत्वाऽपि निर्मकस्तत्र गत्वा गाढस्वरं धर्मखान माह । तदाकर्ण्य एकवेश्मस्थितौ तौ पापग्रहो || । तदन्यर्णमुपेयतुः, अन्यधत्तां च-“हे साधो ! त्वमस्मत्पुरो नृत्यं विधेहि, आवां तूर्य वादयावः" ।
ततः साधुर्नृत्यं विततान । तौ तूर्यतामनं प्रारेजाते । ततः साधुः प्रोचे-रे कौखिको ! सम्यग्वादित्रवा-13 दनं युवां न जानीथो जमत्वात् । तदाकर्ण्य रुष्टौ तौ मुनिं हन्तुमधावतां । नियुझवेदी साधुस्तु तद-18/ झानि सन्धिन्य उदतारयत् । कृषिविषोस्त योरेवं शिक्षां दत्त्वा मुनिर्गतः। सद्यो राजपुरोहितौ पुत्रयोर्ड |
2010
For Private & Personal use only
Page #250
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥ १०३ ॥
2010_
236
स्वस्थां तां वीदयातिखिन्नौ युवराजर्षिसमीपे समेयतुः । तं मुनिमुपलक्ष्य नृपो व्यजिज्ञपत् - " हे प्रातः ! स्वभ्रातृव्यं पटूकुरु, क्षमस्व शिशोरपराधं ” ।
मुनिः प्रोवाच यद्येतावाददाते व्रतं हितम् । तदा तौ सजायामि डाकू कुमारौ नान्यथा पुनः ॥ १ ॥ घायां तत्प्रतिपन्नं । ततः प्राक् तयोर्लुश्चनं कृत्वा पश्चात्तौ समयामास । तदनु नृपात्मजो निःशङ्को व्रतमपालयत् । श्रन्यस्तु द्विजत्वाद्दी कां पालयन्नपि 'मुनिनाऽहं बलादीक्षितः' ( इति सातिचारं पाल - यति ) । क्रमात् धावपि देवौ जातौ
इतश्च कौशाम्ब्यां तापसाख्यश्रेष्ठी स्वगृहोत्करे शूकरो जज्ञे । स स्वसौधादिकं दृष्ट्वा जातिस्मृतिधरो ऽजनि । श्रन्यदा तस्यैव श्राद्ध दिने स तत्सुतैर्निजघ्ने, स्वगृह एव स सर्पोऽजनि, सुतैरेव गृहान्तर्द्धमन् सोऽहिर्हतः स्वसूनोस्तनयोऽभवत्, प्राग्वजातिस्मृतिं प्राप्तः स्नुषामम्बां सुतं च तातं कथं वच्मीति | चिन्तयन्मूकत्वं स्वीचकार, तेनाशोकदत्तस्थाने मूक इति नाम सर्वत्र प्रसृतम् । श्रन्यदा चतुर्ज्ञानधराः सूरयो मूकगृहे इमां गायां शिक्षयित्वा उनौ श्रमणो मुमुचुः -
तावस किमिला - पडिवत जाणि धम्मं । मरि सुरोरग, जा पुत्तस्स पुत्तोसि ॥ १ ॥
siri श्रुत्वा मूको विस्मितस्तौ नत्वा पृष्टवान् - "एतद्युवां कथं वित्थः ? " तावूचतुः - "उद्या - नस्थितास्मगुरुवाक्यतः” । तदनु गुरुपार्श्वे देशनां श्रुत्वा त्यक्तमूकत्वः श्राद्धो जातः ।
स्तंभ. २१
॥१०३॥
Page #251
--------------------------------------------------------------------------
________________
237 15 तश्च जातिमदकृत् पुरोहितसुतोऽमरो महाविदेहे जिनेन्द्रमित्यपृचत्-"अहं सुप्रापबोधिरस्मि कि । ! अथवा तदितरोऽस्मि ? "। स्वामी स्माह-"त्वं पुर्खनबोधिरसि, इतश्च्युतः कौशाम्न्यां मूकनाता 5
लावी तव मूकाधर्मप्राप्ति विनी" । इति श्रुत्वा तत्रागत्य मूकं प्राह-"अहं स्वर्गाच्युतस्त्वन्मातुर्गर्न| उत्पत्स्ये, अकाखेऽपि तदा तस्या माकन्ददोहदो जावी, तघेतोः समीपगिरी मया सदाफलाम्रो रोपि-12 तोऽस्ति, सा नृशमाम्राणि यदा याचते तदा तस्याः पुर एतान्यवराणि खेखयेः-गर्जस्थमङ्गजमिमं 5 मातम ददासि चेत्तदाऽहं दोहदं पूरयामि इति एतत्स्वीकृते तस्यै फलानि दद्याः, मां च जातं स्वाधीन है। कृत्वा जैन धर्म विबोधयेः, वैताढ्ये पुष्करिणीगोपितकुएमलघयं मन्नामाङ्कितं त्वया दर्शनीयम् , न पुन-2 देवजूयं गतोऽपि त्वं मामुपेक्षेथाः” । इति तघाक्ये मुकेनाङ्गीकृते सुरः स्वर्गतः । क्रमाच्युत्वा मूकाम्बा-18 कुदौ समागतः, तस्याश्चाकाले थाम्रफलदोहदे जाते स्मृतदेवगीर्मुकः स्माह-"यदि ममामु गर्ने दत्से है। तदाऽऽम्राणि ददामि" । तया तपचसि प्रतिपन्ने देवोक्तपर्वतात्तान्यानीय तमपूरयत् । समये सा सुतं । सुषुवे । तस्याईद्दत्त इत्याह्वां पितरौ मुदा चक्रतुः । ततो मूकस्तं बालं सोदरं स्वयं खालयन् चैत्योपान-18 येष्वनयत् । स तु मुनीन् वीदयोच्चैररोदीत्, न च तानवन्दत । मूकेन बहुधा नोदितोऽपि साधूनां है गन्धमप्यसौ न सेहे । ततः श्रान्तो मूकः साधुसन्निधौ प्रव्रज्य स्वर्ग गतः, अवधिं प्रायुत च । स्वानुज परिणीतचतुःस्त्रियं तमपश्यत् , तत्पूर्वनववाक्यमात्मना रू
तमपश्यत् , तत्पूर्वजववाक्यमात्मना स्वीकृतं चास्मात । ततः मोडमा जधाय तस्य जलोदरं चक्रे । अईहत्तस्तनाराजुत्मातुमपि न शशाक । सर्वेऽपि वैद्याश्चिकित्सितुमक्ष्मास्तं
JainEducation International 2010
का
Page #252
--------------------------------------------------------------------------
________________
॥१०॥
48 उपदेशप्रा.
जहुः । तदा स देवो वैद्यामम्बरं कुर्वन् तत्रागात् । सोऽपि तं वीक्ष्य दीनः स्माह-“हे वैद्य ! मां है। जहुः । तदा नीरुज कुरु" । वैद्यः स्माह-"तवायं गदोऽसाध्योऽस्ति, तथापि विविधौषधैरहं नूनं शमयामि, नवरं लषजशस्त्रादेरमुं कोत्यसकं मामकं समुत्पाव्य यावजीवं त्वयाऽन्वहमहं सेव्यः" । तेन तमुक्तं स्वीकृतम् । ६ ततो मायाधिषजा जेषजैः स नीरोगतां नीतः । तदा सत्त्वमुरीकृत्य स तेन साकं चचाल । देवो निजकोत्यसकं वैद्याईशस्त्रघृतं तस्योत्पाटनार्थ ददौ, मायया महाजारं च तन्निर्ममे । अईहत्तोऽपि तं जूरिजारमन्वहमुघहन्निति दध्यौ-"कश्रमयं मया शश्वघयते" ? इति चिन्तयन्नन्यदा क्वापि साधून संय-18 मयोगयुक्तान् ददर्श । तदा तमुधिग्नमेव सुरो जगौ-"यदि त्वं प्रव्रज्यां गृह्णासि तदा मया मुच्यसे। इति सुरोक्तं निशम्य जारादितः स जगौ-"अहं वज्रसारमहर्निशममुं जार वाहवाहं कुनीजूतोऽस्मि,5 तन्मे व्रतं साम्प्रतम्" । ततः सुरो मुनिसन्निधौ तस्मै व्रतं प्रदाप्य स्वयं स्वर्गतः। देवे गते व्रतं हित्वाईदत्तो निजं गृहं जगाम । सुरोऽप्यवधिना तं प्रव्रज्यापरिच्युतमझासीत् । ततः पुनर्जलोदरव्याधिबा-2 धितं तं व्यधात् । यस्तथैव परिपाव्या स दीक्षयामास । इत्थं चतुर्थवेलायां पुनस्तं प्रव्राज्य सुरस्तत्स्थि-3 रीकरणाय नित्यं तत्पार्श्व एवास्थात् । अन्यदा तृणनारधरः सुरस्तेन समं प्रज्वलद्रामे प्रवेशं प्रचक्रमे,
तदा देवमहत्त एवमब्रवीत्-"तृणनारं दधन् प्रदीपनमध्ये कथं यासि?" । देवोऽवक्-"यद्येतसि । i8| तर्हि कोपादिपावकैर्जाज्वट्यमानं गृहवासं कुतो जवान् विशति ?" । तन्निशम्याप्यबुझ ते सहादाय ॥१०॥ It पुरो ब्रजन् सुरो मार्ग मुक्त्वा जीमारण्यं प्रत्यचालीत्, तदा स माह-"किं सुपन्थानं हित्वोन्मार्ग |
2010
Page #253
--------------------------------------------------------------------------
________________
239
ASSAS
SINSHOOTLOGOS
प्रविशसि?" । स्वर्गी जगौ-"यद्येतानासि त्वं तदा कुतो मुक्तिमार्ग विहाय जवाटवीं विविक्ष्यसि ? तथाप्यबुधेन तेन सह "श्रनिर्वेदः श्रियां मूखम्" इति ध्यायन् पुरो ययौ । क्वचिच्चैत्ये पूजितं सन्त । 5 व्यन्तरमधोमुखं निपतन्तं दिव्यशक्त्याऽादीत् । तदा स जगौ-“यथा यथा खोकैरसौ व्यन्तरो है। पूज्यते तथा तथाऽधोमुखः पतति, ततोऽस्मादधन्योऽन्यः कोऽपि जूतले न दृष्टः । देवः पुनस्तमेवमवदत्
“यच्चैः संयमस्थाने स्थापितोऽपि पुनः पुनर्वृतमधः पतसि, तस्मात्त्वमपि रे पुर्बोधशेखर ! अध-2 न्योऽसि" । तदाऽईहत्तः पृष्टवान्-जूयो जूय एवं वदन् त्वं कोऽसि ? मे वद" । ततः सुरो मूकरूपं | दर्शयित्वा तमुवाच सर्व प्राग्नवस्वरूपम् । तत् श्रुत्वा स पप्रच-"प्राग्नवेऽहं देवोऽजूवं तत्र का
प्रत्ययः?"। ततः सुरस्तमादाय वैताढ्यपर्वतं ययौ। द्र कुएमसक्तियं तेन, प्रोक्तपूर्व स निर्जरः । तन्नामाकं समाकृष्य, पुष्करिण्या श्रदर्शयत् ॥१॥
तीक्ष्य स जातिस्मरणं प्राप, ततो लब्धवोधिावसंयमं प्रत्यपद्यत । इत्थं तं धर्मे स्थापयित्वा त्रिदशः स्वस्थानं ययाविति॥
सर्वकर्मसु जिनैः प्रदर्शितो, मोह एव खलु पुर्जयो मतः ।
त्याजितस्तदमरेण तस्य स, सोऽईदत्त इति शाश्वतं खलौ ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकविंशस्तम्ले
पञ्चोत्तरशतत्रयतमं व्याख्यानम् ३०५॥
2010-08
For Private & Personal use only
Page #254
--------------------------------------------------------------------------
________________
240
उपदेशमा
॥अथ पमुत्तरत्रिशततमं व्याख्यानम् ३०६ ॥
अयं ज्ञानाज्ञानविषयमाहमजात्याः किटाक्षाने, विष्टायामिव शूकरः । ज्ञानी निमजाति ज्ञाने, मराख श्व मानसे ॥१॥ अज्ञः स्वनावविनावाविवेचकः अज्ञानेऽयथार्थोपयोगे मग्नीजवति विष्टायां शूकर इव । ज्ञानी यथायोपयोगी ज्ञाने तत्त्वावबोधे आत्मस्वरूपे निमजति यथा मराखो मानसे तश्रेति ॥
अत्रार्थे सालमहासालसम्बन्धः । स चासौहैं| पृष्ठचम्पाधिपपुत्रौ सालमहासालौ युवराजौ वजूवतुः । श्रन्यदा तत्र श्रीवीरः समवासापर्षीत् । महो PIतो सार्व वन्दितुं जग्मतुः । तत्र श्रीसार्व नत्वा धर्म श्रुत्वा विरक्तात्मानौ गृहं गतौ स्वजामेयं गाङ्गिलं
राज्ये न्यस्य जिनान्तिके प्राब्राजिष्टाम् । स्थविरपार्श्वेऽन्यूनमेकादशाङ्गीसूत्रं पेठतुः । अन्यदा जिनाज्ञां लात्वा श्रीमदाद्यगणनृता सह स्वजनप्रतिबोधार्थ पृष्ठचम्पायामाययतुः । श्रुत्वा गाङ्गिसपोऽपि वन्दितुमगात् । तत्र श्रीचतुर्सानी गणधर्मदेशनां प्रारेजे| निर्वाणपदमप्येकं, जाव्यते यन्मुहर्मुहुः । तदेव ज्ञानमुत्कृष्टं, निर्बन्धो नास्ति जूयसा ॥१॥
निर्वाणपदं निष्कर्मताहेतुपदमेकमपि स्याघादसापेदं मुहुर्मुहुः श्रात्मतन्मयतया क्रियते स्वरूपैकत्वं तदे
॥१०॥
2010
For Private & Personal use only
Page #255
--------------------------------------------------------------------------
________________
247 वोत्कृष्टं ज्ञानम् येनात्माऽनादितोऽनासादितात्मसुखमनुजवति, शेषेण वाग्विस्तारेण भूयसाऽपि संवेद-* जनज्ञानेन न निर्बन्धः निश्चयः स्वट्पमप्यमृतकपमनादिकर्मरोगापगममिति ॥
वादाँश्च प्रतिवादाँ वदन्तोऽनिश्चितास्तथा । तत्त्वान्तं नैव गवन्ति, तिलपीलकवतौ ॥२॥ | वादान् पूर्वपक्षरूपान् प्रतिवादान् उत्तरपदरूपान् परपराजयस्वजयेष्ठया वदन्तो विवादं कुर्वन्तः । | तत्त्वान्तं तत्त्वस्य वस्तुधर्मरूपस्यान्तं पारं नैव गन्बन्ति, ( तथा ) अनिर्धारितपदार्थस्वरूपान् वदन्तः |
तत्तत्त्वं स्वीयात्यन्तिकाकृत्रिमात्मज्ञानानुलवरूपं नैव खजन्ते । किंवत् ? गतौ गमने तिलपीलकवृषनवत् किञ्चित्स्थानान्तरं न लजन्ते, एवं तत्त्वज्ञानाननिलाषी अनेकशास्त्रश्रमं कुर्वन् न तत्त्वानुलवं स्पृशति ॥ | अत एव सप्त नयाः स्वेच्छया ज्ञानस्वरूपं वदन्ति-नामज्ञानं शब्दालापरूपं, स्थापनाज्ञानं सिमच-15 क्रादौ स्थापित, अव्यज्ञानमनुपयोगेन जणनं, तत्त्वार्थे अव्यज्ञानं पुस्तकन्यस्तम्, अप्रवाऽनुप्रेदाहीनः ।
स्वाध्यायः, नावज्ञानमुपयोगपरिणतिः। तत्र नैगमेन ज्ञाननाषादिस्कन्धो ज्ञानम् १ । सङ्ग्रहेण सर्वजीवा | ६ ज्ञानम् , अनेदोपचारात् । व्यवहारेण पुस्तकादिज्ञानम् ३ । शजुसूत्रेण तत्परिणामसङ्कटपरूपं ज्ञानम् । ।। अथवा ज्ञानहेतुवीर्य नैगमेन, सङ्ग्रहेण श्रात्मा, व्यवहारेण दयोपशमीजूतज्ञानव्यवहारप्रवृत्तिः,
जुसूत्रेण वर्तमानबोधः यथार्थायथार्थरूपमुन्नयज्ञानम् । शब्दनयेन सम्यग्दर्शनपूर्वकयथार्थबोधलदणं PI कारणकार्यसापेदं स्वपरप्रकाशकं स्यापादोपेतं ज्ञानम् ५ । समनिरूढनयेन सकलज्ञानवचनपर्यायश
१ विचारणारहितः.
SHAHISISHUSHUSHISEISLUSSES
2010_05
For Private & Personal use only
Page #256
--------------------------------------------------------------------------
________________
U
242
उपदेशप्रा.
रतंज.२२
॥१०६॥
RELAWS
प्रिवृत्तिरूपम् ६ । एवंभूतनयेन वस्तुता केवलज्ञानम् । अत्र सम्यग्रनत्रयोपादेयखक्षणं परमज्ञान | शुधम् । यतः
पीयूषमसमुप्रोत्यं, रसायनमनौषधम् । अनन्यापेक्षमैश्वर्य, ज्ञानमाहुर्मनीषिणः ॥१॥ समुहं विनोत्पन्नममृतमौषधरहितं रसायनं जरामरणवारकं सेनाद्यपेक्षामुक्तमैश्वर्य शकचक्रित्वम्, एतादृशं पश्मिता ज्ञानमाहुः ॥
श्रतो ज्ञानं सम्यगुपादेयम् । इत्यादिगणधरदेशनां निशम्य विरक्तधीर्गाङ्गिसनृपः स्वाङ्गजं राज्ये न्यस्य पितृन्यां सहितः प्राज्यरुत्सर्बतमाददे । ततः साखमहासाखगाङ्गिखादिमिरन्वितो गणी जिनायणे गन्तुं चम्पां प्रत्यचलत् । तदा साखमहासालौ इति दध्यतुः-"धन्या इमेऽस्मनगिनीलगिनीपतिजागिनेया चिरेण सर्वविरतिं प्राप्ताः। ते त्रयोऽपीत्थं दध्युः| "एतान्यां हि वयं पूर्व, राज्यश्रीजाजनीकृताः । इदानीं तु महानन्द-प्रापकं प्रापितं व्रतम् ॥ १॥” | | इत्यादिलोकोत्तरध्यानमग्नाः पकश्रेणिमाश्रिताः पञ्चमज्ञानमासदन् । अथ ते जिनान्यर्णे गता गणा-12 धिपेन समं जिनं प्रदक्षिणीकृत्य केवसिपर्षदि जग्मुः । ततस्तान् गौतमः प्रोचे-"जो अनजिज्ञा श्व कथं यूयं यात! समायात, त्रिजुवनप्रतुं वन्दध्वम्"। अथ श्रीवीरेण गौतमो जिनान्माऽऽशातयेत्युक्त
॥१०६॥ स्तक्षणं तान् क्षमयित्वेति निजे हृदि दध्यौ
SUARISAXASSES
2010-01
For Private & Personal use only
Page #257
--------------------------------------------------------------------------
________________
243 "पुगं हरिणादीव, जजतेऽद्यापि मां न हि । केवलज्ञानलनीस्तत, कि सेत्स्यामि न वाऽथवा ॥१॥" इति चिन्तयन्निति सुरालापं शुश्राव"जिनेनाद्योदितं यो हि, जिनान्नमति जूचरः।
स्वलन्ध्याष्टापदं गत्वा, स हि तन्नवसिधिकः॥१॥" RI इति देवगिरं श्रुत्वा जिनाज्ञां लात्वाऽष्टापदं प्रति प्रतस्थे ।
स्तश्च कोमिन्नमिन्नसेवालास्तापसास्त्रयः प्रत्येकं पञ्चशतीतापसान्विता 'अष्टापदारोहान्मुक्तिः स्यात् इति विनोर्वचो जनाननाबृत्वा पूर्व तं प्रति प्रस्थिताः सन्ति । तेषूपवासतपोनृत् प्रथमः सपरिचदस्तस्या
रादिममेखला कन्दादिलोजनो जेजे । षष्ठकारी वितीयस्तु पक्कपत्रादिलोजनः सतन्त्रस्तस्य जूलूतो वितीयां मेखलां प्राप । शुष्कसेवालजोजी तृतीयस्तु अष्टमतपाः सपरिकरस्तस्याप्रेस्तृतीयां मेखलां पाप ।। न तु क्लिश्यमानोऽपि कोऽपि तस्य गिरेः शिरोऽगात् ।
अथ ते तापसा आयान्तं गौतमं प्रेक्ष्याचिन्तयन्-"तपःकृशाङ्गा अपि यत्र वयमारोढुं न दमास्त-121 वायं स्थूजयतिः कथमारोदयति ?” । तेष्वेवं चिन्तयत्स्वेव गौतमो जङ्घाचारणतध्याऽरश्मीनासम्ब्य 81 संचरस्तूर्ण तेषामुपर्यगात् , दाणाददृश्यतामगात् । विस्मयं गतास्त ऊचुः–'अस्य शिष्या नविष्यामः'।
2010-1
1
For Private & Personal use only
Page #258
--------------------------------------------------------------------------
________________
स्तन. ५१
॥१०॥
244 उपदेशप्रा. गौतमस्तु शैलमौखौ जरतकारितं चैत्यं ददर्श, तत्र चतुर्विशतिं जिनान्ननाम 'जगचिंतामणि जगनाह'
हाइति स्तुत्वा चैत्यान्निर्गत्य रात्रिवासायाशोकतरोस्तल उवास । इतश्च धनदः शक्रदिपाखोऽर्हतो नन्तुं तत्रागात् । जिनान्नत्वा गणिनं प्रणम्येति देशनामशृणोत्"महाव्रतधरास्तीव-तप-शोषितविग्रहाः । तारयन्ति परं ये हि, तरन्तः पोतवत्स्वयम् ॥ १॥"
तन्वृत्वा श्रीदो दध्यौ"अन्तप्रान्ताशनत्वे हि नेदृक् स्यादङ्गसौष्ठवम् ।"
इति वैश्रवणः किञ्चि-अहास विकसन्मुखः ॥ १॥ ततस्तदाकूतं ज्ञात्वा पुएमरीकाध्ययनं प्रकाशितम् ।
कृशोऽपि पश्य उर्ध्यानात् , कएमरीको ययावधः।
पुष्टोऽपि पुएरीकस्तु, शुजध्यानात्सुरोऽनवत् ॥ १॥ HI ततो धनदः क्षामयित्वा स्वाश्रयं ययौ । तदा श्रीदसामानिको वज्रस्वामिजीवः सम्यक्त्वं प्राप ।।
तं चान्ये जम्नकामरं नाषन्ते। है। प्रजाते गिरेरुत्तरन् गौतमस्तैः प्रोचे-"त्वं नो गुरुः, वयं तव शिष्याः" । गणी स्माह-"युष्माकPामस्माकं च गुरुः श्रीवीर एव" । ततस्ते देवार्पितवेषा गौतमान्तिके प्राव्रजन् । ततस्तत्पारणार्थ प्रासुक
ACTERNA
SESUARLASHICHARRAK
॥१०॥
लकर
JainEducation International 2010-1XI
Page #259
--------------------------------------------------------------------------
________________
2010_0
पायसनृतं पतग्रहमानीय विधिवत् परिपाव्या तान्निवेश्य यथाकाममक्षी एमहानस्या बन्ध्याऽनोजयत् । तदा सेवालन क्षिणामेकोत्तरा पञ्चशती तमुण्ग्रामस्तुतिमन्ना भुञ्जाना एव क्षणात् केवलज्ञानमुज्वलं प्रापुः । श्रथ सर्वेषु तृतेषु गणेशः स्वयं बुभुजे । तान् सहादाय पुरः प्राचलत् । क्रमात् समवसरणनुवमीयुषां किन्नादीनामाप्तस्यं प्रातिहार्यलक्ष्मीं पश्यतां षष्ठकारिणां पञ्चशती मितानां केवलज्ञानमुत्पेदे । तावतामेव कोमिन्नप्रमुखाणां तत्क्षणं सर्वशं पश्यतां पञ्चमज्ञानं जज्ञे । श्रथ तैर्वृतो गण। जिनं प्रदक्षिणी चक्रे, जिनपर्षदि व्रजतस्ताँश्चैवं प्रेक्ष्याब्रवीत् - " जो यूयमिहायात, त्रिजगङ्गुरुं नमत" । ततो गणी जगवता 'जिनान्माऽऽशातय' इत्युक्तो मिथ्यामुष्कृतपूर्व तान् मयित्वा इत्यचिन्तयत्
"गुरुकर्मा ह्यदं नास्मिन्, नवे प्राप्स्यामि निर्वृतिम् । श्रीमदीक्षिता धन्या- तत्कालोत्पन्न केवलाः ॥ १ ॥ "
कुर्वा गणिनं श्रीवीर इति स्माह - " यदङ्गिनां स्नेहाः शुद्धविदखचर्मोर्णाकटसन्निनाः सन्ति, चिरन्तनात् परिचयात्तवोर्णाकटसन्निनोऽस्मासु प्रशस्तः प्रणयो वर्तते, तन्न केवलं प्राप्यते, तधिगमे तव केवलं जावि, इतश्युतावावां तुझ्यौ जविष्यावः, माऽधृतिं कुरु" । इति श्रुत्वा श्रीगणनृन्मुदि|तमानसः संयमतत्परः श्री जिनमसेवत इति ।
१ प्रभोः
Page #260
--------------------------------------------------------------------------
________________
उपदंशप्रा.
246 स्वजावलाजात्मकसत्यसद्मनि, साखादयो गाङ्गिखजूपतापसाः ।
सत्तागतानन्तसुखानि तत्क्षणं, जेजुर्ययुश्च क्रमतः शिवालये ॥१॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकविंशस्तम्ने
पकुत्तरत्रिशततमं व्याख्यानम् ३०६ ॥
॥१०॥
सप्तोत्तरत्रिशततम व्याख्यानम् ३०७ ॥
अथ शमगुणमाहविकटपविषयोत्तीर्णः, स्वजावासम्बनः सदा । ज्ञानस्य परिपाको यः, स शमः परिकीर्तितः॥१॥ | | विकटपश्चित्तविन्रमस्तस्य विषयो विस्तारस्तेनोत्तीर्णः निवृत्तः, स्वज्ञावस्तझुणपर्यायसम्यग्रत्नत्रयस्वरू-18 पस्तस्यासम्बनः स्वजावालम्बनः, ज्ञानस्यात्मोपयोगलक्षणस्य यः परिपाकः प्रौढावसरः स शमः प्रोक्तः ॥ । अत्र नावशमः शुञ्जः । तत्र नामस्थापनाशमौ सुगमौ । व्यशम आगमतः शमस्वरूपज्ञानी अनुपयुक्तश्च, नोआगमतो मायया लब्धिसिक्ष्यादि (जि) देवगत्याद्यर्थमुपकारापकारविपाकमादिक्रोधोपशम-18 त्वम् । जावत उपशमस्वरूपोपयुक्तः आगमतः, नोआगमतश्च मिथ्यात्वमपहाय यथार्थनासनपूर्वकचा-IEmoon रित्रमोहोदयाजावादमादिगुणपरिणतिः शमः, सोऽपि लौकिकलोकोत्तरजेदाद् विविधः, लौकिको वेदान्तवादिनां लोकोत्तरो जैनप्रवचनानुसारी शुधः ।
2010-11
For Private & Personal use only
Page #261
--------------------------------------------------------------------------
________________
247 अत्रार्थे मृगापुत्रज्ञातम्तच्चेदम्-सुग्रीवपुरीशपुत्रो मृगापुत्रः प्रासादगवारे स्थितो नगरस्वरूपमालोकयन् शमगुणागारमेक-18 मनगारं पश्यनिर्निमेषदृष्ट्या विलोकयन् जातिस्मृति प्राप, पुराकृतं श्रामण्यं संस्मृत्याम्बापितरावुपागम्येदं । वाक्यमब्रवीत
"सुयाणि मे पंच महत्वयाणि, नरएसु मुस्कं च तिरिस्कजोणिसु ।
निविश्वकामो म्हि महशवाउँ, अणुजाणह पवश्स्सामि अम्मो ॥१॥ | इत्यादिना देहानोगोपनोगादीनामनित्यत्वमुक्त्वा प्रव्रज्याझा ययाचे, तदा पितृभ्यां श्रामण्यपालन| मनेकयुक्त्या यावजीवं पुष्करं दर्शितम्-"स्वमतिसुकुमारः श्रामण्यं पासयितुं न इमोऽसि, इन्धियम-2 नसां जयत्वात् , खोहमययवचर्वणवकुष्करं चारित्रम् , दीप्तामग्निशिखां पातुमिव मन्दरगिरेस्तुसारो-18 पणमिव वा तारुण्ये संयमोघहनं सुपुष्करम् , पश्चाघार्धके चरणाचरणं न्याय्यम्” । मृगापुत्र ऊचे"हे पितरौ ! इह खोके निःस्पृहस्य न किञ्चिदपि पुष्करम्, यञ्चतुर्गतिषु अनेकवेदना मयाऽनुजूता २ वागगोचराः, यतःसबनवेसु असाया, वेत्रणा वेश्या मए । निमिसंतरमित्तं पि, जं साया नत्थि वेयणा ॥१॥ येन मया ईदृश्यो नरकादिन्यथाः सोढास्तस्य कथं दीक्षा पुष्करा? इत्यसौ मया प्राद्यैव । प्रव्रज्याया।
२०१९
2010
www.sainelibrary.org
Page #262
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥ १०९ ॥
2010-08
248
यः साम्यगुणसुखास्वादः स एव महाधारः । साम्यसुखमग्नो जीवो देशोनपूर्वकोटिकालं सुखेनादीनमनसा गमयति, मेषोन्मेषमात्रमपि प्रमादावसरं नाज्येति, यदुक्तम् -
शमसूक्तसुधा सिक्तं, येषां नक्तंदिनं मनः । कदापि ते न दह्यन्ते, रागोरगविषोर्मिजिः ॥ १ ॥ येषां महात्मनां मनः शमः कषायानावस्तस्य सूक्तानि अध्यात्मोपनिषघाक्यानि तान्येव सुधा अमृतं तेन सिक्तं चित्तं भवति अहोरात्रं, ते रागोऽनिष्वङ्गलक्षणः स एवोरगः सर्पस्तस्य विषस्योर्मयस्तानिः ते समता सिक्ता न दह्यन्ते ॥
aar रागादिष्टा विषयघूर्णिता भ्रमन्ति, इष्टसंयोगानिष्टवियोग चिन्तया विकम्पयति, बहुवि - धानग्रशोकादिकरूपनाकखोलान् संगृह्णन्ति, अनेकान् जगविष्टान् पुजलस्कन्धान् याचन्ते श्रतः शमगुणाविष्करणं श्रेयस्करं निरुपमानं च । यतः -
1
स्वयंजूरमणस्पर्धि - वर्धिष्णुसमतारसः । मुनिर्येनोपमीयेत, कोऽपि नासौ चराचरे ॥ १ ॥ स्वयंजूरमणोऽर्धरज्जुप्रमाणः प्रान्तसागरस्तस्य स्पर्धाकारी वर्धमानः समतारसो यस्य स एवंविधो मुनिः, त्रिकालाविषयी, तथाहि श्रतीतकालजोगस्मृत्यनावः, वर्तमानेन्द्रियगोचरप्राप्तविषयरमणानावः, श्रनागतकालमनोज्ञ विषयेाऽनावः मुनिः येनोपमानेनोपमीयेत चराचरे विश्वे असौ कोऽपि नास्ति, यत्सर्वमचेतनपुद्गलस्कधजं मूर्त च तत्समतारसेन सहजात्यन्तिकनिरुपचरितसमजावस्वरूपेण सह कअ - मुपमीयते ?” ॥
स्तंज. २१
॥ १०८ ॥
Page #263
--------------------------------------------------------------------------
________________
*
इत्यादिविविधोपायेन पितरौ प्रतिबोध्यानुझा खात्वा समस्तपरिग्रहं त्यक्त्वा प्रजितः । यमुक्तम्श्रणिस्सि इह खोए, परखोए श्रणिस्सिन । वासिचंदणकप्पो थ, असणे अणसणे तहा ॥१॥ नेहलोकार्थ परखोकार्थ वा तपोऽनुष्ठायीति वासीचन्दनव्यापारकपुरुषयोस्तुट्यः सः । तथाऽशने | श्राहारे अनशने तदनावे तुट्यः ॥ इत्थं बहुवर्षाणि यावत् श्रामण्यं परिपाट्य मासिकानशनेन | सिधि प्रापेति ॥
देदीप्यमानो हृदये शमो गुणः, अन्तर्गतध्यानविशुझिकृस्किल । स्याद्यस्य रनत्रयपुष्टितां मजेत्, तूर्ण मृगापुत्रमुनीन्धवबुजाम् ॥ १॥ श्त्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकविंश
स्तम्ले सप्तोत्तरत्रिशततमं व्याख्यानम् ॥ ३० ॥
GABACOSTESS
**SOSASSASSIUS
अष्टोत्तरत्रिशततमं ३७ व्याख्यानम् ॥
अथ पञ्चेन्धियस्वरूपमाहश्रुत्वेन्धियस्वरूपाणि, श्रीज्ञातनन्दनास्यतः । स सुनघोऽनुचानोऽजूत , पञ्चाक्षविषयोन्मुखः॥१॥
OAS
2010-11
For Private & Personal use only
Page #264
--------------------------------------------------------------------------
________________
॥११॥
250 उपदेशप्रा. स्पष्टः । ज्ञावार्थस्तु सुजज्ञातेन ज्ञेयः । तथाहि
स्तंल.११ IPI श्रीराजगृहे कश्चिदिन्यात्मजः सुना आजन्मतः प्राप्तदारिद्यः प्रत्यहं निदावृत्त्या प्राणयात्रां
तनोति । तत्रैकदा श्रीमहावीरः परमात्मा गुणशिखचैत्ये समवसृतः । तं परमात्मानं वन्दितुं राजादि-18
पौरा ब्रजन्ति स्म । तीक्ष्य सोऽपि सुजपस्तत्सार्थे तत्राययौ । त्रिनुवनतारणामनिरुपमतीर्थकृपाचां है PIश्रुत्वा प्राप्ताश्चयों दध्यौ-"अहो ! अद्य निःसीमगुणगणान्वितो विगतकक्ष्मषो मया दृष्टः, मजन्म | 18 सफलं जातम्" । इतश्च श्रीवीरः समस्तजगजीवोधारणबोधिबीजज्ञः पञ्चेन्जियव्याख्यानं तमुद्दिश्य 8
व्याख्याति स्मBI जितान्यक्षाणि मोक्षाय, संसारायाजितानि च । लज तदन्तरं ज्ञात्वा, यद्युक्तं तत्समाचर ॥१॥ 15 I अत्रेन्धियाणि पञ्चधा-श्रोत्रादिवाणरसनस्पर्शनानि । एकैकं तद्रव्य नावनेदतो दिजेदम् । तन्मध्ये |
व्येन्धियं विधा-निर्वृतीन्धियमुपकरणेन्षियं च । निर्वृति नाम इन्जियाकारः, सोऽपि वाह्योऽन्यन्तहारच, बाह्यस्तु स्फुटं प्रतिजाति पृथग्रुपः कर्णपर्पटिकादिक ईदयते, यतो विचित्राकृतितया वाजिनरादिषु न
समानाकारः । अन्यन्तराकृतिस्तु सर्वजातिषु समाना स्यात् , तत्राहि-श्रोत्रं कदम्बपुष्पाकारं मांसगो- लकं स्यात् १ । नेत्रयोरन्तर्गताकृतिर्मसूरधान्यतुट्या स्यात् ५ । घाणेनियाकारोऽतिमुक्तकपुष्पानः ३ ।। रसनेन्धियाकृतिः कुरमतुट्या स्यात् ।। स्पर्शेन्धियं नानाकारं ज्ञेयं, परं वाह्यान्यन्तरैकस्वरूपं च ५।
॥११॥ उपकरणप्रव्येन्धियं यथा खड्गधारायां बेदशक्तिस्तथा स्वचपुद्गलमयं शब्दादिविषयग्रहणशक्तिविशेषता
__JainEducation International 2010
Page #265
--------------------------------------------------------------------------
________________
251 ६शेयम्, तऽपघाते सति बधिरादित्वं सजतेऽतिघोरघनगर्जितादिनेति । जावेन्धियमपि विधा-सब्धि-141
रुपयोगश्च । तत्र सन्धिः श्रोत्रेन्धियादिविषयसर्वात्मप्रदेशानां तदावरणकर्मदयोपशमः । उपयोगश्च स्वस्वविषये सब्धिरूपेन्धियानुसारेणात्मनो व्यापारः प्रणिधानमिति ॥ | तथा पञ्चाप्यपकरणेजियाणि अङ्गलासङ्येयनागप्रमाणानि बाहयतः पृथत्वतश्च । तथा श्रोत्रधा-15
एचक्षुषाममुखासङ्ख्येयत्नागपृथुत्वम्, अङ्गुवपृथक्त्वविस्तरं जिहेन्धियं, स्पर्शनं पुनः शरीरविस्तृत है। IP स्यात् । पृथक्त्वं नाम धिप्रति नवकं यावत्स्यात् ॥ 18| अथ विषयमानमिदम्-नेत्रं विना चत्वारीन्धियाणि जघन्यतोऽङ्गुखासङ्ख्येयत्नागमात्रव्यवस्थित
पश्यति, न तु ततोऽप्यक्तिरं, चकुस्तु अगुवसङ्ख्येयजागगतं ज्ञेयं, अतिसन्निकृष्टमञ्जनरजोमलादिकं है।
न पश्यतीति । तथा त्रीणीन्धियाणि नवयोजनेन्य आगतं गन्धं रसं स्पर्श चोत्कृष्टतो गृह्णन्ति, श्रुति-151 शादिशयोजनेन्यः समेतं शब्दं शृणोति, चतुश्च साधिकयोजनखरतो रूपं पश्यति । अपि च
एकादादिव्यवहारो, नवेद्रव्येन्ज्यैिः किल ।
अन्यथा बकुलः पञ्चा-दः स्यात् पञ्चोपयोगतः ॥१॥ रणनूपुरशृङ्गार-चारुलोलेक्षणामुखात् । निर्यत्सुगन्धिमदिरा-गएडूषादेष पुष्प्यति ॥॥ ततः पञ्चाप्युपयोगा लाव्या इति । अथैतदिन्जियस्वरूपं विज्ञाय इन्जियविषयेषु शब्दादिषु मनो न विधेयं क्षणमात्रमपि, यत उक्तम्
SSSSSSSSSSSSSSSSSS
2010
For Private & Personal use only
Page #266
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥ १११ ॥
2010_
252
इंदिधुत्त हो, तिलतुस मित्तं पि देसु मा पसरं । छह दिनो तो नी, जत्थ खपो वरिसको किसमो ॥ १ ॥ इन्द्रियोपरि ज्ञाताधर्मकथाङ्गसूत्रोक्तः कूर्मघ्यदृष्टान्तः । तथा च तद्गाथेविससु इंदिया, रुनंता रागदोसनिम्मुक्का ।
पावंति निव्वुइसुहं, कुम्मु व मयंगद सुरकं ॥ १ ॥ वरेणपरंपरा उ पार्वति पावकम्मवसा । संसारसागरगया, गोमाजागसि कुम्मु च ॥ २ ॥
तथाहि - वाणास्यां गङ्गायां मृदङ्गतीरे हदे गुप्तेन्द्रियागुप्तेन्द्रियौ कूर्मों वसतः । तौ स्थलचरकीटकाद्यामिषार्थिनो बहिर्निर्गतौ दुष्टशृगालाच्यां दृष्टौ जीतौ चतुष्पाद ग्रीवां च करोटिमध्ये संगोप्य निश्चेष्टौ निर्जीवाविव स्थितौ । जम्बूकान्यामसकृल्लोवनोत्पाटनाधःपातनपादघातादिनिरपि किञ्चिद्विप्रकर्तुमशकाच्यां किञ्चिद्दूरे गत्वा रहोऽस्थीयत । श्रगुप्तेन्द्रियश्चापध्यादेकं पादं यावद्भीवां कर्षस्ताच्यां खरमशः कृतः । द्वितीयस्त्वचपलः सुचिरं तथैव स्थितः तावद्यावन्निवृत्तौ बहु स्थित्वा श्रान्तौ गतौ । ततः स दिगवलोकं कृत्वोत्पत्य सद्यो इदे प्राप्तः सुखी जातः ॥
पञ्चाङ्गगोपक कर्मवत् पञ्चेन्द्रियगोप्ता सुखी स्यादित्याद्युपनयः । तथा सर्वेषामपीन्द्रियाणां प्रयुञ्जनं | प्रशस्ता प्रशस्ताध्यवसायाच्यां द्विविधं स्यात् । तत्र श्रवणेन्द्रियं प्रशस्तं देवगुरुगुणधर्मदेशनाश्रवणादौ
स्तंज. २१
॥ १११ ॥
Page #267
--------------------------------------------------------------------------
________________
253 | शुजाध्यवसायहेतुत्वेन यमुपयुज्यते, अप्रशस्तं च यदिष्टानिष्टेषु शब्देषु रागधेषनिमित्तं स्यात् ।। चक्षुः । इप्रशस्तं यद्देवगुरुसङ्कशास्त्रप्रत्युपेक्षणप्रमार्जनाद्यसमितिधर्मस्थानावलोकनादिना पवित्रीस्यात् , यच्च हसन-2
नर्तनक्रीमनरुदननाएकेन्द्रजालनिरीक्षणान्योन्ययुञ्जावेक्षणकामिनीसुरूपकुरूपाङ्गोपाङ्गाद्याखोकने व्याप्रि-5 यते तदप्रशस्तम् । प्राणं प्रशस्तं यदहत्पूजायां कुसुमकुङ्कुमकर्पूरादीनां सुगन्धितेतरपरीक्षायां गुरुग्ला-15
नादीनां च पथ्यौषधदानादौ साधूनां च संसक्तपाननदयाजदय जिज्ञासायामुपयुज्यते, अप्रशस्तं तु सुगन्ध* गन्धयो रागषकृत् ३। जिहेन्धियं प्रशस्तं यत्पञ्चविधे स्वाध्याये देवगुरुस्तुतिपरानुशिष्ट्यादौ गुर्वादिनक्त्या
जक्तपानपरीक्षादौ चोपयोगि, अप्रशस्तं ख्यादिचतुर्विधविकथापापशास्त्रपरतप्त्यादौ रक्तविष्टश्रेष्ठानिष्टाहा- है। रादौ च यद्व्याप्रियते ।। स्पर्शनेन्ध्यिं प्रशस्तं यजिनस्नपनादौ गुरुग्खानादिवैयावृत्त्ये चोपयोगवत् , अप्र-12 शस्तं तु सूनुरुयाद्यालिङ्गनादौ व्यापारवत् ५ । अनया रीत्या सर्ववस्तुषु प्रशस्ताप्रशस्तनावौ शुजाशुजा-18
ध्यवसायफलप्राप्त्यनुसारेणानुगन्तव्यौ, तेनात्र चतुर्जङ्गी स्यात्-केषाश्चिक्रीवानां प्रशस्तं वस्तु जिनबि६म्बादिकं साधकं कारणं दृष्ट्वा प्रशस्तो बाधकलाव उदयति कालसौकरिकादिवत् १। केषाश्चित्प्रशस्तं वस्तु है समवसरणादिकं साधककारणं वीक्ष्य प्रशस्तः साधकनावो जायते पञ्चदशशततापसादिवत् १ । केषाश्चि-18
दप्रशस्तं बाधकनिमित्तं प्रेदय प्रशस्तसाधकनावः प्रवर्धते आषाढनर्तकर्षिप्रमुखवत् ३ । केषाश्चिदप्रशस्त है बाधकवस्तु समीदयाप्रशस्तजावः समुदेति, अस्य जङ्गस्य स्वामिनोऽनेके सुजूमब्रह्मदत्तादयो शेयाः ।।
इत्यादिधर्मदेशनां श्रीवैशलेयास्थतः श्रुत्वा स निःस्वो रथ्यापतितवस्त्रखएमकन्याधारी शरावपात्री
2010
For Povate & Personal use only
Page #268
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥११॥
सुजफः प्राप्तज्ञानो मू; सर्वां विहाय विहायोवदप्रतिबन्धविहारी संयमधारी बनूव । प्रनुप्रसादादे- संज.१ कादशाङ्गसूत्रार्थविजातः । एकदा नागरास्तस्य मुनेः पूर्वावस्था संस्मृत्येति दध्युः-"अहो ! अयं को राजा मुक्त्वा व्रती जातः? पूर्वावस्थातोऽधुनाऽऽहारादिप्राप्त्या महान सुखी विद्यते । प्रागसौ रकोऽने-IPI करकै निन्द्य आसीत्, इदानीमिन्त्रादिनिर्वन्द्यो जातः । प्रागुलिष्टाहारप्राप्तिरपि पुर्खनाऽऽसीत् , सम्प्रति 8 | यथेन्चमश्नाति । अस्य वैराग्योदन्तः सर्वोऽस्मानिनिीतः" । इत्यादिनिन्दां कुर्वतः पौरान वीक्ष्य श्रेणि
कनूपपुत्रोऽनयकुमारः सचिवो दध्यौ-"अहो ! निष्कारणमिमे पौरास्त्यागीशममुं मुनि निन्दन्ति, 2 | परमार्थतत्त्वाविज्ञा मूढा अस्मिन्निःस्पृहे मुधा वैरदोषोनावनं वहन्ति, मुनिनिन्दया दृढतरकर्मसमूहं 8 चिन्वन्ति,अतोऽहं सर्वानप्येतान् बोधयामि” इति ध्यात्वा एकदा राजपथे सर्वपुरजनान् समूहीजूय स्थितान् । प्रेक्ष्य दरात्तमेव मुनि समागवन्तमालोक्यावसरझोऽजयकुमारः स्वयानाकुत्तीय त्रिः प्रदक्षिणां कृत्वा मुनि प्रणम्य पाच-हे पूज्य ! एकस्मिन् काले कतीप्रियाणामुपयोगः स्यात् ?”। गुरुः स्माह-"एकस्मिन् काखा एकस्यैवोपयोगो जायते”। स पुनः पप्रच-"एकैकमपि सेवितमिन्धियं मुखदं स्यान्न वा?"। गुरुः स्माह-एकैकमपीनिध्यं मृगादेरिवेह प्रेत्य च महाननर्थहेतुः, किं पुनः समुदितानि तानि ? । उक्तं च
कुरङ्गमातङ्गपतङ्गशृङ्ग-मीना हताः पञ्चभिरेव पश्च।
एकः प्रमादी स कथं न हन्या-धः सेवते पञ्चभिरेव पश्च ॥१॥ १ इन्येत इत्यर्थः.
2010
For Private & Personal use only
Page #269
--------------------------------------------------------------------------
________________
255
गः वैरं वनेष चमति. सधकनराः सारङ्गीवीणादिनादं तन्वन्ति, कर्णविषयरसिको हरिरणस्तत्स्वादमोहितः शब्दश्रवणार्थ समेति, तदा ऊटिति ते व्याधास्तं हिंसन्तीति १ । मातङ्गस्तु दुष्ट-15 निररचितां गर्वागतां कजविनिर्मितां हस्तिनीं वीक्ष्य तत्स्पर्शकरणे औत्सुक्यं दधत्तत्र पतति, कुधातृ-14
पादिनिर्निर्बलं जातं तं ज्ञात्वा कतिपयदिनानन्तरं तं बध्नन्ति हिंसन्ति चेति ३ । पतङ्गस्तु चक्षुर्विपियवशगो दीपकखिकायां मोहितो कम्पां ददाति स्वाङ्गं च जुहोति ३ । पङ्कजसुगन्धमोहितो प्राण-12
जियपरवशो शृङ्गो दिवा पङ्कजे तिष्ठति, रात्रौ तस्मिन् सङ्कोचं प्राप्ते महदुःखं प्राप्नोतीति ।। जिह्वावशिनो मीनास्तीक्ष्णखोहकण्टकाग्रस्थापितपिष्टगोलिकां वीदय खोखुपा मांसबुया तां गृह्णन्ति, तत्क्षणं च है। कण्टकाग्रजिन्ना मरणं खनन्ते ५ । इत्यादिवाक्यं श्रुत्वाऽनयकुमारः सर्वजनान् स्माह-"जो लोकाः!
जवतां मध्ये यः कोऽपि एकैकमिन्धियं वशीकरोति श्रीवीरप्रत्यहं च प्रत्याख्याति तस्यैकैकं महामूट्य-18/ दामिदं रत्नं ददामि" । तदान कोऽपि तत्करणार्थ समर्थोऽजूत , सर्वेऽपि मौनं दधुः, तदाऽनयकुमारो मुनीशंद
माह-"स्वामिन् ! नवनिस्तु ज्ञातसुतसमीपे पञ्चेन्धियविषयाः सर्वथा प्रत्याख्याताः, अतोऽमूनि पञ्च 2 रत्नानि यूयं गृहीत” । तदा मुनिः स्माह-"किं करोम्यहं ? समा बुद्धिधर्म काञ्चनपाषाणेषु, मया त्रिवि-3 त्रिविधेन शरीरशुश्रूषाकरणं परिग्रहमात्र प्रत्याख्यातम् , इन्धादिसौख्येष्वपि त्रिकालं मम स्पृहा हा नास्ति” । इति श्रुत्वा सर्वेऽपि ते खोका विस्मयं प्रापुः-"अहो! असौ सत्यो निःस्पृहः, अस्माभि
201!
For Private Personal use only
Page #270
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥११३॥
256 र सुधा निन्दितः” इत्यादिमुनिस्तुतिं तेषां मुखाच्छुत्वाऽनयः कृतकृत्यो मुनि विसृज्य जिनधर्ममाहात्म्यं प्रवर्ध्य स्वगृहं ययौ । मुनिस्तु शुजोपयोगपूर्णः स्वात्मकार्यमसाधयदिति ॥
नो विश्वसेयाः क्षणमिन्ध्यिार्था,तब्ध्वेन्धियार्थान् स्मृतवीरवाक्यः ।
वश्येन्धियः सोऽपि मुनिर्जनेऽमु-मध्यात्मधर्म प्रकटीचकार ॥ १ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकवि
शस्तम्लेऽष्टोत्तरत्रिशततमं व्याख्यानम् ॥ ३० ॥
नवोत्तरत्रिशततमं ३०ए व्याख्यानम् ॥ अथ पुनरपीन्जियस्वरूपमेवाहआत्मानं विषयैः पाशै-नववासपराङ्मुखम् ।
इन्धियाणि निवघ्नन्ति, मोहराजस्य किङ्कराः॥१॥ । नवः संसारस्तस्मिन् वासो निवासस्तत्र पराङ्मुखः निवृत्त अग्निस्तम् आत्मानमिन्ज्यिाणि निबध्नन्ति। कैः ? विषयपाशैः कृत्वा, अत एवैते (तानि ) मोहराजस्य किङ्कराः ॥
अत्रार्थे सुकुमारिकार्यासंबन्धः स चायम्वसन्तपुराधाजसुतौ ससकजसकानिधानौ निष्क्रान्ती, पश्चाजीतार्थो जातौ । जगिनीं सुकुमारिकां तो
कसकसकसकसका
_JainEducation international 2010
For Private Personal use only
Page #271
--------------------------------------------------------------------------
________________
SOCIOLOROSCAUSES
प्रव्राजयामासतुः । तस्याश्चोत्कृष्टरूपतयाऽऽकृष्टचेतसस्तरुणाः साध्वीप्रतिश्रये प्रविश्य तां निरीक्षांचक्रिरे ।
ततस्तउपश्वः कथितस्तयोमहत्तरया । पश्चात्तामेकगृहे निक्षिप्य रक्षिता । तान्यां सह ते तरुणा योजुमा-18 प्रारब्धाः । ततो “मन्निमित्तोऽयं मुन्योः क्लेश इति धिग्मामनर्थकारिशरीराम्" इति वैराग्यात्प्रतिपन्नं तयाऽन-2
शनम् । ततोऽतिदीणशरीरत्वात्संजातमोहातिरेकान्मृतेति मत्वा परिष्ठापिता तान्याम् । शीतपवनसंपर्का-13 है प्रत्यागतप्राणा दृष्टा सार्थवाहेन । स्त्रीरत्नमेतदिति बुझ्याऽन्यङ्गोपर्तनौषधादिक्रमेण स तां पुनर्नवां चक्रे । तयाऽपि तथानवितव्यतया कर्मवैचित्र्यादनुपकृतवत्सलोऽयमिति मत्वा सर्व प्रतिपेदे । स्थिता कियन्त-2
मपि कालम् । अन्यदा दृष्टौ चातरौ, पतिता तच्चरणेषु, निवेदितो वृत्तान्तः । तान्यां विमोच्य सार्थः है वाहात् पुनरिति शिक्षिता, यतः
सरित्सहस्रपुष्पूर-समुजोदरसोदरः। तृप्तिमान्नेन्धियग्रामो, नव तृप्तोऽन्तरात्मना ॥१॥ | हे नव्य! अयमिन्जियग्रामः तृप्तिमान् न नवति कदापि तृप्तिं न बनते, यस्मादजुक्तेषु ईहा नुक्रमानेषु मग्नता जुक्तपूर्वेषु स्मरणम् इति त्रैकालिकी अशुञा प्रवृत्तिरिन्जियार्थरक्तस्य, तेन न तृप्तिः । कीदृश इन्धि-I यग्रामः ? सरितां सहस्रेण मुष्पूर्यते सहस्रशो नदीपूरैः पुष्पूरोऽपूर्यमाणो यः समुप्रस्तस्य सोदरः सदृशः। इन्ज्यिाभिलाषस्तु शमसंतोषेणैव पूर्यते तदर्थ हितोक्तिरियम्-हे उत्तम ! अन्तरात्मना आत्मनोऽन्त-16 गतेन स्वरूपेण तृप्तो जव । अयं हि जीवः संसारचक्रक्रोमीजूतपरजावान् आत्मतया मन्यमानः शरीहारमेवात्मा इति बहि वे कृतात्मबुद्धिः बाह्यात्मा सन् अनन्तपुजलपरावर्तकालं मोहावगुण्डितः पर्यटति,
A
2010
For Private & Personal use only
M
Page #272
--------------------------------------------------------------------------
________________
६
उपदेशप्रा.
॥११॥
POSTGELEGRA
258 स एव निसर्गाधिगमान्यां स्वरूपपररूपविजजनेन अहं शुध इतिकृतनिश्चयः सम्यग्रत्नत्रयात्मकमात्मान- संज२१ मात्मत्वेन जानन रागादीन परत्वेन निर्धारयन् सम्यग अन्तरात्मा उच्यते, स एव सम्यग्दर्शनखा| काखे निर्धारितस्वरूपपूर्णताप्राप्तौ परमात्मा नवति, अत इन्धियविषयत्यागो युक्तः ॥
पुरः पुरः स्फुरत्तृष्णा-मृगतृष्णानुकारिषु।
इन्जियार्थेषु धावन्ति, त्यक्त्वा ज्ञानामृतं जमाः ॥५॥ मूर्खा ज्ञानामृतं त्यक्त्वा इन्जियार्थेषु रूपरसगन्धस्पर्शशब्दखक्षणेषु धावन्ति थातुरा भवन्ति तदर्थे 18 यत्नदम्नवाणिज्यमुएझनादि कर्म कुर्वन्ति । कीदृशेषु इन्धियार्थेषु ? पुरः पुरः अगेऽने स्फुरन्ती या तृष्णा जोगपिपासा तया मृगतृष्णा जलज्रान्तिस्तत्सदृशेषु ॥
इन्जियनोगा न सुखं, घ्रान्तिरेव तत्त्वविकलानाम् । यतः
वारमणंतं जुत्ता, वंता चत्ता य धीरपुरिसेहिं ।
ते जोगा पुण श्छइ, जोत्तुं तिएहाउलो जीवो ॥१॥ | अत एव महाचक्रधरा वासुदेवा मएमलिकादयः कएमरीकादयश्च विषयव्यामोहितचेतना नरके 5 दीनावस्थां प्राप्ताः । किं बहुना ? मा कुरुध्वं मा कुरुध्वं विषयविश्वासम् । अहह पूर्वनवास्वादितसाम्य-IA
॥११॥ सुखस्मरणेन तृणीयन्ति अनुत्तरविमानसुखं लवसत्तमाः । इन्जादयोऽपि विषयत्यागेऽसमर्था खुवन्ति । पीठे मुनीनां चरणकमखेषु।श्रतोऽनादिकालादनेकधा नुक्तविषया वारणीयाः, तत्सङ्गोऽपिन विधेयः,न
JainEducation International 2010
For Private & Personal use only
Page #273
--------------------------------------------------------------------------
________________
259 है। स्मरणीयः पूर्वपरिचयः, निम्रन्यास्तु निवर्तयन्ति काखं वाचनादिना तत्त्वावलोकनेहादिषु । उक्तं च
निम्मखनिक्कसंकनिस्संगसियसनावफासणा कश्या" इत्यादिध्यानतत्परास्तिष्ठन्ति । इत्युपदेशवाक्यं || श्रुत्वा पुनः सुकुमारिका सा चारित्रं बजार, निर्मखमनसा तपो विधाय दिवमापेति ॥
धीरेषु मुख्यः पुरुषेषु गण्यते, बो न योऽतिविधाक्षरज्जुनिः।
भ्रष्टाऽपि तान्यामचिरात्समुद्धृता, साऽधं समाखोच्य ययौ दिवौकसम् ॥ १॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकविंशे स्तम्ने
नवाधिकत्रिशततमं व्याख्यानम् ॥ ३० ॥
दशाधिकत्रिशततमं ३१० व्याख्यानम् ॥ अधियजयमाह
स्यादक्षाणां जयस्त्यागात् , त्यागोऽत्र परवस्तुषु ।
जनन्यादिष्वनिष्वङ्ग, (मात्रादिष्वननिष्वङ्गं ) स एव निर्जरां श्रयेत् ॥१॥ स्पष्टः। श्रत्रार्थे सुजानुसंबन्धश्चायम्जरतक्षेत्रे मगधदेशे सुवप्रापुरीशोऽरिदमनसूपः, धारिणी जार्या, तयोः पुत्रः सुजानुः कुमारः सुरव१ त्यजेदित्यध्याहारः.
उ०२० 2010
For Private & Personal use only
Page #274
--------------------------------------------------------------------------
________________
260
॥ ११५ ॥
उपदेशप्रा. प्रासुरो यौवनं प्राप । जनकेन रूपलावण्य कलावत्य एकशतकन्याः परिणायिताः । ताभिः सह विषयान् मुञ्जमानो जानुकुमारः सुखेन दिनान्निर्वाहयति । एकदा श्री संजवजिनागमनं वनपालमुखादशृणोत् ॥ | तथाहि सूत्रम् - "अगेहिं केवलिहिं अहिं विजलमहिं अहिं उज्जुमहिं श्रोगेहिं उहि - नाणिहिं अहिं पुबधरेहिं श्रोगेहिं यरियनवत्राएहिं तवोधणेहिं नवदिरिकएहिं अहिं देवदेवीहिं संपरिवुको सिरिसं वो रिहा सन्नू सङ्घदंसी आगासपणं चक्केणं" इत्यादि वर्ण्यम् । तदा शतस्त्रीपरिवृतः कुमारो महर्ष्या श्रीसेनाङ्गजं समवसरणस्थं प्रणम्य विनयेन तस्थौ । श्रीजिनेन धर्म उपदिष्टः - "सर्वधर्मेषु मुख्य हेतुः परजावग्रह त्याग एव ज्ञेयः । तत्र स्वव्यस्व क्षेत्रस्वकालस्वनावत्वेन | स्यादस्तीति प्रथमभङ्गगृहीतात्मपरिणामः स्वात्मनि वर्तमानः स्वधर्मः, तस्य समवायत्वेनानेदात् न त्यागः, अनादि मिथ्यादृष्टित्वकुदेवा दिरक्तत्वाद्यप्रशस्तवस्तुग्रहणस्य त्यागो मतः । तत्र नामतः त्यागः शब्दाला परूपः, स्थापनात्यागो दर्शनयतिधर्मपूजनादौ स्थाप्यमानः, अव्यत्यागो बाह्यवृत्त्या इन्द्रियाजिलाषाहारोपधिप्रमुखाणां त्यागः, जावतोऽन्यन्तररागद्वेष मिथ्यात्वाद्याश्रवपरिणतित्यागः, नामस्थापनां यावत् नैगमसंग्रहो, व्यवहारः विषगरलानुष्ठानेन, रुजुसूत्रेण (त्रः) कटुविपाकजीत्या, शब्दसम जिरूढौ तछेतुतया, एवंभूतस्त्यागः सर्वथा वर्जनं वर्जनायलेन" । इत्याद्यनेकयुक्तिगर्जितमुपदेशं श्रुत्वा जानुकुमारस्तीर्थकर चरणावनिवन्द्य चारित्रमोहदयोपशमेन जातविरतिमतिर्भणति स्म - " हे नाथ ! अश रणशरणमहासार्थवाह ! जवसमुद्रनिर्यामक ! मम सर्वविरति सामायिकमुपदिश, येन विषय कषायत्यागो
2010_
स्तंभ. २१
॥ ११५ ॥
Page #275
--------------------------------------------------------------------------
________________
८bI
18 वर्धते । एवं निशम्याईता सामायिकचारित्रं दत्तम्। गृहीतवतः श्रमणो जातः। तदैवायुः क्ष्यो जातः।स HIकुमारो मृतः । तत्र तकनकः सपरिकर श्रागतः सुतं मृतं वीक्ष्य विषमोऽनूत् । जननी विलापं वितन्वती ||
क्रन्दन्ती रुदनं चकार । तदा ऊटित्येव देवत्वं लब्ध्वा समागास जिनाच्यणे । तौ पितरौ विलपन्तौ । दृष्ट्वा लपति-"किमेतादृशं मुख ? यजिनचरणौ परमसुखदायको लब्ध्वा रुदनं कुरुथः?" । तावू-12 चतुः-"अस्मत्सुतः परमवशनो विपन्नः, तस्य वियोगो जातः, तद्दुःखं मुःसहम्" । सुरः प्राह-“हे 3
नृप! शृणु, तस्य शरीरं तवेष्टं तदा एतत्तत्पतितकलेवरे रागं कुरु । हे मातः ! त्वं कथं पुनः पुनर्विवालपसि? तव पुत्रः क कस्मिन् स्थले शरीरे वा जीवे वा ? घावपि तव पुरो वर्तेते, न युक्तं रोदनम्" ।।
ततो जनकोऽवदत्-"नोऽत्र रागोऽस्माकं प्रसरति" । सुरोऽवदत्-"तर्हि स्वार्थ एव सर्वेष्विष्टः, परं पर-18 मार्थस्तु न, तदा सर्वमनित्यमेव, न्यखीकमेव संबन्धव्यूहमवस्तु, युवां कथं मुह्यथः ? सर्वो लौकिकसंबन्धो चमरूप एव । यतः
युष्माकं सङ्गमोऽनादि-बन्धवोऽनियतात्मनाम् ।
ध्रुवैकरूपान् शीलादि-बन्धून्नित्यं समाश्रये ॥१॥ | हे बन्धवः ! युष्माकं संबन्धोऽनादिः असंयतात्मनां भवति । अधुना ध्रुवैकरूपान् शीलादिवन्धून । | शीलशमदमादिबन्धून हितकारकान् नित्यं सदा समाश्रये (अहम् )
SASSUOSIUS
2010-19
For Private & Personal use only
Page #276
--------------------------------------------------------------------------
________________
262
उपदेशप्रा.
U093
कान्ता मे समतैवैका, ज्ञातयो मे समक्रियाः ।
दिन.१ बाह्यवर्गमिति त्यक्त्वा, धर्मसन्यासवान जवेत् ॥२॥ ॥११६॥
श्रौदयिकसंपदं विहाय क्षयोपशमजां स्वीयां साधनसंपदं प्राप्नोति, तदनु क्षायिकानेदरत्नत्रयीरूपां 18/प्राप्नोति" । इत्यादिना प्रबुध सर्व कुटुम्ब श्रीमत्संनवजिनपार्श्वे प्रव्रज्यां प्रतिपन्नं महानन्दमसाधयत् ॥
सम्यक्तिरोजूतनिजात्मधर्म, श्राविर्भवत्येव प्रशस्तयोगात् । त्यागोऽप्रशस्तस्य सुजानुवच, शीघ्रं विधेयोऽपररागकस्य ॥१॥ इत्यन्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तावेकविंशे स्तम्ले दशाधिकत्रिशततमं व्याख्यानम् ॥ ३१ ॥
ERSIALISASSASSASSASAK
एकादशाधिकत्रिशततमं ३११ व्याख्यानम् ॥ अथ ज्ञानयुक्तक्रियायाः फलमाहजिताक्षः साम्यशुमात्मा, तत्त्वबोधी क्रियापरः ।
विश्वाम्जोधेः स्वयं तीणों-ऽन्येषामुत्तारणे क्षमः ॥ १ ॥ तत्त्वबोधी यथार्थस्वरूपाः क्रिया श्रात्मसाधनकारणानुयायियोगप्रवृत्तिरूपा स्वगुणानुयायिवीर्य
CSC
2010-07
For Private & Personal use only
Page #277
--------------------------------------------------------------------------
________________
-
कककककन
263 प्रवृत्तिरूपा वा तस्यां पर उद्युक्तः, क्रियतेऽसौ क्रिया, सा विविधा-साधका बाधका च। तत्रानादिसंसार-13 शुधकायिक्यादिव्यापारनिष्पन्ना बाधका । सैव विशुध्यसमितिगुप्त्यादिनिष्पन्ना साधका । अतः संसारदपणाय सैव क्रिया संवरनिर्जरारूपा कार्या, सैव च जावक्रिया। तत्र क्रियासङ्कटपो नैगमेन, सङ्ग्रहेण सर्वे ।
संसारिजीवाः सक्रिया उक्ताः, व्यवहारेण शरीरपर्याप्यनन्तरक्रिया, जुसूत्रनयेन कार्यसाधनार्थ योगवी-18 कार्यप्रवृत्तिपरिणामरूपा क्रिया, शब्दनयेन वीर्यपरिस्पंदात्मिका, समनिरूढेन आत्मगुणसाधनरूपस-14 * कसकर्तव्यव्यापाररूपा, एवंनूतनयेन तत्त्वैकत्वरूपवीर्यतीदणतासहायकगुणपरिणमनरूपा क्रिया । अत्र ।
स्वरूपग्रहणपरजावत्यागरूपाः क्रिया एव मोक्षसाधकाः, श्रतो ज्ञाततत्त्वेन तत्त्वसाधनार्थ सम्यक् । क्रिया कार्या, यतः-"ज्ञानाचारादयोऽपीष्टाः शुष्यस्वस्वपदावधि" । दायिकसम्यक्त्वं यावन्निरन्तरं । निःशकाधष्टदर्शनाचारसेवना, केवलज्ञानं यावत्कासविनयादिज्ञानाचारता निरन्तरम् , यथाख्यातचारित्रादाक् चारित्राचारसेवनम् , परशुक्लध्यानं यावत्तपत्राचारसेवना, सर्वसंवरं यावधीर्याचारस्या-3 राधना, न हि पञ्चाचारमन्तरेण मोक्षनिष्पत्तिः । अतो ज्ञानक्रियापरः समतया शुखात्मा पुनर्जितेन्धियो र नवसमुत्रात् स्वयं तीर्णः पारं गतः, अन्यान् श्राश्रितानुपदेशेनोत्तारयितुं समर्थो जवति यो हि आत्मारामीति ॥
अथ ज्ञानं क्रियायुक्तं हिताय, नैकमेवेत्याहक्रियाविरहितं हन्त, ज्ञानमात्रमनर्थकम् । गतिं विना पयज्ञोऽपि, नाप्नोति पुरमीप्सितम् ॥ ५॥
BEEG
2010-11
Page #278
--------------------------------------------------------------------------
________________
264 उपदेशप्रा. क्रियामुक्तं संवेदनज्ञानं वाङ्मात्रव्यापार मनोविकटपरूपं व्यर्थ वन्ध्यं च न मुक्तिसाधकम् , मार्ग-1 संज. ५१ ज्ञाताऽपि गतिं विना चक्रमणेन विना इञ्चितपुरं नामोति ॥
पुनस्तदेव दृढयन्नाइस्वानुकूलां क्रियां काले, ज्ञानपूर्णोऽप्यपेक्षते ।
प्रदीपः स्वप्रकाशोऽपि तैलपूर्त्यादिकं यथा ॥ ३ ॥ | तत्त्वबोधप्राप्तिरूपस्पर्शज्ञानपूर्णोऽपि कार्यसाधनहणे स्वकार्याही क्रियामपेक्षते, तदर्थमेवान्श्यक-21 ६ करणं मुनीनाम् । यथा प्रदीपः स्वयंप्रकाशोऽपि तैलपूर्त्यादिक्रियां तनोति ॥
अथ क्रियानिष्पादनफलमाहगुणवद्बहुमानाद्यै-नित्यस्मृत्या च सत्क्रिया ।
जातं न पातयेनाव-मजातं जनयेदपि ॥४॥ | सम्यग्यतिधर्मादिगुणवतां बहुमानम्, आदिशब्दात् पापगञ्चातिचारालोचनादिकं सर्व ग्राह्यम् । च पुनर्नित्यस्मृत्या पूर्वगृहीतव्रतस्मरणादिना या सक्रिया सा जातं नावं न पातयेत्, अपि चाजातमनुत्पन्नं शुक्नध्यानादिकं जनयेन्निष्पादयेत् । श्रेणिककृष्णादीनां गुणिबहुमानेन, मृगावत्याः पश्चात्तापेन, अतिमुक्तस्य चाखोचनेन, रतिसुन्दर्याः स्थिरतया इत्याद्यनेकजव्यानां परमानन्दनिष्पत्तिः ॥
SSSSSSSSSSSS
SASSISTEGASEOSAGASWARA
2010
For Private & Personal use only
Page #279
--------------------------------------------------------------------------
________________
2010_C
200
अत्र रतिसुन्दरी संबन्धः स चायम्
साकेतपुरे जितशत्रुपुत्री रतिसुन्दरी, तत्रैव श्रेष्ठिसुता शविसुन्दरी, मन्त्रिसुता बुद्धिसुन्दरी, पुरोहिततनुजा गुणसुन्दरी, चतस्रोऽपि सुरूपाः सुश्राविका धर्मगोष्ठी देवगुरुस्थले धर्मक्रियां वितन्वत्यः परपुरुपनियमं जगृहु: । इतश्च नन्दपुर विजुना रतिसुन्दरी परिणीता, तस्या रूपलावण्यं सर्वत्र प्रसृतम् । | सैकदा हस्तिनागपुरेशेन दूतमुखेनार्थिता । नन्दपुरेशः प्राह - " सामान्यजनः स्वकलत्रं नार्पयति, कथमहं तामर्पयामि ? याहि स्वस्थानम्" इति प्रोके स दूतो गत्वा स्वस्वामिनेऽकथयत् । योर्युद्धे हस्तिनागेशस्य जयोऽनूत् । रतिसुन्दरीं लात्वा स्वस्थानं गतः । साऽर्थिता प्राह - "मम चतुर्मासकं यावछीलं वर्तते " । राज्ञाऽचिन्ति - "पश्चादपि ममायत्ताऽस्ति" । सा सदा प्रतिबोधं ददाति । तस्य राज्ञो रागो न याति । ततो नृप श्रह - "नजे ! त्वया प्रतिदिनं देशना कृता, तपसा कृशाङ्गी जाता, त्यक्तनेपथ्याऽपि च, तथापि मम मनो बाढं त्वयि रक्तम् । किं स्तूयतेऽङ्गमन्यत् ? तव लोचनसुजगत्वमात्रमपि वर्णयितुमशक्यम्” । तया स्वशीलखोपके स्वनेत्रे ज्ञात्वा नृपपुरस्तत्क्षणं लोचने निष्कास्य कृपाण्या याकृष्य नृपकरे स्थापिते । राज्ञः खेदः संजातः । सा देशनां चकार । तेन क्षमिता । सोऽत्यन्तं दुःखं दधाति मदर्थमनया लोचने कर्षिते । तस्य दुःखापनोदाय तयाऽऽराया देवता । तया दत्ते घे । लोचने । तस्याग्रहतो दिनानि कियन्ति स्थित्वा दीक्षामादात् । इति रतिसुन्दरी ॥
1
I
Page #280
--------------------------------------------------------------------------
________________
_266
संज.२१
उपदेशपा.
I अथ दितीया शधिसुन्दरी श्रेष्ठिसुता तावलिप्तीश्रीवणिजा श्रीमता परिणीता । तया सह वणिक
18 समुझे चखितः । पोते जग्ने घयमप्येकत्र फलके लग्नं, कापि दीपे स्थितम् , चिहं कृतम्, केनापि ॥११॥ वणिजा तच्चिहं वीक्ष्य स्वपोते दम्पती नीतौ । वणिजा झम्धिसुन्दरीबुब्धेन जर्ता समुफे पातितः । सा
प्रार्थिता । तयोपदेशः प्रदत्तः। स पाह-"तव कृते तव पतिः समुजे मया पातितः" । सा तत्स्वरूपं
ज्ञात्वा काखविलम्ब व्यधत्त । पोते जग्ने सा फखकेन सोपारे प्राप्ता, तत्र फलकेन पूर्वायातेन जा सह में मेलापको जझे । सोऽपि वणिक् पोते जग्ने फलकं लब्ध्वा तत्रैवागात् , पापेन कुष्ठी जले। ततो दम्पत्यो
रनयोनयनगोचरं गतः। पूर्वोपकारकृतं तं विज्ञाय तान्यां स औषधादिना नीरोगः कृतः । तेन तो 5 क्षिमितौ। तान्यां स धर्म माहितः । श्रियमुपाय॑ स्वस्थानं गतौ । सा दीक्षामाददे । इति शधिसुन्दरी ॥ उजयवयस्ययोदृष्टान्तमुक्त्वाऽनन्तरतृप्तिवर्णनावसरे शेषयोध्योः स्वरूपं खिखिष्यामीति ॥
प्रशान्तचित्तेन जिताहनावे-नैवाहता सा सफला क्रिया च । प्रावेऽपि कष्टे स्वक्रियां सुशीखा, मुञ्चन्ति नो तां रतिसुन्दरीवत् ॥ १॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकविंशे
स्तम्ने एकादशाधिकत्रिशततमं व्याख्यानम् ॥ ३११॥
KURUMSALUSASUKASANSK
॥११०॥
_JainEducation International 2010
For Private & Personal use only
Page #281
--------------------------------------------------------------------------
________________
267 द्वादशाधिकत्रिशततमं ३१५ व्याख्यानम् ॥
अथ तृमातृप्तस्वरूपमाहविषयोर्मिविषोजारः, स्यादतृप्तस्य पुजः । ज्ञानतृप्तस्य तु ध्यान-सुधोजारपरम्परा ॥१॥ . श्रतृप्तस्य स्वरूपस्वादरहितस्य पुजखैरङ्गरागाङ्गनाखिङ्गनादिकैः विषय इन्धियविधासः स एव विष-14 स्योगारः प्रकाशः स्यात् । ज्ञानतृप्तस्य स्वात्मतत्त्वावबोधपूर्णस्य ध्यानं तत्त्वैकत्वं तदेव सुधाऽमृतं तस्योजारः तस्य परंपरा श्रेणिवेत् ॥
अत्रार्थे बुधिसुन्दरीसंबन्धश्चायम्है या तु प्रधानसुता बुधिसुन्दरी साररूपाऽस्ति सा राज्ञा दृष्टा, दूत्या याषिता, साऽन्य नर नेति।
राज्ञा कूटरचनां विधाय सकुटुम्बो मन्त्री धृतः । अमात्यं प्राह नृपः-"यदा मदाज्ञां करोषि तदा त्वां मुश्चामि" । स ऊचे-“यद्देव श्राज्ञापयति तत्प्रमाणम् । तथोके बुद्धिसुन्दरी रक्षिता स्वान्तःपुरे, सादा |शमर्थिताऽपि नेति, उपदेशं च ददाति । यतः
संसारे स्वमवन्मिथ्या, तृप्तिः स्यादजिमानिकी ।
तथ्या त ञान्तिशन्यस्य, साऽऽत्मवीर्यविपाककत ॥१॥ संसारे अव्यतश्चतुर्गतिरूपे जावतो मिथ्यात्वादिजावलक्षणे संसरणे अजिमानिकी "मया उसबवं
JainEducation International 2010
Page #282
--------------------------------------------------------------------------
________________
॥११॥
268 उपदेशप्रा. कृत्वेदमनुजूतम् मत्सदृशः कोऽपि जगति नास्तीत्यहं कृती” इति मिथ्यानिमानोत्पन्ना या तृप्तिः सा तंत्र. ५१
स्वप्नवन्मिथ्या वितथा कट्पनारूपा एव गत्वरत्वात् परत्वात् स्वसत्तारोधकाऽष्टकर्मबन्धनिदानराग-18 षोत्पादकत्वात् मरुमरीचिकाकट्पा तृप्तिन सुखहेतुः । पुनः जान्तिशून्यस्य सम्यग्ज्ञानोपयुक्तस्य तथ्या है सत्या स्वस्वजावावि वानुनवात्मिका तृप्तिः सुखहेतुः किंतु सा तृप्तिः आत्मवीर्यविपाककृत् आत्मनो वीर्य तस्य विपाकः पुष्टिस्तं करोतीति ॥
सुखिनो विषयातृप्ता, नेन्द्रोपेन्मादयोऽप्यहो।
निकुरेकः सुखी लोके, ज्ञानतृप्तो निरञ्जनः॥२॥ है। अहो आश्चर्ये इन्ज उपेन्जः कृष्ण इत्यादयो न सुखिनः । कथंजूताः ? विषयैः मनोझेन्धियस-1
योगैः अतृप्ता अनेकवनिताविलासपड्सग्राससुरनिकुसुमवासरम्यावासादिनिः मृडशब्दाकर्णनवर्यवर्णा-2 वलोकनैः असङ्ख्यकाललोगैरप्यतृप्ताः, न चैते तृप्तिहेतवः, असदारोप एवायम् । लोके चतुर्दशरज्ज्वा-13 त्मके, एको निहुः आहाराद्यगृशः, संयमयात्रार्थ निवणशीलो, निष्परिग्रहः सुखी अस्ति । ज्ञानं स्वरूपावबोधस्तेन तृप्तः, रागाद्यञ्जनश्यामतामुक्तः स्वधर्मजोगत्वात् ॥ | इत्याद्यनेकोपदेशैरपि न बुद्धः, तदा तया पञ्चालिका सुशिरा स्वसदृशी मद्यपूरिता कारिता । बहुदि-18 ॥११॥ नानन्तरं राजा सरागवाक्यैपति, तदा तया प्रवन्नं स्वपश्चातागतः पुत्तलिकामुखमुद्घाटितम् । पूति-18 गन्धः प्रसृतः । नृपेणोक्तम्-'किमिदम् ?' । तयोक्तम्-'अङ्गमीदृशमस्ति' । तथापि राज्ञो रागापगमो |RA
POSSOS COCOS
सनसन
2010
Page #283
--------------------------------------------------------------------------
________________
263 न जातः । तया गवाहतः कम्पापातो दत्तः, तेन तस्या मूर्गऽजूत् । ततो नृपस्यानुतापो जातः । सा सजीकृता तेन । तस्य परस्त्रीनियमः । सा दीकिताऽजूत , संपूर्णतृप्तिगुणेन शिवमापेति ॥
संपूर्णतृप्तिप्रजवाश्च सद्गुणाः, शीलादयो जान्ति शुन्नात्मनि नृशम् ।
तां बुद्धिनाम्नी रमणी मिवाञ्चति, तेषां प्रशंसा जगति क्रमाचिवम् ॥ १॥ श्त्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकविंशस्तम्ले
पादशाधिकत्रिशततमं व्याख्यानम् ॥ ३१॥
त्रयोदशाधिकत्रिशततमं व्याख्यानम् ३१३ ॥ अथ खेप्यालेप्यमाहसंसारे निवसन् स्वार्थ-सजः कासवेश्मनि ।
लिप्यते निखिखो लोको, ज्ञानसियो न लिप्यते ॥१॥ & निखितः समस्तो लोकः कालवेश्मनि रागादिपापस्थानकविजावे तन्निमित्ततधनस्वजनादिग्रहे र संसारे निवसन् स्वार्थः अहङ्कारादिरूपः तत्र सजाः सावधानः लिप्यते, तथा ज्ञानसिजो हेयोपादेयपरी-| धापरीक्षितवस्तुस्वरूपो न लिप्यते ॥
2010_NIA
For Private & Personal use only
Page #284
--------------------------------------------------------------------------
________________
उपदेशप्रा
॥१२०॥
2010 0
270
त्रार्थे गुणसुन्दरी संबन्धः स चायम्
श्रावस्त्यां पुरोहितसुतेन गुणसुन्दरी परिणीता । तस्यां साकेतपुरधिजो रक्तः । ततः पह्नीं गतो जिल्लानाद - " मम गुणसुन्दरी जवतु युष्माकं चार्था भवन्तु" इति प्रोच्य ते तत्र नीताः । द्विजेन सुन्दरी गृहीता । क्वापि नगरे स्थित्वा तां प्राह- 'मम पत्नी जव' । तयोकम्— 'नियमोऽस्ति' । कियन्ति दिनानि सा उत्क्षालनं करोति । जैषज्ययोगेन साऽशुचिगुष्मिताङ्गी स्थिता । हिजो विरागी | जातः । तनावं विज्ञाय सा प्राह - 'मम पितुः पार्श्वे मां नय' । तेन तथा कृतम् । श्रन्यदा सर्पदष्ट ६| जस्तया सतिः । गुरुपार्श्वे नीतः । तत्रेति धर्मदेशनाम शृणोत् - " जीवो निर्लेपगुणान्वितोऽनेकगुणानाप्नोति । किंनामा निर्लेपः ? चेतनस्य सकलपरजावसंयोगाजावेन स्वभावावस्थानं निर्लेपः । यतः - लिप्यते पुखस्कन्धो, न खिप्ये पुजलैरहम् । चित्रैर्व्योमाञ्जनैर्नैव, ध्यायन्निति न लिप्यते ॥ १ ॥
लिप्यतेऽन्योऽन्याश्लेषेण संक्रमादिना पुजलस्कन्धः श्रन्यैः पुजलैर्लिप्यते उपचयी स्यात् । श्रहमिति सर्वेषां जावनावचनम्, अहं निर्मखश्चिद्रूपो न पुमलाश्लेषी । वस्तुवृत्त्या पुखात्मनोस्तादात्म्यसंबन्ध एव नास्ति, संयोगसंबन्धस्त्वौपाधिकः । यथा व्योम श्राकाशं चित्रैरञ्जनैः संखिप्यमानमपि न लिप्यते तथाऽहमपि श्रमूर्त्तात्मस्वनावः पुखैरेक क्षेत्रावगाढैर्न लिप्ये । यो ह्यात्मस्वनाववेदी स स्ववीर्ये ज्ञाना
स्तंज. २१
॥ १२० ॥
Page #285
--------------------------------------------------------------------------
________________
०२१ 2010_|
271
दिशकिं ब्रात्मनि व्यापारयन् अभिनव कर्मग्रहणैर्न लिप्यते । यावदात्मशक्तिः परानुयायिनी तावदा - श्रवः, याचच स्वशक्तिः स्वरूपानुयायिनी तावत्संवरः ॥ यतः -
तपः श्रुतादिना मत्तः क्रियावानपि विप्यते । जावनाज्ञानसंपन्नो, निष्क्रियोऽपि न लिप्यते ॥ २ ॥ जिनकपादितुल्यक्रियान्यासप्रवृत्तिर्न धर्मः । जावनाऽनुप्रेक्षा तज्ज्ञानमग्नो निष्क्रियोऽपि न विप्यते ॥ यतः
नकम्मा कम्म खवंति बाखा, श्रकम्मुला कम्म खवंति वीरा । मेहाविणो खोजमया वतीता, संतोसियो नो पकरंति पावं ॥ १ ॥ जहा कुम्मो सांगाई, सए देहे समाय (ह)
एवं पावाइ मेहावी, अनत्ते णं समाहरे ॥ २ ॥
इत्यादिधर्मज्ञानोपदेशः श्री गुरुणोदितः । तं श्रुत्वा स दिजो बुधः परदारनियमं जग्राह । सा गुणसुन्दरी स्वरूपसौन्दर्यकृशी करणाय साध्वी धर्मक्रियामकरोत् । क्रमाद्दिवं प्रापेति ॥
पूर्ववर्णिता रतिसुन्दर्याद्याश्चतस्रो दिवं गत्वा चम्पायामिन्यसुताः पृथक् पृथगुत्पन्नाः विनयन्धरेष परिणीताः । एकदा राजा तासां तुझ्यस्वरूपमेकयोन्युत्पन्नानामिव लावण्यं दृष्ट्वाऽनुरागी बनूव । राज्ञा श्रेष्ठिना सह कूटमैत्री कृता । राजमान्यत्वेन राजान्तःपुरे स व्यवहारं चक्रे । श्रन्यदा राज्ञा | वणिजो इस्तेन खिखापिता गाथैका, सा चेयम्मू
Page #286
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥ १२१ ॥
2010_08
1996
272
एस र विकणि, श्रक उच्चस्स तुह विज॑मि । सारणी चजामा, जामसहस्सं च वोलीणा ॥ १ ॥
1
श्रेष्ठिना क्रमेण सा वार्ताऽपि विस्मृता । सा गाथा नृपेण सजाये कथिता ' ममान्तःपुरं प्रति प्रेषिता श्रेष्ठिना' इति तत्पत्नी ग्रहणार्थं कूटालं दत्त्वा श्रेष्ठी गुप्तौ क्षिप्तः, तत्पत्यश्चतस्रोऽन्तःपुरे मुक्ताः । नवघ यशीलानुजावाद्ब्रह्मलोपाभावात्ताश्चतस्रोऽत्यन्तं कुरूपा श्रभवन् । राजा वीक्ष्य जीतः । सकुटुम्बः श्रेष्ठी मुक्तः । पत्नीनां शीलप्रजावो जुवि जृम्नितः ॥
ब्रह्मलेशो न कदा तदङ्गे- वाविर्वभूवै दिकसौख्यसङ्गैः । लेपैर्न लिप्ताः प्रविशुद्धकृत्याः, स्त्रियश्चतस्रस्त्रिदिवत्वमापुः ॥ १ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकविंशस्तम्ने त्रयोदशाधिकत्रिशततमं व्याख्यानम् ॥ ३१३ ॥
चतुर्दशाधिकत्रिशततमं ३१४ व्याख्यानम् ॥ मन्त्रित्वं प्राज्ञो नाङ्गीकरोतीत्याहध्याय त्यकर्माणि प्रत्यहं राष्ट्रचिन्तया । नेकपा पपाथोध-मन्त्रित्वं नाडियेत्सुधीः ॥ १ ॥
स्तंज. २१
॥ १२१ ॥
Page #287
--------------------------------------------------------------------------
________________
2010.
273
स्पष्टः । ज्ञातं चेदम् (शकालमन्त्रिकथा ) -
पाटलीपुरे कोशिकात्मजोदा यिदमापान्वये नन्दनूपोऽभूत् । तस्य शकटालमन्त्री । तस्य पत्नी लक्ष्मी - वती । तयोः सुतौ धौ स्थूलन श्रीयकाहौ अभूताम् । तत्र चातुर्यरूपश्री कोशा कोशानिधा पण्यस्त्री अभवत् । एकदा स्थूल अस्तां वीदयानुरक्तस्तस्या गृहे तस्थौ । ततो विविधविलासैस्तयोर्निविमं प्रेमाभूत् । उक्तं चढानुरागिणौ निन्न - देहावप्येकमानसौ ।
श्रन्योऽन्यविरहं नाधि-- सेहाते नखमांसवत् ॥ १ ॥
तन्मनाः स निजगृहं नागात्, द्वादशाब्दीमुवास । इतश्च वररुचिः कविर्नव्यैरष्टोत्तरशतकाव्यैरन्वहं नन्दनूपमस्तवीत् । तानि श्रुत्वा भूपो हृष्टो मन्त्रिवक्रं व्यलोकयत् । मन्त्री तु तस्य मिथ्यात्वमतेः कवेः प्रशंसां नाकरोत् । तदा तुष्टोऽपि नृपो जट्टाय दानं न ददौ । विप्रोऽपि धी सखाधीनं नृपं विवेद । ततो लोकोक्त्या स्त्रीवशं तं सचिवं विज्ञाय दिजो मन्त्रिनार्थी स्वार्थसिद्ध्यै जेजे । श्रन्येद्युः संतुष्टया तया कार्य पृष्ट इदमब्रवीत् - " तव जर्ता मे काव्यानि राज्ञः पुरस्तात् प्रशंसतु” । ततस्तदुपरोधेन तया पतिविज्ञप्तः, सोऽवदत्-" जैनदर्शनिनो मे तत्काव्यप्रशंसनं न युक्तं, तथापि हे प्रिये ! त्वदाग्रहाधीनः करिष्ये" । ततः सजायां मन्त्रिणा तस्य कवेः कक्षा स्तुता । तुष्टो नृपोऽष्टाग्रदीनारशतं तस्मै ददौ । इवं नवं काव्यं श्रुत्वा प्रत्यहं तावनं तस्मै नृपोऽदात् । तेन रिक्तीजवन्तं कोशं वीक्ष्य मन्त्री नूपं
Page #288
--------------------------------------------------------------------------
________________
274 उपदेशप्रा. म्यषेधयत् - "स्वामिन्! अधुना तु जीर्थानि काव्यानि पठति, यद्यत्र प्रत्ययो न स्यात्तदा सप्तापि | मत्सुताः प्रजाः पुरस्तदुक्तान्येव पठिष्यन्ति । इति श्रुत्वा विस्मयापन्नो नृपो जवनिकान्तरे सप्तापि मन्त्रिपुत्रीः समाहूय न्यवीविशत् ।
॥ ११३ ॥
जरका १ थ जरकदिना १, जूया ३ तह चैव नूादिना ४ य । सेला २ वेणा ६ रेषा 9, जयणी थूजनहस्स ॥ १ ॥
तासु ज्यायसी सकृदपि श्रुतं शास्त्रमाशु अग्रहीत् । एवमेकवारवृक्ष्या अन्या अपि द्रुतं जगृहु: यावप्रेणा सप्तकृत्वः काव्याद्याकर्ण्य सत्वरं गृणाति । श्रथ वररुचिपठितकाव्यान्येकवारं श्रुत्वा यक्षा तद्रूपाएयेव पपाठ । द्वितीया द्विवारं श्रुत्वा च, एवं सप्ताप्यूचुः । ततो नृपो द्विजमेवमाह - “ परकाव्यानि स्वकीयीकृत्य पठसि” इति तिरस्कृतः । ततो वररुचिर्गङ्गाजले गत्वा यन्त्रं व्यधात् । तन्मध्ये वस्त्र - बच्चामष्टाप्रदी नारशतयुक्तां ग्रन्थिकां स्थापितवान् । प्रातर्गङ्गां स्तुत्वाऽसौ तद्यन्त्रं चरणेनाक्रमत, तदा तद्दीनारग्रन्थिरुत्त्य तत्करे न्यपतत् । खोकाः प्रेक्ष्य विस्मिताः नृपमिति प्रोचुः – “ श्रहो । गङ्गाप्यस्मै दीनारान् प्रत्यहं स्तुता सती दत्ते" । तनृपो मन्त्रिणं स्माह । मन्त्री प्रोचे - "प्रजो ! प्रातः स्वयं वयं प्रक्ष्यामः” । ततो मन्त्रिणा सायं शिक्षां दत्त्वा तत्र चरः प्रेषितः । सोऽपि शरस्तम्ब निखीनः पक्षीवा - स्थात् । तदा स द्विजश्लन्न एत्य गङ्गापयोयन्त्रेऽष्टोत्तरदीनारशतग्रन्थि न्यस्य गृहं ययौ । तच्चरेण निष्कास्य तंत्र कर्कशकर्करान्यस्य मन्त्रिणे दत्तम् । श्रय प्रजाते दिजो गङ्गां स्तोतुं प्रववृते, मन्त्रियुत
2010
तंज. २१
॥ १२२ ॥
Page #289
--------------------------------------------------------------------------
________________
2010
275
नृपादय एत्य प्रेक्षन्ते । स पुनः पुनर्गङ्गां स्तुत्वा चरणेन यन्त्रचालनं करोति, परं दुर्जगचिन्तितमिव करोदरे किञ्चिन्नाप । ततः पाणिना तकले ग्रन्थि विलोकयामास तदाऽमात्य एवमूचे - " अद्य जाह्नवी | किं ते न दत्ते ? किं मुदुर्न्यासीकृतं इव्यं गवेषयसि ? गृहाणेदं निजं व्यं, श्रद्येयं मम प्रसन्नाऽभूत्” । नृपोऽपि स्वदत्तधनमुपलक्ष्य तं द्विजं निनिन्द । श्रथ न्यग्मुखः स नित्यं मन्त्रिखानि गवेषयति । अन्यदा श्रीयक विवाहयोग्यसामग्री मेलयति श्रनेकशस्त्रवस्त्रयगजादिकाम् । तीक्ष्य द्विजश्वखं प्राप्य नैशाखिकान् (छात्रान् ) इत्य शिक्षयत् -
यत्कर्ता शकटालोऽयं, तन्न जानाति पार्थिवः ।
हत्वा नन्दं तस्य राज्ये, श्रीयकं स्थापयिष्यति ॥ १ ॥
स्थाने स्थाने मिना नित्यमेवं पठन्ति, तन्निशम्य नृपो दध्यौ"बालका यच जाषन्ते, जाषन्ते यच्च योषितः ।
पातिकी व या जाषा, सा जवत्यन्यथा न हि ॥ १ ॥”
तत्प्रत्यया राज्ञा तहे चरः प्रेषितः । तेनैत्य सर्व तथैव प्रोक्तम् । ततः सेवाऽवसरे प्रणामं कुर्वतो मन्त्रिणः कोपाजाजा परामुखस्तस्थौ । तनावज्ञो मन्त्री गृहमेत्य श्रीयकं प्राह - " राज्ञा कस्यचित्पैशुन्येनापूर्वः कोपः कृतः, अकस्मादस्माकं कुलक्षय चिह्नमुपस्थितम्, अतो हे वत्स ! यदाहं राजानं नमामि तदाऽसिना मे शिरबिन्द्याः, तदनु नृपेण पृष्ठे स्वामिनोऽनक्तः पिताऽपि वध्य इति वदेः” । श्रीयको
Page #290
--------------------------------------------------------------------------
________________
276
॥ १२३ ॥
उपदेशप्रा. रुदन्नेवमवदत् - " हे तात ! एवं घोरं कर्म श्वपचोऽपि किं करोति ?” । श्रमात्योऽब्रवीत् - "एवं विचा|रणां कुर्वन् वैरिणां मनोरथान् पूरयसि, राजा यम इवोद्दएकः सकुटुम्बं मां यावन्न निहन्ति तावन्ममै - कस्य क्षयात्कुटुम्बं रक्ष, अहं तु मुखे तालपुटविषं न्यस्य जूपं नमस्यामि तदा परासो में शिर शिवन्द्याः, तेन तव पितृहत्या न स्यात्" । पित्रैवं बोधितः स प्रतिपेदे । ततो राजसमदं श्रीयकेन तत्कृतम् । तदा नृपः ससंभ्रममिति प्राह - 'हे वत्स ! किमिदं दुष्कर्म कृतम् ?' । श्रीयकोऽवक् - 'स्वामिनाऽयं जोही ज्ञातस्ततो निहतः, जूपानिप्रायकरा नृत्या नवन्ति, यतः परिशिष्टपर्वणि
नृत्यानां युज्यते दोषे, स्वयं ज्ञाते विचारणा । स्वामिज्ञाते प्रतीकारो युज्यते न विचारणा ॥ १ ॥
2010_
कृतौर्ध्वदेहिकं श्रीयकं नन्दनृपोऽवकू - 'सर्वव्यापारस हितेयं मुद्रा गृह्यताम्' । श्रीयको नृपमब्रवीत्"हे पूज्य ! पितृतुस्यो ममाग्रजः स्थूलनः कोशाया गृहे पितृप्रसादान्निर्वाधं जोगानुपभुञ्जानोऽस्ति, तस्य द्वादशाब्दा गताः सन्ति” । नृपेण स श्राहूय तदर्थमुदितः, स प्राह - 'स्वामिन्! विचार्येदं करि| प्यामि' । नृपोऽवदत्- 'अद्यैव पर्यालोचय' इत्युक्तः सोऽशोकवनिकां गत्वा चेतसेति विममर्श - " राजकार्यकरो मत्पिता कर्णचञ्चल नृपेणाकालमृत्युना मारितः, अतो राजनियोगिनां क्व सुखं जवेत् ! उक्तं चत्यक्त्वा सर्वमपि स्वार्थ, राजार्थं कुर्वतामपि । उपवन्ति पिशुना, उधानामिव द्विकाः ॥ १ ॥
स्तंभ. २१
| ॥ १२३ ॥
Page #291
--------------------------------------------------------------------------
________________
2010
277
यथा स्वदेह विण - व्ययेनापि प्रयत्यते ।
राजार्थे तदात्मार्थे यत्यते किं न धीमता ? ॥ २ ॥"
इत्यादिवैराग्यजावनापरः पञ्चमुष्टिभिः केशोत्पाटनं व्यधात्। रत्नकम्बलदशानां रजोहरणं चकार । ततः स सदसि गत्वा पार्थिवमवक्— 'मयेदमालोचितं, धर्मलाभस्तेऽस्तु' इत्युक्त्वा राजसदनान्निःससार । 'किमेष कपटं कृत्वा वेश्यागृहं पुनर्यायात् ? इत्यप्रत्ययतः दमापो गवाक्षेण निरैत । स तु कुचित कुणपडुर्गन्धास्पदे गछन् घाणमिव तगृहानिमुखं वक्रममोटयत् । तथा ब्रजन्तं तं वीक्ष्य स नूधवो दध्यौ - "नगवान् वीतरागोऽसौ, धिग्मेऽस्मिन् कुचिन्तितम्" इत्यात्मानं निनिन्द | स्थूलन - प्रोऽपि श्री संजू तिविजयान्तिके सामायिकोच्चारपूर्वकं दीक्षां प्रत्यपद्यत ।
श्री को राज्ञा पितृपदे स्थापितः । तत स श्रीयको नित्यं कोशागृहे याति । सा तदनुजं दृष्ट्वा स्थूल विरहदुःखेनारोदीत्, ततस्तां श्रीयकोऽवोचत् - "श्रायें ! किं कुर्महे वयम् ? असौ पापो वररुचिर्ममं तातमघातयत्" । साऽऽह - " तर्हि कश्चिचैरनिर्यातनोपायं विचारय" । सोऽवक्- “यदि चायं मद्य पिबेत्तदा वैरशुद्धिर्भवेत्, अतस्त्वममुं मद्यपं कारय । साऽपि तदाक्यं स्वीचकार । ततः सा केन चि - | दुपायेन तं मद्यपं चक्रे । कोशाऽपि तद्वृत्तान्तं श्रीयकाय न्यवेदयत् । सोऽपि तुष्टो नूपपर्षद्यगात्, तदा नृपः शकटाखगुणान् सस्मार, तदा श्रीयकः प्राह - "स्वामिन्! वयं किं कुर्महे ? सुरापायी वररुचिः सर्वमिदं पापं व्यधात्” । नृपोऽपृच्छत् -' किमेष मद्यं पिबति ?' । सोऽवक्-'स्वामिन्! दर्शयिष्यामि' ।
Page #292
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥१४॥
278 ततो वितीयेऽहि सच्यानां राज्ञश्च श्रीयक एकैकं पद्ममार्पयत् शिक्षितेनानुजीविना मदनफलजावितं 8 न. १ पायोरुहं वररुचेरदापयत् । नृपादयस्तानि घायं प्रायमवर्णयन् । सोऽपि भट्टः पद्मं निजं प्राणाने घातुं । नयन् चन्महाससुरां रात्रिपीतां सद्योऽवमत् । तवीदय जसितः सन्न्यैः सजातो निर्जगाम । स स्वनि-12 न्दापनोदाय प्रायश्चित्तचिकीर्षुर्षिजानित्यपृष्ठत्-'किं मद्यपानाघघातकं ? । तैरुक्तम्-'तापितत्रपुपानं ६ मदिरापानपापहृत्' । इति श्रुत्वा सोऽपि सद्यस्तन्निपीय व्यपद्यत । | इतश्च स्थूखनमोऽपि संजूतविजयप्रजून सेवमानः श्रुताम्जोधेः पारं प्राप । यदर्थे जोगादिकं त्यतं । तदर्थमसाधयत् प्रत्यहम्।
किं करोमि सचिवास्पदमुच्चैः, शैशवायुवतियोगविलासैः । यौवनं मम गतं खलु मौग्ध्यात्, श्रीयकाग्रज श्येष च नावम् ॥ १॥ रामारमाजी रसनादिसौख्यं, जुक्तं मनोऽनीष्टमनेकधात्मन् ।
किं चास्त्यमात्ये सुखमौपजीव्ये, ध्यात्वेत्यनूचानपदं बजार ॥२॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्श्रवृत्तावेकविंशस्तम्ने चतुर्दशाधिकत्रिशततमं व्याख्यानम् ॥ ३१ ॥
॥१४॥
ANSAR
क्करबाट
2010
For Private & Personal use only
Page #293
--------------------------------------------------------------------------
________________
279
पञ्चदशाधिकत्रिशततमं ३१५ व्याख्यानम् ॥
अथ निःस्पृहतामाहस्वरूपप्राप्तितोऽधिकं, प्राप्तव्यं नावशिष्यते । इत्यात्मराजसंपत्त्या, निःस्पृहो जायते मुनिः॥१॥ स्वरूपं ज्ञानादिरसत्रयाव्याबाधामूर्त्तानन्दरूपाविच्छिन्नसियत्वशुधपारिणामिकसक्षणं तस्य प्राप्तितो 8 खाजादधिकमन्यघस्तु खधं योग्य नावशिष्यते इत्यात्मजूपसंपत्त्या मुनिर्धीपरिझया त्यक्तव्यजावानवः | साधुनिःस्पृहः सर्वशरीरपरिग्रहादिषु मूरिहितो जायते ॥
अत्रा] कासवैशिकनूपसिंबन्धः । स चायम्BI मथुराधिपो जितशत्रुः । सोऽन्यदा काखाहां वेश्यां दृष्ट्वा मोहितोऽन्तःपुरे चिक्षेप । तया सह | लोगान् जुञ्जानस्य तस्य काखवैशिकनामा सुतोऽजवत् । सोऽन्यदा निशि सुप्तः शृगाखानां शब्दं श्रुत्वा स्वनृत्यानिति पाच-'केषां शब्दोऽसौ श्रूयते । ते पाहुः-'फेरूणाम्' इति । कुमारः प्राह'एतान् बला काननादानयत' । तेऽप्येकं जम्बूकं बवा वनादानीय तस्मै दषुः । क्रीमारतिः स तं वारवारं जघान । स हन्यमानः खिखीति ध्वनि यथा यथा चक्रे तथा तथा स उच्चै हर्ष । तेनैवं मार्य-14 |माणो गोमायुप्रपद्यत, अकामनिर्जरया व्यन्तरत्वमवाप ।
2010
Page #294
--------------------------------------------------------------------------
________________
स्तन.१
280 उपदेशप्रा. एकदा स कानने इति साधुदेशनां शुश्राव
र निष्कासनीया विषा, स्पृहा चित्तगृहादहिः । अनात्मरतिचाएमासी-सङ्गमङ्गीकरोति या ॥१॥
विषा परिमतेन आत्मसमाधिसाधनोद्यतेन स्पृहा पराशा चित्ततो दूरीकरणीया, या स्पृहा अना-16 त्मानः परजावास्तेषु रतिरेव चाएकाली तस्याः सङ्गमङ्गीकरोति, अतः स्पृहा त्याज्या ॥
जे परजावे रत्ता, मत्ता विसएसु पावबहुलेसु । श्रासापासनिबचा, जमति चउगश्महारन्ने ॥ १॥ | निरस्तपराशापाशा निम्रन्याः स्वरूपचिन्तनस्वरूपरमणानुजवलीनाः पीनास्तत्त्वानन्दे रमन्ते । यतःतिणसंथारनिसन्नो, मुनिवरो जहरागमयमोहो । ज पाव मुत्तिसुई, कत्तो तं चक्कवट्टी वि ॥१॥ श्रायसहावविवासी, श्रायविसुञोऽवि यो निये धम्मे । नरसुरविसयविलास, तुलं निस्सार मन्नति ॥ इत्यादिधर्मवाक्यात्प्रबुद्धः प्रव्रज्यामुपाददे । अन्यदा एकाकिविहारप्रतिमा प्रतिपन्नो विहरन मुशी-1 खपुरेऽगात्, तदा तस्य मुनेः अर्शोरोगः प्राउरासीत्, तेन व्याधिना पीज्यमानो न जातु मनसाऽपि जिषजं जैषजं चैषीत् , किं तु शरीरे निःस्पृहो जातः । तत्पुरेशस्तस्य साधोः स्वसृपतिर्वर्तते। मुनेः स्वसा है|
सोदरमर्शोरोगपीज्यमानं ज्ञात्वा तस्य चिकित्साविषयमनिग्रहमवबुध्य स्नेहमोहिताऽर्णोध्नमौषधं जिदया है। 18 साधै तस्मै बान्धवसाधवेऽदात् । सोऽथ जुक्ततदाहारस्तदन्तर्गतमौषधं ज्ञात्वा जातानुतापोऽन्तर्दथ्यौ-13॥१५॥
"अहो ! अनुपयोगेनायुक्तं मया कृतं यदर्शोजन्तुनाशनाजिग्रहस्य जङ्गोऽधिकरणग्रहणम्, स्यादेवाहा-14] राश्रिनामेवम् , तदहमाहारं जहामि” इति ध्यात्वा पुरान्निर्गत्य जूधरमारुह्य स महामुनिरनशनं विदधे ।
ककककककककक
2010_
For Private & Personal use only
Page #295
--------------------------------------------------------------------------
________________
281 तं चात्तानशनं ज्ञात्वा नृपः स्वनरैररक्ष्यत् अस्योपसर्ग कश्चिन्मा कार्षीत् । इतश्च यः शिवो हतस्तेन, स| व्यन्तरोऽभूत् , स चावधिना स्वप्राग्नववैरं संस्मृत्य तं मुनिमुपपोतुं सवत्सां शिवां व्यकरोत् , नृपायुक्ता नरा यावत्साधुसन्निधौ तस्थुस्तावत्तं शृगाली न उनोति, यदा ते नराः पश्चाजवन्ति तदा शिवा खिखी-12 तिकुर्वाणा मुनिं मुहुर्मुहुश्चखाद । तां शिवोत्पादितपीमामर्शोबाधां च सहमानो निःस्पृहलावं नामुचत्,18 है किं तु धर्मध्यानं स्थिरं दध्यौ । मुःखे रोगोत्थिते सत्यार्तध्यानविवर्धके शिवोत्पादिते चोगरौअध्यानानुब-15
न्धके स नातरौजे व्यधात् ।एवं पञ्चदश दिनानि यावत्तां शृगालीकृतव्यथां सहमानो महासत्त्वोऽनशनं । अपाय कर्मक्ष्येण केवलज्ञानमासाद्य महामुनिर्महानन्दपदमवाप ॥
इति निःस्पृहनावतो रुजं, परिषहे मुनिकालवैशिकः ।
सकसैरपि साधुनिस्तथा, सहनीयोऽयमुदारनिःस्पृहैः ॥ १॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्धवृत्तावेकविंशस्तम्ने
पञ्चदशोत्तरत्रिशततमं व्याख्यानम् ॥३१॥
समाप्तोऽयमेकविंशः स्तम्नः
___JainEducation international 2010_
0
R
For Private
Personal use only
Page #296
--------------------------------------------------------------------------
________________
282 उपदेशप्रा.
तंज.५२ ॥ अथ प्राविंशः स्तम्लः२२॥ ॥१६॥
षोडशाधिकत्रिशततमं ३१६ व्याख्यानम् ॥
सम्यक्त्वमुनित्वयोरैक्यमाह5 मन्वते यो जगत्तत्त्वं, स मुनिः परिकीर्तितः । सम्यक्त्वमेव तन्मौने, मौनं सम्यक्त्वमेव च ॥१॥ ६] यः शमादिपञ्चलक्षणलक्षितः जगत्तत्त्वं जीवाजीवाद्यात्मकं जानाति स मुनिः अवगततत्त्वः कथितः
श्रीपूज्यैः । मौने निम्रन्थे सत्येव तत् सम्यक्त्वं यत् यथा ज्ञातं तत्तथा कृतमिति तत्सम्यक्त्वमेव, मुनि-12 त्वम् पुनः सम्यक्त्वमेव मौनं निर्ग्रन्थत्वम् ।
अत्र यः शुश्रज्ञाननिर्धारित आत्मस्वनावस्तवावस्थानं (तत्) चरणम् , यच्च सम्यग्दर्शनेन निर्धारितं सम्यग्ज्ञानेन विजतं स्वरूपोपादेयत्वं तच्च (स्य ) तथैव अनुजवनं रमणं चरणं मुनित्वम्, अतः | सम्यक्प्रयासहितकरणं तत् , एवंजूतनयेन सम्यग्दृष्टिनिः यत् चतुर्थगुणस्थानस्थैः साध्यत्वेन निर्धारित ।। तथाकरणेन यत्र सुनिष्पादितं सिधावस्थायां चेत्यनेन शुधसिध्यत्वस्य धर्मनिर्धारः सम्यक्त्वम् ।। अत्रार्थे कुरुदत्तसंबन्धोऽयम्
॥१६॥ गजपुरे महेन्यपुत्रः कुरुदत्तः महासुखी । स एकदा श्रीधर्मगुरुदेशनासमये गतः इति श्रीस्याघादात-15 हावाक्यं हृदये बनार- "श्रात्मकानमाप्त्यर्थमेवं विवदन्ति अनेकदर्शनान्तरीयाः प्राणायामन्ति रेचकादि
वनक्क
2010
For Private & Personal use only
Page #297
--------------------------------------------------------------------------
________________
283 | पवनमवलम्बयन्ति मौनं नमन्ति गिरिवन निकुञ्जेषु, तथाप्यईत्प्रणीतागमश्रवणाप्तस्याघादं स्वपरपरीकापरीक्षितं स्वस्वनावावबोधमन्तरेण न कार्यसिद्धिः । यतः
श्रात्माशानन मुख-मात्मज्ञानेन हन्यते ।
अन्यस्यं तत्तथा तेन, येनारमा ज्ञानमयो (नवान्) नवेत् ॥ १॥ | अत्रोपादानस्वरूपे षट्कारकचक्रमय एवात्मा-स्वयमेव कर्ता कार्यरूपोऽपि का (क) रणरूपः संम्प्रदानापादानाधिकरणः स्वयमेवेति, महानाष्येऽप्युक्तम्-आत्मा जीवः कर्तारूप आत्मानमनन्तशुध-14 धर्मकार्यत्वायत्तमात्मनाऽऽत्मीयशक्तिकरणजूतेन आत्मने आत्मधर्मप्रामुष्करणाय आत्मनः परजावात | पृथक् आत्मनि आधारजूतेऽनन्तधर्मपर्यायपात्रजूते इति, श्रत धात्मस्वरूपमग्न एव मुनिः। (वर्तते)। यतः
यथा शोफस्य पुष्टत्वं, यथा वा वध्यमएमनम् ।
तथा जानन् नवोन्माद-मात्मतृप्तो मुनिनवेत् ॥१॥ | यथा शोफस्य पुष्टत्वं शरीरस्थौड्यं न पुष्टत्वे इष्टम् । अथवा यथा वध्यस्य मारणार्थ स्थापितस्य । मएमनं करवीरमालाधारोपणात्मकम् , एवंरूपं नवोन्मादं जानन जवस्वरूपमेवंविधं जानन मुनिः, समस्तपरजावत्यागी आत्मतृप्तः श्रात्मस्वरूपेऽनन्तगुणात्मके तृप्तः तुष्टः नवेत् संसारस्वरूपमसारं निष्फल-15 मनोग्यं तुल्ठं ज्ञात्वा मुनिः स्वरूपे मग्नः स्यात् ।
JainEducation International 2010
For Private & Personal use only
कर
Page #298
--------------------------------------------------------------------------
________________
संज.१५
284 उपदेशपा./ इत्याद्यध्यात्मस्वरूपं श्रीगुरुमुखाच्छ्रुत्वा प्रबुद्धः कुरुदत्तः प्रव्रज्यां जग्राह । श्रुतं चाधीत्यान्यदा एकाकि-
विहारप्रतिमां प्रतिपेदे । सोऽथैकदा विहरन् साकेतनगरान्तिके तुर्यपौरुष्यां धैर्यमन्दरः प्रतिमया । ॥१७॥ तस्थौ, तदा चौराः कुतश्चन ग्रामाजोधनं हत्वा तस्य मुनेः पार्श्वस्थेनाध्वना ययुः । अथ साधुपार्श्व गोध-5
नान्वेषका अप्यन्येयुः, तत्र ते पौ मार्गों दृष्ट्वा इति तं मुनि पानुः- "हे साधो! सगोधनाश्चौराः केन ।
पथा जग्मुः ?" तच्छ्रुत्वाऽपि मुनिस्तेषां न किञ्चित्तरं ददौ । यतःहै। सुखनं वागनुच्चारं मौनमेकेन्धियेष्वपि । पुजलेष्वप्रवृनिस्तु योगिनां मौनमुत्तमम् ॥१॥ | वागनुच्चार वचनाप्रलापरूपं मौनं सुखनं सुप्रापं, तत् एकेन्धियेष्वप्यस्ति, तन्मौनं मोक्षसाधकं नास्ति,8 पुजलेषु अप्रवृत्तिः रम्यारम्यतयाऽव्यापकत्वं मौनमुत्तमं प्रशस्यम् । स्वरूपलीनः स कुरुदत्तमुनिः कथं सावधं वाक्यं सत्यमपि जापति? यतः 'न सत्यमपि नाषेत परपीमाकरं वचः' ततस्ते चौराः कुपिता वारिक्विन्नां मृत्तिकामादाय ते पुष्टचेतसः तस्य मुनेः मौलौ पाली वबन्धुः, तत्र क्रोधविह्वलास्ते चिता-14 झारान् विस्वा ययुः, तैवलन्मौखिरपि मुनिः हृद्येवमचिन्तयत्
सह कलेवर ! खेदमचिन्तयन् , स्ववशता हि पुनस्तव पुर्खना ।
बहुतरं च सहिष्यसि जीव है, परवशो न च तत्र गुणोऽस्ति ते ॥१॥ इति ध्यायन् यतिन हि मौखि मनश्चाकम्पयत् । तमुपसर्ग सहित्वा परखोकमसाधयत् ।
2010
X
For Private & Personal use only
Page #299
--------------------------------------------------------------------------
________________
285 मौने मुनित्वं परिजान्य सम्य-ज्ञानादिमन्तः कुरुदत्तवये ।
चरन्ति तन्मौनमपास्य दम्नान ते स्युर्बुवं स्यात्पदसौख्यसत्काः॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादवृत्तौ पाविंशे स्तम्ने
पोमशाधिकत्रिशततमं ३१६ व्याख्यानम् ॥ सप्तदशाधिकत्रिशततमं व्याख्यानम् ३१७ ॥
अथ विद्यामविद्यां चाहयः पश्येन्नित्यमात्मानं, सा विद्या परमा मता । अनात्मसु ममत्वं य-दविद्या सा निगद्यते ॥१॥
अनात्मसु पुजसजव्येषु यन्ममत्वं 'इदं शरीरमहमेव' इति ज्ञानं साऽविद्या एव घ्रान्तिरेव । एतद- श्रयमार्थावधारणे कृत्यार्थे समुपपावसंबन्धश्चायम्
समुपालकथाचम्पायां समुजदत्ताह श्यः श्रीमदीरपरमश्वरतः प्रतिबुद्धः सुश्रानो निर्घन्धप्रवचने कोविदोऽभूत् । निर्गन्धप्रवचनं चेदम्
तरङ्गतरखां सदमी-मायुर्वायुवदस्थिरम् । अदनधीरनुध्याये-दनवनडुरं वपुः ॥ १॥ अदनधी--पुष्टबुद्धिः खदमी तरङ्गवत् चपलाम्-अस्थिरामनुध्यायेत् , श्रायुः वायुवदस्थिर प्रतिसमय
कट
2010_03
For Private & Personal use only
Page #300
--------------------------------------------------------------------------
________________
उपदेशप्रा. विनश्वरमध्यवसायादिविघ्नोपयुक्तं चिन्तयेत् , वपुः-शरीरम् अत्रवनङ्गुरं नङ्गशीलं चानुध्यायेत् । ६ न. १५
* शुचीन्यप्यशुचीकर्तु, समर्थेऽशुचिसंलवे । देहे जलादिना शौचं, नमो मूढस्य दारुणः ॥२॥ |
BI मूढस्य अज्ञस्य यथार्थोपयोगरहितस्य देहे-इन्धियायतने जलादिना-नीरमृत्तिकादिसंयोगेन शौचं || दिनमः श्रोत्रियादीनां दारुणः-जयकृत् । कथंजूते देहे ? शुचीन्यपि-कर्पूरादीन्यपि अशूचीकर्तु-मसिनी-II
कर्तुं समर्थे देहसङ्गान्मलयजविखेपनादयोऽप्यशुचीजवन्ति । पुनः शृचिसंजवे अशुचि-आर्तवं रक्तं ।
पितुः शुक्र (च) तेनोत्पत्तिर्यस्य स तस्मिन् । उक्तं च4 सुकं पिठणो माउए सोणियं तदुनयं पि संसर्छ । तप्पढमाए जीवो आहारे तत्थ उप्पन्नो ॥१॥ BI अतोऽस्थिरेऽपवित्रे औपाधिकेनिनवकर्मबन्धकारणे प्रव्यजावाधिकरणे कः संस्कारः ? अतस्तन्नि-1 वार्य स्वरूपे आत्मनः पावित्र्यं कार्यम् , तमुपदिशति
यः स्नात्वा समताकुएमे, हित्वा कश्मलज मलम् ।
पुनर्न याति मालिन्यं, सोऽन्तरात्मा परः शुचिः ॥ १॥ इत्यादिश्रीवीरपूज्यप्रसादात् स धर्मझ आसीत् । एकदा स प्रवहणवाणिज्यं कुर्वन् पिहुंमपुरे समा-8 गात् । तत्पुरवासी कोऽपि वणिक् तस्मै स्वपुत्री ददौ । तां जातगर्ता प्रतिगृह्य स्वदेशं प्रस्थितः । अथ है प्रवहणमध्ये सा गर्न प्रसूतवती । तस्यात्मजस्य समुजपाल इति नाम स्थापितम् । देमेण इन्यो गृहमा-12॥१०॥ गात् । स पुत्रो यौवनं प्राप । तस्य पितृन्यां रूपवतीकन्यापाणिग्रहणं कारितम् । तया सह क्रीमा
*********
___JainEducation International 2010_05|
Page #301
--------------------------------------------------------------------------
________________
2010_05
287
मनुजवन्नन्यदा ग्रामजनताखोकने गवाक्षे स्थितः समुपालो रक्तचन्दनकवीराद्यलङ्कृतमेकं वधाई पुरुषं ददर्श तं वीक्ष्याब्रवीत् - 'अहो ! अहो ! अशुजानां कर्मणां विपाकः ! यदयं वराको वधाई - मित्थं नीयते' एवं ध्यायन् संबुद्धः स दध्यौ -
विद्यातिमिरध्वंसे, दृशा विद्याञ्जनस्पृशा । पश्यन्ति परमात्मन - मात्मन्येव हि योगिनः ॥ १ ॥ एवं हि निश्चये समाधिदशस्था योगिन श्रात्मन्येव परमात्मानं समस्त कर्मजाल विरुम्बना विमुक्तमुत्कृष्ट निष्पन्न सिद्धात्मानं पश्यन्ति निर्धारयन्ति । कया ? विद्याञ्जनस्पृशा दृशा विद्या-तत्त्वबुद्धिस्तद्रूपं यदञ्जनं तत्स्पृशा दृशा-चक्षुषा अविद्याऽयथार्थोपयोगान्धकारविनाशे सति सम्यग्दृष्टय श्रात्मानमा - त्मनि पश्यन्ति । इत्यादिशुमध्यानपरः समुपालः पितरावापृच्छ्य प्राब्रजत् । यत उत्तराध्ययने एकविंशेऽध्ययने
जहित्तु संगं च महाकिलेस, महंत मोहं कसिणं महावहं । परिया धम्मं च निरोजा, वयाइ सीलाइ परीसहे य ॥ १ ॥ प्रमत्ततया पञ्च महाव्रतानि दिकृत्यं कुर्वन् देशे ग्रामे यथा दृष्टाभिलाषुको न भवेत्, पुनः शोऽभूत् इत्याद सूत्रे ---
सेवेत, न तु स्वीकार मात्रेणैव तिष्ठेत्, तथा कालोचितं प्रत्युपेक्षाणायथा संयमयोगहानिर्न स्यात् तथा तथा विहरेत् पुनः यथाविविक्तालयनानि ख्यादिरहितोपाश्रयान् सेवेत, ततः स कीदृ
Page #302
--------------------------------------------------------------------------
________________
**
संन.
**
*
288 उपदेशप्रा.
सन्नाणनाणोवगए महेसी, अणुत्तर चरिचं धम्मसंचयं । ॥१॥
अणुत्तरे नाणधरे जसंसी, उनास सूरिएवंतलिरके ॥ १ ॥ BI स मुनिः ज्ञातं श्रुतं तेन ज्ञानमवबोधः तेनोपगतः अनुत्तरं दान्त्यादिधर्म चरित्वा अनुत्तरं केवलज्ञानं तवरः यशस्वी जगति सूर्य श्वान्तरिदे प्रकाशते । ततः पुण्यपापक्ष्यं कृत्वाऽपुनरागतिं गतिं गतः।
मिथ्यात्वविद्याविगमे निजात्मनः, शुशात्मरूपं परमात्मसन्निनम् ।
निर्धारयन्त्येव समुपालवत् , लोकोत्तरज्ञानदृशा हि योगिनः ॥१॥ श्त्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ पाविंशे स्तम्ने
सप्तदशोत्तरत्रिशततमं व्याख्यानम् ३१७ ॥ अथाष्टादशोत्तरत्रिशततमं ३१७ व्याख्यानम् ॥
अथ विवेकमाहकर्म जीवं च संश्लिष्टं, सर्वदा हीरनीरवत् । विभिन्नीकुरुते योऽसौ, मुनिहंसो विवेकवान् ॥१॥ कर्म ज्ञानावरणादिकं जीवं च सच्चिदानन्दरूपं सर्वकावं मुग्धजलवत् एकीजूतं यो लक्षणादिजेदैः पृथक्कुरुते, असौ मुनिहंसो विवेकवान् विवेकयुक्तः । तत्र विवेचनं हेयोपादेयपरीक्षणं विवेकः अव्यविवेक: लौकिकः धनोपार्जनराजनीतिकुलनीतिदकस्य जवति, खोकोत्तरस्तु धर्मनीतिज्ञस्य जावतो
*****
**
॥१९॥
*****
2010_05
For Private & Personal use only
Page #303
--------------------------------------------------------------------------
________________
विवेकः, बाह्यस्वजनधनतनुरागविज्ञजनरूपो बाह्यः, श्राच्यन्तरश्च ज्ञानावरणादि अन्यकर्म अशुद्धचेत
नोत्पन्नं विज्ञावादि, जावकर्म एकत्वविजजनरूपं चेति । 18| देहात्माद्यविवेकोऽयं, सर्वदा सुखनो भवेत् । नवकोट्याऽपि तन्नेद-विवेकस्त्वतिर्सनः ॥२॥ 4 आत्मा त्रिविधः-बाह्यात्मा १ अन्तरात्मा ५ परमात्मा ३ चेति । यस्य देहमनोवचनादिषु आत्मत्वनासनं देह एवात्मा, एवं सर्वपौजलिकप्रवर्तनेषु श्रात्मत्वबुद्धिः स बाह्यात्मा मिथ्यादृष्टिः १ । तथा| सकर्मावस्थायामपि श्रात्मनि ज्ञानाद्युपयोगलक्षणे निर्विकारामृताव्याबाधरूपे समस्तपरनावमुक्ते श्रात्मबुद्धिः सम्यग्दृष्टिगुणस्थानतः दीपमोहं यावदन्तरात्मा कथ्यते ५ । तथा यः केवलज्ञानदर्शनोपयुक्तः स परमात्मा उच्यते ३ । अतो लेदविवेकेन सर्व साध्यमिति । देहः शरीरम्, आत्मा जीवः, आदिशब्दादात्मनो वाक्कायादौ श्रात्माऽयमित्यविवेकः सर्वकालं सुखनः संसारे । तयोः शरीरात्मनोर्नेदविवेकः जिन्नताविवेचनरूपः जवकोव्याऽप्यतिपुर्खनः । सम्यग्दृष्टिरेव जेदज्ञानं करोति ॥ ___ संयमास्त्रं विवेकेन, शाणेनोत्तेजितं मुनेः । धृतिधारोवणं कर्म-शत्रुच्छेदक्षम जवेत् ॥३॥
संयमः परजावनिवृत्तिरूपः तदेवास्त्रं विवेकेन स्वपर विवेचनेन शाणेन उत्तेजितम् उत्कृष्टतेजस्वितां 18 नीतं, धृतिः संतोषः तद्रूपा धारा तया उटवणं तीदणं संयमास्त्रं कर्म ज्ञानावरणादि तदेव शत्रुः तस्य है छेदः तस्मिन् क्षमं समर्थ जवतीति । अनेनानादिमिथ्यात्वासंयमाज्ञानाधिष्ठितः संसारे संसरति जीवः,
35925445545-45
2010_
0
2
For Private & Personal use only
Page #304
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥१३॥
२५० स एव च त्रिखोकीवत्सखश्रीमदर्हयुक्तपरमागमसंयोगपीततत्त्वरहस्यः स्वपरविवेकेन परजावविज्ञावान्यां स्तंज.१५ निवृत्तः परमस्वरूपसाधकः स्यादित्युक्तम् ।
. अत्रार्थे उदाहरणं चेदम्चम्पायां जितशत्रुनृपसुतः श्रमणजाह्रोऽजनि।स एकदा धर्मघोषगुरोः पार्श्वे धर्ममशृणोत् । तथाहि| यथा योधैः कृतं युद्धं, स्वामिन्येवोपचर्यते । शुञात्मन्यविवेकेन, कर्मस्कन्धोर्जितं तथा ॥१॥ | है। यथा योधैः सुनटैः कृतं युषं नृपे उपचर्यते अयं नृपो जितः अयं पराजित इत्युक्तिोंके जवति ।
तथा शुधे श्रात्मनि अविवेकेन असंयमेन कर्मस्कन्धस्य ऊर्जितं साम्राज्यमुपचर्यते उपचारः क्रियते ।। इत्यादिधर्मोपदेशाधिरक्तः कामजोगेन्यः स महात्मा व्रतमग्रहीत् । गुरोः प्रसादात्स श्रुताम्लोनिधि-18 पारीण एकाकित्वविहाराख्यां प्रतिमां प्रपन्नवान् । अन्यदा स मुनिर्निम्नमिप्रदेशेषु विहरन् शरत्काले । महारण्ये निशि प्रतिमया तस्थौ । तत्र सूचीसमानबदनाः सहस्रशो दंशाः कोमखे तस्य शरीरे विलग्य शोणितं पपुः । निरन्तरविलग्नैर्दशनतत्परैस्तैर्दशैः स्वर्णवर्णोऽपि स मुनिर्बोहवर्ण इवाबनौ । दशत्सु तेषु तस्योच्चैर्वेदनाऽऽसीत् तथापि शान्तिक्ष्मः स तां तितिक्षामास, न तु तान्ममार्ज, दध्यौ च-“दंशोबाऽसौ व्यथा मम कियती ? इतोऽप्यनन्तगुणिता नरकेषु सा सोढा । यतःपरमाधार्मिकोत्पन्ना, मिथोजाः देवजास्तथा ।
॥१३॥ नारकाणां व्यथा वक्तुं, पार्यन्ते ज्ञानिनाऽपि न ॥ १॥
ॐॐॐॐॐ
___JainEducation International 2010_0E
For Private & Personal use only
Page #305
--------------------------------------------------------------------------
________________
291 किंचअन्यापुरिदं जीवात् , जीवश्चान्यः शरीरतः ।
जानन्नपीति को दक्षः, करोति ममतां तनौ ॥२॥ पुजलपिएको देहोऽनित्यः, जीवस्तु अमूर्तोऽचलो ज्ञानाद्यनन्तचेतनाखक्षणः स्वरूपकर्ता स्वरूपजोता है स्वरूपरमणो नवविश्रान्तः पुजवकर्तृत्वादिनावरहित इत्यादिविवेकज्ञानं जावयन् स तां व्यथां सहमानो दंशैः शोषितशोणितो रात्रावेव स्वर्ग जगामेति ।
इति विवेकगुणं हदि धारयन्, श्रमणनमुनिस्चिदशोऽनवत् ।
तदपरैरपि साधुवररयं, जिनवचोनिपुणेरुररीकृतः॥१॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ घाविंशे
स्तम्लेऽष्टादशाधिकत्रिशततमं व्याख्यानम् ३१० ॥
RSSलडकष्ट
एकोनविंशत्यधिकत्रिशततमं ३१ए व्याख्यानम् ॥
अथ माध्यस्थ्यगुणमाहरागस्य कारणे प्रासे, न जवेशागयुग्मनः । पहेतौ न च फेषः, स माध्यस्थ्यगुणः स्मृतः ॥१॥
JainEducation International 2010
For Private & Personal use only
Page #306
--------------------------------------------------------------------------
________________
292 उपदेशप्रा. स्पष्टः । अत्रार्थे संबन्धश्चायम्
स्तंच. १५ | एकस्मिन् पुरेऽईदत्तार्हन्मित्राह्रौ पौ सोदरौ वसतः। अर्हन्मित्रस्यात्मा सदा धर्मप्रियः प्रत्यहं गुरूक्त-131
वाक्यानि शृणोति । एकदा श्रीमशुरुणा माध्यस्थ्यगुणवर्णनं विस्तारितम् । तथाहि___स्थीयतामनुपाखम्नं, मध्यस्थेनान्तरात्मना । कुतर्ककर्करहेपैः, त्यज्यतां बातचापलम् ॥ १ ॥ | जो नव्याः! बालस्याज्ञस्यैकान्ताज्ञानरक्तस्य चापलं वस्तुस्वरूपानपेदवचनरूपं चापट्यं मुच्यताम् ।
कुतर्काः कुयुक्तयः त एव कर्करा उपलास्तेषां क्षेपास्तैः । मध्यस्थेन रागषेषरहितेनान्तरात्मना साधका-|| |त्मनाऽनुपासम्म स्थीयता, स्वनावोपघात उपालम्जः तहितं यथा स्यात्तथा स्थीयतामिति!
। स्वस्वकर्मकृतावेशाः, स्वस्वकर्ननुजो नराः । न रागं नापि च घेणं, मध्यस्थस्तेषु गवति ॥२॥ NI तेषु कर्मोदयेषु (नरेषु) मध्यस्थः समचित्तः न रागं न च ६षं गति । कीदृशा नराः? स्खे स्वेता
कर्मणि कृत आवेशो यैस्ते स्वस्वकर्मकृतावेशाः, तथा स्वस्वकर्मनोक्तारः, तेषु मध्यस्थः स्यात्, स्वस्वक-13 मविपाकोदये शुजे चाशुले च प्राप्ते सति समानचेतोवृत्तिधारको मध्यस्थः न रागषौ समुपहति इति ।। मनः स्याद्व्यापृतं यावत्, परदोषगुणग्रहे । कार्य व्यग्रं वरं तावत् , मध्यस्थेनात्मजावने ॥३॥ |
परदोषगुणग्रहणे यावन्मनः व्यापृतं प्रवृत्तं स्यात् तावन्मध्यस्थेन पुरुषेण आत्मस्वरूपचिन्तने व्यग्रं ॥१३१।। तदायत्तं वरं प्रधान कार्यमिति । अनेनात्मस्वरूपस्यामूर्तस्यागुरुलघुषड्गुणहानिवृधिपरिणमनोत्पादव्यय-15 ध्रौव्यलक्षणस्वरूपादिचिन्तनव्यग्रस्य संसारिकगुणदोषचिन्तनावकाश एव न जवति, अत एव निम्र
कालसर
2010_06
Page #307
--------------------------------------------------------------------------
________________
293 न्यास्तदेव चिन्तयन्ति, जावनाचक्रं घोषयन्ति, अव्यानुयोगग्रन्थं प्रश्नयन्ति, परस्परस्वनावविज्ञावतपरिणमनं विलोकयन्तीति। PI विजिन्ना अपि पन्थानः, समुजं सरितामिव । मध्यस्थानां परं ब्रह्म, प्राप्नुवन्त्येकमह्यम् ॥ ४॥
अनेकजेदजिन्ना अपि पन्थानः मार्गसाधनपतयः ऽव्याचरणतः शुक्लध्यानं यावत् सम्यग्दृष्ट्यपुनर्बन्धकादयो जिनकटप्याद्या मध्यस्थानाववर्तिनामेकमक्षयं परं ब्रह्म प्रामुवन्ति सर्वे साधनोपाया एकं
शुधमात्मस्वरुपं समवतरन्ति सर्वेषां मोक्षसाधकानां साध्यैकत्वात् , कमिव ? समुजमिव सरितां यथा है वानदीनां विन्निन्ना अपि पन्थानः सर्वे समुहं गवन्ति। त स्वागमं रागमात्रेण, घेषमात्रात् परागमम् । न श्रयामस्त्यजामो था, किंतु मध्यस्थया दृशा ॥५॥ 2 स्वागमं वयं नरागमात्रेण श्रयामः यथाऽस्मत्परंपरानुगतैरिदमेवानिहितमस्माकं कट्पमिदमिति रागानु
रक्तत्वेन न जिनागमे रागः, वाऽथवा परागमं कपिलादिशास्त्रं न केवलं घेषमात्रेण परकीयत्वात् त्यजामः, किं तु परीक्ष्या यथार्थवस्तुस्वरूपनिरूपणेन सम्यग्ज्ञानहेतुत्वात् मध्यस्थया दृशा जिनागमं श्रयामः। उक्तं चपक्षपातो न मे वीरे, न घेषः कपिलादिषु । युक्तिमचनं यस्य, तस्य कार्यः परिग्रहः ॥१॥
न श्रयैव त्वयि पदपातो, न घेषमात्रादरुचिः परेषु ।
यथावदाप्तत्वपरीक्ष्या तु, त्वामेव वीरं प्रनुमाश्रयामः ॥५॥ इत्यादि श्रीगुरुमुखतो देशनां श्रुत्वाऽईन्मित्रकुमारः स्वदारनियमं जग्राह । अथाग्रजनार्या देवरं
ROSESROSSESSESSES
2010_05
Page #308
--------------------------------------------------------------------------
________________
उपदेशप्रा. हावन्नावकटाहानिक्षेपमञ्जलवाण्याऽनुकूलोपसर्ग करोलि प्रत्यहं, पर सघुर्नेछति । स्त्रीस्वरूपं तादृशं मत्वा संज. ५५
स्वव्रतरक्षणार्थ पञ्च महाव्रतानि खलौ । तबक्ता सा मृता शुनी जाता । अन्यदा विहरन् सोऽहन्मि-17 ॥१३॥
वर्षिः सहसा तं प्रदेशमाययौ । शुन्या स मुनिदृष्टः । सा तं पतिमिवालिलिङ्ग । नष्टः साधुः । साऽथ |3|| हामृता महाटव्यां मर्कटी अजूत् । ततो जवितव्यतायोगात्तस्यामेवाटव्यां स मुनिरागात् । तं मुनिं दृष्ट्वा । PI पूर्ववदालिखिङ्ग रागधिया, तदाऽपरे साधवो जहसुः-'असौ साधुर्मर्कटीपतिः' । तमुक्त्या रुष्टः ||
खजया शीघं तत्प्रदेशान्नष्टः । मर्कटी मृता यक्षियजूत्, तं मुनि वीक्ष्य जातिस्मृत्या दध्यौ-"श्रसौ 8 है मुनिमया बहुलवेषु वाञ्चितो मां न वाञ्चति तयधुनाऽमुमालिङ्गामि” इति ध्यात्वाऽऽखिङ्गति स्म ।
मुनिष्टः । ततो गन्छन् नदीमुसवितुं यावजले प्रविष्टः तावत्तया यक्षिण्या साधोः पादश्विनः । तदा तां21 हा यक्षिणी शासनदेवी तामयामास, आह च-"रे पापिनि ! यत् त्वमृषेः पराजवं करोषि तन्न युक्तम् ,18
शृणु प्राग्नवं" । ततस्तया मिथ्याऽष्कृतं दत्तम् । सद्यो दिव्यानुनावात् पादेः सकीकृतः। ततो यतिः सविशेष संयम प्रपाट्य स्वर्ग गतः, ततो मुक्तिं यास्यतीति । प्रसङ्गायः प्रबन्धोऽयं लिखितः।
चातुश्च पल्याऽतिविम्बितोऽपि, हास्यं कृतं चान्यजनैस्तथापि । मध्यस्थनावं न जहौ स निर्धाः, तथान्यपूज्यैरपि संप्रधायः॥१॥
॥१३॥ श्त्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ पाविंशे
स्तम्ने एकोनविंशत्यधिकत्रिशततमं व्याख्यानम् ३१॥
OSUUSOPACABARA
नाकर
2010_04
For Private & Personal use only
Page #309
--------------------------------------------------------------------------
________________
४०२३
2010
295
विंशत्यधिकत्रिशततमं ३२० व्याख्यानम् ॥ अथ निर्भयतागुणमाह
एकं ब्रह्मास्त्रमादाय, निघ्नन्मोहचमूं मुनिः । विनेति नैव सङ्ग्राम - शीर्षस्थ इव नागराट् ॥ १ ॥ स्वरूप नवति । किं कुर्वन् ? मोहचमूं मोहसैन्यं निघ्नन् ध्वंसं कुर्वन् । किं कृत्वा ? ब्रह्मास्त्रं ब्रह्मज्ञानमात्मस्वरूपावबोधस्तदेवास्त्रं शस्त्रमादाय । क इव ? सङ्ग्रामस्य शीर्षमग्रेसरत्वं तत्र तिष्ठ - तीति सङ्ग्रामशीर्षस्थः नागराट् गजश्रेष्ठ इव, यथा गजेशः सङ्ग्रामे न विनेति तथा मुनिः कष्टेऽपि कर्मपराजये प्रवृत्तो न जयवान् स्यात् शरीरादिसर्वपरजाव विरतत्वात् ।
त्रार्थे स्कन्दकर्षिदृष्टान्तः -
श्रावस्त्यां जितशत्रुसुतः स्कन्दकोऽभूत् । तद्भूपसुता पुरन्दरयशा जितशत्रुभूपेन कुम्नकारपुरेशाय दमनूपाय परिणायिता । तस्य पालकानिधोऽनन्यः पुरोहितो दुष्टोऽस्ति । अथान्यदा सुव्रतस्वामी श्रावस्त्यां समवासार्षीत् । धन्यंमन्यः स्कन्दकस्तं नन्तुमगात् । श्रीजिनदेशनां श्रुत्वा श्राद्धधर्म प्रत्यपद्यत । एकदा स पालकः पुरोधाः किञ्चिषाजकार्यार्थं श्रावस्त्यामाययौ स च नूपसजामध्ये निर्म न्यगणां कुर्वन् द्रुतं स्कन्दकेन निरुत्तरीचक्रे । तदनु तदुपरि द्वेषं वहन् स स्वास्पदं ययौ । ततो मुक्तभोगः स्कन्दको विरक्तचेता मर्त्यानां पञ्चनिः शतैः साकं श्रीजिनान्तिकं प्रात्राजीत् । क्रमात्स्क -
Page #310
--------------------------------------------------------------------------
________________
296 उपदेशप्रा. भन्दके बहुश्रुते जाते सुव्रतप्रनुः तानि पञ्च साधुशतानि तस्मै शिष्यतयाऽदात् । अन्येधुरर्हन्तं स्कन्दकः ।
| पृष्टवान्–'यदि प्रनोरादेशः स्यात्तदाऽहं स्वसुर्देशं व्रजामि' । प्रजुर्जगौ-तत्र मारणान्तिक उपसर्गः सर्वेषामुत्पत्स्यते' । तच्छ्रुत्वा स स्माह-स्वामिन् ! तस्मिन्नुपसर्गे समुपस्थिते वयमाराधका अविष्यामो है विराधका वा?' । स्वामी स्माह-"त्वां विना सर्वेऽप्याराधकाः' । तन्निशम्य निर्नयः स दध्यौ- 2
आराधका श्यन्तः स्युः, विहारे यत्र साधवः । नूनं स शुल एवेति, विचिन्त्य स्कन्दकोऽचलत् ॥१॥ 6. क्रमात् कुम्लकारपुरोपवनं प्राप । तत् पापिना पालकेन श्रुतम् । ततः प्राग्वैरशुख्यर्थ तत्रोद्याने ।
पुरोधाः प्रचन्नं विविधशस्त्राणि गोपयामास । तदनु नृपं स्माह-"स्वामिन् ! स्कन्दकोऽत्रागतोऽस्ति, अयं स्वयं महावीर्यः प्रचएमदोर्दएमविक्रमैः साधुवेषधरैर्जटानां पञ्चशतैर्युतो वनजूगोपितशस्त्रप्रकरो । वन्दितुं गतं त्वां हत्वा राज्यमेतत् ग्रहीष्यति । स्वामिन् ! मघचने प्रत्ययो न चेत्तव. तदा तज्ञोपितास्त्राणि स्वयं वने गत्वा विलोकय" इत्युक्त्या व्युद्भाह्य तानि दर्शितानि । ततो नृपः क्रुधो मुनीन् सर्वा-18
नवन्धयत् । तान्निबध्य पालकस्यैव नृपः समार्पयत् , 'यत्तुन्यं रोचते तत्त्वमेषां कुर्या' इति चाब्रवीत् । है मुदितः स तान् मर्त्यपीमायन्त्रान्तिकेऽनयत् । इति प्रोचे च–'यूयमिष्टं स्मरतेदानीमनेन यन्त्रेणाखिलान् पीयिष्यामि । ततस्ते जीवितमरणाशाविप्रमुक्ता निर्नयाः सर्वे पर्यन्ताराधनां विदधुः । अथ | 81
R॥१३३॥ पालक एकैकं श्रमणं यन्त्रे देपंक्षेपमपीमयत् स्कन्दकं च यन्त्रपार्श्वे बधमधारयत् । सूरिस्तु समयोचितैर्वाक्यैस्तान् सर्वान्निर्यामयामास । यतः
SESSASSASSUOSISSRUSSA
2010_E
For Private & Personal use only
Page #311
--------------------------------------------------------------------------
________________
जिन्नः शरीरतो जीवः, जीवानिन्नश्च विग्रहः । विदन्निति वपु शेऽप्यन्तः खिद्येत कः कृती ॥१॥ | इत्यादिसद्यक्त्या स्कन्दकेन निर्याम्यमाना विपक्षे मित्रे च समदृष्टयः माधनाः क्रमात्केवलं प्राप्य है।
शिवं सेजिरे । तेनैवं द्रुतं यूनपञ्चशतर्षिषु हतेषु एक कुलकमुद्दिश्य पालकं स्कन्दकोऽवदत्PI अनुकम्प्यमिमं बावं, पीड्यमानं निरीदितुम् । नाहं शक्ष्यामि नियतं, पूर्व पीमय मां ततः ॥१॥ | तच्छ्रुत्वा पालको गुरो—रिपुःखविधित्सया तस्य पश्यत एव प्राक् प्राक् तं बालमपीमयत् । सोऽपि महासत्त्वो गुरुणा निमितः मुक्ति प्राप । तघीय सूरिः क्रुयो दध्यौ-"अनेन पापिना सपरिकरोऽहं ।
विनाशितः, छुसकोऽपि मघाचा क्षणमेकं न रक्षितः, तदुष्करस्य मत्तपसः फलं लवेच्चेत्तदा पुरोधो-15 18/पजनपदानाममीषां दाहको लाविजन्मनि जूयासम्" । इत्थं कृतनिदानः स तेन पुर्धिया पीमितो || । मृत्वा वह्निकुमारेषु सुरोऽभूत् । अथ पुरन्दरयशास्तत्र दिने चैवं दध्यौ–'कुतो हेतोरद्य पुरीमध्ये || साधवो न दृश्यन्ते?' । इतश्च स्कन्दकमुने रक्तान्यक्तं रजोहरणं गृध्रपक्षिणा जगृहे । तज्जोहरणं 8 बाग्लवितव्यतया तस्या राड्याः पुरो गृध्रो न्यपातयत्। | तच्चादायोपेष्टयन्ती, सा स्वयं परिकर्मितम् । कम्बलखएममजादीत्, चातुः प्रव्रजतोऽर्पितम् ॥ १॥
तेन चिह्वेन मुनीन् हतान् ज्ञात्वा सखेदा सा जूपमवादीत्-"रे पुष्ट ! किमकृत्यं महत् कारितं ? | अनेन पापेन त्वं महाव्ययां प्राप्स्यसि” इत्युदीर्य सा दीदोत्सुका देवैर्जिनसन्निधौ नीता, दीदां लात्वा
ROCROROSR9840
0
JainEducation International 2010
For Private & Personal use only
Page #312
--------------------------------------------------------------------------
________________
298
उपदेशप्रा. परलोकमसाधयत् । श्रथ स्कन्दकामरोऽवधिना प्राच्यं स्ववृत्तं ज्ञात्वा क्रोधाध्मातो देशयुक्तं तत्पुरमधाक्षीत् । यतः -
॥ १३४ ॥
ततोऽरण्यमनुद्देश- भूमौ दएककभूपतेः । श्रद्यापि दएककारण्य - मिति तत्प्रोच्यते बुधैः ॥ १ ॥ एकोनपञ्चशतसाधुवरैर्गुणौघै— निजकता न हि यथा हृदयादिमुक्ता । ह्या तथेयमपरैरपि साधुमुख्यैः, श्रीस्कन्दकश्रमणवन्न पुनर्विधेयम् ॥ १ ॥ इत्यन्द दिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ दाविंशे स्तम्ने विंशत्यधिकत्रिशततमं व्याख्यानम् ३२० ॥
2010_6
1804011
स्तंज. १३
एकविंशत्यधिकत्रिशततमं ३२१ व्याख्यानम् ॥
अथात्मप्रशंसामाह—
दिन पूर्णोऽसि कृतमात्मप्रशंसया । गुणैरेवासि पूर्णश्चेत्, कृतमात्मप्रशंसया ॥ १॥ यदि गुणैः केवलज्ञानादिनिः पूर्णो नासि तर्हि श्रात्मस्तुत्या कृतम् अलं सृतमिति यावत् निर्गुणात्मनः का प्रशंसा ? चेत् यदि गुणैः सम्यग्रत्नत्रयादिरूपैः पूर्णस्तर्हि वाचिकात्मप्रशंसया कृतं सृतं शुद्धा ८ ॥ १३४ ॥
गुणाः स्वत एव प्रकटी जवन्तीति ।
Page #313
--------------------------------------------------------------------------
________________
2010_1
299
लम्बिताहिताय स्युः, परैः स्वगुणरश्मयः । श्रहो स्वयं गृहीतास्तु, पातयन्ति नवोदधौ ॥ २ ॥ स्वरमय श्रात्मीयगुणरजवः परैरन्यैः श्रालम्बिताः स्मरणचिन्तनेन गृहीता हिताय कल्याणाय स्युः । तु पुनः श्रहो इत्याश्चर्ये स्वगुणाः स्वयं गृहीता जवोदधौ पातयन्ति स्वमुखेन स्वगुणोत्कर्षो न कार्यः । अत्रार्थे म चिकुमारप्रबन्धः -
श्री भरतचत्रिपुत्रो म चिकुमारः एकदा चक्रिणा सार्धं श्री युगादिजिनं समवसृतं वन्दितुमगात् । तत्र श्री स्याद्वादधर्म श्री मारुदेवमुखात् श्रुत्वा प्रतिबुध्य व्रतमाददे । स्थविराणां पुरोङ्गानि एकादशापि अप - वत् । स्वामिना सार्धं चिरं व्यहरत् । श्रन्यदा ग्रीष्मतापपी मितश्चारित्रावरण कर्मोदयादिति दध्यौ, यतः श्रीवीरचरित्रे मे -
न
श्रामाण्यगुणान्मेरु – समजारान् पुरुषहान् । निर्गुणोऽहं जवाकाङ्क्षी, वोढुं प्रभुरतः परम् ॥ १ ॥ किं त्यजामि व्रतं लोके, तत्त्यागे लज्ज्यते खलु । लब्धो वाऽयं मयोपायो, व्रतं येन क्लमो न च ॥२॥ श्रमणा गवन्तोऽमी, त्रिएक विरताः सदा । अस्तु दकैर्निर्जितस्य, त्रिदएकी मम लाग्नम् ॥३॥ केशलोचादमी मुकाः, कुरमुएकः शिखी त्वहम् । महाव्रतधराश्चामी, स्यामपुत्रतत्त्वहम् ॥ ४ ॥ निष्किञ्चना मुनयोऽमी, नूयान्मे मुजिकादि तु । श्रमी विमोहा मोहेन, छन्नस्य छत्रमस्तु मे ॥ ५ ॥ उपान हिताश्चामी, संचरन्ति महर्षयः । पादत्राणनिमित्तं मे, जवतामप्युपानहौ ॥ ६ ॥ सुगन्धयोऽमी शीलेन, दुर्गन्धः शीलतस्त्वहम् । सौगन्ध्यहेतोर्भवतु, श्रीख एमतिलकादि मे ॥ ७ ॥
Page #314
--------------------------------------------------------------------------
________________
___ 300
उपदेशप्रा.
॥१३॥
RECRUAROSARO
श्रमी शुक्लजरघस्ना, निष्कषाया महर्षयः । जवन्तु मे तु वासांसि, काषायाणि कषायिणः ॥७॥
तंज. त्यजन्त्यमी जलारम्नं, बहुजीवोपमर्दकम् । स्नानं पानं च पयसा, मितेन नवताच्च मे ॥ ए॥ एवं विकटप्य स्वधिया, लिङ्गनिर्वाहहेतवे । पारिवाज्यं प्रत्यपादि, मरीचिः क्लेशकातरः॥१०॥ तादृग्वेषं च तं दृष्ट्वा-ऽपृचधमं जनोऽखिलः। साधुधर्म समाचख्यौ, सोऽपि तेषां जिनोदितम् ॥११॥
सर्वेषां जनानां पुरः स धर्मदेशनां तनोति । तदा जनास्त पप्रबुः-त्वं किं स्वयमेत मार्ग नाचरसि ?' श्रुत्वा स प्राह-'तं मेरुलारं वोढुं नाहमीशोऽस्मि' इति स तान् शशंस । पुनः स धर्माख्यानप्रतिबुझान् नव्यानुपस्थितान् शिष्यान् स्वामिनः समर्पयामास । इत्याचारो मरीचिः स्वामिना सह विजहार । स्वामी पुनर्विनीतायां पुरि समवासापर्षीत् । तत्र प्रतुं प्रणम्य परतेन पृष्टो लाव्यर्हच्चक्रवर्त्यादिस्वरूपं प्रनुर्जगौ । पुनः पन्च-'किं कश्चिदिह पर्षदि अत्र जरतक्षेत्रे त्वमिव जिनो जावी ? । स्वाम्या-31 ख्यत्-"अयं तव सूनुमरीचिश्वरमतीर्थकृधीरनामा इह जरते जावी, आद्यो वासुदेवो जावी, विदेहे चक्री जावी च”। तच्छुत्वा भरतो मरीचिं प्रदक्षिणीकृत्य वन्दित्वैवमवोचत्-'तव पारिवाज्यं न वन्धं किं तु त्वं जाव्यर्हन्नसि, तेन वन्द्यसे' इत्यादि सर्व जिनोदितं कथितवान् । ततःतदाकार्य मरीचिस्त्रि-रास्फोव्य त्रिपुटीं मुदा । इत्युवाचोच्चकैर्विष्णु-विष्यामि यदादिमः ॥ १॥ मूकानगर्या मे चक्रवर्तित्वं च जविष्यति । जाव्यहं चरमश्चाईन् , पर्याप्तमपरेण मे ॥ २॥
HORROR
॥१३॥
2010
Page #315
--------------------------------------------------------------------------
________________
30/
श्राद्योऽहं वासुदेवानां, पिता मे चक्रवर्तिनाम् । पितामहस्तीर्थकृता-महो मे कुखमुत्तमम् ॥ ३॥ ___ इत्यात्मप्रशंसां चकार, तेन नीचगोत्रकर्मोपार्जितम् । अन्यदा तस्य शरीरे व्याधिरुत्पन्नः। साधुनिरपाट्यमानो ग्लान एवं दध्यौ-"अहो श्रमी साधवो निर्दाक्षिण्याः, मम पालनं दूरेऽस्तु, परं दृष्ट्या दिन्तेऽपि न । यहा मुश्चिन्तितमिदं मया स्वतनोरपि परिचर्या न कुर्वन्ति तर्हि भ्रष्टस्य मम कथं कुर्युः। अतो व्याधिषु गतेषु शिष्यमेकं करिष्यामि" एवं ध्यायन्मरीचिः पटुरजवत् । अन्यदाऽस्य कपिलः कुलपुत्रको मिखितः, तत्पुर श्रार्हन्तं धर्म धर्मार्थी स ज्ञापितस्तेन । ततः कपिलोऽब्रवीत्-किं वन्मार्गे| ६ धर्मो न विद्यते ?' । ततः
जिनधर्मालसं ज्ञात्वा, शिष्यमिन्छन् स तं जगौ । मार्गे जैनेऽपि धर्मोऽस्ति, मम मार्गेऽपि विद्यते ॥१॥ तलिष्यः कपिलोऽथात् , मिथ्याधर्मोपदेशनात्। मरीचिरप्यब्धिकोटी-कोटीसंसारमार्जयत् ॥२॥ मरीचिस्तदनालोच्य, विहितानशनो मृतः । ब्रह्मलोके दशोदन्वत्प्रमितायुः सुरोऽनवत् ॥३॥ शिष्यान् विधायासूर्यादीन् , स्वाचारानुपदिश्य च । विपद्य च ब्रह्मलोके, कपिलोऽप्यमरोऽजवत् ॥५॥ स प्राग्जन्मावधे त्वा, मोहादज्येत्य जूतले । स्वयं कृतं सायमत-मासूर्यादीनबोधयत् ॥५॥ तदानायादत्र सायं, प्रावर्तत च दर्शनम् । सुखसाध्ये ह्यनुष्ठाने, प्रायो लोकः प्रवर्तते ॥६॥ पञ्चविंशतितत्त्वज्ञो, मोदं प्रामोति निश्चितम् । क्रियां करोतु वा मा वा, ज्ञानवादिमतं ह्यदः॥७॥
2010
For Private & Personal use only
Page #316
--------------------------------------------------------------------------
________________
उपदेशप्रा.
स्तंज.
१२
॥१३६॥
302 अत्र बहु वक्तव्यमस्ति, तत्तु तच्चरित्रतो ज्ञेयम् , अत्रात्मप्रशंसा न कार्येत्युपदेशः।
आत्मप्रशंसाकरणान्मरीचि-नीचाख्यगोत्रं समुपायं कर्म । उत्सूत्रवाक्याधि जवानसङ्ख्यान्, बज्राम नव्यैर्न तथा विधेयम् ॥ १॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ पाविंशे
स्तम्ने एकविंशत्यधिकत्रिशततमं व्याख्यानम् ३३१ ॥
॥ अथ छाविंशत्यधिकत्रिशततमं व्याख्यानम् ३२५ ॥
अथ तत्त्वदृष्टिमाहरूपे रूपवती दृष्टि-दृष्ट्वा रूपं विमुह्यति । मङ्गत्यात्मनि नीरूपे, तत्त्वदृष्टिस्त्वरूपिणी ॥१॥ रूपवती पुजलस्वरूपग्राहिणी दृष्टिः चक्षुः रूपं श्वेतादिनेदं दृष्ट्वा रूपे वर्णादौ विमुह्यति । तु पुनः अरूपिणी रूपरहिता दृग्ज्ञानरूपा आत्मचैतन्यशक्तिलदाणा तत्त्वदृष्टिः नीरूपे निर्गतमूर्तधर्मणि श्रात्मनि 8 आत्मस्वरूपे मजति मग्नतां प्राप्नोति, अतोऽनादिकालीनं वाह्यदृष्टित्वं विहाय स्वरूपोपयोगे दृष्टिः कार्या।
ग्रामारामादि मोहाय, यदृष्टं बाह्यया दृशा । तत्त्वदृष्ट्या तदेवान्त-नीतं वैराग्यसम्पदे ॥५॥ बाह्यदृष्ट्या यद्धामारामादि दृष्टं मोहाय स्यात् असंयमवृध्ये स्यात् तदेव ग्रामादिकं तत्त्वदृष्ट्या स्वप-18
॥१३६॥
___JainEducation international 2010
Page #317
--------------------------------------------------------------------------
________________
RRRRRR
303 रजेदकृत्रिमाकृत्रिमदृशाऽन्तरात्मोपयोगमध्ये नीतं प्रापितं वैराग्यसम्पदे वैराग्यसम्पत्त्यर्थे स्यात् अत्रार्थे ।
ज्ञातं चेदम्द एगे आयरिया नाणचरणप्पहाणा सुअरहस्सपारगा तारगा जवजीवाणं अणेगसमणगणपरिवुमा गामा-14 टाणुगामं विहरंता वायणाईहिं समणसंघ बोहंता पंचसमिइतिगुत्तिजुत्ता अणिच्चाइनावियसवसंजोगा पत्ता
एगं वणं अणेगलयाइस नीलं नीलाजासं समणिगणनिवासं । त वणस्स पुप्फपत्तफललन्चिं पासिऊणं | निग्गंथाणं वयंति-"जो नो निग्गंथा! पासह एए पत्ता पुप्फा गुना गुम्मा फला जे चेयणलरकणाणं-15 तसत्ति श्रावरिऊण नाणावरणचरित्तमोहमिन्चत्तमोहांतराउदएणं दाणहीणं एगिंदियनावमापन्ना कंपंता
बलहया मुहिया अत्ताणा असरणा जम्मणमरणावगाढा "अहो अणुकंपाजुग्गा एए । को एसिं अणु। कंपं कुणइ मणवयणनयणविगत्ताणं ?" । इय जणिकण जणियसंवेगा चलंति पुरऊ ताव पत्तं महानयरं 8
अणेगगीयवाइयरवेणं विवाहाइकसवेणं देवलोगरूवं रमणि पिरिकऊण आयरिङ समणसंघं जण
“जो जो निग्गंथा ! अऊ एयम्मि पयरे मोहधामी निवमिया, तेण एए कहंति लोगा उन्मुलंति जनहा विगत्ता अप्पाणं न जुलाइ श्च पवेसो, लोहपासबञ्जा लोगा अणुकंपणिका, मोहसुरामत्ता नो उवएस-18 जुत्ता, अग्गे निग्गलह” । ता साहवो नणंति-"चारु कहियं” इच्चाइसुहजोगपरा विदरश् । ते एं आयसुहदिघ्यिाणं गामनगराइ वेरग्गकारणं हवइ । इत्यन्वयदृष्टान्तमुक्त्वा व्यतिरेकसंबन्धमाह
2010_1K
For Private & Personal use only
Page #318
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥ १३७॥
2010_
304
कस्मिंश्चि गुरुनिः स्वायुः पर्यन्तमवगम्य कश्चित् शिष्यः स्थूलसामाचारीहः सूरिपदे स्थापितः । ततः प्राप्तप्रतिष्ठः स श्रागमादिशास्त्राध्ययने प्रमाद्यभूत् । ततोऽनधिगतश्रुतार्थोऽपि गुरुमहिम्ना सर्वत्र ख्यातिं प्राप्तवान् । श्रन्यदा विहरन् पृथ्वीतिलकपुरे प्राप । श्राः प्रौढप्रवेशेन महोत्सवो व्यधीयत तथा यथा तस्य नृशं महिमाप्रसिद्धिरभूत् शासनोन्नतिश्च । तत्र पुरे प्राग्जैनाचार्यैः परवादिनो नृपसनेऽनेकशः पराभूताः, ते च तदानीं पुत्रस्तस्याचार्यस्य तथाविधामुन्नतिं वीदय ईर्ष्यालयः प्राग् जितत्वेन पुनः स्वमहत्त्व तिजीरवस्तस्य शास्त्रपरिज्ञानपरीक्षां चिकीर्षवः स्ववर्गीयमेवैकं श्राद्धं तस्य पार्श्वे प्रैषुः । स च विधिवङ्गुरुं सेवमानोऽन्यदाऽप्राक्षीत् - " जगवन् ! पुजलस्य कतीन्द्रियाणि?” इति । ततः स | सूरिस्तत्त्वदृष्टिविकलश्चिरं विमृष्य प्राक् क्वचित् श्रुतं पुजलः समयेन लोकान्तं यावद्यातीत्यस्मार्षीत्, ततश्च पञ्चेन्द्रियं विना कथमेतावती शक्तिः ? इति स्वहृदि निर्धार्य तं स्माह - " ज ! पुफल: पञ्चेन्द्रियः” इति । ततः स्वसमयेऽप्येतस्य परिज्ञानं नास्ति परसमयादिपरिज्ञानं पुनः क्वेत्येवं विचार्य लब्धतज्ज्ञानपारैस्तैर्वादिनिर्नृपसने परा बहूनां धर्महानिश्च जाता। सङ्खेन स दूरतरं विहारितः । एवं | विधास्तत्त्वविकला ग्रामारामोपाश्रयश्रासङ्घादिषु मग्ना उपदेशपरा अपि ताद्दज्ञानविकलत्वात्सूत्रमपि प्ररूपयन्ति इति स्वाश्रितान् जवाब्धौ प्रत्युत मक्तयन्ति । यतः
जं जय श्रगीयत्थो, जं च छागीय निस्सि होइ । वट्टावेइ य ग त संसारिख होइ ॥ १॥
स्तंच. १२
| ॥ १३७ ॥
Page #319
--------------------------------------------------------------------------
________________
305 तत्त्वदृष्टिविकसस्याबहुश्रुतस्य धर्मदेशनां कर्तुं न कहपते इति ॥
निष्पादिता तत्त्वविचारदृक् शुजा, यैस्ते न रज्यन्ति विनाववस्तुषु ।
मुह्यन्ति नैवोपवनेऽप्युपाश्रये, ते साधवः स्यु वि तत्त्वदृष्टयः ॥ १॥ सोपयोगित्वात् पुनः प्रबन्धोऽयं लिखितः॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ पाविंशे
स्तम्ले धाविंशत्युत्तरत्रिशततमं व्याख्यानम् ३२५ ॥
त्रयोविंशत्युत्तर त्रिशततमं व्याख्यानम् ३५३ ॥
अथ संपघिनश्वरतामाहसम्पत्स्वस्थिरतां ज्ञात्वा, पुत्रदारहयादिषु । जूमिपालः प्रबुद्घो प्राक्, शास्त्रज्ञोक्तसुनापितैः ॥ १॥
स्पष्टः । अत्रार्थसमर्थनाय ज्ञातं चेदम्पृथ्वीपुरे जूमिपालाह्वो जूपोऽजनि । तत्पुर एकः शास्त्रज्ञविप्र एकस्यां वेश्यायां रक्तोऽजूत् । एकदा कौमुद्युत्सवे राजपत्नी सालङ्कारा रथारूढा व्रजति स्म । सा वेश्या राजपत्नीकएउगतहारमवेदय मोहिता तं शास्त्रज्ञमाह-“हे प्राणेश! यदि मत्तनुसौख्यानुनवेला तव स्यात्तदा राशीसत्कहारं चौर्यवृत्त्या है
JainEducation International 2010
For Private & Personal use only
Page #320
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥ १३८ ॥
2010_
306
समानय । यदीच्छेदिपुलां प्रीतिमिति श्रुत्वा सोऽपि स्त्रीपराधीनो विषयनिदुः तस्कर क्रियया राजसौधे गतवान् । नृपं जाग्रतं वीक्ष्य प्रन्नं नृपपश्यङ्काधोजागे गत्वा स्थितः । तदा नृपेण गर्दगरेणैकस्य काव्यस्य त्रीणि पदानि नूतनानि रचितानि चतुर्थपदं कथमपि तत्र न समेतं तेन पुनः पुनस्तान्येव स्मरति, तथाहि
“चेतोहरा युवतयः स्वजनानुकूलाः, सद्वान्धवाः प्रणयन्त्र गिरश्च नृत्याः । गर्जन्ति दन्ति निवहास्तरलास्तुरङ्गाः,"
इति त्रीणि पदानि पुनः पुनः समुच्चारयन्तं ज्ञात्वा स शास्त्रज्ञश्चतुर्थपदमपूरयत्, तथाहि" संमीलने नयनयोर्न हि किञ्चिदस्ति ॥ १ ॥ "
इति श्रुत्वा सहसा चकितो दध्यौ - "अहो ! यामिकान् विप्रतार्य मत्सद्मनि क आगतो विद्यते ? | देवो मानवो दानवो वा प्रकटीजवतु" । ततः स वेपमानदेहः प्रकटीभूय जगौ – “स्वामिन् ! तव गर्व |हरणार्थ चतुर्थपादपूरणायानेन नूतनमार्गेण समायातोऽस्मि ” । नृपः प्राह - "सत्यं ब्रूहि किमसत्यं ब्रूषे ?" । ततः स यथा जातं ज्ञातं प्राह । नृपस्तु हारं तस्मै दत्त्वा गुरुत्वादवध्योऽयमिति विचार्य तं मुक्तवान् । श्रथ नूपस्तद्दचसा प्रबुद्धः प्रजाते श्रीमत्सुधर्मगुरुसमागमनं कञ्चुकिपुरुषाविज्ञाय हर्षेण तत्र गत्वा श्रीगुरुं नत्वा धर्मदेशनामिति शुश्राव -
१ समासश्चिन्त्यः, स्वजना अनुकूलाः.
स्तंज. २१
॥ १३८ ॥
Page #321
--------------------------------------------------------------------------
________________
25-031500र
-
COUNCCCCCCCCES
307 वाह्यदृष्टिप्रचारेषु, मुक्तेिषु महात्मनः। अन्तरेवावज्ञासन्ते, स्फुटाः सर्वाः समृध्यः ॥ १ ॥ महात्मनः स्वरूपपररूपन्नेदज्ञानपूर्वकशुखात्मानुजवलीनाः सर्वसमृद्ध्यः स्फुटाः प्रकटा अन्तरेव 3 |स्वरूपमध्ये एवावजासन्ते, यतः स्वरूपानन्दमयोऽहं, निमलाखएमसर्वप्रकाशकज्ञानवानहम् , इन्चन्त्रचयादि समृघ्य औपचारिका अदयानन्तपर्यायसम्पत्त्या सम्पन्नोऽहम् , इति स्वसत्ताझानोपयुक्तस्य । स्वात्मनि अवतासन्ते, केषु कीदृशेषु सत्सु ? वाह्यदृष्टिप्रचारेषु मुजितेषु सत्सु वाह्या दृष्टिः विषयसंचा-131 रात्मिका तस्या विस्तारास्तेषु रोधितेषु सत्सु, न हीनिध्यप्रचारैश्चपलोपयोगैरात्मनोऽज्यन्तराऽमूर्त्ता कर्मावृता स्वसत्ता सम्पद् ज्ञायते, रोधित विन्धियचापट्ये स्थिरप्रगुणचेतनोपयोगैः कर्ममलपटलावगुणिमताऽप्यात्मसम्पद् ज्ञायत इति ॥
समाधिनन्दनं धैर्य-दम्नोलिः समताशची । ज्ञान महाविमानं च, वासवश्रीरियं मुनेः ॥ ५॥ | मुनेः स्वरूपज्ञानानुनवलीनस्य इयं वासवस्य श्रीः शोना (लक्ष्मीः) वर्तते---ध्यानध्यातृध्येयैकत्वेन है
निर्विकल्पानन्दरूपः समाधिः तदेव नन्दनं वनं, हरेर्नन्दनवनक्रीमा सुखायोक्ता साधोश्च समाधिक्रीमा ६ सुखाय । मुनेः धैर्य वीर्यमकम्पता औदयिकनावनाकुब्धतासवणं तदेव दम्लोलिः वज्रम् , समतैव 8 शची स्वधर्मपत्नी, ज्ञानं सर्वावबोधकरं तदेव महाविमानमित्यादिसम्पत्परिवृतो मुनिर्वनीव जासते । _ विस्तारितक्रियाज्ञान-चर्मबत्रो निवारयन् । मोहम्खेवमहावृष्टिं, चक्रवर्ती न किं मुनिः ॥ ३॥
25-05
उ०२४/ ___ Jain Education international 2010
For Private
Personal use only
Page #322
--------------------------------------------------------------------------
________________
308
उपदेशप्रा.
संज्ञ. १५
॥१३॥
| स्पष्टः । सुरेषु इन्ध श्रेष्ठः मनुष्येषु चक्रवर्ती, तयोदिसौख्यं मुनिस्वजावेऽन्ततं तर्हि अन्येषां का कथा ? । तथाऽर्हतः सौख्यमप्यन्तर्भवतीत्याहरत्नस्त्रिनिः पवित्रा या, स्रोतोतिरिव जाह्नवी । सिध्धयोगस्य साऽप्यई-त्पदवी न दवीयसी ॥१॥ सिद्धयोगस्य अष्टाङ्गयोगसाधनसिघस्य साधोः साऽपि अर्हत्पदवी ज्ञानाद्यनन्तचतुष्टयात्मिकाऽष्टप्रातिहार्यान्विता जगधर्मोपकारिणी न दवीयसी न दूरेत्यर्थः । किंजूता पदवी ? त्रिनिः रत्नैः पवित्रा । केव ? स्त्रोतोनिः प्रवाहैः जाह्नवी गङ्गा श्वेति त्रैलोक्याद्भुतपरमार्थदायकत्वाद्यतिशयोपेताऽर्हत्पदवी साधकपुरुषस्य यथार्थमार्गोपेतस्य आसन्ना श्व इत्येवं सर्वमप्यौपाधिकमपहाय स्वीयरत्नत्रये साधना विधेया, येन सर्वा रुपयो निष्पद्यन्ते। इत्यादिधर्मवाक्यात्प्रबुद्धः सर्वबाह्यसम्पदा क्षणनङ्गुरतां विज्ञाय स राजा साधुधर्म जग्राह ।
बाह्यासु सम्पत्सु दणैकनङ्गरं, धार्य स्वरूपं खलु चूमिपालवत् ।
स्वात्मस्थितं वासवसावेनीमजं, सर्धियुग शेयमिदं सुखं शुलैः॥१॥ श्त्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्श्रवृत्तौ पाविंशे
स्तम्ने त्रयोविंशत्यधिकत्रिशततमं व्याख्यानम् ३५३ ॥
॥१३॥
2012
For paste & Personal use only
Page #323
--------------------------------------------------------------------------
________________
309 चतुर्विंशत्यधिकत्रिशततमं व्याख्यानम् ३२४ ॥
अथ कर्मवैचित्र्यमाहमुःखं प्राप्य न दीनः स्यात्, सुखं प्राप्य न विस्मितः । जगत् कर्मविपाकस्य, जानन् परवशं मुनिः॥१॥ BI मुनिः तत्त्वरसिकः मुःखम् असातादिकं प्राप्य न दीनः स्यात् , करणकाखेऽविचारितं स्वरसेन बचत
तदिपाकोदये का दीनता ? । तथा सुखं प्राप्य विस्मितो न स्यात् । कीदृशो मुनिः? जगत् चराचरं ।
कर्मविपाकस्य शुभाशुजोदयस्य परवशं जानन् कर्माधीनं विचिन्वन् इति ॥ 8| येषां चूनङ्गमात्रेण, जज्यन्ते पर्वता अपि । प्राप्तायां पुर्दशायां ते, प्राप्यन्ते क्वापि नाशनम् ॥ २॥ | M काकन्यां पुर्या सोमशर्मा विप्रः, तस्य पुत्रः कदम्बोऽतिशौचवादी अन्यबायामात्रस्पर्शेऽपि सचैल
स्नानं करोति, लोके पानीयपिशाच इति प्रसिघोऽभूत् , वस्त्राञ्चलस्थगितवदननासिकः सर्वत्र इंई कुर्वन् । ६ नमति, यदा कस्यापि वस्त्राञ्चलो लगति तदा तस्मिन् देयं चकार, ततो गलत्कुष्ठप्रतिरोगैस्तः, तत
स्तस्य कोऽपि स्पर्श न करोति, वैद्योऽपि नामी न विलोकयति व्याधिसङ्क्रमनयात्, यत उक्तम्- 13 BI ज्वरो नगन्दरः कुष्ठः, क्षयश्चैव चतुर्षकः । एते संस्पर्शतो रोगाः, संक्रमन्ति नरान्नरम् ॥१॥
ततो नष्टशौचवादोऽजनि, शरीरवेदना जाता । अन्यदा यतिपार्श्वे गतः । यतिना धर्मोपदेशो ददे, ततः पृष्टं तेन-"युष्माभिः स्नानं न क्रियते, कुतः शुधिवति ?” । यतिना प्रोक्तम्-"शरीरमिदमशुचि विद्यते, तस्य स्नानेन किं भवति ? मनःशुधिरेव वीदयते । यतः
ROSARSO RECRACCAS*
2010
Page #324
--------------------------------------------------------------------------
________________
॥१४॥
उपदेशप्रा.
है रसासृनांसमेदोऽस्थि-मऊशुक्रान्त्रवर्चसाम् । अशुचीनां पदं कायः, शुचित्वं तस्य तत् कुतः ॥१॥ संज. PI नवश्रोतःस्रवविण-सरन्निस्यन्दपिछले । देहेऽपि शौचसङ्कटपो, महामोहविजृम्नितम् ॥ ५॥” ।
श्रुत्वैतद्दध्यौ विजः-"अहं मुधा शुचिवादं करोमि, अहो ! एत एव शुचयः, ब्रह्मचारी सदा शुचिः"। इति ध्यात्वा पुनर्विप्रो गुरुं स्माह-"स्वामिन् ! देहे पुस्सहा व्यथा, क्षणमात्रमपि रतिं न प्राप्नोमि" । हा तदा सूरिरवोचत्-“कर्मणां रचनासृष्टिः करजपृष्ठवत् विषमा ज्ञेया । यतःही जातिकुलदेहविज्ञानायुर्वललोगजूतिवैषम्यम् । दृष्ट्वा कथमिह विषुपामिह संसारे रतिवति ॥१॥
अपि च कश्चिन्मुनिः रत्नत्रयीपरिणतस्तीव्रक्ष्योपशमोऽपूर्वकरणवलेनोपशमश्रेणिमुपास्य चारित्रपरि-2 गतिमारूढः सर्वश्रा मोहोदयरहितः च पुनः श्रुतकेवघ्यपि जुटेन कर्मणा सत्तागतेन मोहेन उदयाव-15 स्थायोग्यजूतेन अथवाऽऽयुःकर्मप्रान्तकरणेन प्रतिपातमापन्नो गतिचतुष्टये चमति, अतोऽहो ! मुष्टेन मोहेनानन्तसंसारो नम्यते । अतः कर्मायत्ता चेतना न कार्या । पुनः कर्मणां वैषम्यं शृणु-कश्चितङ्कोऽपि दाणादच्युदयावहे शुजोदर्के कर्मणि नृपः स्यात् , नृपश्चाशुनकर्मविपाकोदये रङ्कः स्यात् । यतः पुराणे-13
यादृशं क्रियते चित्तं, देहिनिवर्णनादिषु । तादृशं कविवन्नून, जायते सततं जने ॥१॥ एकदा वहुषु ब्रह्मादिदेवेषु मिलितेषु स्वस्वोत्कर्ष जट्पत्सु शनिना प्रोक्तम्-"अहं सर्वेषु देवादिषु । सुखमुःखे कर्तु दमः" । तदेश्वरेणोक्तम्-"ज्ञास्यते तव कृतं सुखं दुःखं च"। एवं प्रोच्य शम्नुः स्वगृहे ॥१५॥ एत्य पार्वती प्रति स्वचेष्टितं जगौ । ततः शम्नुः स्वयं महिषरूपं विभाय पार्वत्या महिपीरूपं हारयित्वात
AUCCCCCCCCCCC
2010
For Private & Personal use only
Page #325
--------------------------------------------------------------------------
________________
६ नगरखाखेऽशुचिमये स्थितः । घावपि तृतीयदिने तस्मिन् व्यतीते पार्वतीपरमेश्वरौ खासान्निर्गत्यागतौ श्री
स्वगृहे । तत ईश्वरः शनिपार्चे गत्वाऽवक्-"त्वदीया दशा गता कट्ये, त्वया किमपि मुखं न दत्तम्" 111
शनिर्जगौ-"त्वं कुत्रास्थाः?" । ईश्वरः स्वस्थितिं जगौ । ततः शनिः प्राह-"अहं किं स्कन्धे हन्मि ? ४ नैव, किं तु तादृशीं धियं ददामि यथा स्वयं मुःखे पतति, त्वं त्वशुचिमये खाले स्थितः अतः परं किं8
मुखं ? । अहं जनेच्यो फुःखादिकं ददामि तदपि कर्मणा प्रेरितः” । ततः शम्नुर्जगौ-"सत्यमेव कर्मकृतं । सुखं मुःखं च जीवा लजन्ते" । इति मन्दादिसर्वदेवैः कृतकर्मदयो नास्ति इति प्रमाणीकृतम् । इत्यादि। ६ कर्मविपाकस्वरूपं श्रीगुरुमुखाच्छ्रुत्वा स विप्रो दध्यौ-"यदि ममापि रोगोपशान्तिनवति तदाऽहमपि
श्रीगुरुसदृशो जवामि" । साधुनिरुक्तम्- "सर्वमौषधं मुक्त्वा त्वमेकं नमस्कारं सदा गण्य, पएमासी यावदपरं ध्यानं न कार्यम्” । ततस्तस्य नमस्कारं गणयतः कुष्ठो गतः। स सुश्रावको जातः । सर्व धनं व्ययित्वा चारित्रं गृहीत्वा स्वर्ग गतः कदम्बः॥
मिथ्यात्वहेत्वादिनिरात्मना कृतं, कृतं ददात्येर विपाकदारुणम् ।
श्रुत्वेति वाचं हि कदम्बको हिजः, प्राप स्वरूपं प्रविधेयमन्यकैः ॥ १ ॥ इत्यन्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ घाविशे
स्तम्ने चतुर्विंशत्यधिकत्रिशततमं व्याख्यानम् ३५४ ॥
JainEducation International 2010-05
For Private & Personal use only
Page #326
--------------------------------------------------------------------------
________________
संज.११
312 उपदेशप्रा.
पञ्चविंशत्यधिकत्रिशततमं ३५५ व्याख्यानम् ॥
अथ कर्मफलमाह॥१४॥
स्वात्मनोच्छृखलेनातं, तचुक्त्या कर्म हीयते । अत्यत्वमहो एकं, ढएढणर्षिकुमारवत् ॥१॥
स्पष्टः । श्लोकोक्तज्ञातमिदम्धनदकृतायां धारिकानगर्या वासुदेवो बलनप्रेण सह राज्यं करोति। तस्य कृष्णस्य राज्ञो ढएढणेति नाम्ना ६ देव्यस्ति । तस्याः कुदिसंनवो ढएढणकुमारः क्रमाद्यौवनं प्राप्तः पित्रा महामहेन सौन्दर्याधरीकृतामरसुन्दरी
यसीपपुत्रिकाः परिणायितः।तानिः साकं पञ्चेन्जियसौख्येन विचरति स्म। एकदारिष्टनेमिस्तत्र समव-15 सृतः। तपनपालमुखाच्छुत्वा श्रीकृष्णः सपरिकरः स्वामिवन्दनाय ढएढणकुमारेण सह निर्ययौ । पञ्च राज-15 चिह्नानि विहाय त्रिप्रदक्षिणापूर्व स्वामिनं नत्वा विनयावनम्रदेहो जगवतः पुरो निषसाद । ततः स्वामी सर्वनाषानुगामिनी देशनां विदधे । तां श्रुत्वा जातसंवेगो ढएढणो महाप्रयत्नेन पित्रोराज्ञां खात्वा जगवडपान्ते प्रवव्राज । श्रीनेमिपाधै ग्रहणासेवनाशिवायं शिक्ष्यन्निति शुश्राव-मुनीनां षड्भिः कारणैराहारो ग्राह्यः, तथाहिबुहवेयण १ वेयावच्चे २, संजम ३ जाण । पाणरस्कणचाए ५।
॥११॥ रियं च विसोहेलं ६, मुंजश् नो रूवरसहेलं ॥१॥ व्याख्या-दुधेदनाडेदनार्थमुपलक्षणात् पिपासावेदनावेदनार्थ च १ । वैयावृत्त्यं दशधा प्रतीतं,
AARAM
SPSAOSLASHESUSKISSESES
2010_01
Page #327
--------------------------------------------------------------------------
________________
33 कुदादिपीमितो वैयावृत्त्यं कर्तुं क्षमो न स्यादिति वैयावृत्त्याय ५। संयमः प्रत्युपेक्षणाप्रमार्जनादिखदण-18 संयमपालनं यथा स्यादिति, आहारादिकमन्तरा हि कन्चमहाकबादीनामिव संयमो उरनुपालः स्यात् ३॥ ध्यानं सूत्रार्थानुचिन्तनादौ प्रणिधानं, तदर्थ जक्तपानं गवेषयेत् , कुत्तृषा वामस्य हि उर्ध्यानोपगतस्य |क्व सूत्रार्थधर्मचिन्ता ? इति ५ । प्राणा जीवितं तेषां रक्षणार्थम् , अविधिना हि आत्मनोऽपि प्राणो-18 पक्रमे हिंसा स्यात् ५ । ईयां च गमनमार्ग विशोधयितुं, कुधातृषाकुलस्य हि नेत्राच्यामपश्यतो मार्गे जीवादिनिरीक्षणं पुष्करम् ६। साधुर्जुञ्जीत अश्नीयात् , नो रूपरसहेतोः देहसौन्दर्यकरणाय जिह्वेन्धियतर्पणाय चेत्यर्थः ॥
अथ यैः कारणैर्जक्तादिग्रहणं न कुर्यात्तान्याहअहव न जिमिका रोगे १, मोहुँदए ५ सयणमाइलवसग्गे ३ ।
पाणिदया ४ तवहेलं ५, अंते तणुमोयणवं च ६॥५॥ | व्याख्या-अथवा न जिमेत् , क ? रोगो ज्वरादिरोगाजीर्णाद्यातङ्के १ । तथा मोहस्य पुरुषादिवेदलक्षणस्योदये विपाकप्राबट्ये ५ । स्वजनादीनां मातृपितृकलत्रप्रनृतीनामुपसर्गे व्रतमोचनाय कृतदिव्याद्युपपवे ३ । तथा प्राणिदयाहेतोः वर्षादौ महिकाप्कायजीवरदायै सूक्ष्ममण्डूकादिसत्त्वाकुलायां
वा नूमौ जीवरक्षार्थम् ४ । तपश्चतुर्थादि तप्क्षेतोस्तन्निमित्तम् ५ । तथाऽन्ते मरणकाखे तनुमोचनार्थ है। संयमाक्ष्मदेहत्यागायेत्यर्थः ६॥
400
2010
For Private & Personal use only
Page #328
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥ १४२ ॥
2010
314
इत्यादि श्रीमचैवेय निगदितां शिक्षां धारयन् स ढण्ढणर्षिरासक्त्या निर्मुक्तः जहा वां तहा ख फासुयं इवं व्यचरत् । श्रन्येद्युः ढाढस्यान्तरायिकं पूर्वकृतकर्म प्रकटीभूतम् तेन निक्षार्थी मुनिर्यत्र याति तत्र निक्षां न प्राप्नोति । ततस्तेनायमनिग्रहो गृहीतः - " श्रतः परं यदाऽहमात्मसन्ध्याऽन्नं लप्स्ये तदाऽहं पारणकं करिष्ये, नान्यथा, अन्येषां मुनीनां लाजं न जोदयेऽहम् ” ।
एकदा जगदीश्वरेण सह मह्यां विहरन् द्वारवत्यां समागतः, तत्रापि तथैव स विष्णुपुत्रोऽपि जगनुरुशिष्योऽपि स्वर्गलक्ष्मी जित्वरसंपदि द्वारिकायां पुरि महेन्यानां सदनेषु पर्यटन् किमपि स्वोचितं जैदयं न प्राप । एकदाऽन्योऽपि मुनिस्तेन सह गतः किञ्चन नावाप । ततोऽन्यसाधवः स्वामिनं पप्रक्षुः" हे जगवन् ! श्रयं ढढणर्षिः केन कर्मणा श्रामगृहे निक्षामपि न प्राप्नोति ? " । स्वामिनाऽजाणि" श्रूयतामस्य पूर्वजन्मोदन्तः
राधापुरा ग्रामे पराशरनामा हिजो जज्ञे राज नियोगी, राज्ञा तस्य तत्र ग्रामे पञ्चशतहलोपरि अधिकारो दत्तः । एकदा कृषीवलानां जोजने समागतेऽपि वृपाणां तृणादिनदयेऽप्यागते दुधा - तृषापी कितान् श्रान्तान् तान् पञ्चशतमानुषान् नामुचत् उवाच च - " मम क्षेत्रे चापमेकैकं दत्त्वा सर्वे जोजनादिकं कुर्वन्तु" । परतन्त्रैस्तैस्तत् कृतम् । एतधिनकर्मणा स विप्रो बन्छ:, ततो मृत्वा नूरिजवान् चान्त्वा किञ्चित्पुण्यं विधाय कृष्णपल्या ढण्ढणाया छात्र पुत्रो जातः । वैराग्येण दीक्षामनिग्रहं च गृहीत्वा निक्षार्थ यथा याति तथैव पूर्वकर्मतः प्रत्यायाति परं कैलासगिरितोऽपि श्रनन्तगुणाधिकं तस्य
॥ १४२ ॥
Page #329
--------------------------------------------------------------------------
________________
315
CCCCCCCCCX
स्थैर्यमस्ति यतो शिक्षामलजमानः सन्नोधिवेज, न चान्यजनान्निनिन्द, किं तु श्रदीनमानसो नित्यम-21
खाजपरिषहं सहमानः सर्वथा परपुजलजनितानेकजीवघातादिनिः निष्पन्नाहारदोषान् चिन्तयन्ननाहा-15 हरिण गुणान् ध्यायन् महतीं सकामनिर्जरां चिनोति । एवं तस्य मुनेः षण्मासी व्यतीता । तस्मिन् ।
समयेऽर्धचक्री जिनवन्दनाय समागतो देशनान्ते एवमपृचत्-“हे लगवन् ! श्रमीपामष्टादशसहस्रशीलाङ्गरथारूढानामष्टादशसहस्रतपोधनानां मध्ये को पुष्करकारकः साधुः?"। त्रिनुवनपतिनोदितम्-18 "सर्वेऽपि मुनयो पुष्करां क्रियां गुणरत्नसंवत्सरतपो जिनकटपतुलनां घाविंशतिपरीपहादिन्योऽस्खलनां च कुर्वन्ति, परं सर्वेन्यम्तव पुत्रो ढाढणर्षिर्मायारसादारणकृषीवलः साम्प्रतमत्युत्कृष्टः, योऽदीनमनसा
इयन्तं कालमलालपरीषहं सहते" । हरिदध्यौ-"अहो! धन्यमस्य जन्म जीवितं च यस्य मुधावृत्तिः है शासननायकेन त्रिकालसमस्तपदार्थज्ञायकेन घादशपर्षत्समदं प्रशंसिता” । ततो हरिजिनं प्रत्याह
“स महामुनिरधुना कुत्रास्ति ? तं नमस्करोमि” । श्रीसर्वदर्शिनोक्तम्- "हे मुकुन्द ! स जिहामित्र 5 ६) पुर्या प्रस्थितोऽस्ति, स पुरे प्रविशतस्तव निदायै नममिलिष्यति” । ततो मुरारिः शीघं कृपानिधि ।
सिधिनिकटीकृतानेकजन्तुं प्रणम्य पुरीं प्रविशन् दूरात् कृशगात्रं कहीकृतपात्रं तीर्थेशवर्णितत्वात्रिनु- है। वनेऽप्यनीहशं सुपात्रं परंपरयाऽनादिकालसश्चितकर्मदामूखेषु दत्तदात्रं तं वीक्ष्याचिन्तयत्केशवः| "असौ ढएढणर्षि वी ? किं वाऽन्यः साधुः? परं जिनेन प्रोक्तं पुरे प्रविशतस्तव स एव मिलिष्यति, 8 अतः स एवायम् , अहो पूर्व देवकुमारसमं रूपमजवत् , इदानीं कीडनिस्तेजा जातः?" । इति
JainEducation International 2010
Page #330
--------------------------------------------------------------------------
________________
36 उपदेशप्रा. ध्यात्वौत्सुक्येन माधवः सिन्धुरादवतीर्य प्रदक्षिणां दत्त्वाऽनमत् श्वातलमिसन्मौलिः, ततोऽच्युतो के संज्ञ. १५
रचिताञ्जलिर्निराबाधविहारं पान, ततः स्तुतिं चकार॥१४३॥
साधुनाथ ! सफलः स वासरः, स क्षणः कणकरः सुलक्षणः।
याम एव स तु सर्वसौख्यदो, यत्र वन्दनमहस्तवानवत् ॥१॥ | इत्यादिस्तुति कुर्वन्तं तं निःस्पृहत्वाविहाय साधुर्गति स्म । इतश्चैक इज्यो वातायनस्थो दध्यौ-13
"अहो ! एष महासाधुः, यो हरिणाऽवन्दि" ततः स इत्यस्तं मुनि स्वगृहे नीत्वा तस्मै सिंहकेसरान्मो-18 ६ दकान् ददौ, तान्समादाय जिनचरणौ नत्वा व्यजिज्ञपत्-“हे प्रनो ! ममानिग्रहः परिपूर्णो जातः । प्रनुराह-"जो ढएढण! एषा तव सब्धिर्नास्ति, हरिणा प्रणतस्त्वं वणिजा प्रतिलाजितः, श्रतो विष्णो-121
ब्धिः" । इति परमात्मवचनं निशम्य हृष्टस्तुष्टः परमप्रीतिजावं गतो बहुमासैद्धब्धाहारोऽपि लोलुपी-14 त्सुक्यादिदोषविरक्तः परमेश्वरजक्तः निरीहलक्तः अनिग्रहासक्तः स दध्यौ-"परजाग्यलब्धा श्यं निदा है त्यजनाही" । तत इष्टिकापाकस्थाने गतः शुधस्थमिले तान् नङ्क्त्वा जङ्क्त्वा रक्षायां परिक्षिपन्ना-18
त्मानं निन्दति-"धिग्मामनिग्रहानपेदाहारानिलाषुकम्, अहो ! धन्यं जिनज्ञानं येन ममानिग्रहो शारहितः, सूदमेदिकां विनाऽन्तर्गतं सूदमनावं को वेत्ति ?'। इत्यादिशुक्लध्यानारूढो मोदकचूर्णमिषेण ।
कर्माणि सर्वाण्यचूरयत्, अनन्तज्ञानमाप । तदा देवकृतस्वर्णाब्जोपरि निविष्टः केवली इति देशनां विदधे, स्वस्यान्तरायकर्म प्रकाशितवान्, “जो जव्या ! एवमन्तरायजं फलं ज्ञात्वा केनापि कस्याप्य-16
KIN९४३॥
2010
Page #331
--------------------------------------------------------------------------
________________
317
ADS ASSOSORRANGES5
बान्तरायो न विधेयः" । ततः श्रीजिनान्तिकमेत्य जिनं प्रदक्षिणीकृत्य नमस्तीर्थायेत्युक्त्वा केवलिसनायामुपविष्टः । क्रमान्मुक्तिमाप । इति ॥
दत्तं फलं कर्मनिरत्र तघरं, यत्तऊयार्थ प्रतिकारदोऽमिलत् ।
ध्यात्वा जिनेन्द्रस्य गुणान् स ढएढणः, कर्माणि जित्वा समवाप केवलम् ॥ १॥ श्त्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ घाविंशे स्तम्ले
पञ्चविंशत्यधिकत्रिशततमं व्याख्यानम् ३२५ ॥
षड्विंशत्यधिकत्रिशततमं व्याख्यानम् ३५६ ॥ __ अथ चित्तैकाग्र्यमाहतैसपात्रधरो यात्, राधावेधोद्यतो यथा । क्रियास्वनन्यचित्तः स्यात् , नवनीतस्तथा मुनिः॥१॥ यथा तैलपात्रधरो मरणजयजीतोऽप्रमत्तस्तिष्ठति तथा मुनिः स्वगुणघातजीतः संसारेऽप्रमत्तस्तिष्ठति ।। यथा कश्चित्राजा कञ्चन पुरुष लक्षणोपेतं वधायानुज्ञापितवान् तदा सजाजनैर्विज्ञप्तः- "स्वामिन् ! क्षमस्वास्यापराध, मा मारयैनम्" । राज्ञोक्तम्-“यदा महत्स्थालं तैवपूर्ण सर्वनगरचतुष्पश्रेऽनेकनाटक-| वाद्यतूर्याकुले तैलबिन्जुमपातयन् सर्वतो नामयित्वाऽत्रानयति तदा न मारयामि, यदि च तैलबिन्छपातस्तदाऽस्य तत्कालं प्राणापहारः कार्यः । इत्युक्तेऽपि स पुरुषस्तत् स्वीचकार, तथैवानेकजनसंकुले
CATEGORIES
2010
For Private & Personal use only
Page #332
--------------------------------------------------------------------------
________________
उपदशप्रा.
संज. १५
॥१४॥
SCENERAL
318 द मार्गे तैलस्थालं शिरसि धृत्वा सोपयोगोऽपतिततैलबिन्छः समागतः । तघन्मुनिरनेकमुखदुःखव्याकुले
नवेऽपि स्वसिक्ष्यर्थमप्रमादी स्यात् । पुनदृष्टान्तयति-यथा स्वयंवरे कन्यापरिणयार्थ राधावेधोद्यतः ? स्थिरचित्तो जवति तथा मुनिनबजीतः संसारसंसरणगुणावरणादिमहानुःखानीतः क्रियासु समितिगुप्तिरूपास्वनन्यचित्तो नवति । यतःश्रामिसबुक्षेण वणे, सीहेण य दाढचक्कसंगहिया। तह वि दु समाहिपत्ता, संवरजुत्ता मुणिवरिंदा ॥१॥
अत्र गाथार्थसमर्थनाय सुकोशलमुनिसंबन्धश्चासौअयोध्यायां कीर्तिधरो राजा सहदेवीपत्नीयुक्तो राज्यं चक्रे । अन्यदा सुकोशले पुढे जाते दीक्षा राजा ललौ, सुकोशलो देशाधिपत्यं चक्रे । अन्यदा कीर्तिधरमुनिर्मध्याह्ने जिदार्थ नगरमध्ये प्रविशन् । सहदेव्या दृष्टः, दध्यौ च सा-“यदि कदाचित् कीर्तिधरं पितरं सुकोशलो प्रक्ष्यति तदा दीक्षां गृही-18 प्यत्येव” । एवं ध्यात्वा सा तं सेवकपार्थात् पुरावाहिनिष्कासयामास । सुकोशवधात्री रोदिति । सुकोशलोऽवादीत्-"मातः! किं रुद्यते त्वया?" साऽवक्-"तव पिता मुनिस्तव मात्रा पुराबहिः कर्षितः" । तदाकर्ण्य सर्वा वन्दितुं जूपो ययौ । धर्म श्रुत्वा पप्रच-"स्वामिन् ! महोपसर्गे प्राप्तेऽपि निम्रन्या निर्जयत्वं कथं रक्षन्ति ?" । तदा मुनिः प्राह| विष विषस्य वडश्च, वहिरेव यदौषधम् । तत्सत्यं नवजीताना-मुपसर्गेऽपि यत्त्वजीः॥१॥
यथा कश्चिविषपीमितो विषस्यौषधं विषमेव करोति, यथा सर्पदष्टः निम्बादिचर्वणे न विजेति ।।
॥१४४॥
2010_03
Page #333
--------------------------------------------------------------------------
________________
४० २५ 2010_05
319
अथवा कश्चिदग्निदग्धः पुनरपि श्रग्निदाहपी का निवारणाय पुनर प्रितापमङ्गीकरोति, तत्सत्यं, यत् यस्मात् जवतानां मुनीनामुपसर्गेऽपि जवसंचित कर्मकृपणायोद्यतानां न जीतिः, उपसर्गैर्बहुकर्मरूपणं मन्वानाः साधवो न जयवन्तो जयन्ति साध्यकार्य निष्पत्ती साहाय्यकारिकारणत्वात् इति ॥
स्थैर्य जवजयादेव, व्यवहारे मुनिर्ब्रजेत् । स्वात्मारामसमाधौ तु तदप्यन्तर्निमति ॥ २ ॥
तत्त्वज्ञानी जवजयात् नरक निगोददुःखोघेगात् व्यवहारे एषणादिक्रियाप्रवृत्तौ स्थैर्य व्रजेत् गच्छेत् लज्जेतेत्यर्थः । स्वात्मारामसमाधौ ज्ञानानन्दादिरूपे तदपि जवजयमपि अन्तर्मध्ये निमजाति लयीजवति स्वत एव विनश्यति श्रात्मध्यानली लालीनानां सुखदुःखसमावस्थानां जयाजाव एव जवति । वमनानां जीवानां धर्मेला न जवति, इन्द्रियसुखास्वादलीना मत्ता इव निर्विवेका भ्रमन्ति, दुःखाग्निना इतस्ततो दुःखापनोदार्थमने कोपायचिन्तनव्याकुला भ्रमन्ति सूकरा श्व महामोहनवाम्नोधौ, किमन्यत्, सर्वसिद्धिकरं श्रीमदी तरागवन्दनादिकमपि न कुर्वन्ति, इन्द्रियसुखार्थं च तपउपवासादिकष्टानुष्ठानमाजन्मकृतं हारयन्ति, निदानदोषान्न गणयन्ति, मोक्षहेतुरूपं जैनशासनं देवादिसुखहेतुरूपं मत्वा मुह्यन्ति, जवान्धौ मत्स्या इव जीवा ऐश्वर्यादिषु मिथ्यावासिता भ्रमन्ति, ततो नवोद्वेग एव कार्यः, स एवोपसर्गेषु साहाय्यदायको ज्ञेयः” । इत्यादि श्रीगुरूपदेशाच्छ्रुत्वा प्रबुद्धः सुकोशलो व्रतं खलौ । | सहदेवी तु पुत्रवियोगपतिद्वेषाच्यां मृता वने व्याघ्री जाता । दैवात् कीर्तिधरसुकोशलमुनी तत्राययतुः | चतुर्मासी तपश्चक्रतुः । पारएक दिने गहन्तौ तौ व्याघ्या दृष्टौ मुनी तु प्राणान्तोपसर्ग ज्ञात्वा कायोत्सर्ग
Page #334
--------------------------------------------------------------------------
________________
320
॥ १४५ ॥
उपदेशप्रा. ४ चक्रतुः । सुकोशलमुनिर्व्याच्या नक्ष्यमाणः क्षपक श्रेष्यारूढः केवलज्ञानमवाप्य सद्यो मुक्तिं ययौ । ततः कीर्तिधरमृषिं जयन्ती व्याघ्री तन्मुखे स्वर्णख चितदन्तान् दृष्ट्वा जातिस्मृतिं प्राप्ता स्वपतिं विज्ञाय प्राप्तपश्चात्तापा समादायानशनं सहस्रारं स्वर्गे गता । कीर्तिधरोऽपि शुक्लध्याने नाजरामरं पदं प्रापेति । लब्धोपसर्गोऽपि जौ न तत्त्वगं, दा जवोघेगरतः सुकोशलः । तघद्धतार्हेर्मुनिनावसङ्गतै-र्धार्या तथा कीर्तिधरर्षिवन्मतिः ॥ १ ॥ इत्यन्द दिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादवृत्तौ धाविंशे स्तम्ने षड्विंशत्यधिकत्रिशततमं व्याख्यानम् ३२६ ॥
2010_05
सप्तविंशत्यधिकत्रिशततमं व्याख्यानम् ३२७ ॥
निर्वेदी जीवो मोक्षसाधनोद्यमवर्ती लोकसंज्ञायां न मुह्यति, लोकसंज्ञा हि धर्मसाधनन्याघातकरी ज्ञेयाऽतस्त्याज्यैवेत्याह
लोकमालम्ब्य कर्तव्यं कृतं बहुनिरेव चेत् । तदा मिथ्यादृशां धर्मो, न त्याज्यः स्यात्कदाचन ॥ १ ॥ चेत् यदि यद्बहुभिः कृतं तत्कर्तव्यं लोकमालम्ब्य एवं क्रियते तदा मिथ्यादृशां धर्मः कदापि न त्याज्यः स्यात्, तच्च बहुभिः क्रियमाणत्वात् । म्लेछाचारी लोको बहुतरः, यतः अनार्येभ्य श्रार्याः
स्तंच. १२
॥ १४५ ॥
Page #335
--------------------------------------------------------------------------
________________
2010_
321
स्तोकाः, श्रार्येन्यो जैनाः स्तोकाः, जैनेष्वपि जैनपरिणतिवन्तोऽपाः, श्रतो बहुलोकानुयायिना न जवितव्यमिति ॥
योऽर्थिनो हि नूयांसो, लोके लोकोत्तरे च न । स्तोका हि रत्नवणिजः, स्तोकाश्च स्वात्मसाधकाः ॥ २ ॥
लोके बाद्यप्रवाहे श्रेयोऽर्थिनो धनस्वजनतनुकट्याणार्थिनो नूयांसः प्रचुराः सन्ति च पुनर्लोको त्तरेऽमूर्त्तात्मस्वनावाविर्भावलक्षणे प्रवर्तमाना न सन्ति दीति निश्चितं रत्लवणिजः स्तोकाः तथा च स्वात्मसाधका निरावरणत्व निष्पादकाः स्तोका इति ॥
त्रार्थे संबन्धश्चासौ-
सर्वत्राप्यधिगम्यन्ते, पापिनो नेतरे जनाः । भूयांसो वायसाः सन्ति, स्तोका यच्चापपक्षिणः ॥ १ ॥ श्रेष्ठिसेनापतिसार्थवाहदूत दौवारिकराजयुवराजामात्यमहामात्य किङ्करप्रभृतिसकललोकसनाथायां श्रीश्रेकिराजपर्षदि धर्मिणः पापिनो वा नगरे बहव इत्येकदा धर्माधर्मविवादे जायमाने सर्वैरपि समासद्भिः पापिनो बहवो धर्मिणश्च स्वस्पा इत्यनिहिते सनिर्बन्धं राज्ञा पृष्टोऽनयो मन्त्री जयति स्म - "हे देव ! बहवो धर्मिणः पापिनश्चापीयांसः " । कथमेतदिति गाढमाग्रहेण जणितो मन्त्री श्वेतं श्यामं चेति चैत्यघयं पुराद्वहिरची करत् । ततो धर्मवद्भिर्धवले प्रासादे पापवद्भिश्च श्यामले प्रासादे समागन्तव्यमिति पटहो - घोषणां सकलेऽपि पुरे त्रिकचत्वरराजमार्गमहापथादिषु श्रानयो मन्त्री कारयति स्म । अथ स्वस्वसम्प
Page #336
--------------------------------------------------------------------------
________________
उपदेशप्रा.
दनुसारेण विहितवेषा अपि पौरा धवलप्रासादमुपेयिवांसः, पौ मातुखज्ञागिनेयौ तु श्यामखं प्रासादं संज.२५
समेतौ । अथ स्वपरिवारपरिवृतोऽनयेन मन्त्रिणाऽनुगम्यमानो राजा तत्र प्रासादपार्वे प्राप्तः सकस॥१४६॥
मपि पौरवर्ग धवलप्रासादे वीदयाजाषिष्ट-"नोः पौराः! कथं सर्वेऽपि यूयं श्वेतचैत्ये प्रविष्टाः?" । अथ तेऽन्यधुः-“हे राजेन्छ ! स्वस्वकुलक्रमागताचारकरणेन वयं सम्यग्धर्मिणः, तेनात्र प्रासादे समेताः स्मः" । "अहो ! प्राणातिपातमृषावादादत्तादानपरदारगमनद्यूतादिसप्तव्यसनाद्यशेषदोषखनयः । सर्वेऽप्यमी धर्मवन्तः एवं समीचीनमजनि वचनमन्नयस्य मन्त्रिण” इति मत्वा राजा श्यामप्रासादे प्राप्तः, तत्र मातुलनागिनेयौ दृष्टौ पृष्टौ च-"कथं युवामत्र चैत्ये प्राप्तौ ?" । "हे स्वामिन् ! श्रावान्यां पुरा श्रीसुधर्मस्वामिनोऽन्यणे सुराया मांसस्य चेति पृथक् नियमावङ्गीकृती, तत आवयोर्नियमनङ्गोऽजूत्,
तेनावां महापापिनौ, यतो व्रतलोपी महापापी, अतः कारणादावामिह प्रासादे प्रविष्टौ”। है अथवा कथान्तरे श्चमपि श्रुतं-येन श्रीसुदर्शनश्रेष्ठिना राजगृहजनेषु अर्जुनमालिकृतोपसर्गनिवारणं कृतं स श्रेष्ठी कार्यया सह मनसि विचार्य श्यामचैत्य एवं प्रविष्टः, तीक्ष्य श्रेणिकोऽनयं प्राह
श्राबाखगोपालप्रसिधधर्मकारकः यः, त्रिनुवनेऽपि यस्य धर्मकीर्तिः, स कथं पापप्रासादे प्रविशति । * स्वामिन् ! युष्मानिस्तत्र गत्वा पृच्छयते तदा संशयनिवृत्तिवेत्” । तदा नृपः सपरिकरस्तत्र गत्वा सुखा-1 ॥ सनात्तीर्य श्रेष्ठिनं पप्रच-"यूयं महाधर्मिणोऽत्र श्यामप्रासादे कथं प्रविष्टास प्राह-"स्वामिन् ! |१६॥ HE श्रीवीरस्वामिप्रदर्शितश्रावकधर्ममप्यहं यथास्थितं न पाखयामि प्रत्यहं षदायजीवहिंसकत्वेन, अतोऽहं !
____Jain Education international 2010
Page #337
--------------------------------------------------------------------------
________________
323 कथं धर्मी ? इति खोकसंज्ञागडुरिकप्रवाहत्यागेन ये धर्मरसिकाः श्रायाः श्रीवैशलेयवाक्यतन्मयास्त दि धर्मिणः, परं च संपूर्णधर्मरसिकास्तु मुनय एव । यतःMI प्राप्तः षष्ठं गुणस्थानं, नवदुर्गाजिल्लङ्घनम् । खोकसंज्ञारतो न स्यात् , मुनिलोकोत्तरस्थितिः ॥ १॥ I मुनिः षष्ठं गुणस्थानं सर्वविरतिलक्षणं प्रमत्ताख्यं प्राप्तः पुनः खोकैः कृतं तत्कर्तव्यं गतानुगतिक
नीतिः तत्र रतो रागी गृहीतग्रहो न स्यात् । किंजूतं गुणस्थानं ? जवः संसारः स एव अर्गानिविषमप-18 सावतस्तस्य खवनम् । किंविशिष्टो मुनिः? लोकोत्तरमर्यादया स्थितः, खोको हि विषयोत्सुकः मुनिस्तु निष्कामः, खोकः पुजलसम्पलेष्ठत्वमानी मुनिः पुनानादिसंपदा श्रेष्ठः, अतः किं खोकसंज्ञया तेषाम् ।।
श्रात्मसाक्षिकसम-सिझौ कि लोकयात्रया।
तत्र प्रसन्नचन्नस्य, जरतस्य च निदर्शनम् ॥ १॥ A खोकसंज्ञात्यागेन स्वरूपोपयोगनोगसुखमन्ना निर्ग्रन्था श्रौदयिकमिन्धियसुखं दह्यमानस्वगृहप्रका-1
शवन्मन्यन्ते न सुखमस्ती”त्यादिकं सधर्मकृत्स्वरूपं सुदर्शनमुखादवगम्य गतसंशयः श्रेष्ठिनं प्रणम्य 2 ६ पौरसमदं महामहत्त्वं दत्त्वाऽवोचत्-"अहो ! मदीयपुरं श्रेष्ठं यत्र युष्मादृशाः पुण्यपवित्रा धर्मिणः18 | सन्ति" । इति स्तुत्वा स्वराजमन्दिरेऽगात् । पौरा अपि सुदर्शनधर्म प्रशंसन्तः स्वस्थान
प्रापुः इति ॥
SAGAR
2010
Page #338
--------------------------------------------------------------------------
________________
उपदेशप्रा.
खंज.१५
324 खोकप्रवाई प्रविहाय तत्त्ववित्, मौनीन्धमार्गानुनवाजिनन्दकृत् ।
खब्ध्वा प्रतिष्ठा जनतास्वगोचरां, शुधात्मधर्म वितनोति सन्मतिः॥१॥ ॥१७॥
इत्यब्ददिनपरिमितोपदेशसाहाख्यायामुपदेशप्रासादग्रन्धवृत्तौ पाविंशे स्तम्ले
सप्तविंशत्यधिकत्रिशततमं व्याख्यानम् ३२७ ॥ अष्टाविंशत्यधिकत्रिशततमं व्याख्यानम् ३२७ ॥
अथ चतुःस्वरूपमाहधर्मचकुर्चतः सर्वे, देवाश्चावधिचक्षुषः । सर्वचक्षुर्धराः सिधाः, साधवः शास्त्रचक्षुषः ॥१॥ स्पष्टः । नवरं स्थापादपञ्चत्या यत्र शास्यते तबास्त्रं, न हि जारतरामायणादय इहलोकशिक्षारूपाः । शास्त्रव्यपदेशं खजन्ते, तथा जैनागमोऽपि सम्यग्दृष्टिपरिणतस्य शुधवक्तुरेव मोक्षकारणं, मिथ्यादृष्टि8 नोपदिष्टं तु नवहेतुरेव, यतो नन्दीसूत्रे-“श्च्चेश्यं वायसंगं गणिपिगं सम्मत्तपरिग्गहियं सम्मसुझं & मिहत्तपरिग्गहियं मिठसुश्र"। अत्र शास्त्रमनेकान्तमतव्यवस्थापकवाक्यसमूहं तदेव चकुर्नेत्रं येषां ते इति मशास्त्रचक्षुषः साधवो निर्ग्रन्थाः स्युः । अत्र आर्यर कृतसूरिसंबन्धश्चायम्| दशपुरे सोमदेवो विजः, तस्य जार्या सोमा परमाईती, तयोरार्यरक्षितो ज्येष्ठः पुत्रः वितीयः फहगुर
१ अविषयाम्.
कककककककक
SAGGEDGINGARSASCALASEX
॥१४॥
___ JainEducation international 2010
Page #339
--------------------------------------------------------------------------
________________
2010 05
325
क्षितश्चासीत् । ज्येष्ठः साङ्गोपाङ्गवेदादिशास्त्राण्यधीत्य पाटखी पुर्या ततः स्वपुरे प्रविशन् राज्ञा गजस्कन्धेऽध्यारोप्य गृहे स्थापितः सन्मानितश्च । श्रथ गृहाभ्यन्तरे जननीं नन्तुं नृपदत्तसन्मानावृतो जगाम । 'दे पुत्र ! तव स्वागतं वर्तते' इत्युक्त्वा मौनमाश्रिता । उदासीनां मातरं वीक्ष्यावोचत् - "मातः ! मां किं न जाषसे । सर्वजनपूज्यं सर्वशास्त्रतत्त्वज्ञं मां दृष्ट्वा किं न मोदसे ?” ।
श्रथेदं रुपसोमाऽऽख्यत्, किमेनिः स्वान्यनाशकैः । हिंसोपदेशकैः शाख - रधीतैर्नरकप्रदैः ॥ १ ॥ एतेषां च प्रजावे, त्वां घोरे दुःखसागरे । पतिष्यन्तं प्रपश्यन्त्याः स्यादानन्दः कथं मम ॥ २ ॥ या दृष्टिवादं पठसि त्वं तदा मदात्मा हृष्टः स्यात् । विनीतः पुत्रः स्वाम्बां स्माद् - "तष्ठास्त्रं व पठ्यते ?” । साऽऽद् - "तोसखिपुत्रगुर्वन्तिके” । प्रजातेऽम्बामापृष्ठथ तमध्ये तुं चचाल । इतश्च तत्पितुः मित्रं दिज | आर्यरक्षित मिलनाय सार्धा नवेक्षुयष्टी रादायागात् । स दिजः प्रेम्णा समाविश्य तं प्राह - " त्वन्निमित्तं | मयाऽऽनीता इसुखता इमा गृहाण " । सोऽवादीत् - "इकुसन्दोहो मन्मातुर्दीयताम्, श्रहं तु कार्ये गछामि " । तेन द्विजेन ता इकुयष्टी स्तदम्बायै दत्त्वा तद्वृत्तं कथितम् । तदा जनन्या ध्यातं - " नूनम| नेन शकुनेन सूचितं यदसौ साधिकनवपूर्वाणि पठिष्यति” । श्रधार्यरक्षितः स्वयं गुरुवन्दनक्रियामजानन् ढकुरश्रायेन सह ययौ, श्राद्धानुरूपविधिना गुरुं प्रणम्य स्थितः । तदा श्राद्धो गुरुं प्रति द्विजजातिकुलादिकं प्राह ।
चतुर्दशानां सविद्या - स्थानानामेष पारगः । प्रावेशि पत्तने राज्ञा, गजारूढो गतेऽहनि ॥ १ ॥
Page #340
--------------------------------------------------------------------------
________________
उपदेशमा.
॥ १४८ ॥
2010_05
326
आरक्षितो गुरुं स्माह
१ ॥
तुं दृष्टवादं हि पूज्यानमशिश्रियम् । तत्तदध्यापनेनोच्चैः प्रसादः क्रियतां मयि ॥ तच्छ्रुत्वा सूरयोऽप्यूचुः, यद्येवं तत् परिव्रज । क्रमेण दृष्टिवादं ते, पाठयामो यथा वयम् ॥ २ ॥ ततो दीक्षामङ्गीकृत्य स्माह
इद् स्थितं हि मां राजा, स्वजनाः पूर्जनास्तथा । दीक्षातः पातयिष्यन्ति, प्रसह्याप्यनुरागतः ॥ १ ॥ तच्छ्रुत्वा ते सगवास्तं लात्वाऽन्यत्र ययुः । इदं शिष्यचौर्यमाद्यं श्री वीरशासनेऽनूत् । ततस्तोस लिपुत्रपार्श्वे यावन्मितं दृष्टिवादमभूत् तावन्मितं सर्वं जग्राह । ततः श्रीवज्रस्वाम्यन्तिके पठनायाचलत् । मार्गग्रामे श्री गुप्तसूरीशं स ननाम । तं सर्वगुणाढ्यं वीदयोपलक्ष्य सूरीशा आलिलिङ्गः, प्रमो| दाच्चैवमूचिरे
किं चाद्यानशनं कर्तु – मिलामि स्वस्पजीवितः । ततस्त्वां प्रार्थये वत्स, जव निर्यामको मम ॥ १ ॥ तेन तदङ्गीकृतं । ततस्तेऽनशनं विधायेति तं स्मादुः
एकत्रोपाश्रये वज्र -- स्वामिना सह नो वसेः । किं तु स्थित्वा परत्र त्वं, पठेस्तस्यान्तिके श्रुतम् ॥ १ ॥ वज्रेण सार्धं हि यः सोपक्रमजीवितः । एकामपि निशां नूनं, तेन साकं म्रियेत सः ॥ २ ॥ तदचः प्रतिपद्याथ तान्निर्याम्य सोमसूर्वज्रयुतां पुरीमागात्, तां च निशां बदिस्तस्थौ । तात्रिमान्ते वज्रसूरिरमुं स्वममैक्षत -- मत्पात्रस्थं सावशेषं पयः कोऽप्यतिथिः पपौ । अथार्यरक्षितो वज्रसूरिं
स्तंच. १२
॥ १४८ ॥
Page #341
--------------------------------------------------------------------------
________________
327
प्रजाते नत्वा स्थितः । तदा स्वागतमालय पृष्टः-"क प्रतिश्नये स्थितोऽसि !" । सोऽवग्–“बहिः । स्थितोऽस्मि । ततो वज्रस्तमन्यधात्-“हे सोमसूः! तोसलिपुत्र शिष्य ! बहिः स्थितस्त्वं कथं |
पविष्यसि । ol सोऽवादीननगुप्ताह-सूरीन्जस्यानुशासनात् । स्वामिन्नहमितो जिन्न-मुपाश्रयमुपाश्रयम् ॥१॥ दत्त्वोपयोगं वज्रोऽपि, तन्निमित्तं विज्ञाव्य च । प्रोचे युक्तमिदं प्रोक्तं, तैः पूज्यैर्ज्ञानसागरैः ॥ ५॥
ततः श्रीवज्रसूरिस्तं पूर्ववाचनां ददाति । ततोऽपेनापि काखेन, नव पूर्वाण्यधीत्य तम् । दशमं पूर्वमध्येतुं, प्रवृत्तं गुरुरित्यवक् ॥१॥ IMI पूर्वस्य दशमस्याथ, यमकानि पठ द्रुतम् । ततः पठितुमारेजे, विषमाएयपि तानि सः॥२॥ IPI स्तश्चार्यरक्षितवियोगादितौ पितरौ तमाहातुं फट्गुरहितं प्रेषयामासतुः । अनुजोऽपि तत्रागत्याग्रज | 15 माह-"त्वं स्वकुटुंम्बं प्रतिबोधय, मया सह तत्रागड, ममापि त्वदीक्षां प्रयच्छ” । ततोऽनुजं दीक्षयित्वा
श्रीवजं व्यजिज्ञपत्–“स्वामिन् ! अहं पित्रोः प्रतिबोधार्थ स्वपुरे गहामि" । ततोऽवादीत्स्वामीP"हे वत्स ! त्वं पठ, मा व्रज” । यमकैनिर्विएणः स पुनर्गुरुमपृछत्-"कियन्मात्रं मया दशमपूर्वम-17 धीतं ?"। ततः स्मित्वा सूरिरवदत्-“हे वत्स! बिन्दुमात्रं दशमपूर्वस्य त्वयाऽऽदायि शेषं तु जलधेः।। समं, किं विषीदसि त्वं ? सोद्यमोऽसि, सुधीरसि, तदस्य त्वरितं पारं त्वं लप्स्यसे" । श्चमध्येतुमुत्साहि
SSSSSSSSSS
2010_051
Page #342
--------------------------------------------------------------------------
________________
328 उपदेशप्रा.[तोऽपि पुनः पुनः स्वानुजेन सह गुर्वन्तिकं गत्वा इत्युवाच-"असौ मनासा मामाहातुमिहायचो, स्तन. १५
तदादिशत मां पूज्याः!" । ततः श्रुतोपयोगः स्वामिना दत्तः । यतः॥१४॥
II नागन्ताऽसौ गतः सद्यः, स्वरूपमायुर्ममापि च । तदेतद्दशमं पूर्व, मयि स्थास्यति निश्चितम् ॥ १॥ IPL ज्ञात्वेत्यनुमतो गन्तुं, श्रीवजेणार्यरदितः । पुरं दशपुरं फटगु-रहितेन समं ययौ ॥५॥
तत्र धर्मदेशनां दत्त्वा स्वकटम्बं प्रबोधयामास । नपः सम्यक्त्वं प्रापअन्यदा सौधर्मेन्जः श्रीमहा| विदेहे श्रीसीमन्धरजिनं प्रणम्य सूदानिगोदस्वरूपं श्रुत्वा पाच-"स्वामिन् ! जरतक्षेत्रे कोऽपि तादृशः18 सूक्ष्मनिगोदस्वरूपकथकोऽस्ति ?" । प्रनुणोक्तं-"श्रीश्रायरहितोऽस्ति । तत इन्धस्तत्रागत्य सूरि
नत्वा यथार्थ वस्तुस्वरूपं निगोदादीनां श्रुत्वा हृष्टः स्वर्ग जगाम । ततः श्रीमार्यरक्षितस्वामी पृषक है पृथक् चतुरोऽनुयोगानस्थापयत् । ततोऽनशनेन दिवं प्रापेति ॥
मुक्त्वा नवोढां रतिसौख्यमाश्रयां, नौतन्यशास्त्रार्थग्रहोद्यमे रतः ।
देवेन्धवन्द्यो गुरुरायरहितो, जातस्तथाऽन्यैरपि जाव्यमङ्गिनिः॥१॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ पाविंशे स्तम्लेऽष्टाविंशत्यधिकत्रिशततम व्याख्यानम् ३५० ॥
ram
PROCESUSHOSHUSUSANG
SHOCHSCHUSS
॥१४॥
2010_0
For Private & Personal use only
Page #343
--------------------------------------------------------------------------
________________
क
एकोनत्रिंशदधिकत्रिशततमं ३शए व्याख्यानम् ॥
अथ मूळस्वरूपमाह___ मूर्तावन्नधियां सर्व, जगदेव परिग्रहः । मूठया रहितानां तु, जगदेवापरिग्रहः ॥१॥ PI मूर्तया उन्ना श्राजादिता धीर्येषां तेषां मूर्नामग्नानां स्वकीयतयाऽप्राप्तमपि सर्व जगत् परिग्रह एव, त तस्य स्वामित्वनोगित्वसुखबुः समन्वितत्वात् । तु पुनर्मूर्नया रहितानां निन्नत्वाग्राह्यत्वेन त्यागवतां
जगदेव न परिग्रहः । न हि जीवपुजखयोरेकक्षेत्रावगाहिता परिग्रहः, किं तु चेतना तजागषपरिणतिPावती यदा नवति तदैव सा परिग्रहत्वं प्रामोति, तत्त्यागे च श्रमणगुण श्राविर्जवति । अत्रार्थे संयत
मुनिसम्बन्धः, स चायम्II काम्पिठ्यपुरेशः संजयाख्यनृपः एकदा मृगयायां निर्गतः मांसास्वादलुब्धोऽश्वारूढस्वस्तान्मृगान्
वधार्थमनुधावितः । तत्र वनैकप्रदेशेऽनगार एको धर्मध्यानं ध्यायति, तन्मुनेः पार्थमागतान्मृगान् हिन्ति । अथ राजा तत्र मुनिदर्शने जाते सति जीतः साधुं प्रणम्य वक्ति-"जगवन् ! अत्र मृगवधे ममा
पराधं क्षमस्व" । अब मौनेन स ध्यानमाश्रितो राजानं न प्रतिवक्ति, ततो नृपो नयत्रस्तोऽभूत् यथा 51 न ज्ञायते किमयं क्रुधः करिष्यति । इति त्रस्तः पुनः प्रोचे-"संजयनामाई राजास्मि, तस्मान्मां संजाय, त्वं तु यस्तेजसा नरकोटिसमूहं दहेः" । खं तेनोके मुनिराह- "हे पार्थिव! अजयं तव, न तु
___JainEducation International 2010
Page #344
--------------------------------------------------------------------------
________________
330
40
उपदेशप्रा. कोऽपि त्वां दहति" । समाश्वास्योपदिशति-"अनित्ये जीवखोके किं हिंसायां प्रसासि ? नरक-स्तन. ३५
हेतुरियं कर्तुं नोचिता, यथा तव मृत्युनय तथाऽन्येषामपीति परखोकहितं कार्य कुरु । तथा च दाराः | 18 सुता देहश्च जीवन्तमनुजीवन्ति तदर्जितवित्तायुपनोगेन, मृतं तु नानुव्रजन्ति, ते पुनः कथं सहायाः18 दस्युः ? इत्यतः कृतघ्नेषु नास्था कार्या, सर्वमपि परिग्रहं विमुच्य तपोऽङ्गीकुरु" । इत्यादिधर्म श्रुत्वा राज्य में * त्यक्त्वा गर्दनाखेर्मुनेः समीपे प्रव्रज्यां प्राप्य सामाचारीतः अप्रतिबद्धतया विहरन् कश्चित्सन्निवेशम-2 5 गात् । तत्रैकः कश्चिन्मुनिः वैमानिकाच्युत्वाऽत्र क्षत्रियनृपो जातः कुतोऽपि निमित्ताजातिस्मृत्या विरक्तः 8
प्रव्रज्य विहरन् तं संयतमुनि वीक्ष्य तत्परीक्षार्थमिदमाचख्यौ-"किं नाम ? किं गोत्रं ? कस्मा अर्थाय । प्रबजितः । इति श्रुत्वा संयत उवाच-"संजय इत्याला मम, गौतमगोत्रोऽहं, गर्दनालिनामाचार्य
जीवघातान्निवर्तितोऽहं, तन्निवृत्तौ च तैर्मुक्तिरूपं फलं दर्शितं, ततस्तदर्थ प्रबजितोऽस्मि" । पुनः क्षत्रि६) यमुनिस्तशुणाकृष्टचेता अपृष्टोऽपीदमाह-"क्रियादिवादिनः सर्वे एकांशग्रहणेन न यथार्थ वस्तुस्वरूपक-14
खनां कुर्वन्ति, ततोऽसत्मरूपणां हित्वा सधर्मशीलनं नवता कार्यम् । अपि च| परिग्रहग्रहावेशा-दुर्जाषितरजकिराः। श्रूयन्ते विकृताः किं न, प्रलापा खिङ्गिनामपि ॥१॥ | सिङ्गिनामपि जैनवेषविमम्बकानामपि प्रखापा असंबद्धवचनव्यूहाः किं न श्रूयन्ते ? अपि तु श्रूयन्त । एव । परिग्रह एव ग्रहस्तस्यावेशात् । प्रलापाः कथंजूताः? विकृता विकारमयाः, तथा उत्सूत्रवचनर
GROSSESSES
2010_012
www.
a
libraryong
Page #345
--------------------------------------------------------------------------
________________
331 है जोऽवगुष्मिताः। एवं हि परिप्रहानिखाषमन्ना ज्ञानपूजनाद्युपदेशेन परिग्रहमेलनासक्ता उत्सूत्रं वदन्ति ।
पुनः क्षत्रियमुनिरेव संजयमुनि महापुरुषदृष्टान्तैः स्थिरीकर्तुमाह श्रीसूत्रे उत्तराध्ययने १० 181 एवं पुष्पपयं सोचा, अवधम्मोवसोहिकं । जरहोऽवि नारदं वासं, चिच्चा कामाइ पथए ॥१॥ 1. इत्यादि शेयम् । एवं जरतादिमहाबलमुनीन यावत् महापुरुषोदन्तैनिपूर्विका क्रिया फलवती ।
नि:परिग्रहिणामित्युपदिश्य पुनः प्राह-"यथा श्रीजरतादिनिः श्रीस्याघादतत्त्वं समाश्रितं तथा त्वया-13 प्यत्रैव निश्चखं चेतो विधेयम्"। इति श्रुत्वा संजयर्षिष्टश्चिरं विहृत्य प्राप्तकेवलः सिमः इति ।
त्यक्त्वा ममत्वं मृगयां च संजयः, सकृषचः क्षत्रियसाधुनोदितम् ।
श्रुत्वा विशेषं चरणादरोऽनवत् , विनिरन्यैरपि तविधेयम् ॥ १॥ इत्यन्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रम्यवृत्ती धाविंशे स्तम्ने
एकोनत्रिंशदधिकत्रिशततमं व्याख्यानम् ३२॥
त्रिंशदधिकत्रिशततमं व्याख्यानम् ३३० ॥
अथानुजवनावमाहव्यापारः सर्वशास्त्राणां, दिकप्रदर्शन एव हि । पारं तु प्रापयत्येको-ऽनुन्नवो जववारिधेः ॥१॥
___JainEducation International 2010_05
For Private & Personal use only
www.sainelibrary.org
Page #346
--------------------------------------------------------------------------
________________
**
332 उपदेशपा.
| सर्वशास्त्राणामनुयोगकथानां च व्यापार उद्यमोऽन्यास इति यावत् दिक्प्रदर्शन एव, यथा हि पश्रि- तन.
| कस्य मार्गदर्शको मार्ग दर्शयति परं पुरप्राप्तिस्तु स्वचङ्कमणेनैव, एवं शास्त्राच्यासः तत्त्वसाधनविधि॥१५॥
दर्शकः, पुनर्नवसमुघस्य पारं तु एकोऽनुजव एव प्रापयति नान्यः, श्रीसुगमांगादिषु अध्यात्मजावेन ||
सिद्धिरित्युक्तत्वात् , तेन सशुरुचरणचंचरीकैरात्मस्वरूपनासनतन्मयत्वं निष्पाद्यम् । अत्रार्थे आजी-II दूरीवञ्चकवणिजः संबन्धोऽयम्1 क्वापि नगर एको वणिक्, स च हट्टस्थितः प्रतिवासरं व्यापार चक्रे । अन्यदाऽत्यर्थ सरखाऽऽजीर्येका
तस्यापणे रूपकघयमादाय कर्पासार्थमुपागमत् । कर्पासोऽधुना मोऽस्तीत्युक्त्वा स नैगम एकरूपकस्य | 15| कर्पासं तोलयित्वा तस्यै ददौ । सा तु सरसा विरर्पणात् घयो रूपकयोर्मम कर्पासो दत्त इति ज्ञात्वा र
तमादाय शीघ्रं ययौ । श्रथ स वणिग् दध्यौ-"रूपकोऽयमेको मया मुधा लेने, तदद्यैनमुपजुळे” । इति ध्यात्वा रूपकस्य घृतखएमशर्करागोधुमादिकं लात्वा गृहे प्रेषीत् , जार्यया घृतपूरानचीकरत् ।।
तया च घृतपूरेषु कृतेषु तजामाता मित्रयुतः केनचित्कार्येण पुरान्तरादागतः । ततः सा हृष्टा तैघृतपूरैः || समित्रं तमनोजयत् । यतः स्त्रीणां जामाताऽतीव वजः । तस्मिन् गते च स वणिग् जोजनाय गृहं ॥११॥
गतः। स्वानाविकंजवीक्ष्य कामिनी पप्रच-“हे नितम्बिनि ! कुतो नाद्य घृतपूरास्त्वया कृताः || रमणी जगाद-"स्वामिन् ! ते तु कृताः, परं सत्पात्रे निहिताः, यतः
horror
USASURA
2010
LOL
For Private & Personal use only
Page #347
--------------------------------------------------------------------------
________________
333 किंतु हेतोः कुतोऽप्यत्रा-यातोऽस्मगुहितुः पतिः। समित्रो घृतपूरैस्तै–ोजितो गमनोत्सुकः ॥१॥"
तन्निशम्योत्पन्नविषादो दध्यौ-"मया परार्थमाजीरी वराकी वृथा वञ्चिता, तविप्रतारणात् पापं ! * मयैव वर्ष, घृतपूरास्तु अन्यैर्जग्धाः । यतःBI पापं हि क्रियते मूढैः, स्त्रीपुत्रादिकृते नृशम् । विपाकोऽस्य तु काखेन, स्वयमेवोपजुज्यते ॥१॥"8 5] इति ध्यात्वा बाह्यजूमौ गत्वा देहचिन्तां विधाय सूर्यतापतप्तस्तरोस्तखे विशश्राम, तदैकं साधु है निक्षायै यान्तं वीदयैवं स्माह-"जगवन् ! एहि, विश्रम्य क्षणं मघार्ता शृणु" । मुनिर्ज्ञानी जगौ"स्वकार्ये मया द्रुतं गम्यं, ततो नाहं स्थास्याम्यत्र"।
वणिक् प्रोचेऽन्यकार्येणा-प्यार्य किं कोऽपि गलति । यन्नवनिः स्वकार्येण, मया गम्यमितीरितम् ॥१॥ | उवाच मुनिरन्यार्थे, क्लिश्यन्ते बहवो जनाः । नार्याद्यर्थ विश्यमानः, त्वमेवात्र निदर्शनम् ॥२॥
इत्येकेन वाक्येन स बुधः साधुं प्राह-"स्वामिन् ! यूयं तपःपारणादिकृत्यं कुरुत, पश्चादहं समे-| प्यामि" । ततो मुनिर्निर्दोषाहारेण देहनाटकं दत्त्वा स्वाध्यायं व्यधात् । तदा स तदन्तिके गत्वा धर्ममश्रौषीत्
अतीन्धियं परं ब्रह्म, विशुधानुन विना । शास्त्रयुक्तिशतेनापि, न गम्यं यद्धा जगुः ॥१॥
JainEducation International 2010
For Private & Personal use only
Page #348
--------------------------------------------------------------------------
________________
334
१२
उपदेशप्रा. विज्ञा इति प्राहुः शास्त्राणां युक्तयस्तेषां शतेनापि अनेकागमरहस्यावबोधेनापि निर्मलानुनवम
Iन्तरेण इन्धियज्ञानेनागम्यं परमुत्कृष्टं ब्रह्म चैतन्यं न ज्ञातुं शक्यम् । Is न सुषुप्तिरमोहत्वा-नापि च स्वापजागरौ । कपनाशिट्पविश्रान्तेः, तुर्यैवानुनवे दशा ॥३॥
दशाश्चतस्रः, तत्र बहुशयनरूपा मिथ्यात्वस्थानां, शयनावस्था सम्यग्दृशां, जागराऽप्रमत्तमुनीनां, 8 तुर्या चोत्तरोत्तरा सयोगिकेवतिनां । पुनर्ग्रन्थान्तरे सुषुप्तिस्तीवनिजाघूर्णितचेतसां, साऽनुजवषतो न है। नवेत् , कस्मात् ? अनुजवे मोहरहितत्वात् , तथा स्वापदशा जागराऽपि च न, एतद्दशाक्ष्यं कहपनो-2 पेतम् , अनुजवे कटपना विकटपवती चेतना तस्याः शिटपं विज्ञानं तस्य विश्रान्तिरजावः तस्याः, अतः 8
संपूर्णनयपदेऽनुनवे तुर्या एव दशा वाच्या। है इत्यादिश्रीगुरूपदेशात्प्रबुझो वणिग् गुरुं स्माह- "हे विनो! बन्धूनापृच्छय दीक्षायै यावदहमायामि तावत्पूज्यैरिह स्थेयम्" इत्युक्त्वा गृहे गत्वा स्वजनान् जायां चेति जगाद-"हट्टव्यापाराबाजः स्वरूप
एव बन्यते, तो विदेशवाणिज्यं प्राज्यवानार्थेऽहं करिष्ये । सार्थवाही पावत्र विद्येते, तत्रैकः स्वधन I दत्त्वा ईप्सितं पुरं नयति उपार्जितवित्तमध्याच्च स्वयं लागं न गृह्णाति, वितीयस्तु निजं वित्तं नैव प्रदत्ते, IP
सेवितः सन् पूर्वार्जितं सकलं लुम्पति । तस्माध्यमादिशत केन सार्थनायेन साकमहं ब्रजामि" || 5॥१३॥ H| स्वजनाः प्रोचुः-"जवान् प्रथमेन साकं यातु" । ततः स बन्धुनि?तं तत्रोधाने ययौ ।
ARASAA*SASASLACIAL
2010
XI
For Private & Personal use only
Page #349
--------------------------------------------------------------------------
________________
335
RSS ROGRAMMEROCES
सार्थवाहः क्वास्ति ? इति तैः पृष्टः स एवमवोचत्-"वृक्षाधः स्थितः सिधिपुर्याः सार्थवाहः, एष 8 साधुनिजं धर्मधनं दत्त्वा प्रत्यहं व्यापार कारयति, स्वोपार्जितमध्येऽशमात्रं न कदापि गृह्णाति, तदनेन सह मुक्तिपुरीं कामितां यास्यामि । अन्यः सार्थपस्तु जायादिस्वजनात्मको विज्ञेयः, स हि प्राच्यं धर्मधनं सर्व हन्ति, नवं च न दत्ते । किं च युष्माभिरेव सानन्दं प्रोक्तं यदायेन सह व्रज तस्माद्वन्धुसंबन्धं मुक्त्वा एनं साधुमहं श्रयामि"।
इत्युदीर्य स वणिग्मुनिपार्थे, वन्धुमोहमपहाय महात्मा ।
प्राप सानुलवधर्ममुदारं, सौख्यमत्र च परत्र च खेजे ॥१॥ श्त्यव्ददिनपरिमितोपदेशसाहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ पार्विशे स्तम्ने
त्रिंशदधिकत्रिशततम व्याख्यानम् ३३०॥
समाप्तोऽयं द्वाविंशः स्तम्लः ५
2016
For Private & Personal use only
Page #350
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥१३॥
336
संज.३ ॥अथ त्रयोविंशः स्तम्नः२३॥ एकत्रिंशदधिकत्रिशततमं व्याख्यानम् ३३१ ॥
श्रथ योगत्रयमाहमनोवाक्काययोगानां, चापट्यं मुखदं मतम् । तत्त्यागान्मोक्ष्योगानां, प्राप्तिः स्याउज्जितादिवत् ॥१॥
स्पष्टः । अत्रार्थे सबन्धश्चायम्नन्दिपुरे रत्नशेखरो रूपः । रत्नमत्याद्याः पत्न्योऽजवन् । तयोरपत्यानि मृतवत्सादोषेण न जीवन्ति । अनेकैरुपायैरन्यदा पुत्रो जातः, सोऽपि मृतः इति कृत्वा उत्करटिकायामुज्जितः, दैववशान्न मृतः, पुनः पश्चादहीतः, तस्योतिकुमार इति नाम स्थापितं । यौवनं प्राप्तः, परं मनसाऽत्यन्तमहंकारवान्,8 | कायेन कस्यापि ग्रीवामपि न नमयति, वचसा उर्जाषी, जगत्तृणं मन्यमानः स्तम्ल इव मातापित्रोरपि| न नमति स्म । अन्यदा लेखशालायां पठन् गुरुमवक्-"रे त्वमस्मानपदजनताप्रदत्तकणाहार उच्चा
१२३॥ सन उपविशसि अहं नीचासन उपविशामि" इति इक्कयन् चपेटयाऽऽहत्याध्यापकं जूमौ पातयामास । ततः कुपुत्र इति कृत्वा राज्ञा निष्कासितो देशात्तापसाश्रमे गतः । पर्यस्तिकां बद्धा मुनीनामग्र आसीनस्तापसैः शिक्षितः-“हे महानाग! विनयं कुरु" । सोऽवक्-"जटाजूटमस्तकनस्मलिप्ता-10
GRUPACIOSASSAASAASAS
___JainEducation International 2010_n
Page #351
--------------------------------------------------------------------------
________________
2010]
337
ङ्गेषु नग्नेषु को विनयः ?” । सद्यस्तैर्द्वरे निष्कासितो रुष्टः प्राह - "अहं पितुराज्यं प्राप्य युष्मान् निग्रहीष्यामि " इति संलप्याने गछन् मार्गे सिंहं वीक्ष्य करकृत निशितकरवालो दर्पात्संमुख एव गतवान् । सिंहेन जक्षितः खरो जातः । ततः करजः, ततः पुनरपि नन्दिपुरे पुरोहितस्यैव सुतो जातः । शैशवेऽपि चतुर्दश विद्यापारगो महाहङ्कारवशान्मृत्वा तत्रैव पुरे गायनो कुम्बो जातः । पुरोहितस्तं दृष्ट्वा महास्नेहवान् जायते । इतश्च केवलज्ञानी तत्रागात् । केवली पृष्टः पुरोधसा - “ ममायं रुम्बोऽतीव वल्लनः कथं ?" । केवलिना पूर्वजवसंबन्धः सर्वः प्रोक्तः । तच्छ्रुत्वा गायनोऽपि जातिस्मृतिं प्राप्य श्रीमत्केवला निपरमात्मवचनश्रवणरसिकः पुनः स्वोच्चरणस्वरूपं पप्र । तदा श्री सर्वज्ञेनानेकस्याघादपक्षसमन्वित त्रिकरण योगशुद्धिकरणस्वरूपं प्रकाशितम् । मोक्ष्योगविचारो निरूपितः । तथाहि
मोण योजनाद्योगः, सर्वोऽप्याचार इष्यते । विशिष्य स्थानवर्णार्था - लम्बनैकाग्र गोचरः ॥ १ ॥ श्रत्र मिथ्यात्वादिहेतुगतमनोवाक्कायरूपं योगत्रयं तच्च कर्मवृद्धिहेतुत्वान्न ग्राह्यं, किंतु मोक्षसाधनहेतुभूतं ग्राह्यम् । सकलकर्मक्ष्यो मोक्षः, तेन योजनाद्योग उच्यते, स च सर्वोऽप्याचारो जिनशासनोतश्चरण सप्ततिकरण सप्ततिरूपो मोक्षोपायत्वाद्योग इष्यते । तत्र विशेषेण स्थान १ वर्ण २ अर्थ ३ आलम्बन ४ एकाग्रता । इति पञ्चप्रकारो योगो मोक्षोपायहेतुर्मतः इति, अनेनैतदुक्तम् - अनादि| परजावासक्तानां जवज्रमणग्रहात् पुजलजोगमग्नानां न जवत्ययमजिप्रायः, यतोऽस्माकं मोदः साध्योऽस्ति, | स च गुरुस्मरणतत्त्व जिज्ञासा दियोगेन स्वरूपनिर्मलं निःसङ्गं परमानन्दमयं परमात्मानं संस्मृत्य तत्कथा
Page #352
--------------------------------------------------------------------------
________________
338
उपदेशप्रा. श्रवणप्रीत्यादिकं करोति, स च परम्परया सिद्धयोगी स्यात् । न हि मरुदेवा वत्सर्वेषामह्पप्रयासेन सिद्धि:, तस्या हि पाशातनादिदोषकारकत्वेन निःप्रयासा सिद्धि:, अन्यजीवानां चिराशातनाबछगाढ कर्मशां ॥ १५४ ॥ तु स्थानादिक्रमेणैव जवति । तत्र स्थानं वन्दन क कायोत्सर्गशरीरावस्थानमासनमुद्रादिकं च १ । वर्णः अक्षरः शुद्धोच्चाररूपः २ । अर्थो वाक्यस्य जावार्थः ३ । श्रालम्बनं वाच्ये पदार्थेऽर्हत्स्वरूपे उपयो| गस्यैकत्वम् ४ । एकाग्रता शुद्धस्वरूपे निश्चलत्वम् । यावत्यानैकत्वं न भवति, तावन्यासमुझावर्ण - शुद्धिपूर्वकमावश्यकचैत्यवन्दनप्रत्युपेक्षणादिकमुपयोगचापयवारणार्थमवश्यं करणीयं महाहितकरं सर्वजीवानां तेन स्थानवर्णादिक्रमेण तत्त्वप्राप्तिरिति ।
2010
योगपश्च के बाह्यान्तरङ्गसाधकत्वमुपदिशति
कर्मयोगघयं तत्र, ज्ञानयोगत्रयं विदुः । विरतेष्वेष नियमात्, बीजमात्रं परेष्वपि ॥ २ ॥ तत्र मोक्षसाधनयोगे स्थानवर्णस्वरूपं कर्मयोगघयं बाह्यं, अन्यत् योगत्रयं ज्ञानरूपमान्तरीयकम् एष पञ्चप्रकारो योगो विरतेषु देशविरतसर्वविरतेषु नियमाद्भवति । अत्र योगपञ्चकं चापश्यत्यागहेतुकमपरेषु मार्गानुसारिप्रमुखेषु वीजमात्रं जवति ।
इत्यादिधर्मोपदेशं श्रुत्वा संसारासारतां मत्वा पुरोहितकुम्बौ घावपि धर्मं कृत्वा स्वर्गं गतौ क्रमान्मुक्तिं यास्यतः ।
स्तंज. १३
॥ १२४ ॥
Page #353
--------------------------------------------------------------------------
________________
339 स्थानादयः पञ्चविधाः सुयोगा, मोक्षस्य प्राप्त्यर्थमिहोदितास्ते ।
धृतास्त्रिशुद्धयोनितसाधुनाऽन्यैः, पूर्णादरस्तेषु तथा विधेयः ॥ १॥ श्त्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ त्रयोविंशे स्तम्ने
एकत्रिंशदधिकत्रिशततमं व्याख्यानम् ३३१ ॥
Hamamalene
ACCASSACROS
कटक
छात्रिंशदधिकत्रिशततमं व्याख्यानम् ३३२ ॥
अथ यज्ञस्वरूपमाहब्रह्माध्यगननिष्ठावान् , परब्रह्मसमाहितः। ब्राह्मणो लिप्यते नाघे-नियागप्रतिपत्तिमान् ॥ १ ॥
ब्राह्मणो मुनिः व्यनावब्रह्मचर्यवान् अधैः पापैर्न लिप्यते न खेपवान जाति कृती नाहए ब्रह्माध्ययननिष्ठावान् ब्रह्माध्ययनमाचाराङ्गप्रथमश्रुतस्कन्धनवमाध्ययन, स्मिका विद्या भांदा। तान् । पुनः परब्रह्मसमाहितः परब्रह्म शुधात्मस्वरूपं, तेन समाहितः समाविमनः । पुनः नियागम-181 तिपत्तिमान् नितरां निश्चयेन वा यागः कर्मदहनं तस्य प्रतिपत्तिमान निष्पत्तिमान् ।
अत्र यागशब्दस्य वर्णनं विधीयते-तत्र यागो यज्ञः, स च विविधः अव्ययको जावयज्ञश, व्ययझे
2969
____JainEducation international 2010
For Private Personal use only
Page #354
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥१५॥
340 गोमेधनरमेधगजमेधनागमेधादिके ध्रुवं प्राणिवधः स्यात् । यज्ञाचार्यास्तु श्वं निघृणं वाक्यं जल्पन्ति- स्तन. २३ यज्ञार्थ पशवः स्रष्टाः, स्वयमेव स्वयम्नुवा । यज्ञस्य जूत्यै सर्वस्य, तस्माद्यज्ञे वधोऽवधः ॥१॥ |
औषध्यः पशवो वृक्षाः, तिर्यञ्चः पक्षिणस्तथा । यज्ञार्थ निधनं प्राप्ताः, प्राप्नुवन्त्युवितिं पुनः ॥२॥ तिलैव्रीहियवैर्मारैरजिमूलफलेन वा । दत्तेन मासं प्रीयन्ते, विधिवत् पितरो नृणाम् ॥ ३॥ धौ मासौ मत्स्यमांसेन, त्रीन्मासान् हारिणेन तु । औरत्रेणात्र चतुरः, शाकुनेनेह पञ्च तु ॥४॥ पएमासांश्चागमांसेन, पार्षतेनेह सप्त वै । अष्टावेणस्य मांसेन, रौरवेण नवैव तु ॥५॥ दश मासांस्तु तृप्यन्ति, वराहमहिषामिषैः । शशकर्मयोमासेन, मासानेकादशैव त॥६॥ संवत्सरं तु गव्येन, पयसा पायसेन तु । वाीणसस्य मांसेन, तृप्तिर्षादशवार्षिकी ॥७॥ इति स्मृत्युनुसारेण, पितॄणां तर्पणाय या। मूटैविधीयते हिंसा, साऽपि मुर्गतिहेतवे ॥ ७॥ ति योगशास्त्रे दितीयप्रकाशेऽप्युक्तम् । स्मार्तानां शिदावाक्यं प्रबोधचिन्तामणौ चोक्तम्यदि वैदिकमन्त्राणां, शक्तिरुपुष्यते विजैः । तद्व्यापारं विना हन्तु-विमुञ्चन्तामसूनजाः ॥ १॥18॥ यदि वैदिकमन्त्राणां, शक्तिः प्रामाण्यमश्नुते । तत्तया मार्यमाणाना--मजानां माऽस्तु वेदना ॥२॥ यदि वैदिकमन्त्राणां, शक्तिरस्त्यतिशायिनी । तत् किं देवा न तय॑न्ते, व्याप्रैः शान्तिकृत हुतैः ॥३॥२॥१५५॥ तन्मन्त्रैः परिणीतानां, वैधव्यं वीक्ष्य योषिताम् । कथं नाम कृती वेद, वेदस्याव्यभिचारिताम् ॥४॥ येषां पश्चेन्धियप्राणि-नाशे नाशवते मनः। कुन्थुपूतरकादीनां, वधे तेषां कुतः कृपा ॥५॥
2010-01
For Private & Personal use only
Page #355
--------------------------------------------------------------------------
________________
2010_0
341
वो धर्मं जलं तीर्थ, गौर्नमस्या गुरुगृही । अग्निर्देवो द्विजः पात्रं येषां तैः कोऽस्तु संस्तवः ॥ ६ ॥ श्री धनपाखपरिमतेन अव्ययागवर्णनमपि न विहितं तथाहि - श्री जोजनृपेणैकश्वागो हन्तुमानीतोऽस्ति, स च बूबू करोति स्म । तदा सर्वैरन्यपरिमतैः स वर्णितः । ततो राजाऽवग्धनपाल - "त्वमपि स्वबुद्ध्या यज्ञस्तुतिं कुरु" । तदा श्रावको धनपालः स्माह - "नूप ! सौ वागस्त्वां कथयतिनाहं स्वर्गफलोपोगर सिको नाभ्यर्थितस्त्वं मया, संतुष्टस्तृणक्षणेन सततं साधो न युक्तं तव ।
स्वर्गे यान्ति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो, ।
यज्ञ किं न करोषि मातृ पितृनिः पुत्रैस्तथा बान्धवैः ॥ १ ॥”
इति श्रुत्वा राजा रुष्टः पुनः समयं लब्ध्वा प्रसन्नीकृतः परं स्वनियमव्रतहानिर्न कृतेति । अन्योऽपि संबन्धश्चायम्
अवन्त्यां विप्रो रविगुप्तः, स च प्रत्यहं स्वशास्त्रयुक्तिनिर्लोकानां पुरो यज्ञधर्मवर्णनं करोति - वेदविहिता हिंसा न दोषाय, प्रत्युत यज्ञसूरिकारकठागादीनां महाफलं प्रजायते । इत्यादि प्ररूपयन् आयुः पूर्णे मृत्वा तृतीयनरके उत्पन्नः । ततोऽनन्तकालं यावत् परिभ्रम्य काम्पिल्यपुरे वामदेवनामा विप्रोऽभूत्, तत्राप्यश्वमेधादिस्तवनां तनोति स्म, निशाजोजनाद्यनदयाणि प्रत्यहं जक्षयति, तस्य सुमित्रनामा श्राद्धः सुहृत् संजातः, स च तस्मै शिक्षां ददाति -
Page #356
--------------------------------------------------------------------------
________________
उपदेशप्रा.
342 "गगानारटतः क्वीव-दृशो व्यापाद्य निर्दयम् । धर्म वदन्तो यज्वानः, शौनिकानतिशेरते ॥१॥
हिंसाऽप्यहिंसा वेदोक्ते-त्याहुरागमरागतः। ये निर्विचारचित्तास्ते, चार्वाकाय शपन्ति किम् ॥२॥ ॥१५६॥
इत्यादि श्रुत्वा तं प्रत्याह-“हे मित्र! जैनैस्त्वं विप्रतारितोऽसि मुग्धत्वेन" । श्राशः प्राह-"निःस्पृ-18 साहस्य विप्रतारणं किमर्थम् ? तेन तस्य को लानः? न कोऽपि” इति । अथान्यदा श्राधेन स वामदेविविप्रोऽपरनामे विवाहोत्सवे प्रारब्धे साधं नीतः, अन्तरैकत्र ग्रामे स्थितः, तदा सन्ध्यासमयोऽनत् , २ श्राधेन चतुर्विधाहारप्रत्याख्यानं विहितम् । विप्रस्तु रात्रावेवाशनादि निष्पाद्य जोजनार्थमुपविशन् । श्रा मित्रं निमन्त्रयामास- "हे मित्र! समागनु जोजनाय, अद्यापि रात्रिन जाता, सन्ध्यासमयोऽस्ति, दीपज्योतिर्विधाय नुवहे" । श्रायः स्माह-"यतः| रयणिजोयण जे दोसा, ते दोसा अंधयारम्मि । जे दोसा अंधयारम्मि, ते दोसा संकमे मुद्दे ॥१॥ He दीपप्रजया तु रात्रौ अनेकपतकादिजीवा श्रागत्य पात्रे पतन्ति, मम तु रात्रिलोजनविषये विविधं ।
त्रिविधेन प्रत्याख्यानमस्ति" । ततः स जैनगुरुं निन्दन् जोजनार्थ स्थितवान् । स्तश्च रन्धनपात्रमध्ये द देवादहिः पाचितोऽज्ञानतया, जोजनानन्तरं विषं व्याप्तं, श्रावको धर्ममन्त्रेण सञ्जीकृतः, श्राधेन केवसि-1 समीपे नीतः, तत्र पूर्वनववार्ता श्रुत्वा प्रवुद्धः जावयज्ञस्वरूपं पान । केवली स्माह
इन्धियाणि पशून् कृत्वा, वेदी कृत्वा तपोमयीम् । अहिंसामाहुति दद्या-देष यज्ञः सनातनः ॥१॥
RANARASTRA
JainEducation International 2010
Page #357
--------------------------------------------------------------------------
________________
SISUSHIHEREHEHUSES
343 PL इति श्रुत्वा ज्ञावयज्ञकरणे रसिको विप्रो गृहं गत्वा निजं पितरं पाह-"अहं दीक्षां खास्ये” ।
पित्रोतम्-"गतिरपुत्रस्य नास्ति' । तेनोत्तरं दत्तम्4 जायमानो हरेन्नार्या, वर्धमानो हरेश्चनम् । वियमाणो हरेत् प्राणान् , नास्ति पुत्रसमो रिपुः ॥१॥ इत्यादियुक्त्या पितरौ प्रतिबोध्य दीक्षां जग्राह ।
भव्ययागमपहाय केवखि वाक्यतो विदितजावयज्ञकृत् ।
वोमदेव निजवक्रतां त्यजन् , सोऽचिरेण शिवसौख्यमाप्तवान् ॥१॥ श्त्यन्ददिनपरिमितोपदेशसङ्गहाख्यायामुपदेशप्रासादग्रन्धवृत्तौ त्रयोविंशे
स्तम्ले पात्रिंशदधिकत्रिशततमं व्याख्यानम् ३३५ ॥
त्रयस्त्रिंशदधिकत्रिशततमं व्याख्यानम् ३३३॥
अथ अन्यन्नावपूजामाहस्या दोपासनारूपा, अन्यार्चा गृहमेधिनाम् । श्रन्नेदोपासनारूपा, साधूनां जावपूजना ॥१॥ गृहस्थानां दोपासनारूपा श्रात्मनः सकाशादईन् परमेश्वरो जिन्नो निष्पन्नानन्दचिपिलासी तस्यो१ लुप्तप्रथमान्तमेतत् .
उ०२७
___ JainEducation international 2010
For Private
Personal use only
Page #358
--------------------------------------------------------------------------
________________
344 उपदेशप्रा.पासना सेवना तपा निमित्तासम्बनरूपा अव्यपूजा योग्या स्यात् । साधूनां तु अनेदोपासनारूपा परमा-II स्तन. ५३
त्मनः सकाशात् स्वात्मनोऽनेदरूपा जावपूजनोचिता । यद्यपि सविकट्पन्नावपूजा गुणस्मरणबहु॥१७॥
मानोपयोगरूपा जावार्चा गृहिणां जवति तथापि निर्विकटपोपयोगस्वरूपैकत्वरूपा जावपूजा निम्रन्या
नामेव । अत्रार्थे संबन्धश्चायम्तो श्रीपुरे जितारिज़पोऽभूत् । तत्र धनसारवणिग् वसति स्म । स गृहस्थो दरिडी कुत्राप्यादरं नामोति,
परं प्रकृत्या सरखः प्रत्यहं सशुरूपदेशं शृणोति स्म । अन्यदा स धनसारो वणिग् विनययुक्तो दीनवाण्या एवं पप्रच-हे स्वामिन् ! अहं दरिजी मुखी निर्धनः कथमनवम्?" । तदा गुरुणोक्तम्त्वया पूर्वनवे श्रीजिनार्चा न विहिता, तेन त्वं मुखी जातः । अधुना अव्यनावपूजां विधेहि, येन तव मुःखक्ष्यः स्यात् । तत्र जावपूजास्वरूपं च पूज्यपादैरुक्तम्। दयाम्नसा कृतस्नानः, संतोषशुलवस्त्रनृत् । विवेकतिलकनाजो, जावनापावनाशयः॥१॥ | अक्तिशानघुसणो-म्मिश्रपाटीरजज्वैः । नवब्रह्माङ्गयुग्देवं, शुझमात्मानमर्चय ॥ ॥
हे उत्तम! नवप्रकारब्रह्मचर्यरूपनवाङ्गधारिदेवं शुघमात्मानमनन्तज्ञानादिपर्यायमर्चय पूजां कुरु । कीदृशो भूत्वा ? दया अन्यज्ञावस्वपरप्राणरक्षणरूपा सैवाम्लो जलं तेन कृतं स्नानं पावित्र्यं येन सः, ॥१५॥ है संतोषः पुजवपिपासाऽनावः तदेव शुजवस्त्रं तधारकः, विवेकः स्वपरविनजनरूपज्ञानं तदेव तितकं
तेन शोजमानः, पुनर्जावना अक्षुणैकत्वरूपा तया पावनः पवित्र श्राशयोऽभिप्रायो यस्य सः, ६
2010
Page #359
--------------------------------------------------------------------------
________________
MRI पुनर्जक्तिः आराधना अश्या च प्रीतिः 'एस के परम एवंरूपा ते एव घुसणं चन्दनं तेनोन्मिनं पाटीरज कुजूम तस्य वैः रसैः स्वात्मदेवमर्चयेति ।
हमापुष्पनजं धर्म-युग्मं दोमध्यं तथा । ध्यानातरणसारं च, तदने विनिवेशय ॥३॥ मदस्थाननिदात्यागः, खिखाने चाष्टमङ्गलम् । ज्ञानाग्नौ शुधसङ्कटप-काकतुए; च धूपय ॥ ४ ॥
प्राग्धर्मलवणोत्तारं, धर्मसंन्यासवहिना । कुर्वन् पूरय सामर्थ्य, राजन्नीराजनाविधिं ॥५॥ | इत्यादि जावपूजास्वरूपं यं विशेषेण ग्रन्थान्तरात् । जिनपूजास्नात्रगुणग्रामस्तुतिस्तवनादिकरणादप्राप्तदर्शनानां सम्यक्त्वप्राप्तिः, ये तु प्राप्तदर्शनगुणास्तेषामपि दायिकनावोत्पत्तिः रत्नत्रयकारणं च जिनार्चा भवेत् । यतः- "थयथुश्मंगलेणं ते जीवे किं जणइ ? गोयमा ! थयथुश्मंगलेणं जीवा 8 | नाणदंसणचरित्तलानं जण” इति वचनात् । श्रीजिनार्चातः पौगलिकसंपत्तिः सार्वभौमशक्रपदवीराज्यधनधान्यादिरूपा, तथा चिदानन्दसंपत्तिः, एतफुलयलदमीप्रापकरण)हेतुका श्रीजिनसेवा स्यात् ।।
इति धर्मदेशनां श्रुत्वा धनसारो गुरूनापृच्छयायप्रति श्रीमदहत्पूजां विना मुखे पानीयं न ६ हेप्यमित्यनिग्रहं गृह्णाति स्म । तद्दिनमारन्य श्रेष्ठी नित्यमेव श्रीजिनेश्वरप्रतिमानां केशरचन्दनकर्पू
रादिना सुरलिजातिपद्मचम्पककेतकीमालतीमुचुकुन्दादिपुष्पैश्च पूजां करोति स्म त्रिकरणशुद्ध्या । अनया रीत्या निरन्तरं बहुमानतः श्रीसर्वज्ञानुतां ज्ञानदृक्पथमवतार्य पूजां कुर्वता धनसारेण बहु
१ दर्शनं सम्यक्त्वम्.
___JainEducation International 2010_001
Page #360
--------------------------------------------------------------------------
________________
संज.३३
346 उपदेशप्रा.
पुण्यमुपार्जितम् । ततः पुण्योदयादनेकप्रकारेण खदमीगृहे प्रकटीबजूव । ततो विशेषेण जिनजाति
विदधानः श्रेष्ठी सप्तहेत्र्यां धनं वपति स्म । यमुक्तम्-"जिणलवण १ बिंब घुक्षय ३ संघ सरूवा 2 ॥१५॥ 18य सत्त खित्ताई। एवमहर्निशं प्रव्यपूजां लावपूजां च कुर्वाणो धनसारश्रेष्ठी सम्यग्दर्शनं लब्ध्वा |
त स्वर्गायुष्कं बद्धा नरजवायुः संपूर्णीकृत्य प्रश्रमस्वर्गे सुरोऽभूत् । ततश्चयुत्वा महाविदेहे उत्तमार्यकुखेडवतीर्य ससुरुसमीपे चरणं गृहीत्वा मुक्तिं प्रापेति।
श्रीश्राधधर्मा धनसारनामा, पूजाफलं शीघमिहैव खेने।
साधुत्वरूपे धृतनावपूजा-योगेन मुक्ति स खलौ विशुझ्या ॥१॥ श्त्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ त्रयोविंशे
स्तम्ने त्रयस्त्रिंशदधिकत्रिशततमं व्याख्यानम् ३३३॥
00-200
चतुस्त्रिंशदधिकत्रिशततमं व्याख्यानम् ३३४ ॥
अथ ध्यानस्वरूपमाह ध्याता ध्यानं तथा ध्येय-मेकतावगतं त्रयम् । तस्य ह्यनन्यचित्तस्य, सर्वपुःखयो भवेत् ॥ १॥ 15॥१०॥ ध्याता श्रात्मा, ध्येयं ध्यातुर्योग्य तत्स्वरूपं, ध्यानं ध्येयैकाग्रता, एतत् वयं यस्य पुरुषस्य एकता-16)
__JainEducation International 2010
Page #361
--------------------------------------------------------------------------
________________
347 वगतम् एकत्वप्राप्तं तस्यानन्यचित्तस्य तद्रूपचेतनामयस्य चईत्स्वरूपात्मस्वरूपतुस्योपयोगस्य सर्वभुःख | समस्तस्वगुणावरणरूपं तस्य लयः स्यात् । अत्रार्थे पकर्षिसंबन्धश्वायम्
| क्वाप्यनगारः कश्चित्तपोऽतिऽस्तपं मासपणादिकमाचरन् नित्यमुधानादिषु स्थितः स्वात्मानं ।। 18| ध्यायति । तशुणरञ्जिता काचिद्देवता तं मुनि प्रत्यहं ननाम स्तुतिं विधाय चावोचत्-“हे निम्रन्थ ||६|| हिमचितं कार्य प्रसद्य कथनीयम्"। श्रयैकदा स मुनिः कस्यापि विप्रस्य फुर्वाक्यं श्रुत्वा जातकोपस्तेन समं है।
योद्धं प्रववृतेतराम् । तेन विजेन स कुरक्षामदेहः आपको मुट्यादिनिहत्वा पृथ्व्यामपात्यत । मुहुर्मुडपिजेन तामयित्वा स मुमुचे । ततः रुपकोऽपि कथञ्चन स्वस्थानमगमत् । अथ विजावर्या विना-8 निर्जासुरा सुरी मुनिपार्वे समाजगाम पूर्ववत् तत्पादौ प्रणनाम । रुपकस्तु तां देवीं न किश्चिकजप । श्रज पन्तं तं साधु देवता पाठ-"स्वास्मिन् ! कुतोऽपराधादद्य मां न जापसि?" । ततो वाचंयमोऽप्युच्चैरित्युवाच-विजेन हन्यमानोऽपि यन्नाहं त्वया रक्षितः ममापकारिणश्च तस्य न किञ्चिदपकृतं ततो वाणीमात्रेण प्रीतिकारिणीं त्वां न वादयामि" । तदाकये स्मितविच्चुरिताधरा है देव्यत्यधात्-"यदाऽन्योऽन्यविलग्नयोर्युवयोर्युजमनवत्तदा कौतुकदर्शिन्यहमपि तत्रैवाजूवं, किंतु तदा । कोपाविष्टौ तुटयौ युवां दृष्टौ मया, तेन का साधकः कश्च विज इति नाहमासिषं, तस्माद्युप्मवहां विप्रशिक्षां च न व्यधाम्" । इति श्रुत्वा पकः शान्तकोपाटोप इत्यब्रवीत्
"सूनृता प्रेरणा देवि !, त्वयाऽसौ विहिता मम । तदमुष्यातिचारस्य, मिथ्यामुष्कृतमस्तु मे ॥१॥
QASHSLSLSSSSSSS
ASSOSACCAGIGIGASSASLAAS
2016
For Private & Personal use only
Page #362
--------------------------------------------------------------------------
________________
348 उपदेशप्रा. हे देवि! मया ध्यानशास्त्रं बहुयत्नैः पवितं पाठितं श्रुतमनुमोदितं च, परं कार्योत्पत्तौ न स्मृति- संज. ५३
पथमागतम् । यतः॥१५॥
शून्यं ध्यानोपयोगेन, विंशतिस्थानकाद्यपि । कष्टमात्रं त्वनव्याना-मपि नो पुर्खनं भवेत् ॥ १॥ I ध्यान चित्तैकाग्रतारूपं तफुपयोगेन शून्यं विंशतिस्थानकादि तपोव्यूह कायक्वेशरूपं, तत्तु अन्नव्यानामपि | नो मुख नवेत् बाह्याचरणं जिनोक्तमपि बहुशोऽनव्यैः कृतपूर्वमिति। अथ ध्यानकारकस्य स्वरूपमाह
जितेन्जियस्य धीरस्य, प्रशान्तस्य स्थिरात्मनः । सुखासनस्य नासाग्र-न्यस्तनेत्रस्य योगिनः॥१॥ * रुघबाह्यमनोवृत्ते-र्धारणाधारया रयात् । प्रसन्नस्याप्रमत्तस्य, चिदानन्दसुधालिहः ॥२॥ BI साम्राज्यमप्रतिबन्ध-मन्तरेव वितन्वतः । ध्यानिनो नोपमा लोके, सदेवमनुजेऽपि हि ॥ ३ ॥
सुरनरसहिते खोके, अत्र तिर्यड्नारकयोरग्रहणं तयोऽगतित्वात् , अर्थात् त्रिजुवने ध्यानिन उपमा | सादृश्यं नास्ति । किं कुर्वतो ध्यानिनः ? अन्तरेव आत्ममध्य एव अप्रतिधन्वं बाह्यान्तरविपक्षरहितं । साम्राज्यं स्वगुणसंपत्स्वनावपरिवारोपेतं राज्यं स्वाधीनं विस्तारयतः । पुनः कथंजूतस्य ध्यानिनः जितेन्धियस्य धीरस्य स्ववीर्यसामर्थ्येन परीषहोपसर्गेऽप्यकम्पस्य । पुनः प्रशान्तस्य कषायोजेकमुक्तस्य पुनः स्थिरात्मनः साधनपरिणतो निश्चल श्रात्मा यस्य स तस्य । पुनः सुखासनस्य सुखमयमासनं पद्मासनादि यस्य तस्य । पुनः नासाग्रे चापट्यरोधनाय न्यस्ते स्थापिते खोचने येन तस्य । पुनः योगिनो रत्नत्रयमग्नस्य (निश्चलयोगत्रिकस्य वा) पुनः ध्येये चित्तस्य स्थैर्यबन्धनं धारणा तस्या धारया धारणाधारया 2
2010
For Private & Personal use only
Page #363
--------------------------------------------------------------------------
________________
349 रयात् शीघं रुधबाह्यमनोवृत्तेः रुघा वाह्या मनोवृत्तिर्मनोव्यापारो येन तस्य । पुनः प्रसन्नस्य मनःकालुष्य-18 रहितस्य । पुनः अप्रमत्तस्य श्रज्ञानाद्यष्टप्रमादरहितस्य । पुनः चिदानन्दसुधाविहः ज्ञानानन्दास्वादकस्य ।
एतादृशस्य ध्यानिनः तुलना केन क्रियते न केनापीत्यर्थः।। IPI इत्याद्यनेकविधं ध्यानशास्त्रमुखञ्चय मयाऽयोग्यं कृतं, तन्नाईम्" । ततो निश्चलमनसा ध्यानं करोति देवाद्युपसर्गेष्वपि पूर्ववन्न चापट्यं तनोति स्म, मेरुरिव निश्चलं ध्यायन् स्वर्गमखंचकारेति ।
ततो यतिं तं प्रणिपत्य सत्य-नक्त्या निजं धाम जगाम देवी । ध्यानात्प्रमुक्तो मुनिरक्षतुल्यः, कष्टेऽपि सख्यानमतो न हेयम् ॥ १ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ त्रयोविंशे
स्तम्ने चतुस्त्रिंशदधिकत्रिशततमं व्याख्यानम् ३३४ ॥ ॥ पञ्चत्रिंशदधिकत्रिशततमं व्याख्यानम् ३३५ ॥
श्रथ दुनिस्थानान्याहत्रिषष्टिानस्थानानि, उत्पन्नान्यातरौषतः । तत्स्वरूपं लिखामि दि-तीयप्रकीर्णसूत्रतः ॥१॥ स्पष्टः । उरपच्चरकाणपयन्नासूत्रपाठस्तु 'अन्नाणकाणे' इत्यादिज्ञेयः । तथाहि-अज्ञानध्यानम्अज्ञानमेव श्रेयो व्याख्यानकरणाद्यायासानावात् एवं मनसि चिन्तनं, पञ्चमीदृष्टान्तोक्तवसुदेवाचार्य
COSACCOGLIOSO
2010
For Private & Personal use only
Page #364
--------------------------------------------------------------------------
________________
350 उपदेशप्रा.स्येवेति न ध्येयम् १ । अनाचारो ऽष्टाचारः तख्यानं वरदावं ध्यायतः कोकणसाधोरिव शिष्यदेवा- संज. ५३
नामनागमनामुत्पबजितुकामस्याषाढसूरेरिव वा २ । कुदर्शनं बौधादिरूपं तस्य ध्यानं सुराष्ट्राश्रावस्येवर ॥१६॥ ३। क्रोधध्यानं कूलवालकगोशालकपालकनमुचिशिवजूतिप्रकृतीनामिव ।। मानध्यानं बाहुबलिसुनू-IPI
|मपरशुरामाजिनिवेशागतसङ्गमादीनामिव ५। परविप्रतारणरूपा माया तस्या ध्यानं मायाध्यानम् श्राषाढ-18/
जूतिसाधोरिव ६। खोजध्यानं सिंहकेसरिसाधोरिव रागोऽनिष्वङ्गमात्रं, सच कामरागस्नेहरागदृष्टिरागनेदानिधा, तत्र कामरागो विष्णुश्रियां विक्रमयशोराजस्येव, स्नेहरागो दामन्नकश्वशुरश्रेष्ठिन इव स्वपुत्रमरणश्रवणतो हृदयस्फोटात् , दृष्टिरागो ब्रह्मलोकादागत्य स्वदर्शनानुरागतः स्वशिष्यं प्रति 'श्रासुरे 8 रमसे' इत्यादि जणतः कपिलस्येव, तस्य ध्यानं न कार्यम् । अप्रीतिमात्रं परजोहाध्यवसायो वा घेष
स्तस्य ध्यान मधुपिङ्गापेप्पलादयोरिव, हरिवंशोत्पत्तौ वीरकदेवस्येव वा ए। मोहनं मोहः तस्य ध्यान, IS मोहाविष्णुतनुं वहतो बललषस्येव १५ । वा संजाव्यमानखानस्यार्थस्या जिलाषातिरेकः तस्या ध्यान-18
मिलाध्यान, मापक्ष्यार्थिनः कोटिसुवर्णवाजेऽपि प्रवर्धमानखोजस्य कपिलस्येव ११ । मिथ्या विपर्यस्तदृष्टित्वं तथ्यानं मिथ्याध्यानं जमालिगोविंदप्रकृतीनामिव १२। मूर्वाऽत्यर्थ पूर्वप्राप्तस्य राज्यादेरजि-15 वङ्गः स्वपुत्राणां जातमात्राणां हिंसकस्य कनकध्वजस्येव १३ । शङ्कनं शङ्का संशयकरणं तस्य ध्यानं डू शङ्काध्यानम्, अव्यक्तवादिनामाषाढाचार्य शिष्याणामिव ,१५ । अन्यान्यदर्शनाग्रहः कासा तश्यानं ॥१६॥
१ क्षेत्रदावम्.
2010
For Private & Personal use only
SE
Page #365
--------------------------------------------------------------------------
________________
351
REASOSARAMANG
काङ्क्षाध्यानम् ‘कपिला इत्थं पि हयं पि' इतिवदतो मरिचेरिव १५ । गृधिः आहारादिष्वत्यन्तमा-2 काटा तस्या ध्यानं गृधिध्यानं मथुरामङ्गुसूरेरिव कएमरिकराजस्य मुक्तव्रतस्येव वा १६ । आशा परस-15 कवस्तुप्राप्त्यजिलापरूपा तस्या ध्यानमाशाध्यानं निघृणब्राह्मणपाथेयं प्रति निःपाथेयस्य मूलदेवस्येव । १७ । तृषा परीषहोदयजन्यः पीमाविशेषः तया यद् ध्यानं तृषाध्यानं तृषार्तस्य मार्गे गलतो जनकसाधु-IA सहितस्य कुलकस्येव १७ । लुधया यख्यानं कुधाध्यानं राजगृहोद्यानागतलोकान् प्रति हनना यो-18 स्थितस्य मकस्येव १ए । अटपकालगम्योऽध्वा पन्थाः तस्य ध्यानं पअिध्यानं पोतनपुरमार्ग गवेषयतो वटकलचीरिण इव २० । विषममार्गः महान् पन्थाः तस्य ध्यानं विषममार्गध्यानं सनत्कुमारं गवेषयतो
महेन्द्रसिंहस्येव, ब्रह्मदत्तगवेषकस्य वा वरधनस्येव २१ । निजापरतन्त्रस्य ध्यानं निजध्यानं स्त्यानद्दि-18 सानिया महिषमांसजनक १ हस्तिदन्तोत्पाटक २ मोदकाभिलाषुक ३ साधूनामिव २५। निदानं स्वर्ग-1
मादिशक्षिप्रार्थनं भवान्तर विषयं नवप्रकारं तस्य ध्यानं निदानध्यानं नन्दिपेणसंजूतिजौपद्यादीना-1 मिव २३ । स्नेहो मोहोदयजः प्रीतिविशेषः पुत्रादिष्वत्यन्तानुरागः मरुदेवीसुनन्दाऽर्हन्नकमात्रादीनासानिव २४ । कामो विषयानिलाषस्तस्य ध्यानं कामध्यानं हासाप्रहासाप्रटोजितस्य कुमारनन्दिस्वर्ण
कारस्येव रावणस्येव वा २५ । अपमानतः परगुणप्रशंसायामी(ई)ऱ्यांतो वा चित्तस्य कलुषनावः || | कालुष्यं मलीनता तस्य ध्यानं कालुष्यध्यानं बाहुसुबाहुप्रशंसामसहमानयोः पीठमहापीउयोरिव सिंहगुहा-18 वासिसाधोरिव वा २६ । कलहो वाचिका राटिः तस्य ध्यान रुक्मिणीसत्यनामयोः व्यतिकरे कम
Jain Education international 2010 IN
Page #366
--------------------------------------------------------------------------
________________
352 उपदेशपाखामेलाज्ञाते नारदस्येव १७। युधं वैरिप्राणव्यपरोपणोऽध्यवसायस्तस्य ध्यानं बन्धुहलविहलविनाशे तंत्र. १३
दाचेटकेन सह कोणिकस्येव २७ । निर्गतं युधं प्राणप्रहाणरूपमधमं यस्मात्तत् नियुछ यष्टिमुष्ट्यादिजिरेवी ॥१६१॥ जयकारकं तस्य ध्यानं नियुधध्यानं बाहुबखिजरतयोरिव २५ । सङ्गः परित्यक्तेष्वपि पुनः संयोगाजिसाषः ||
| तस्य ध्यानं सङ्गध्यानं राजीमत्यां रथनेमेरिव नागिखायां जवदेवस्येव वा ३० । सङ्ग्रहोऽत्यन्तमतृप्त्या । त धनोपार्जनं तस्य ध्यानं सङ्ग्रहध्यानं मम्मणस्येव ३१ । व्यवहारः स्वकार्यनिर्णयार्थ राजकुखादौ न्याय-3
कारणं तस्य ध्यानं व्यवहारध्यानं स्वपुत्रनिर्णयार्थ घयोः सपल्योरिव ३ । क्रयणं क्रयो सानार्थमल्प-8 18मूटयेन बहुमूट्यवस्तुग्रहणं, विक्रयणं विक्रयो बहुना सूटयेनापमूटयवस्तुदानं, क्रयश्च विक्रयश्च क्रयका विक्रयौ तयोर्ध्यानं क्रयविक्रयध्यानं कर्पासविकायकवणिज श्व ३३ । अनर्थदएको निःप्रयोजनं हिंसा-5 दिकरणं तस्य ध्यानमनर्थदएमध्यानं उर्दान्तमत्ततया वैपायनं स्खलीकुर्वतां शाम्बादीनामिव ३४॥ श्राजोगो ज्ञानपूर्वको व्यापारस्तस्य ध्यानमानोगध्यानं विप्रनेत्राभिप्रायेण फलान्यपि मर्दयतो ब्रह्मदत्तस्येव ३५ अनाजोगोऽत्यन्तविस्मृतिस्तस्य ध्यानमनानोगध्यानं विस्मृतचारित्रस्य प्रसन्नचन्धस्येव ३६ । अणं ज्ञणं तेनाविलस्तस्य ध्यानं ज्ञणध्यानं तैलकर्षवख्यायतिजगिन्या इव ३७ । वैरं मातापित्रा| दिवधोत्यं राज्यापहारादिनवं वा तस्य ध्यानं वैरध्यानं परशुरामसुजूमादीनामिव सुदर्शनं प्रति ॥१६॥ अजयादेव्या व्यन्तरीजूताया इव ३० । वितर्क ऊहः कथं राज्यादि ग्रहीष्ये इति चिन्ता तस्य 8 ध्यानं वितर्कध्यानं नन्दराज्यं जिघृक्षोश्चाणाक्यस्येव ३ए । हिंसा महिषादिजीवमारणं तस्य ध्यान ही
2010
For Private & Personal use only
Page #367
--------------------------------------------------------------------------
________________
2010_0
353
हिंसाध्यानं कूपक्षितकालशौकरिकस्येव ४० । हासो हास्यं तस्य ध्यानं दासध्यानं वरुरुषाचार्य शिष्यस्येव मित्रसहितस्य ४१ । प्रहास उपहासो निन्दास्तुतिरूपस्तस्य ध्यानं प्रहासध्यानं 'वंदामि ते नेमि - त्तियखवगा' इति वार्तिकमुनिं प्रति वदतश्चरमप्रद्योतस्येव ४२ । प्रकृष्टो द्वेषः प्रवेषस्तस्य ध्यानं प्रद्वेषध्यानं मरुभूतिं प्रति कमठस्येव श्रीवीरं प्रति कर्णयोः काष्ठशलाकाघयं पितो गोपालस्येव वा ४३ । परुषमतिनिष्ठुरं कर्म तस्य ध्यानं परुषध्यानं ब्रह्मदत्तं प्रति चुलन्या इव युगबाहुं प्रति मणिरथस्येव वा ४४ । जयं मोहान्तर्गता नोकषायरूपा प्रकृतिः कृतगजसुकुमालोपसर्गस्य सोमिलश्वशुरस्येव ४९ । रूप्यते निरीक्ष्यत श्रादर्शादाविति रूपं तस्य ध्यानं रूपध्यानं, तच्च दिधा स्वरूपध्यानं पररूपध्यानं च तत्र मदीयं रूपं शोजनमिति स्वरूपध्यानं सनत्कुमारस्येव, पररूपध्यानं तु श्रेणिक चित्रलिखितफलकं वीक्षमाणयोः सुज्येष्ठाचेलणयोरिव ४६ । श्रात्मप्रशंसाध्यानं शकटालमन्त्रितो निजकृतकाव्यप्रशंसामभिलषतो वररुचेरिव स्वविज्ञानं कोशाया दर्शयतो रथकारस्येव वा ४७ । पर निन्दाध्यानं कूरकरुकं प्रति चतुर्णा क्षपकाणामिव ४८ । परस्य गर्दा परसमक्षं दोषोद्घट्टनं तस्या ध्यानं परगर्दाध्यानं सङ्घसमक्षं कुर्बलिकापुष्पमित्रं गईमाणस्य गोष्ठामा हिलस्येव ४० । परिग्रहो धनधान्यादिरूपस्तस्य ध्यानं गतविजवस्य विजवार्थे वा चारुदत्तस्येव मुनिपतिमुनिरोधककुंचिकस्येव वा ए० । परस्यासद्भूतदोषाविष्करणं परपरिवादस्तस्य ध्यानं परपरिवादध्यानं सुनषां प्रति श्वश्रूननान्दृणामिव ५१ । परस्थानपराधिनोऽपि श्रात्म कृतदोषचटापनं परदूषणं तस्य ध्यानं परदूषणध्यानं कवृषनं प्रति मत्पति -
Page #368
--------------------------------------------------------------------------
________________
दस्तज. १३
354 उपदेशप्रा.रनेन हत इतिस्वदोषमपलपन्त्या जिनदासजाया इव ५५ । श्रारम्नः परोपावः तस्य ध्यानमारम्न
ध्यानं कुरुमोत्कुरुमयोरिव दैपायनस्येव वा ५३ । संरम्नो विषयादिषु तीव्रानिलापस्तस्य.. ध्यानं संरम्न-2 ॥१६॥
ध्यानं जनन्युपरोधतो व्रतं पालयतोऽपि विषयाजिलापिणः कुखककुमारस्येव ५४ । पापं परस्त्रीसेवादि तस्यानुमोदनं जव्यमनेन कृतमिति वदनं तस्य ध्यानं पापध्यानं धन्योऽयं जोगी चमरजूप इत्याद्यनुमोदकजनानामिव ५५। अधिकरणं पापोत्पत्तिहेतुस्थानं तस्य ध्यानमधिकरणध्यानं वापीध्यानतत्परस्य नन्दमणिकारस्येव ५६ । असमाधिना एष वियतामिति चिन्तनमसमाधिमरणध्यानं स्कन्दकाचार्य । प्रति कुछकं प्रथमं यन्त्रे पीलयतोऽनव्यपालकस्येव ५५ । कर्मोदयप्रत्ययेन कर्मोदयहेतुना ध्यानं | कर्मोदयप्रत्ययध्यानं प्रथमं शुजपरिणामवतोऽपि पश्चात् कुतश्चित्कर्मोदयतोऽशुजपरिणामत्वं पर्यन्त-5 काले विष्णोरिव ५७ । राज्यैश्वर्यादिरूपा शजिस्तया गौरवमात्मोत्कर्षरूपं तस्य ध्यानमृद्धिगौरवध्यान दशार्णजस्येव एए । रसगौरवध्यानं रसनेन्धियग्राह्यरसस्तेन गौरवं यथा मम रसवतीरसास्तथा किमन्यस्यापि सन्ति? इत्यजिमानरूपं तस्य ध्यानमुदकज्ञातोक्तजितशत्रुराजस्येव सुबुद्धिमन्त्रिणोऽये रसवतीरसान् प्रशंसतः ६० । सायागारवकाणे सातं सुखं तेन गौरवं गर्यो यथाऽहमेव सुखीत्यजिमानस्य ध्यानम् ६१ । अवेरमणकाणे न विरमणमविरणं तस्य ध्यानं मा जूतु पुत्रयोविरमण इति । बुझिमङ्गीकृत्य पितरौ सुतौ पाहतुः-एते साधवो मांसाशिनो राक्षसा इत्यतस्तत्पार्थे न गन्तव्यमिति
१ विरहः
॥१६॥
2010
For Private & Personal use only
Page #369
--------------------------------------------------------------------------
________________
PERILICHOACHOURS
355 तनयविहितविप्रतारणयोर्जुगुपुरोहितयशयोरिव यहा देवेन प्रतिबोध्यमानस्यापि मुहुर्मुडुर्विरतिं त्यजतो मेतार्यस्येव ६५ । अमुत्तिमरणकाणं मुक्तिर्मोक्षगतिः न मुक्तिरमुक्तिः संसारसुखानिलाष इत्यर्थः तेन मरणं तस्य ध्यानं मुक्तिविघ्नकरमेतन्निदानं मा कुरु इति पुनः पुनश्चित्रेण त्रातृसाधुना निवार्य-18 माणस्यापि एतां चक्रिविजूतिमनुजूय मुक्तिमपि न स्पृहयेऽहमित्याद्यशुजन्नावने निदानं कुर्वतः संजूतमुनेरिव ६३।
ध्यानस्वरूपाणि निशम्य मिथ्या-पुष्कृत्ययोग्यानि विवेकवनिः ।
अनेककर्मप्रचयात्मकानि, हेयानि सर्वाणि विचारमार्गे ॥ १॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्ती त्रयोविंशे
स्तम्ने पञ्चत्रिंशदधिकत्रिशततम व्याख्यानम् ३३५ ॥
*AXOSASKATAS
षट्त्रिंशदधिकत्रिशततमं व्याख्यानम् ३३६॥
अथ तपःस्वरूपमाहमूलोत्तरगुणश्रेणि-प्राज्यसाम्राज्यसिक्ष्ये । बाह्यमान्यन्तरं चेन्छ, तपः कुर्यान्महामुनिः॥१॥ महामुनिः परमनिर्ग्रन्थः इ तपः कुर्यात् । किमर्थ मूलोत्तरा मुखजूता ज्ञानचारित्रादयो गुणा उत्तराः समितिगुप्त्यादयो गुणास्तेषां श्रेणिविशेषतो गुणप्राग्जाररूपा तया प्राज्यं प्रचुरं यत्साम्राज्य
उ०२८
2010
For Private & Personal use only
Page #370
--------------------------------------------------------------------------
________________
356 उपदेशप्रा. प्रनुत्वं तस्य सिद्धिनिष्पत्तिस्तस्यै, अनेन स्वकार्यगुणप्रजुत्वनिष्पत्त्यर्थ बाह्यं लोकोबासकारणत्वात् || संन.२३
दानावकतामूलं तथाऽऽज्यन्तरमन्यलोकैतुिमशक्यं स्वगुणैकतारूपं तपः कार्यम् । अत्रार्थे नन्दन॥१६३।।
पिंसंबन्धश्चायम्SI इह जरते बत्रिकापुर्या जितशत्रुतो नादेव्या नन्दनो नाम नन्दनोऽजनिष्ट । यौवने क्रमेण पितुः। साम्राज्यं लब्ध्वा जन्मतश्चतुर्विंशतिमब्दलही व्यतीत्य नन्दनः पोट्टिलाचार्यसमीपे धर्ममित्यशृणोत्
ज्ञानमेव बुधाः प्राहुः, कर्मणां तापनात्तपः । तदान्यन्तरमेवेष्टं, बाह्यं तऽपबृंहकम् ॥१॥ P बुधाः कर्मणामात्मप्रदेशसंश्लिष्टानां तापनात्तीदणं ज्ञानमेव तपः प्राहुः, तत्तपोऽन्तरङ्ग प्रायश्चित्ता-51 18ादिकमिष्टं, बाह्यमनशनादिकं तउपबृंहकं तत्प्रशंसकमान्यन्तरतपोवृद्धिहेतुः भव्यतपो लावतपसः कारणमेव, तेन तदिष्टम् ।
तदेव हि तपः कार्य, उर्ध्यानं यत्र नो भवेत् । येन योगा न हीयन्ते, दीयन्ते नेन्धियाणि च ॥२॥5 | इत्यादिधर्मदेशनया प्रबुशो विरक्तः सूरिसमीपे व्रतमाददे । मासोपवासैः सततैः स श्रामण्यं प्रकर्ष- यन् गुरुणा सार्धं ग्रामादिषु व्यहार्षीत् । उन्लान्यामपध्यानाच्या वर्जितः, त्रिनिर्दएमर्गौरवैः शड्यैश्च ।
॥१६३॥ रहितः सदा, दीणचतुष्कषायः, चतुःसंज्ञात्यक्तः, चतुर्विकथामुक्तः, चतुर्धर्मासक्तः, चतुर्विधोपसर्गर-5 | स्खलितोद्यमः, पञ्चमहाव्रतधाम, पञ्चप्रकारस्वाध्यायग्रामः, प्रतिवासरं समितिपञ्चकं बिज्राणः, मुसहा
ENCE
2010
For Private & Personal use only
Page #371
--------------------------------------------------------------------------
________________
2010_
357 मपि परीषदपरंपरां सहमानो निरीहो नन्दनमुनिर्वर्षलक्षं तपोऽकरोत्, एकादश लक्षाणि श्रशीतिसहस्राणि मासक्षपणानि चकार तत्रैव जवे जिननामकर्म च यतः
श्रशक्त्यादिनिः स्थान- विंशत्या हि महातपाः । पुरर्जमर्जयामास, तीर्थकृन्नामकर्म सः ॥ १ ॥ मूलतोऽपि हि निष्कलङ्कं श्रामण्यं चरित्वाऽऽयुः पर्यन्तसमये श्राराधनामिति व्यधात्, यतः - राशावव्यवहाराख्ये- ऽनन्तजन्तुप्रघट्टनात् । यया मे कर्म कृत्तं तां, पीकामप्यनुमोदये ॥ १ ॥ जिनानां प्रतिमाचैत्य - नृङ्गारमुकुटादिषु । 'मे पृथ्वीमयः कायो, जज्ञे तमनुमोदये ॥ २ ॥ जिनस्त्रात्रेषु पात्रेषु, दैवापकृतो भवेत् । यो मे जलमयः कायः, प्रायस्तमनुमोदये ॥ ३ ॥ धूपाङ्गारे च दीपे च, जिनानां पुर एव हि । मम तेजोमयः कायो, जातस्तमनुमोदये ॥ ४ ॥ धूपोपेतां स श्रान्ते वातार्थवर्त्मसु । यो मे वायुमयः कायो, ववौ तमनुमोदये ॥ ५ ॥ मुनीनां पात्रमेषु, जिनाच कुसुमेषु च । यो मे द्रुममयः कायो — ऽनवत्तमनुमोदये ॥ ६ ॥ क्वापि सत्कर्मयोगेन जिनधर्मोपकारकः । श्रासीत्रसमयः कायो, यो मे तमनुमोदये ॥ ७ ॥ ( तथा ) श्रीवीरचरित्रे - ( प्रथमसर्गे श्लोक २३१. ) ज्ञानाचारोऽष्टधा प्रोक्को, यः कालविनयादिकः । तत्र मे कोऽप्यतिचारो, योऽनून्निन्दामि तं त्रिधा ॥ १ ॥ यः प्रोको दर्शनाचारो ऽष्टधा निःशङ्कितादिकः । तत्र मे योऽतिचारोऽनूत्, त्रिधाऽपि व्युत्सृजामि तम् २ या कृता प्राणिनां हिंसा, सूक्ष्मा वा बादराऽपि वा । मोहाषा खोजतो वाऽपि, व्युत्सृजामि त्रिधापि तान् ॥३॥
Page #372
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥१६॥
358 हासन्जीक्रोधलोनाद्यै-यन्मया जाषितं मृषा । तत्सर्वमपि निन्दामि, प्रायश्चित्तं चरामि च ॥५॥ अल्पं जूरि च यत्क्वापि, परझव्यमदत्तकम् । श्रात्तं रागादथ घेषात् , तत्सर्व व्युत्सृजाम्यहम् ॥५॥ तैरश्चं मानुषं दिव्यं, मैथुनं मयका पुरा । यत्कृतं त्रिविधेनापि, त्रिविधं व्युत्सृजामि तत् ॥६॥ बहुधा यो धनधान्य-पश्वादीनां परिग्रहः। लोनदोषान्मयाऽकारि, व्युत्सृजामि त्रिधाऽपि तम् ॥७॥ पुत्रे कलत्रे मित्रे च, बन्धौ धान्ये धने गृहे । अन्येष्वपि ममत्वं यत् , तत्सर्व व्युत्सृजाम्यहम् ॥ ७ ॥ इन्डियैरजिजूतेन, यदाहारश्चतुर्विधः । मया रात्रावुपालोजि, निन्दामि तमपि त्रिधा ॥५॥ क्रोधो मानो माया लोलो, रागो देषः कलिस्तथा। पैशुन्यं परनिर्वादोऽ-ज्याख्यानमपरं च यत् ॥१०॥ चारित्राचारविषयं, पुष्टमाचरितं मया। तदहं त्रिविधेनापि, व्युत्सृजामि समन्ततः ॥११॥ यस्तपःस्वतिचारोऽजूत, बाह्येष्वन्यन्तरेषु च । त्रिविधं त्रिविधेनापि, निन्दामि तमहं खलु ॥१॥ धोनष्ठान विषये. यकीय गोपितं मया। वीर्याचारातिचारं च, निन्दामि तमपि त्रिधा॥१३॥ हतो पुरुक्तश्च मया, यो यस्याहारि किञ्चन । यस्यापाकारि किञ्चिता, मम झाम्यतु सोऽखिलः॥१॥ यश्च मित्रममित्रो वा, स्वजनोऽरिजनोऽपि वा । सर्वः दाम्यतु मे सर्व, सर्वेष्वपि समोऽस्म्यहम् ॥१५॥ तिर्यक्त्वे सति तिर्यञ्चो, नारकत्वे च नारकाः । श्रमरा अमरत्वे च, मानुपत्वे च मानुपाः ॥ १६॥ ये मया स्थापिता मुःखे, सर्वे काम्यन्तु ते मम । दाम्याम्यहमपि तेषां, मैत्री सर्वेषु मे खलु ॥१७॥ जीवितं यौवनं लक्ष्मी, रूपं प्रियसमागमः । चलं सर्वमिदं वात्या-नर्तिताब्धितरङ्गवत् ॥१०॥
॥१६
॥
-
-
JainEducation International 2010
For Private & Personal use only
Page #373
--------------------------------------------------------------------------
________________
ARCHAEOLOGY
359 व्याधिजन्मजरामृत्यु-प्रस्तानां प्राणिनामिह । विना जिनोदितं धर्म, शरणं कोऽपि नापरः ॥ १५॥ सर्वेऽपि जीवाः स्वजना, जाताः परजनाश्च ते । विदधीत प्रतिबन्धं, तेषु को हि मनागपि ॥२०॥ अर्हन्तो मम शरणं, शरणं सिम्यसाधवः । उदीरितः केवसिजि-धर्मः शरणमुच्चकैः ॥ १॥ चतुर्विधाहारमपि, यावजीवं त्यजाम्यहम् । उन्लासे चरमे देह-मपि हि व्युत्सृजाम्यहम् ॥ १५॥ पुष्कर्मगर्हणां जन्तु-क्षामणां नावनामपि । चतुःशरणं च नम-स्कारं चानशनं तथा ॥ ३ ॥
एवमाराधनां पोढा, स कृत्वा नन्दनो मुनिः। धर्माचार्यानहमयत् , साधून साध्वीश्च सर्वतः॥५॥ 81 पष्टिं दिनान्यनशनं, पालयित्वा समाहितः । पञ्चविंशत्यब्दलद-पूर्णायुः सोऽममो मृतः॥: ।
प्राणतस्वर्गे समुत्पन्नः। श्रायुर्विंशतिसागरोपममितं सोऽपूरि देवाग्रणीः, पर्यन्तेऽपि विशेषतः प्रतिकलं देदीप्यमानः श्रिया। मुह्यन्ति ह्यपरे त्रिविष्टपसदः षण्मासशेषायुषः, क्वाप्युच्चैर्ननु तीर्घकृदिविषदोऽत्यासन्नपुण्योदयाः ॥ ६॥
ततश्चयुत्वा श्रीवीरजिनेश्वरश्चरमती
पञ्चविंशतितमे नवेऽर्हता, वर्धमान जिनस्वामिना कृतम् ।
यत्तपो ददतु मादृशां च तत् , नावमङ्गलमिदं महोत्तमम् ॥१॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ त्रयोविंशे
स्तम्ले पत्रिंशदधिकत्रिशततमं व्याख्यानम् ३३६॥
2010
Page #374
--------------------------------------------------------------------------
________________
360 उपदेशप्रा. सप्तत्रिंशदधिकत्रिशततमं व्याख्यानम् ३३७ ॥
संज.५३ ॥१६॥
श्रथ रोहिणीचरितमाहश्रीवासुपूज्यमानम्य, तपोऽतिशयप्रकाशकम् । रोहिण्याः सुकथायुक्तं, रोहिणीव्रतमुच्यते ॥ १॥ 18 चम्पापुर्या श्रीवासुपूज्यात्मजो मघवा राजा । तस्य लक्ष्मी राही सदाचारा । तस्या अष्टौ तनया, तेषामुपरि रीहिणी पुत्री जाता । राज्ञा वर्धापनं कृतं । रूपसौलाग्यादियुक्ता यौवनं प्राप्ता । राज्ञा
ध्यातं-"यद्यस्या वरोऽनुरूपो मिलति तदा श्रेष्ठम्"। एवं विचिन्त्य राज्ञा बहवो राजकुमारा आहूताः। ६ तेऽपि सविनवाः स्वयंवरमएमप एत्य स्थिताः । तत्र रोहिणी मानाङ्गलेपं विधाय सांशुका उष्णीषतिलहै कतामङ्कौवेयकमालम्बकहारार्धहारकेयूरकटकोमिकामेखलानूपुरकिङ्किण्याद्यसङ्कारपूर्णा सुखासनासीना
मएकपे समागता । प्रातिहार्या वर्ण्यमानपृथक्पृथङ्नृपनामगोत्राणि श्रुत्वा तया नागपुरेशात्मजश्री-14 18 अशोककण्ठे वरमाला निहिता । अन्यकुमाराणां राज्ञा वस्त्रादिनिः सन्मानं दत्त्वा सर्वे विसृष्टाः । ततः । र श्रीअशोकः पल्या सह नागपुरं प्राप्तः । क्रमेण राज्ञाऽशोके राज्यं न्यस्य दीक्षा गृहीता । अथाशोकजूपो ।
रोहिण्या सह नोगान् जुनक्ति स्म । तस्याष्टौ पुत्राः चतस्रः पुत्र्यश्च जाताः । अन्यदा पल्या सह दमापो || ॥१६॥ गवाह उपविष्टः, तदा पुरे काश्चिस्त्रियं पुत्रे मृते रुदन्ती शिरस्तामयन्तीं दृष्ट्वा रोहिणी हृष्टा । तया | पृष्टम्-"स्वामिन् ! किमेतत् नाटकं ?" । राजा कथयति-"गर्व मा कुरु" । राझी वकि-"धनयौव-3
SACAऊक
JainEducation International 2010_TI
For Private & Personal use only
Page #375
--------------------------------------------------------------------------
________________
36) नपतिपुत्रपितामहप्रसादपूर्णाऽपि गर्वमहं न कुर्वे, एतन्नाटकं मया कदापि न दृष्टम्" । राजावक्8"अस्याः सुतो मृतस्तेनैषा रुदति” । राझी माह-"क्क शिक्षिता ?” राज्ञा प्रोक्तं-"शिक्ष्यामि" है। इत्युक्त्वा लोकपालोऽङ्गज उत्सङ्गाउशितः, स पतन् पुरदेव्या धृतः सिंहासने स्थापितः, रोहिण्या
रोदनं नोत्पन्न । तस्मिन् काले श्रीप्रलोः शिष्यौ रूप्यकुम्लस्वर्णकुम्जौ समागतौ सपरिकरौ । नूपस्तत्र गत्वा
प्रणम्य पप्रच-"नगवन् ! केन कर्मणा राझी मुःखं न वेत्ति ?” गुरवः स्माहुःहै राजन् ! अत्रैव पुरे धनमित्रेन्यस्य सुता दुर्गन्धा । तां मुज़गां यौवनं प्राप्तामपि कोऽपि पुमान्न काम
यति, कोऽपि कोटिजव्यलानेऽपि न वृणीते । एकदा कोऽपि चौरो मार्यमाणः श्रेष्ठिना मोचितः, गृह
मानीतः, तस्मै श्रेष्ठिना पुत्री दत्ता, रात्रौ तस्यास्तनुतापेन स नष्टः। एकदा धनमित्रेण पुच्याः कर्म* स्वरूपं पृष्टाः श्रीगुरवः प्राहुः-"नजयन्तगिरौ गिरिपुरे पृथ्वीपाखजूपः, तस्य सिद्धिमती राज्ञी, ताच्या-13
मेकदोपवने मासोपवासी जिदार्थ गन्छन् श्रीगुणसागरसाधुष्टः, राज्ञा वन्दितः, ततः पत्नी प्राह-'एष दमुनिर्जङ्गमतीर्थ, त्वं गृहे गत्वा प्रासुकाहारैरेनं प्रतिक्षालय' । राझी ववले क्रुधा । तया कटुतुम्बं दत्तं ।।। * मुनिः कटुकं ज्ञात्वा परिष्ठापनायां बहुजीवघातं निश्चित्याहार्य च केवलं प्राप्य सिहिं गतः । राज्ञा तद्वृत्तं ६
श्रुत्वा सा निष्कासिता । सप्तमे दिने कुष्टिनी जाता, मृत्वा षष्ठं नरकं गता । ततस्तिर्यक्त्वं प्राप्य सर्वान् है नरकान् गता । ततः करनी कुर्कररी शिवा सूकरी गोधा मूषिका यूका काकी चाएमाली रासनी च जाता । तन्नवेऽवसाने नमस्कारं श्रुत्वा तेन पुण्येन तव पुत्री जाता । स्वरपे सावशेषे कर्मणि अर्गन्धा 8
SSSSSSSSSSSS
SUSSAGES
2010-01
For Private & Personal use only
Page #376
--------------------------------------------------------------------------
________________
362 उपदेशपा- उर्जगा च जाता" । तच्छ्रुत्वा साऽपि जाति स्मृत्वा पूर्वजवं दृष्ट्वा गुरुं प्राह-"जगवन् ! मां मुखेन्यो स्तन. २३
धानिस्तारय" । गुरुः माह-"त्वं रोहिणीव्रतं कुरु सप्त वर्षाणि सप्त मासान् यावत् रोहिणीनदत्रे | ॥१६६॥
उपवासः वासुपूज्यध्यानं, चैत्यकारापणं, पूर्णे तपसि नद्यापनम् , अशोकवृहतले श्रीवासुपूज्यबिम्ब रत्नमयमशोकरोहिणीयुतं कार्यम्, एतत्तपोमहिम्ना त्वमनन्तरजवे श्रीअशोकराजस्य पत्नी जूत्वा सेत्स्यसि, एतत्तपःकरणे महत्सौख्यं स्यात् । अत्राः शृणु ज्ञातम्-सिंहपुरे सिंहसेनपजूः मुर्गन्धनामा सर्वेषा-18 मनिष्टोऽभूत् । राज्ञा श्रीपद्मप्रनजिनपार्चे पृष्टं-'जगवन् ! केन कर्मणा कुमारस्य मुर्गन्धत्वं ? प्रजुणोक्तं-'राजन् ! नागपुरात् पादशयोजनैर्नीलपर्वतः, तत्रैका शिखा, तस्या उपरि तपस्वी साधुरको ध्यानं करोति स्म, तन्महिम्ना व्याधास्त्राणि जीवहिंसायां न प्रजवन्ति, तत्रैको व्याधः सकोपोऽजूत , यावन्मुनिर्निदार्थ ग्रामे गतस्तावनिलातले तृणेन्धनादिकं न्यस्य व्याध उन्नः स्थितः, मुनिस्तु एषणां कृत्वा तत्रोपविष्टः, तेन वह्निर्मुक्तः, तत्र मुनिस्तापं सहमानः केवलं प्राप्य सिद्धः, स व्याधस्तेन कर्मणा है
कुष्ठी जातः, ततो बहुजवान ब्रान्त्वा श्रावकगृहे पशुपालको जातः, तत्र नमस्कारं शिक्षितवान् , एकदा18sरण्ये दवो लग्नः, स निजावशेन प्रज्वलितः, तत्र नमस्कारध्यानात्तवात्मजो जातः, शेषकर्मदोषेण उर्ग-181
न्धश्च' इत्याकये कुमारो जातिस्मृति खलौ । श्रीजिनेन रोहिणीतप उपदिष्टम् । तेन तपः कृतम् । ततः । है सुगन्धत्वं जातम् । “इति श्रीवासुपूज्यशिष्येणोपदिष्टं सुगन्धकुमारवत्त्वमपि तत्तपोऽङ्गीकुरु" । शं श्रुत्वा
CCCCCCCCXXXCCCCX
2010
For Private & Personal use only
Page #377
--------------------------------------------------------------------------
________________
363 उर्गन्धया विधिपूर्व सोद्या' । तपः कृतम् । तेन तस्मिन्नेव जवे सुगन्धत्वं प्राप्य स्वर्ग गता । ततश्चयुत्वा ।
तव राझी बजूव, तत्पुण्यत आजन्म मुखं रोदनं च न वेत्तीति। II पुनरशोकः पृथ्वति-"नगवन् । श्रतिस्नेहलत्वं कुतः" । गुरुर्वक्ति-"सिंहसेनराजेन सुगन्धाय
राज्यं दत्त्वा दीक्षा गृहीता । सुगन्धपो जैनधर्ममाराध्य पुष्कलावतीविजये पुएरीकिण्यां पुर्यामर्ककी-| | तिनामा चक्री बजूव । तत्र साधुसंयोगेन दीक्षां गृहीत्वा विपद्य पादशकहपे देवोऽजूत्, ततश्श्युत्वा-18 अशोकनृपस्त्वं जातः रोहिणीमनबाहादकरः । युवान्यां पुरा समानं तप शाराधितं तेनान्योऽन्य । जूरिस्नेहः । पुत्राः सप्त (अष्ट ) गुणान्या अन्नवन् तस्यायं हेतुः-मथुरायामग्निशर्मविप्रस्य सप्त पुत्राः,I2I ते सर्वे दरिषिणः । एकदा सालङ्काराः सुनगा राजपुत्राः क्रीमन्तस्तैर्विप्रपुत्रैदृष्टाः । राष्ट्रवा च ते दध्युः-18 'अकृतपुण्या वयं किश्चिदपि सुखं स्वप्नेऽपि नाप्नुमः, श्रतो दीक्षां गृहीमः' । ततस्ते चारित्रं गृहीत्वा *
विपद्य देवत्वमनुजूय तव पुत्रा जाताः। श्रष्टमस्तु वैताब्यवासी कुमक विद्याधरस्तत्र शाश्वतजिनबिम्बपूजा 18 विधाय सौधर्मे देवत्वं प्राप्य ततश्च्युत्वा तवाष्टमः पुत्रोऽभूत् यस्त्वया गवाहतः परिष्ठापितो देवतया पत-18 तन्नेव वेगेन गृहीतः । अथ पुत्रीणां संबन्धं शृणु-वैताब्ये विद्यानृत्पुण्यश्चतम्रोऽनवन् । एकदा तानि
रिति शानिगुरवः पृष्टाः–'नगवन् ! अस्मदायुरिदानीं कियनविष्यति । । ज्ञानी पाह-'अस्पतरमस्ति, 12 18परं सर्वासां समकालं पञ्चत्वं नावि' । इति श्रुत्वा ताः प्राहुः-'अल्पायुषि सति किं पुण्यं कुर्मःP 118
गुरुराह-'अन्तर्मुहूर्त्तमपि कृतं पुण्यं निष्फलं न याति, तर्हि युष्माकमपि महत्फलं जावि, अतः पञ्च
___JainEducation international 2010_37
For Private Personal use only
Page #378
--------------------------------------------------------------------------
________________
364 उपदेशप्रा. १ मीतपच्चाराधनं कुरुत' ततस्ता जिर्यावज्जीवं पञ्चमीतपः स्वीकृतम् । गुरुराह - 'श्रद्यैव शुक्लपञ्चमी वर्तते' । ततस्ता उपवासं प्रत्याख्याय स्वगृहे देवपूजादिधर्मकृत्यं विधायैकत्र धर्मजागरिकां चक्रुः । पूर्णे पञ्चमी - तपसि महोद्यापनं करिष्याम इति दध्युः । इतश्चाकस्मात्तासां मस्तकेषु विद्युत्पतिता । तपोध्यानाद्देवत्व - मनुभूय त्वत्पुत्र्यो जाताः” ।
॥ १६७ ॥
इति श्रुत्वा निसन्देह अशोकनृपादयः श्राद्धधर्म प्रपद्य गृहमाजग्मुः । क्रमाषासुपूज्यान्तिके नृप| रोहिण्यादयो दीक्षां गृहीत्वा दुस्तपतपोनिः कर्मक्षयेण केवलज्ञानरूपमयं कोशं प्राप्य निर्वाण प्रापुः इति । वासुपूज्य जननाथसंस्तवैः, पूजनैस्त्रिं विधदेववन्दनैः ।
रोहिणी तपसि यज्ञतां जनाः, कुर्वतां सुकृतपावनोद्यताः ॥ १ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थ वृत्तौ त्रयोविंशे सप्तत्रिंशदधिकत्रिशततमं व्याख्यानम् ३३७ ॥
अष्टात्रिंशदधिकत्रिशततमं व्याख्यानम् ३३८ ॥
छाथ नयस्वरूपमाद
धावन्तोऽपि नयाः सर्वे, स्वर्भावे कृतविश्रमाः । चारित्रगुणखीनः स्या - दिति सर्वनया श्रितः ॥ १ ॥
१ त्रिविधं त्रिकालमित्यर्थः.
2010_
स्तंच. १३
॥ १६७ ॥
Page #379
--------------------------------------------------------------------------
________________
365
al सर्वे नया धावन्तः स्वस्वपदस्थापनपुरस्सरा अपि नावे शुझात्मधर्मे कृतविश्रमाः स्युः स्थिरा नवन्ति,
श्रतो मुनिश्चारित्रगुणलीनः चयोऽष्टप्रकारकर्मसंचयस्तस्य रिक्तीकरणात् निरुक्त्या चारित्रं तदेव गुणस्तत्र लीनः वर्धमानपर्यायः (तथा ) सर्वनयाश्रितः स्यात् अव्यनये कारणत्वग्राहके नावनये तत्कायत्वग्राहक |क्रियानये साधनोद्यमरूपे ज्ञाननये तविश्रामरूपे आसक्तः स्यात् । यतोऽनुयोगवारे
सबेसि पि नयाणं, वहृविहवत्तवयं निसामित्ता । तं सवनयविमुझं, जं चरणगुणधिन माहू ॥१॥
अत्रार्थे संबन्धश्चायम्-एकस्मिन् गन्छे एकः सूरिः छपकः वृष्यत्वादेकत्र ग्रामे तिष्ठति । तस्यैकः शिष्य-IN चपलः क्रियाशिथिलो गुरुं स्माह-"तरुणोऽहं मैथुनं विना न स्थातुं शक्नोमि"। इति श्रुत्वा गुरुणा मगवतो दूरीकृतः, परं बाट्याच्यासात् पठितसकलशास्त्रो लोकानावर्ण्य प्राणवृत्तिं विदधाति । प्रान्ते आर्तध्यानेन । मृत्वा वृद्धकोटरे शुको जातः । एकदा साधुदर्शनात् प्राप्तजातिस्मरणेनावगतः सर्वधर्मप्रबन्धः । अथकदा है स वनचरेण गृहीतः, पादस्तस्याकुञ्चितः अनि च काणं कृतं, निलेन विक्रयार्थ नगरचतुष्पों स्थापितः, अन्यपदिविक्रयार्थमन्यत्र गन्छन् पुलिन्दस्तं शुकं जिनदत्तश्राघापणे मुक्त्वा गतः, शुकेन मनुष्यत्नापया। स्वस्वरूपं निरूपितम् । श्राशेन स साधर्मिक इति मूहयेन गृहीतः काष्ठपञ्जरे दिप्तश्च । शुकेन तपासकस्वजनवर्गः श्रावकीकृतः । अन्यदा जिनदत्ततनुजो जिनदासः कस्यचिन्माहेश्वरिणः सुरूपां तनयां । वीदयोन्मत्तो धर्म न शृणोति, तदा शुकेनोक्तं-"कुतस्तव चित्ते श्रद्धा नास्ति ?" । तेनोक्तः स्वव्यनिकरः। शुकः स्माह-"स्वस्थो जव, माहेश्वरिपुत्री परिणाययिष्यामि" । ततः शुक उड्डीय माहेश्वरिगृहे है
____JainEducation international 2010_E
XI 11
Page #380
--------------------------------------------------------------------------
________________
SACROS
360 उपदेशप्रा. गतः । यदा तस्य तनया विवाहवाञ्चया उर्गामन्यर्च्य विज्ञप्तिं कृतवती तदा प्रबन्नः शुक उवाच- न. १३
"यदि सुवरो विलोक्यते तर्हि जिनदत्तपुत्रं वृणु" । ततस्तया पित्रे विज्ञप्तं-"मां जिनदत्तपुत्राय देहि । ॥१६॥
४ एवमस्त्विति पित्रा विवाहः कृतः । अथ सा स्नुषाऽन्यासु वधूषु देवदत्ताऽहमिति गर्व करोति, विरुधधर्म-18
त्वाच्च शुकोक्तमुपदेशं न मन्यते । ततः शुकेन स्वजनसमदं विहस्य मुर्गावृत्तान्त उक्तः । ततः स्वजनेनोक्ता सा-“हे स्नुषे! त्वं देवदत्ता वा पहिदत्ता वा?" । ततः सा शुकस्योपरि षं वहति स्म । एकदा
स्वजनेष्वितस्ततः कार्यव्यग्रेषु शुकस्यैकपिञ्चमुत्पाव्य सोवाच-"शुक! त्वं परिमतोऽसि" । शुकेन Hध्यातम्-"अरे मम वाग्दोषफलमेतत् । यतःMI आत्मनो मुखदोषेण, बध्यन्ते शुकसारिकाः । बकास्तत्र न बध्यन्ते, मौनं सर्वार्थसाधनम् ॥ १॥" 18 है। ततः शुकेनोक्तं-"नाहं विज्ञः, किं तु स धनश्रेष्ठी विज्ञः । कथमिति चेषुच्यते-एकस्मिन् ग्रामे है।
बहवो निर्नेत्राः स्वस्वचतुष्पथे स्थिताः हास्यगीतदम्लादिलिदिनानतिक्रामन्ति । एकदैक इन्यः सौव-2 र्णिकान् नित्यं परीक्षते, तत्पार्धे स्थित एकोऽन्धो विनयेनेन्यं स्तुत्वा नुत्वा च "हे श्रेष्ठिन् ! एकां । माद्यां स्पर्शनार्थ मम करे प्रयन्न” इति ययाचे । जुत्वेन श्रेष्ठिना हस्ते स्पर्शनार्थ दत्ता । अन्धेन ले गृहीत्वा स्ववस्त्रग्रन्यौ गाढं गुप्तीकृत्य सा माद्या रक्षिता । श्रेष्ठिना पश्चान्मार्गिता । अन्धः स्माह-"हे| 2 | पुण्यपात्र! मदीया माधा तव विखोकनार्थ दत्ता, पुनर्ग्रहीत्वाऽत्र मया बचा, नाहं ददामि, एतावन्मानं
॥१६॥ १ सुवर्णनिष्कम् .
Jain Education international 2016
Page #381
--------------------------------------------------------------------------
________________
SAGARLESSNE
367 मम अव्यमाजीवाकारणं त्वं कथं वाञ्चसि ?" । इत्युक्त्वा तेन पूत्कारः कृतः । जनाः श्रेष्ठिनं निनिन्मुः ।। हालहितः श्रेष्ठी एक ददं नरं पाच । स दक्षः शिदां ददी-"रात्रौ अङ्गवासिनः सर्वेऽन्धा एकत्र ||
तिष्ठन्ति, परस्परं प्राप्तव्यादिकं दर्शयन्ति, तत्र त्वं गत्वा प्रवन्नस्तिष्ठ" । श्रेष्ठी तत्र गतः । तेनान्धेन |R है हष्टेन स्वपामित्यं प्रकाश्य प्रश्रिमुन्मयान्येषामन्धनराणां स्पर्शनार्थ स्वकमाद्यासहितं वस्त्रं प्रसारित
तावत् शीघ्रं तेन माद्या गृहीता । अन्योऽन्धस्त्वाह-"कथं न दत्से?" । स स्माह-"दत्ता मया"।
तत्र तयोर्महायुद्धं प्रवृत्तं । श्रेष्ठी तु स्वस्थोऽजूत् । ततः 'अन्धोऽन्धपीलाय' इति प्रसिद्धिजाता ॥ * अत्रोपनयोऽपि विधेयः, यथा एकान्तवादिनः सर्वे नया अन्धसदृशाः सनेत्रसदृशोऽनेकान्तपनज्ञः
इन्यतुझ्यः तत्त्वं प्राप्नोति, नान्य इति । परमिन्येन मौनवलेन कार्य साधितमतः स विज्ञः। है। पुनरपीतस्ततो गढन्त्या स्नुपया लोमोत्पाट्य लणितं-"शुक ! त्वं विधानसि" । शुकेन नापितस्त्री
कयोक्ता । इत्येवमाख्यानकै रात्रिर्गमिता । शुको खूनपक्षः प्रनाते काष्ठपञ्जरादहिनिष्कासितः । ततः1 इयेनेन गृहीतः । तऽपरि वितीयः श्येनः समेतः । जातं तयोयुधम् । शुको मुखादशोकवाटिकायां हैं। पतितः । तत्र पतन दासपुत्रेण गृहीत्वा एकान्ते स्थापितः सजो जातः । अथ दासेनोक्तम्-“हे शुक! | एतस्य ग्रामस्य राज्यं मम दापय, यतोऽस्य राजा निष्पुत्रो वृशोऽन्येषां राज्यं दातुं समीहते"। अथ
राजा कुलदेव्याह्वानं विधाय मुप्तः । तदा शुको नृपगृहोपरि कीमामयूरदेहे प्रविश्य निशीथे नृपम उ०२९ । ब्रवीत-“हे नृप ! दासपुत्राय राज्यं देहि, अन्यस्य प्रदत्तं सप्तदिनमध्ये यास्यति" । राज्ञा तथैव
CARRIER
S
S
2010-
0
8
Page #382
--------------------------------------------------------------------------
________________
-ESCUR
संज.५३
368 उपदेशप्रा. विहितं । दासपुत्रेण स शुको राजा कृतः । तस्यैवाज्ञा प्रसृता । तेन धर्मोपदेशेन श्रावककुलं माहेश्वरि-
कुलं च प्रबोधितं । स्वयं संवेगापन्नोऽनशनं कृतवान् । शुन्नध्यानेन मृत्वा सहस्रार देवत्वेनोत्पन्नः परम॥१६॥
श्रावकः । तत्रापि धर्मकथादिकं प्ररूपयति स्म । ततो देवेष्वपि विछत्तरो जातः । ततश्च्युतो महाविदेहे | इमोदं यास्यतीति । ज्ञानवान् सर्वदा संवेगवान् भवति । ततः श्रीपञ्चमाङ्गे प्रोक्तं-"ज्ञानमैहिकपारजविकपारतरजविकम्” इत्येवं ज्ञानक्रियान्यां मोक्षः स्यात् ॥
सर्वेषां नयपक्षाणां, रहस्यं संयमं मतम् । चिस्क्रियान्यां तदासेव्यं, श्रीमदाप्तैः सुनिश्चितम् ॥ १॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ त्रयोविंशे
स्तम्जेऽष्टात्रिंशदधिकत्रिशततमं व्याख्यानम् ३३० ॥
॥१६॥
एकोनचत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३३५ ॥ अथ स्त्रीनिः सह संवासेऽपि उत्तमाः स्वदाय न जहतीत्याहदिनमेकमपि स्थातुं, कोऽलं स्त्रीसन्निधौ तथा । चतुर्मासी यथाऽतिष्ठत् , स्थूखनमोऽक्षतव्रतः॥१॥
US
2010
For Private & Personal use only
Page #383
--------------------------------------------------------------------------
________________
369
REACROSS
स्पष्टः । ज्ञातं चेदम्अन्यदा वर्षाकाले समायाते संनूतविजयाचार्यान् प्रणम्य त्रयो मुनय एवमनिग्रहान् चक्रुः, श्राद्यः प्राह-"अहं सिंहगुहाघारे उपोषितः कृतकायोत्सर्गश्चतुर्मासीमवस्थास्ये” इति प्रतिश्रवं चक्रे । विती-18
योऽवक्-"अहं दृग्विषाहिबिलपारे कायोत्सर्गेण चतुर्मासीमुपोषितः स्थास्यामि" इत्यन्यग्रहीत् ।। है तृतीयः स्माह-"अहं कूपफलके कायोत्सर्ग कृत्वा चतुर्मासीमुपोषितः स्थास्ये” इति प्रतिपेदे। तान् संयतान् |
योग्यान मत्वा गुरुर्यदाऽनुमेने तदा स्थूखला उवाय गुरूनेवं व्यजिज्ञपत्-"पसमाहारं कुर्वन् प्रबलं तपोऽकुर्वन् चतुर्मासी कोशावेश्यानिकेतने स्थास्याम्यहम्" । सूरिरुपयोगेन तं योग्यं ज्ञात्वाऽन्वमन्यत । ततः सर्वेऽपि मुनयोऽङ्गीकृतस्थानेष्वगन्छन् । तत्र शान्तान् तीव्रतपोनिष्ठान्मुनिसत्तमान् वीक्ष्य त्रयोs-12 प्येते सिंहसारघट्टिकाः शान्ति प्रापुः। द| अथ स्थूलनमोऽपि कोशासदनमासदत् । मुनि वीक्ष्य कोशा दध्यौ-"अयं परीपहोपिनो व्रतनग्न |
श्रागान्नूनं, तदद्यापि मामकं दैवं जागति" इति सहसोडाय तं मुक्तादिनिर्वर्धाप्याहिताञ्जतिरग्रतः | स्थित्वोवाच-"जगवन् ! स्वामिन् ! स्वागतम् , अद्यान्तरायापगमान्मम पुण्यं प्रापुरत् , अद्य चिन्ता-1 मणिकामगवासुरद्रुमकन्दर्पदेवादयस्तुष्टाः हे नाथ ! त्वयि समागते । श्रथ प्रसद्य सद्यः समादिश, सर्वमेतचित्तं वित्तं वर्गृहं च तवैवास्ति । मम यौवनं प्राक् त्वयैव सफलं नीतम् , अधुना हिमप्लुष्टां कम-181 लिनीमिव मत्तनुं त्वपिरहे दग्धामहर्निशं दर्शनस्पर्शनाच्यां सुखमग्नां विधेहि" । ततः स मुनिः प्राह
___Jain Education international 2017
For Private Personal use only
Page #384
--------------------------------------------------------------------------
________________
370 उपदेशप्रा./ “इमां कामशास्त्रोक्तेन विधिना निर्मितां चित्रशालां मासचतुष्टयं स्थातुं मे देहि" । सापि सङयित्वा तां स्तन.१३
ददौ । तत्र समाहितः स तस्थौ । कोशादत्तं मदनोद्दीपकं षड्रसाढ्यमाहारमुपनुज्य प्रणिधानं दध्यो । ॥१७॥
ततः शृङ्गारान् विधायानटपहावजावादिकं वितन्वती मुनिसन्निधौ दोनाय समाययो । मुनिः प्राह-13 "सार्धत्रिहस्तावग्रहाद्वहिः स्थित्वा नृत्यादिकं विधेयं । ततः सा कटास्तिं लक्ष्यन्ती पूर्वकृतक्रीमा हियं । त्यक्त्वा स्मारयन्ती अङ्गमोटनपाटवानिवलीमञ्जुलं मध्यदेशं दर्शयन्ती नीवीबन्धनकैतवात् गम्भीरां । नाजिकृपिकां प्रकाशयन्ती साधोः पुरतो विश्वकमोहनं नाट्यं चक्रे । तथापि स मनाक झोनं न गतः। ततः सखीवृता समेता । तासु मध्य एकाऽवक्
जहिहि कठिनतां प्रयच वाचं ननु करुणामृ मानसं मुनीनाम् । उपगतमवगणयन्त्यजव्याः, सनिपुणमेत्य कयाचिदेवमूचे ॥१॥ तदनघ तनुकृशा सकामा पुन-व्रजति पुरा हि परासुतां त्वदर्थे ।
पुनरपि सुलानं तपोऽनुरागी, युवतिजनः खलु नाप्यतेऽनुरूपः ॥२॥ अजव्या निर्जाग्या उपगतं प्राप्तमवगणयन्ति, एवं कयाचिदागत्य सनिपुणं यथा तथा स मुनि-18 । रुक्तः । तस्मात् हे अनघ ! तनुकृशा त्वधिरहेण, सा नायिका कोशा सकामा सफलमनोरथाऽस्तु ।।
हि यस्मात्त्वदर्थे त्वामुद्दिश्य परासुतां निःप्राणत्वं पुरा व्रजति प्रजिप्यतीत्यर्थः, तथा च त्वन्निमिना ॥१०॥ हत्याऽनघत्वव्याघातश्च स्यादिति जावः।
2011
Page #385
--------------------------------------------------------------------------
________________
371
तदा मुनिःस्माह-"अनन्तशोऽनेकजवेषु मरणं ( रमणं) कृतम् , अद्यापि तदिवसि, किं तृप्तिन जाता? इमं नृत्यादिप्रयत्न मदने तनोषि तमिमं प्रशस्त लावन परमात्मस्तुतिसंदन करोपि तदा सर्व सपलं स्यात् ।
दीनतां वहसि लोगलालसा, नृत्यगीतससखीप्रयत्नकः ।
किं वृथा नयसि जन्मजीवने, स्वात्मनि प्रविदधातु मन्मते ॥ १॥" | इति श्रुत्वा सा तस्य जितेन्धियत्वं मादृशीनिः सङ्ख्यातानिश्चतुरनायिका निरप्यजेयं वीक्ष्यावक"यदज्ञानात्त्वया साकं प्रागलोजितत्वाऽन्तुमना अहं छोजनोपायानका तदागस्त्वं मम महस्व" ।। ततस्तस्यै मुनिः श्राधधर्ममन्नाषत । साऽपि प्रवुद्धा श्राविका जाता, नन्दनृपप्रेपितं पुरुषं विनाऽन्ये मम
वान्धवा इत्यन्यग्रहीत् । al अथ वर्षासमये व्यतीते ते त्रयोऽपि साधवो नियूढानिग्रहा गुरुपादान्तिकं क्रमादेयुः । तदाऽऽयान्तं सिंहगुहावासिनं मुनि किञ्चिनाय सूरिजंगी-“हे वत्स ! पुष्करकारक! तव स्वागतम्” । तबदायान्ती || इतरावपि सूरिणा जाषितौ । श्रथ स्थूल नजमायान्तं वीदयाच्युताय गुरुः स्माह-“हे महात्मन् ! सुष्करपुष्करकारिन् ! तव स्वागतम्" । तन्निशम्य सामस्ते त्रयो दध्युः-"गुरवो मन्त्रिपुत्रत्वादेवामुं सबहुमानमामन्त्रयन्ति, चित्रशालायां स्थितः यः पड्समाहारयन् कामिनीवृतः गुरुनिष्करपुष्करकारकः कथ्यते, वयमप्येष्यत्यब्देऽमुमनिग्रहं लास्यामः” इति ध्यायन्तः कष्टादष्टौ मासानत्यवाहयन् । अथ वर्षाकाले संप्राप्ते मानी सिंहगुहावासी सूरिं पाह-"इमां चतुर्मासीं स्थूलना श्व कोशागृहे स्थास्यामि ।
SEARCAR
CARAMATINGS
2010
For Private & Personal use only
Page #386
--------------------------------------------------------------------------
________________
तंत्र. २३
372 उपदेशप्रा. गुरुणा ध्यातम्-"अयं हि स्थूलनबस्पर्धयाङ्गीकरोति”। तत उपयोगं दत्त्वा गुरुः प्राह-"वत्स ! मैन-
मनिग्रहं कार्षीः, अमुं वोढुं स एव नमो नापरः । यतः
अपि स्वयंजूरमण-स्तरीतुं शक्यते सुखम् । अयं त्वनिग्रहो धर्तु, पुष्करेन्योऽपि पुष्करः ॥ १॥" इतिगुरुवाचमवगणय्य स वीरमन्यः कोशासदनं ययौ । साऽपि दध्यौ-"अयं मुनिनमस्मधर्मगुरु-18 स्पर्धयाऽऽगात्” । ततः साऽपि नत्वा तद्याचितां चित्रशालिकां ददौ । ततो मदनदीपकं षड्साञ्चितमशनं तया दत्तं बुलुजे । अथ कोशा मध्याह्ने पूर्ववत्कृतनेपथ्या तं परीदितुमागात् । हावनावताएम-18 वामम्बरकटावनिक्षेपणादिकं प्रेदय क्षणात् शोजमुपागतो वहिं प्राप्याज्यजतुमदनप्रव्यवत् । स मदना
वेशविवशः संवेशनमयाचत । ततः कोशा तं प्राह-"स्वामिन् ! वयं पणाङ्गनाः शक्रमपि धनदानं विना दन स्वीकुर्मः" । मुनिराह- "कन्दर्पज्वरादितं मां संगमान्निर्वापय, धनमपि तत्प्राप्तिस्थानं निवेदयसि चेत् |
तत नये" । ततः सा तं बोधयितुं प्रोचे-"नेपालनपो नव्यसाधोलक्ष्मूट्यं रत्नकम्बलं प्रदत्ते, तमा
नय मत्कृते"। श्रुत्वेति सोऽकालेऽपि नेपालं प्रति चचाल । तत्र गत्वा जूपते रत्नकम्बलं प्राप्य सद्यस्तां &ध्यायन ववले । तत्र मार्गे स्थितानां दस्यूनां शकुनिरित्यूचे-"सक्षधनमायाति" इति पुनः पुनः प्रोचे ।
अथ तत्रागतं साधुं धृत्वा चौरा व्यलोकयन् । किमपि ऽव्यमपश्यन्तस्ते मुनि मुमुचुः । पुनः शकुनि-1 रित्याख्यत्-"इदं पुरो खदं याति" । तदा तं साधुं विधुत्य चौररामित्यज्यधात-"वयं तवाजयं दद्मः।
१ नोगम्.
॥१७॥
2010
For Private & Personal use only
Page #387
--------------------------------------------------------------------------
________________
373 तथ्यं वद किमस्ति तव पार्थे ?' । यतिर्जगौ-" हे दस्यवः ! सत्यं शृणुत, एतबंशमध्ये वेश्यार्थ 8 | रत्नकम्बलः दिप्तोऽस्ति" । चौरैर्मुक्तः स एत्य कोशायै रत्नकम्बलमार्पयत् । साऽपि गृहनिर्धमने पङ्किले | दत चिक्षेप । तघीदय विषमो मुनिरित्यूचे-“हे सुन्दरि! त्वया महामूट्योऽयं रत्नकम्बलः पङ्के किं|
क्षिप्तः" । कोशा स्माह-"यदि त्वमेतजानासि तदा कथमात्मानं गुणरत्नाढ्यं श्वन्त्रकद हिपसि ? ४किं च रत्नत्रयं जुवनत्रयमुर्खनं मदङ्ग खालजम्वालकहपे कि मुधा दिपसि? वान्ताशी कथं नवसि ?"
इत्यादि निशम्योत्पन्नवैराग्यः साधुः कोशां जगौ-“हे अनघे ! सुश्राधे ! संसाराब्धौ पतन साधु त्वया ।
रक्षितोऽस्मि । अथातिचारोत्थपुष्कर्ममलं दालयितुं निजज्ञानाम्बुपूर्ण गुरुहदं श्रयिष्येऽहम्" । कोशापि 18/ तमुवाच-"त्वयि मिथ्या मे पुष्कृतं, यतो ब्रह्मव्रतस्थयाऽपि मया त्वं खेदितोऽसि, युष्मत्प्रतिबोधाय |
मया कृताऽऽशातना सोढव्या, स्वमौलिना गुरोराज्ञा वोढव्या" । सोऽपीलामीत्युक्त्वा गुरुसन्निधावगात् । गुर्वादीन् प्रणम्य स्वं निन्दति ।
स चाब्रवीत्स्थूलनः, स एकोऽखिलसाधुषु । युक्तं पुष्करपुष्कर-कारको गुरुणा जगे ॥१॥ | पुप्फफलाणं च रस, सुराण मंसाण महिलियाणं च । जाणंतो जे विरया, ते उक्करकारए वंदे ॥२॥
क्वाई सत्त्वोशितः क्व श्री-स्थूलनाश्च धीरधीः । व सर्षपः क्व हेमाजिः, क्व खद्योतः क चांशुमान् ॥३॥ | इत्युदीर्यालोचनां गृहीत्वा स पुस्तपं तपस्तेपे । अश्र कोशा स्वगुरुस्तुतिमाह
सार्धकादशकोटीनां, स्वर्ण यो मामदाद्गृहे । स पादशव्रतान्येवं, साधुत्वेऽपि ददावहो ॥ १॥
ROSASSROORNSRUARGAONICROM
JainEducation International 2010
For Private & Personal use only
Page #388
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥ १७२ ॥
2010_
374
येन दत्तं पुरा दानं तेनैव दीयते पुनः । चातको रटते नित्यं दानं यत् पयोमुचः ॥ २ ॥ धनदानादयाचित्र - माजन्म निर्मितं सुखम् । व्रतदानाश्वेऽनन्ते, सांख्यदो मम सर्वदा ३ ॥ चतुरशीतिचतुर्विंश्या - मुनविष्यन्ति तीर्थपाः । स्थूलमुनीन्द्रस्य, करिष्यन्ति हि वर्णनाम् ॥ ४ ॥
स्त्रीवृतोऽपि बहुतिर्दिवः स, शीलमात्मनि गतं न मुमोच | मानसं हरिगुहामुनितुल्यं, साधुनिः शशिमुखीषु न नेयम् ॥ १ ॥ इत्यन्द दिनपरिमितोपदेश सङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्ती त्रयोविंशे स्तम्ने एकोनचत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३३५ ॥
चत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४० ॥ श्रथ चुलकादिदृष्टान्तमध्यगतपाशक संबन्धमाहसंवन्धैर्दशनिर्ज्ञेयो, मनुष्यजय (बो) पूर्वजः । तन्मध्ये पाशकज्ञातं लिख्यते पूर्वशास्त्रतः ॥ १ ॥ स्पष्टः । ज्ञातं चेदम्
गोलदेशे जनश्चणकनामा विप्रोऽनृत् । तस्य जाय चणेश्वरी । तयोः सुतश्चाणाक्यः गजदशनैः सह जातः । अन्यदा तद्गृहे ज्ञानी मुनिराहारार्थमागात् । दम्पती मुनिं नत्वा पप्रचतुः - "हे जगवन् ! अम
---
4
स्तंज. १३
॥ १७२ ॥
Page #389
--------------------------------------------------------------------------
________________
375
RANASAN
सदन्तो जातोऽस्ति तस्य को हेतुः?" । मुनिः स्माह-"वालोऽयं नृपो नविता" । तच्छ्रुत्वा चणको विषयो दध्यो-"मत्सुतो राज्यारम्लरधोगतिं मा यासीत्” इति ध्वात्वा दन्तान् घृष्ट्वा साधुन्यः सोऽ-100 | वक् । साधुः स्माह-"ताई सचिवेशो जावी" । ततश्चाणाक्यः क्रमेण सकलकतासमुञोऽजूत् । यौवने | विषकन्यां पर्यणेषीत् । निर्धनोऽपि हि संतोषतो अन्याय महाप्रयत्न नाकरोत् । अन्यदा तत्प्रिया , चातुर्विवाहे पितृगृहेऽगात् , परं निर्धनत्वेन ब्रातृजायादयोऽस्याः प्रतिपत्तिं न चक्रिरे, जोजनादावपि । पतिलेदं व्यधुः, ततोऽतिदौःस्थ्यानजिता पत्युगृहेऽगात् । ततः शोकनरां तां वीदय नळ सनिर्बन्ध पृष्टा मुक्ताव्यूहोपममश्रुव्रजं मुञ्चन्ती माह तं पराजवम् । तच्छ्रुत्वा चाणाक्यो दध्यौकलावान् कुलवान् दाता, यशस्वी रूपवानपि । विना श्रियं भवेन्मयो, निस्तेजाः क्षीणचन्मवत् ॥१॥
नन्दनूपो विप्राणां धनं बहुलं ददाति इति विमृश्य स पाटलिपुरं जाम् जगाम । तत्र राजसजायां | गत्वा नृपासनमशिश्रियत् । अथ नन्दनृप एकेन सिमपुत्रेण निमित्तसेन संयुत उपागमत् । तत्रस्थं |चाणाक्यं वीक्ष्य सिफपुत्रोऽब्रवीत-"असौ विप्रो नन्दवंशस्य छायामाक्रम्य तिष्ठति" । ततश्चाणाक्य-15 मुवींशदास्युवाच-"जगवन् ! इदं द्वितीयं सिंहविष्टरमध्यास्स्व" । सोऽवक्-"अस्मिन्नासने मत्कम-14 एमलुः स्थास्यति" । इत्युत्वा तत्र तं न्यस्याद्यमासनं न त्यक्तवान् । ततस्तृतीयं दएमेन चतुर्थ चादमालया पञ्चमं ब्रह्मसूत्रेण सोऽरुणत् । ततो दासी जगौ-"अहो अस्य धार्थ जमत्वं च" । स रुष्टोऽहिणा तामाहत्य सर्वसममित्युवाच
RECENTRA
2011
For Private & Personal use only
Page #390
--------------------------------------------------------------------------
________________
S
A
376 उपदेशप्रा. कोशैश्च नृत्यैश्च निबध्धमूखं, पुत्रैश्च मित्रैश्च विवृवशाखम् ।
स्तंज. ३ उत्पाठ्य नन्दं परिवर्तयामि, महाद्रुमं वायुरिवोगवेगः ॥१॥ ॥१३॥ अनेन शिक्षुणा किं स्यादिति राज्ञाऽप्युपेक्षितः स निरगात् , चमंश्च नन्दनूपतेर्मयूरपोषकग्रामेऽगात् ।
तत्र परिव्राजकवेषेणान्रमत् । तत्र ग्रामणीपुत्र्याश्चन्पानदोहदोऽजनि, तं पूरयितुं कोऽपि नाशकत् । | ततः पित्रादिनिश्चाणाक्यः प्रोक्तः, सोऽवक्-"तत्सुतं मम दत्त चेत्तदाहं पूरयामि" । "अपूर्णदोहदा.
गर्जान्विता मा घियताम्" इति विमृश्य तैस्तस्य वचनं स्वीकृतम् । अथ स सन्निध पटमएमपमचीकरत् , || 18 तस्योपरि प्रचन्नं शनैः शनैश्विपिधायकं नरममुञ्चत् , तस्य विषस्याधस्तात् स्थालं पयोनृतं न्यधात्,
निशीथे कार्तिकीचन्नस्तत्र प्रतिविम्बितः, चान्छ प्रतिविम्बमन्तवत्न्याः प्रदर्य स पिबेत्यूचे, ततस्तुष्टा । कसा तत्पातुं प्रचक्रमे, चन्धपानधिया स्थालपयः सा यथा यथाऽपात् तथा तथोपरिस्थो नरो मएमपछि
पिदधे । ततो दोहदे पूर्णे सा समये सुतं सुषुवे । चाणाक्यस्तु अव्यार्जनं प्रारेजे । तस्य पुत्रस्य चन्गुप्त इति नाम कृतम् । ततः प्राप्तप्रौढवयाः स बालः शिशुजिः सह पलीलया क्रीमति, देशपुरगोकुलहयगजामात्यादीन स्थापयति । तत्र नमन् चाणाक्य एत्य पाह-“हे बाल ! ममापि किञ्चिद्देहि" । चन्यो|ऽवदत्-"इमाः सुरजीहाण" । स स्माह-"एता गृह्णन् बिन्नेमि" । चन्धोऽवक्-“मा नैषीः ॥१७३॥
य" । ततो हृष्टः स तस्य कुलादिकमन्येच्यो ज्ञात्वा स्वकीयं बालं निर्धार्येत्यूचे-"हे|| वत्स! एहि राज्यं ददामि" । तच्छ्रुत्वा द्रुतमायातं तं हत्वा प्राक् पखाविष्ट । ततः सेनां कृत्वा पाट
RESEARCHES
GARMACES
in Education International 2010 LIVI
Page #391
--------------------------------------------------------------------------
________________
2010
377
लिपुरं रुद्धम् । नन्देन तत्सैन्यं क्षणेन जितम् । चन्द्रगुप्तश्चाणाक्येन समं पलायत । ततो नन्दाश्ववारास्तत्पृष्ठ आजग्मुः तेषां मध्य एकोऽश्ववारो दूरात्ताच्यां दृष्टः । ततश्चाणाक्यश्चन्द्रं सरसि संगोप्य स्वयं रजककर्म प्रारेजे । इतश्च सोऽश्ववारस्तं पप्रठ- "चन्द्रगुप्तो ब्रजन्नत्र त्वया दृष्टः ?” । सोऽप्यूचे - "छात्र सरसि प्रविष्टोऽस्ति" । ततः स कौपीनमात्रले विवेश । तदा चाणाक्यस्तस्यैव खङ्गेन तलि रोऽच्छिनत् । ततश्चन्द्रं तस्मिन्नश्वे आरोप्य स पुरतोऽचालीत् । स चन्द्रं पप्रन्छ – “दे वत्स ! यदा मया सादी सरसि प्रेषितस्तदा त्वया किं ध्यातम् ?” । “हे पूज्य ! उत्तमाः कुर्वन्ति तत्रेष्ठमेवेति विनयवाक्यात्स हृष्टः । ततश्चन्द्रं क्षुधा बाधितं ज्ञात्वा स्वयं जोजनग्रहणार्थं व्रजन् पथि अनन्तरमुक्त करम्बकं विप्रमेकं | वीक्ष्य चाणाक्यस्तस्योदरं विदार्य तनोज्यं हत्वा चन्द्रमनोजयत्। सोऽपि सुधितस्तषस विपर्ययं नाज्ञा - सीत् । श्रथ मौर्ययुक्तः स दिनात्यये एकत्र ग्रामे निक्षायै भ्रमन् रोरगृहे ययौ । तदा वृद्धयैकया स्वबा - लानां भूयसामुष्णा रब्बा परिवेषिता । एकः शिशुः कुधितो रब्वायां करं प्राक्षिपत् तेन दग्धाङ्गुलिरुचै रुरोद, तं वृद्धाऽजापत - "रे मूढ ! चाणाक्यवत्त्वमपि जमोऽसि ” । तच्छ्रुत्वा निक्षुणा पृष्टम् - "हे मातः ! त्वया चाणाक्य निदर्शनमत्र कथं चक्रे " । सा तं स्माह – “यथा पूर्व चाणाक्यो बाह्यं देशमसाधयन् पाटलिपुरं रुन्धानो मूढो विगोपनां प्राप तथैव बालकोऽपि शनैः परितोऽलिइन् मध्य एव पाणि क्षिपन्न - त्युपहासमासदत्" । तघाक्यं श्रुत्वा शिक्षां सत्यां निर्धार्य चाणाक्यो चमन् क्रमात् पर्वतानिधेन राज्ञा समं गाढमैत्रीं विदधे । श्रन्येद्युस्तं नृपं स स्माह - "वेत्सम इसे तदा नन्दमुन्मूल्य तत्राज्यं विजज्याद -
Page #392
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥ १७४ ॥
2010,
378
६हे” । ततः ससैन्यः पर्वतकश्चन्द्रगुप्तान्वितश्चाणाक्यवाक्यान्नन्ददेशस्य साधनं प्रारे । तदैकं पुरं बलाब्रहीतुमक्षमं मत्वा निक्षुवेपनृचाणाक्यस्तत्र विवेश । प्रविश्य च वास्तूनि संप्रेक्षमाणः सप्रजावाः सप्त देवी रिन्द्रकुमारिका अपश्यत्, तासां प्रभवादनङ्कं तत्पुरमवबुध्य 'मयैताः कथमुत्राप्याः ?” इति यावता विममर्श तावता पुररोधात नागरास्तं पप्रनुः - " जगवन् ! अयं पुररोधः कदा प्रयास्यति ?' । सोऽवक् - " यावदमूः देवीनां प्रतिमा त्र जवन्ति तावत्पुररोधतिः कुतः " ? । ततो धूर्तप्रतारिताः पौराः तस्मात् स्थानात्ताः दिप्रमुदपाटयन् । ततः शीघ्रं तत्पुरं ताच्यां गृहीतम् । इश्वं नन्ददेशं प्रसाध्य नन्दपुरमवेष्टयताम् । तदा च क्षीणपुण्यत्वात् चाणाक्यस्यान्ति के नन्दो धर्मघारमयाचत । स स्माह“त्वमेकेन रथेन यन्नेतुमीशस्तदादाय निर्जयः पुरान्निर्याहि" । नन्दोऽपि जार्याघ्यं कन्यामेकां सार - धनं च रथेऽधिरोप्य नगरान्निर्ययौ, चन्द्रगुप्तादयः पुरे प्रवेष्टुमागताः । तदा नन्दसुताऽनुरागपरा चन्द्रं पश्यति, तदा नन्दोऽवकू - "हे पुत्रि ! यद्यसौ स्वामी तव रोचते तदाङ्गीकुरु" । तेनेत्युक्ता सा चन्द्रगुप्तरथे यावदारोढुमुपचक्रमे तावच्चकारका नवाजज्यन्त । चन्द्रोऽमङ्गलकरीं तां ज्ञात्वा न्यवारयत् । तं | प्रति चाणाक्यः स्माह - " वत्स ! मा मा निषेधय, अनेन निमित्तेन नव पुरुषान् यावत्ते वंशो जावी" । ततश्चन्द्रस्तां रथेऽधिरोप्य नन्दगृहे ययौ चाणक्यपर्वतकसहितः । तत्रैका कन्याऽजवत्, श्राजन्म तां नन्दः शनैर्विषमं विषमनोजयत् । तां वीक्ष्य पर्वतको विषयार्तोऽङ्गस चकार । तेन विपव्याप्तश्चन्द्रं
स्तंज. १३
॥ १७४ ॥
Page #393
--------------------------------------------------------------------------
________________
379
है जगौ-“सद्यः कञ्चित्प्रतिकारं कुरु” । स प्रतिक्रियाकरणोद्यतोऽजूत , तदा चाणाक्येन चूसंज्ञया निषिध्दः ।
शिक्षितश्च, यतः-. | तुटयार्थ तुट्यसामर्थ्य, मर्मज्ञ व्यवसायिनम् । अर्धराज्यहरं मित्रं, यो न हन्यात्स हन्यते ॥१॥ है। ततः स पर्वतो नामशेषतां प्रपेदे । तस्य राज्यं चन्धगुप्ताधीनं जातम् । अथ चन्षगुप्तराज्ये नन्द
नराश्चौर्य व्यधुः। ततश्चाणाक्योऽन्यं कश्चिदारक्षकममार्गयत् । ततो भ्रमन्नखदाह्रकुविन्दस्य गृहेऽगात् ।।
तं मर्कोटकगृहेष्वग्निं क्षिपन्तं ददर्श । चाणाक्यः किं करोपीति तमप्राक्षीत् । कुविन्दः स्माह-“मत्सूनो-14 है देशदायिनो दृष्टानेतान्मकोंटकान् सान्वयान हन्तुं विलेष्वहमनलं प्रक्षिपामि" । इति तस्य गिरा त
कर्म सोद्यमं ज्ञात्वा तस्मै पुराध्यक्षतां चन्जगुप्ताददापयत् । एवं मौर्यस्य राज्यं निष्कण्टकं जातम् ।। दूध अन्यदा चन्मस्य धनं नास्तीतिधिया पौरैः सह मद्यपानगोष्ठी कृता । एकदा मयेनोन्मत्तेषु पौरेषु || है नृत्यत्सु चणिसूः दीवचेष्टामनुतिष्ठन् पाह- वस्त्रे पे धातुरके मे, त्रिदएकं स्वर्णकुएिमका । नृपतिर्वशवर्ती मे, तन्मे वादय कुम्बरीम् ॥ १॥
ततश्च कुम्बरीवादकैः कोखिकैस्तन्नाम्ना कुम्बरी वादिता । तन्निशम्यापरी मत्तो नागरः करमुदिप्य । कस्याप्यनुक्तां स्वखदमी प्रामुष्कुर्वन्निदं जगौ-"सहस्रयोजनी गवत इनस्य पदे पदे खरं ददामि एतावचनानां स्वाम्यहं, तन्मन्नाम्ना होतकं वादयत" । ततोऽहपूर्विकापूर्वमन्योऽप्येवं जगौ-"तिखानामाढके उप्ते बाढमुजते फलिते च यावन्तस्तिवा निष्पद्यन्ते तावन्ति दीनारतक्षाणि मगृहे सन्ति, तन्मे
१०३०
2010
For Private Personal use only
Page #394
--------------------------------------------------------------------------
________________
380 उपदेशपा. वादयत होलकम्” । अन्योऽप्यूचे-"नव्यवर्षापूर्णगिरिनदीप्रवाहमेकदिवसोत्पन्नम्रक्षणेन पाखी बला || संज.५३
स्खखयामि, तन्मे वादयत होसकम्” । अन्योऽवादीत्-"एकाहर्जातजात्याश्वकिशोरस्कन्धकेशरैर्विश्वक् । ॥१७॥
है पुरं वेष्टये, तन्मे वादयत होलकम्" । अन्योऽवोचत्-"मद्हे एकः शालिः जिन्नभिन्नशालिबीजप्र
सूतिमानस्ति, अन्यश्च निन्नः निन्नः प्ररोहकः गर्दनिकाशालिः, एतअलक्ष्यमस्ति, तन्मे वादयत होलकम्" । वं मद्यविवशास्ते स्वस्व श्रियः प्राजुश्चक्रुः, यतः
कुविश्वस्स वानरस्स य, वसणपत्तस्स रागरत्तस्स । मत्तस्स मरंतस्स य, सजावा 81 ततः स्वास्थ्यं प्रपन्नेन्यस्तेन्यो यथाई धनं स्वस्पं स्वटपमग्रहीत्। पुनश्चणिसूर्योकतो धनमादित्सुर्दिव्यपाहै शकानकरोत् । ततो दीनारैः स्थालमापूर्य चत्वरे गत्वा जनानूचे–“यो हि द्यूते मां जयति जनस्तस्मा अमून-| खिलान् ददामि, यद्यहं जेष्यामि तर्हि निष्कमेकं ग्रहीये" । तन्निशम्य रन्तु लुब्धा जनास्तेन समं रेमिरे। 8
द्यूतक्रीमासु ददोऽपि, तं विजेतुं न कोऽपि हि । श्रलंजूष्णुरजूत्तेषां, पाशकानां प्रनावतः ॥१॥ संपदां पाशैस्तैः पाशैः, निजेल्लामनुवर्तिभिः । लोकान् विजित्य चणिसूः, स्वर्णैः कोशमपूरयत् ॥२॥
दिव्यानुनावादिबलेन यघा, जीयेत केनापि स धीसखोऽपि।
प्रमादतो हारितमर्त्यजन्म, जन्मी पुनर्नो बनते नरत्वम् ॥१॥ इत्यन्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ त्रयोविंशे स्तम्ने
चत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४०॥
SARAWA* *ROSSS
॥१७
॥
C
-wo
For Private Personal Use Only
2010 19
Page #395
--------------------------------------------------------------------------
________________
381
एकचत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४१ ॥
श्रौत्पत्तिकीबुधिमाहऔत्पत्तिक्यादिबुद्धिज्ञो, रोहकोऽजानेषु यत् । महामान्यस्तथा धार्यो, धर्मवनिर्गुणोत्तरः॥१॥
स्पष्टार्थः । दृष्टान्तश्चायम्8| अवन्तिसमीपे नटाहग्रामे जरतो नाम नटः । तस्य नार्या परासुरजूत् । तस्यौत्पत्तिकीबुधिमान् ।
रोहकनामा सुतोऽस्ति । लरतनटोऽन्यां स्त्रियमानिन्ये । सा रोहकस्यान्नपानादिनक्तिं सम्यक् न कुरुते । ततो रोहकेण सा कश्रिता-"मातः! न मे सम्यग्वर्तसे त्वं, ततो ज्ञास्यसि" । साऽह-"रे सपत्नीपुत्र !|5|| किं करिष्यसि ?" । सोऽवक-"तत् करिष्यामि, येन त्वं मे पादयोलगिष्यसि । ततोऽन्यदा स निशि सहसा पितरं माह-"नो नो पितर् ! एष नष्ट्वा याति” । इति श्रुत्वा पिता शंकितः "नूनं विनष्टा मे जार्या" । एवमाशक्य तस्यां निःस्नेहोऽनूत् , तां वाचापि न संजापते । ततः सा बालकृत्यं ध्यात्वा | तमवादीत्-"वत्स! किमिदं त्वया चेष्टितं ? तव पिता मे सहसा पराङ्मुखोऽजूत्, ममापराध क्षमस्त्र" सोऽवक्-"तर्हि मा खेदं कुरु” । तदनु सा तस्य शुश्रूषां तनोति । एकदा रोहकश्चन्द्रकान्त्यां पितुः । शङ्कापनोदाय बालस्वरूपेण निजलायामङ्गुष्यप्रेण दर्शयन् पितरमाह-“हे पितर् ! एष स याति” । स खड्गमादाय रे कथय कुत्र याति ? । स शिशुरगुट्या निजलायामदर्शयत्-'एष मया शृङ्खखितः' । इति
ESIKUSSBOCCES
____JainEducation international 2017
For Private Personal Use Only
Page #396
--------------------------------------------------------------------------
________________
382 उपदेशप्रा. श्रुत्वा दध्यौ तस्य पिता-"नूनं प्रागप्येवंविध एव नरो नविष्यति, धिग मां प्रियायां सुशीवायां नि:-AIR
स्नेहवन्तम्" । सोऽपि रोहको 'मयाऽस्या विप्रियं कृतमतः कदाचिदियं मां विषादिना हन्ति' इति । ॥१७६॥
ध्यात्वा सदैव पित्रा सह जुङ्क्ते । अन्यदा पित्रा सहावन्त्यां गतः, तां वीदय वीस्मयं प्राप । ततः पित्रा | सह पुरीतो निर्गतः। पिता च मे किमपि विस्मृतम्' इति रोहकं सिप्रातटेऽवस्थाप्य स्वयं पुरी प्राविशत् ।। रोहकोऽपि नदीसैकते वप्राकारां पूर्णा पुरी सिकतानिराखिखत् । इतश्चाश्वं वाहयन्तं नृपं तत्राखिखितपुरमध्ये गवन्तं स आह-"जो राजपुत्र ! माऽनेन पथा गमः" । तेनोक्तं-"किमिति । सोऽवक"रे! त्वं राजकुदमिदं न पश्यसि ?" । नृपोऽपि यथार्थ तदालिखितं वीक्ष्य तं पाच-"रे पूर्व त्वया । पुरमेतत् दृष्टमासीत् न वा?" । सोऽवक्-"न कदाचित् , केवलं नटग्रामादद्यैवाहमिहागतः" नृपो । दध्यौ-"अहो ! शिशोः प्रज्ञातिशयः!"। "किं ते नाम?" । तेनोक्तं-"रोहक इति मे नाम" । अत्रा-18 तान्तरे रोहकपिताऽऽगतः । तेन सह स्वस्थानं गतः।। PI अथ नृपेण चिन्तितं- "ममैकोनपञ्चशती मन्त्रिणामस्ति, तेषां सर्वेषां बुधिरेकत्र सचिवे स्यादेवंविधं दाधीसखं करोमि, येन राज्यतेजो वर्धते” । अथ रोहकबुझिपरीक्षार्थ सामान्यतो ग्रामप्रधाननरानुदिश्यैवमादिष्टवान्-"युष्मद्रामस्य बहिरतीव महती शिला वर्तते, तामनुत्पाख्य राजयोग्यं मएमपाठादनं कुरुत" । इति नृपाज्ञां श्रुत्वा सर्वेऽपि चिन्तामनेकविधां चक्रुः, मध्याह्नो जातः । तदा रोहक एत्य ॥१६॥ जनकं प्राह-वीमितोहमतीव लुधया, समाग गृहे नोजनाय" । जरतः प्राह-"वत्स! त्वं निश्चि
कककककष्ट
2010
For Private & Personal use only
Page #397
--------------------------------------------------------------------------
________________
383 तोऽसि. कमपि ग्रामकष्टं न जानासि” । स प्राह-"किं कष्टं ?" । ततो जरतो राजादेशमुवाच । तेनो---"माऽऽकुला जवत यूयं, खनत राजाईमएमपकरणाय शिखाया अधस्तात् , स्तम्लाँश्च यथा- टू स्थानं निवेशयत, शिलामनुत्पाट्य जूमिगृहवत् नित्यादिकं कुरुध्वं" । तन्निशम्य तुष्टाः सर्वे लोजन । कृत्वा तमुक्तरीत्या मएमपं चक्रुः । नृपोऽपि तं मएपं वीक्ष्य हृष्टः नृपग्रामीकान् पान-कस्येयं
बुद्धिः?" । तेऽवादिपु:-"नरतपुत्रस्य रोहकस्य" । ततो नूयोऽपि नृपस्तद्रामे मेंढकं प्रेषितवान्|"एप यावत्पलमितः सम्प्रति विद्यते, पक्षातिक्रमेऽपि तावत्प्रमाण एव समर्पणीयः न न्यूनो नाप्य-12 धिकः । एवं संप्राप्ते राजादेशे मिलितः सर्वोऽपि ग्रामावहिः सनायाम् , आकारितश्च रोहकः, ज्ञापितो नृपादेशः । सोऽवक्-"वृकं प्रत्यासन्नं धृत्वा मेंढकमेनं यवसदानेन पुष्यन्तु” । ततस्ते तथैव चक्रुः ।। पदातिक्रम राझे दः । तोलितश्च तावत्पलमित एव जातः । ततो जूयो राज्ञा कुकूटः प्रेषितः-"एष द्वितीयं ताम्रचूमं विना योधयितव्यः" । ततो रोहकबुझ्याऽऽदर्शस्तदनिमुखं स्थापितः, तन्मध्ये प्रति-18 विम्वं वीक्ष्य साहङ्कार योई प्रवृत्तः । तत् स्वनियुक्तचरमुखाच्छ्रुत्वा हृष्टो नृपः । जूयोऽपि “वालुकामया से दवरकाः प्रेषणीया" इति आज्ञा प्रेषितवान् । ततो रोहकयुक्त्या तैः प्रत्युत्तरमदायि-"याजकोशे से ते चिरंतना जविष्यन्ति तन्मध्यादेकः प्रतिबन्दनूतः प्रेषणीयः, तदनुसारेण वयमपि तान् दवरकान् कुर्मः" । तच्छृत्वा राजा तूष्णीमास्ते । पुनजीणों हस्ती रोगग्रस्तो मुमूषुामे प्रेषितः “यथाऽयं मृत इति न प्रोच्यः प्रत्यहमस्योदन्तो वाच्योऽस्माकम्" । ततस्तस्यामेव रात्रौ स हस्ती पञ्चत्वमुपगतः । ततो रोह
2011
Page #398
--------------------------------------------------------------------------
________________
संन.२३
384 उपदेशपा. कवाक्येन ग्रामेशै राजे निवेदितं-"देव! अद्य हस्ती न निषीदति, नोत्तिष्ठति, नाहारं नीहारं च
करोति, न कामपि चेष्टां तनोति" । राज्ञोक्तं-"किं रे मृतो हस्ती ?" । तैरुक्तं-"देवपादा एवं ब्रुवते, ॥१७॥
न वयं” । ततो नृपो मौनं दधौ । पुनरपि नृपेणादेशः प्रेषितः-"युष्मदीयग्रामे सुस्वाउकूपोऽस्ति, स सत्वरमिह प्रेष्यः” । रोहकबुद्ध्या तैर्नृपो विज्ञप्त:--"अस्माकं ग्राम्यः कूपः स्वजावाजीरः स्यात् , पुरमार्ग-18 दर्शको नागरिककूप एकः प्रेष्यताम् , यतस्तेन सह समेति" । नृपो मौनमास्ते । पुनर्जूप आदेशं प्रेषित-18 वान्–“वह्निसंपर्कमन्तरेण पायसं पचत" । ततो रोहको ग्राम्यान स्माह-"तन्लान् बहुजले किन्नान् । कृत्वा सूर्यकरसंतप्तकरीषपलादीनामूष्मणि तन्मुलपयोनृता स्थाली निवेश्यताम् , येन परमान्नं संप-13 द्यते” । तैस्तथैव कृतम् । तज्ज्ञात्वा राजा विस्मितः । ततो राज्ञा रोहकस्य बुध्यतिशयमवगम्य तदाका-14 रणाय समादिष्टम्-“य एवंविधबुधिरस्ति तेन मत्समीपे आगन्तव्यं, परं न शुक्लपके नापि कृष्णपदे, न रात्रौ नापि दिवा, न बायायां नाप्यातपे, नाकाशे न पादान्यां, न पथा नाप्युत्पथेन, न स्मातेन न| चास्नातेन" । तत एवमादिष्टे स कण्ठस्नानं कृत्वा गन्त्रीचक्रस्य मध्यमिजागे करणारूढो धृतचालनीरूपातपत्रः सन्ध्यासमयेऽमावास्याप्रतिपत्सङ्गमे नरेन्अपार्श्वमागमत् । स च "रिक्तहस्तो न पश्येत राजानं
दैवतं गुरु"-मिति लोकश्रुतिं विनाव्य मृत्पिएममेकमादायागतः, प्रणतो राजा, उपायनीकृतः पृथ्वीवापिएमः । ततो राज्ञा पृष्टः “रे रोहक ! किमेतत् ?” । “हे देव ! यूयं पृथ्वीपतयस्ततो मया पृथ्वी
समानीता" । श्रुत्वेदं राजा तुतोष । रात्रौ राज्ञा स स्वपार्चे शायितः। प्रथमे यामे गते राजाऽऽला-12
॥११॥
2010
For Private & Personal use only
Page #399
--------------------------------------------------------------------------
________________
385 पितः-"रे जागर्षि किंवा स्वपिषि?" | "देव! जागर्मि"। "किं चिन्तयसि ?" । सोऽवक-"देव ! अश्वपत्राणां किं दएको महान् उत शिखा?" । राजा संशयमापन्नो वदति-"साधु चिन्तितं, कोऽत्र निर्णयः?" । तेनोक्तं-"यावलिखाग्रजागो न शोषमुपयाति तावत् ८ अपि समे" । पुनरपि द्वितीये || यामे गते राज्ञा शब्दितः-"किं रे जागर्षि स्वपिपि वा?" । "देव! जागर्मि" । किं चिन्तयसि ?" 14 "देव ! गगिकाया नदरे कथं नम्युत्तीर्णा व वर्तुवगुखिका जायन्ते ?" । राजा माह-"कश्रय तत्त्वम्” । “देव ! संवर्तकानिधवातविशेषात्” । ततः पुना रोहकः सुष्वाप । तृतीये यामे गते नूयोऽपि | राज्ञा शब्दितः-"किं रे जागर्षि स्वपिषि वा?"। "देव ! जागर्मि" । किं चिन्तयसि ? । “देव ! खमेहि-18 लिकाजीवस्य यावन्मानं पु तावन्मानं शरीरमत हीनाधिकं?" । राजा तमपृचत्-"कोऽरेऽत्र निर्णयः ?” । “देव ! सममिति” । ततो रोहकः सुप्तः । प्रनाते राजा प्रबोधमुपगतः तमन्नाषिष्ट, स च । निघालरमुपगतो न प्रतिवाचं ददौ । ततो राजा लीलाकम्बिकया मनाक स्पृष्टवान् । ततः सोऽपनिजोत जातः पृष्टश्च -"किं रे स्वपिषि?"। स साह-"देव ! जागर्मि"। "तर्हि किं चिरेण जटिपतः?"18 "देव! चिन्तयामि कतिमिर्जातो नृप इति । एवमुक्ते सत्रीममना मनाकू तूष्णीं स्थितः, क्षणान्तरे पृष्टवान्-"कथय रे कतिजिरहं जातः ?" । स पाह-"देव । पञ्चनिः" । राजा जूयोऽपि पृष्टवान्“केन केन ?" । सोऽवक्-"एकेन तावपैश्रवणेन, वैश्रवणस्येव नवतो दानशक्तिदर्शनात् १ । क्तिीयेन । चाएमालेन, वैरिव्यूहं प्रति श्वपाकस्येव कोपदर्शनात् । तृतीयेन रजकेन, यतो रजक व वस्त्रं परि-81
2010
For Private & Personal use only
Page #400
--------------------------------------------------------------------------
________________
386 उपदेशप्रा.नापीय जनस्य सर्वस्वं हरन् दृश्यसे ३। चतुर्थेन वृश्चिकेन, यन्मामपि शिशु निजानरसुप्तं कम्बिकाग्रेण स्तन.
वृश्चिक इव निर्दयं तुदसि ।। पञ्चमेन निजपित्रा, येन राज्ये न्याय च स्थापितः” ५ । इति श्रुत्वा 8 ॥१७॥ KI नृपश्चमत्कृतः जननीमकान्ते नत्वा स्माह--"कथय मातः! कति निरहं जातः?" । साऽऽह-"वत्स !
किमेतत् प्रष्टव्यं निजपित्रा त्वं जातः" । ततो राज्ञा रोहकोक्तं निवेदितं "मातः ! रोहकः प्रायोऽलीक
बुनि स्यात् , ततः कथय सम्यक् तत्त्व" । एवमतिनिबन्धे कृते साऽऽह-"यदा तव गर्भाधान|मासीत्तदाऽहं बहिरुधाने वैश्रवणपूजनाय गता, यहमतिशयरूपं दृष्ट्वा हस्तसंस्पर्शेन च संजातमन्मयोन्मादा जोगाय तं स्पृहितवती, अपान्तराले समागबन्ती चाएमालयुवानमेकमप्रतिमरूपमपश्यं, तत-18 स्तमपि जोगाय स्पृहयामि स्म, तथैव रजक वीदयानिलपितवती, ततो गृहे तथाविधोत्सववशावृश्चिक कणिकामयं जहणाय हस्ते न्यस्तवती, ततस्तत्स्पर्शतो जातकामोजेका तमपि जोगायाशंसितवती ।। एवं यदि स्पृहामात्रेण पितरः सन्ति, परमार्थतः पुनरेक एव ते पिता" । एवं सत्य उक्ते जननी |नत्या रोहकबुधिविस्मितचेताः सर्वेषां मत्रिणां श्रेष्ठं तमकार्षीत् । 4 अत्रोपनयः-बुधिसमुत्पादात् पूर्व स्वयमदृष्टोऽन्यतश्चाश्रुतो मनसाऽप्यनालोचितो गूढार्थः शीघ्र समुपजायते, तथा धर्मकार्येषु सूदमार्थग्रहणेषु प्रज्ञा प्रयोज्या, सा चेहपरलोकहितावहेति ॥ इत्यव्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ त्रयोविंशे
॥११०॥ स्तम्ने एकचत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४१॥
-
2010
For Private & Personal use only
Page #401
--------------------------------------------------------------------------
________________
387 द्विचत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४५ ॥
अश्र विविधमायुःस्वरूपमाहवर्तमानलवायुष्कं, विविधं तच्च कीर्तितम् । सोपक्रमं वेदाद्यं, दितीयं निरुपक्रमम् ॥१॥ स्पष्टः । नवरं सोपक्रममिति किं ? बहुना कालेन वेद्यमप्यायुर्वदयमाणैरध्यवसानाद्यैरुपक्रमैरटपेनैव कालेन यनुज्यते तत्सोपक्रम, यथा दीीकृता रारेकतो दत्ताग्निः क्रमाद्दह्यते, सपिरिमता तु सा एकहेलयैव ऊटिति दह्यते तथा सोपक्रमायुष्कमपि । यत्पुनर्वन्धसमये गाढनिकाचनाबई क्रमवेद्यफलं तमु|पक्रमशतैरप्यपवर्तितुं न शक्यमिति निरुपक्रमम् ।
अथोपक्रममाहदीयतेऽध्यवसानाद्यै–यः स्वोत्रैः स्वस्य जीवितम् । परैश्च विषशस्त्राद्यै–स्ते स्युः सर्वेऽप्युपक्रमाः॥१॥ स्पष्टः । अध्यवसानादिनिदास्त्वमी, यदाहुः पूर्वपादाः
अशवसाण १ निमित्ते २, आहारे ३ वेयणा ४ पराघाए ५।
फासे ६ आणापाणू , सत्तविहं जिसए आऊ ॥१॥ अस्या वेशतोऽर्थः-अध्यवसानं त्रिधा रागजयस्नेहलेदात् , तत्र रागाध्यवसानं मृतिहेतुर्यथा कश्चि-18 तरुणोऽतिरूपवान् पथिकोऽरण्ये तृषार्तः प्रपास्थाने गतः, तत्र प्रपापालिकया जलमानीय तस्य पायितं,
कछ
क
2010
For Private & Personal use only
Page #402
--------------------------------------------------------------------------
________________
CH
***
388 उपदेशप्रा. ततस्तया निवारितोऽपि स पुमानुबाय गतः, साऽपि तं प्रलोकयन्ती तस्मिन्नदृश्ये जाते तथास्थैव | स्तंन.१३
६ रागाध्यवसायान्मृतेति । जयाध्यवसायाघासुदेवं वीदय सोमितविजो हृदयस्फोटेन मृतः, या मृगा-12 ॥१७॥
है वतीस्वामी शतानीकजूपः ससैन्यचएमप्रद्योतसमागमनं श्रुत्वा नीतो मृतः । स्नेहाध्यवसानाद्यथा तुरङ्ग-18
पुरजूपो नरवरोऽनृत् , तस्य मन्त्री जानुः, तस्य सरस्वती नार्या, तयोः परस्परमतिस्नेहलत्वं नृपेण श्रुतं, ६ ननिर्णयार्थमन्येधुर्मंगयां गतेन राज्ञाऽन्यजीवरक्ताङ्कितवस्त्रसहितो मन्त्रितुरगः पुरं प्रहितः, स्वप्रियं
विना रुधिराङ्कितस्वनाश्रवस्त्रयुतं तमश्वमायातं वीदय "हा हा ! मृगयां गतो मम प्राणेशः केनापि सिंहा-13 दिना हतः” इति ध्यायन्ती सरस्वती वजाहतेव जूमौ पतिता मृता, नृपस्तु खिन्नः, मन्त्री तधिरहार्दितो . योगीजूय गङ्गां गतः, सा च गङ्गोपकण्ठस्थितमहारथपुरेशसुता जाता, मन्त्री हादशाब्दानन्तरं निहार्थ ।
मन् राजमन्दिरं गतो जारत्या दृष्टः, अथ तस्य निदां दातुमुपस्थितायास्तदर्शनादालिखिताया इव स्थितायास्तस्याः पाणिस्थं कर काका आददिरे, योगी तु किञ्चिदवलोक्य विचार्य क्वापि तथैव हित्वा ।
गतः, तया चहाच्यां सखीच्यां सह सन्तः कृतः-'अत्र जवेऽयमेव पतिः'। तकृत्तान्ते राज्ञा ज्ञाते। । सर्वयोगिनां समूहः कृतः, तन्मध्ये तयोपलदितः, जातिस्मरणतया लब्धं प्राग्नयस्वरूपमुक्तं, नृपवाक्येन
॥१७॥ ६ सा तेन योगिना स्वीकृता । तदाऽवसरझैः पमितैरिति प्रोक्तम्
जानुश्च मन्त्री दयिता सरस्वती, मृत्युं गता सा नृपकैतवेन । गङ्गागतस्तां पुनरेव लेने, जीवन्नरो जनशतानि पश्यति ॥१॥
*
ROREGAON
*
2010
For Private & Personal use only
Page #403
--------------------------------------------------------------------------
________________
389 इति वनितामाश्रित्य ज्ञातं निगदितम् । अथ पुरुषमाश्रित्योच्यते। कस्यचिणिजो नार्या तरुणी, योर्गाढः स्नेहः स्वामिना वाणिज्यार्थ देशान्तरगमनोत्सुकेन स्त्री पृष्टा, प्रियगमनवार्ता श्रुत्वा मूर्ती प्राप्य शीतोपचारैर्सब्धचेतना स्वामिनं स्माह-"युष्माकं गमने है। निश्चयस्तर्हि लवदीयां प्रतिकृतिमेकां विधाय मह्यं प्रयच, तदाधारेण दिनानतिवाहयामि" । ततः पत्या | स्वस्य मूर्तिनिष्पाद्य दत्ता । ततः सोऽचलद्देशान्तरम् । सा तु तां मूर्ति देवमूर्तितोऽप्यधिकमाराध-18 यति । एकदा पुरे ज्वलनोपजवोऽधिकतरः सर्वत्र प्रसृतः, तदा सा स्वप्राणप्रियमूर्ति करान्यां स्थगयित्वा स्थिता, स्वशरीरं सर्व जस्मी जूतं तथापि तत्करौ दूरे न कृतौ । कियति काले स स्वौकसि समेत्य स्वजार्यासखी पाच
नवसत (१६) ससिसमवदनी, हैरहाराहारवाहनानयन।।
जलसुतरिपुगतिगमनी, सा सुंदरि कच हे सयणी ॥१॥
साऽवोचत्नयरमझे पावगजलियं, लित्ते चित्ताण कंतचित्तियं । सुणि हो नाहसयाणं, कर न बुट्टा बुट्टया पाणा ॥१॥ ला इतिसखीवचःश्रवणसमकमेव स प्राणान्मुमोचेति । ननुरागस्नेहयोः कः प्रतिविशेषः! उच्यते| १ षोमशकवावच्चन्छसममुखी. १ शिबहारः सर्पस्तस्याहारो वायुस्तकाहनो मृगस्तत्तुह्यनेत्रा. ३ जयसुतः सिंहस्त
पुर्गजस्तस्येव गमनं यस्याः सा.
2010
For Private & Personal use only
Page #404
--------------------------------------------------------------------------
________________
॥१०॥
390 उपदेशप्रा. रूपाद्याक्षेपजनितः प्रीतिविशेषो रागः, सामान्यस्तु कक्षत्रापत्यादिगोचरः स्नेह इति १ । निमित्तात् है स्तन.२३
दएमशस्त्ररझुवादकपतनमूत्रपुरीषरोधविषनवणादेश्चेति । आहारात् बहुतोऽष्टपतः सर्वथा तद-12 नावाघा, अत्याहारतः सम्प्रतिप्राग्नवजीवनमकसाधुः दीक्षावासर एव क्ष्यं गतः ३ वेदनायाश्च शूखादे-18 नेत्रादेश्च ५। पराघातात् गर्ताप्रपातविद्युदादेः ५ । स्पर्शतश्च त्वग्विषादिसमुन्नवात् सर्पादेर्वा, यथा ब्रह्मदत्ते ।
मृते तत्पुत्रेण स्त्रीरत्नमजाणि-"मया सह लोगान् जुङ्ग । तया जणितं-"न शक्नोषि सोढुं मत्स्पर्श धान प्रत्येति सः । ततस्तया घोटकः पृष्ठे कटीं यावत् स्पृष्टः, स सर्वशुक्रदयेण मृतः, एवं लोहपुरुषोऽपि M स्पृष्टः विलीनश्चेति । श्वासोच्छासात् विकृतत्वेनात्यन्तप्रसर्पतः निरुधामा नियते इति । एते सप्त
सोपक्रमायुषामायुरुपक्रमाः स्युः । उत्तमपुरुषाश्चरमदेहा असङ्ख्येय वर्षायुषो मनुष्यतिर्यश्चः सुरनारकाश्च | निरुपक्रमायुषः । अपरे जीवा विधायुष्मन्तो ज्ञेयाः। . * अत्राह-ननु स्कन्दकाचार्यशिष्या अर्णिकापुत्रछांऊरियामुन्यादयश्चरमशरीरिणः निरुपक्रमायुषः मोक्ताः सन्ति तर्हि कथं ते उपक्रमैर्विपन्नाः ? उच्यते-तेषां ते उपक्रमाः कष्टदा एव, न त्वायुःक्ष्यहेतव इति ।।
अथ सोपक्रमायुषामागामिलवायुःकर्मवन्धमाहतृतीये नवमे सप्त-विंशे नागे निजायुषः । बध्नन्ति परजन्मायु-रन्त्ये वाऽन्तमुहूर्त्तके ॥१॥ केचित्तु सप्तविंशाद-प्यूर्ध्व विकट्पयन्ति हि । यहा बिनागकट्पनां, यावदन्त्यं मुहूर्त्तकम् ॥ २॥
स्पष्टौ । अथ निरुपक्रमायुषामायुर्वन्धकालमाह
SSAGESSOAS
सरकार
2010_05
Page #405
--------------------------------------------------------------------------
________________
391
सुरनरयिकासङ्ख्य-जीवितिर्यमनुष्यकाः । बध्नन्ति षण्मासशेषा-युषोऽयनवजीवितम् ॥१॥ निजायुषस्तृतीयांशे, शेषेऽनुपक्रमायुषः। नियमादन्यजन्मायु-निवघ्नन्ति परे पुनः ॥५॥
स्पष्टौ । अथ सोपक्रमायुपि शिष्यः प्रश्नमाहनन्वप्राप्तकालमपि, यद्येवं कर्म जुज्यते । प्रसज्यते तदा नूनं, कृतनाशाकृतागमौ ॥ १ ॥ स्पष्टः । नवरं यत्प्रागनटपस्थितिकं कर्म बछ, तन्न चुक्तमिति कृतनाशाह्वदूषणम् । तेनात्मना यन्न वघ्मटपस्थितिकं तनुक्तमतोऽकृतागमदूषणं समायातम् । अत्र गुरुराहनोपक्रमेण क्रियते, दीर्घस्थितिककर्मणः । नाशः किं त्वध्यवसाय-विशेषानुज्यते द्रुतम् ॥१॥
___ स्पष्टः । नवरमनाईयुक्तिनावना चेचं कार्याअनट्पकालवेद्यस्या-युषं संवर्तनेन यत् । अष्टपकालेन जोग्यत्वं, सोपक्रमायुशं नवेत् ॥१॥ एवमुपक्रमः स्थित्यादिखएमनधारा प्राप्तानामनिकाचितानां सर्वेषां कर्मणां जवति, यस्मात् प्रायोऽनि-10
काचितानां किटिवषेतरकर्मणां शुजाशुजकर्मवशादपवर्तना स्यात् , तथा तीवेण तपसा स्फूर्जहुजपरिणामदिशान्निकाचितानामपि अपवर्तना जवेत् । उक्तं च श्रीजिनलगणिक्षमाश्रमणपादैः
सबपगईणमेवं, परिणामवसाऽवक्कमो हो । पायमनिकाश्याएं, तवसा निकाश्याणं पि॥१॥
यथा जूयःकालजोग्यान्, प्रजूतान् धान्यमूढकान् । रुग्णा नस्मकवातेन, अटपकाखेन जुझते ॥२॥ २०३१
न चात्र वर्तमानानां, धान्यानां विगमो जवेत् । किं तु तन्नोगः स्यात्तूर्ण, कर्मणामप्ययं नयः ॥३॥
201040
For Private & Personal use only
Page #406
--------------------------------------------------------------------------
________________
392 उपदेशप्रा.
अथवाऽऽनादिकं फलं गर्ताक्षेपपलालादियुक्त्या तु क्षिप्रं पक्कं स्यात् , एव कमणामपि । अत्राह|| तंज्ञ.५३
शिष्यः-नन्वेवं कर्म यद्वयं तत्सर्वं वेद्यमेव अपवर्तनाकरणादथवा चिराद्यथास्थितं चेति चेत् तदा ॥१२॥
प्रसन्नचन्प्रादेः सप्तमावनियोग्यस्य वयस्य कर्मणो लोगो मुःखविपाको वा न श्रूयते, शुजनावादचिरादेव ६ कैवयं प्राप्तः, तर्हि सर्व कर्म वेद्यमेतनववचनं व्यर्थ यथोक्तन्यायेन । अत्रोच्यते--यई कर्म तत्सर्व है प्रदेशपरिजनोगतोऽवश्यं जीवैर्जुज्यते, रसानुलवतः पुनः किञ्चित्कर्मानुभूयते किञ्चिच्च नानुनूयते तथाविधपरिणामात्तप्रसस्यापवर्तनात् , ततः प्रसन्नचन्त्राद्यैः सप्तमावनिकर्मणां प्रदेशा नीरसा जुक्ता नानुनागतस्तऽन्नवः । ननु प्रसन्नचन्त्राद्यैर्यत्कर्म रसांचितं बई तन्नीरसं जुक्तं तदा कृतनाशाकृतागमदोषौ कथं । न जातौ ? अत्र गुरुः प्रतिविधानमाह-परिणामविशेषेण यदि कर्मणां रसः दीयते तदा किमनिष्टं ?
यथा तीव्रातपोपतप्तस्य यदीको रसः दीयते कोऽत्रापूर्वस्यागमः, हे सन्मते ! त्वमेव वद । अपि च यथा 5 दब कर्म तथैवावश्यं नुज्यते तदा सुरिताक्षयात्तपोविधिः सर्वो व्यर्थः स्यात्, यतोऽङ्गिनां तन्नवसिद्धी
नामपि कर्मावशिष्यते तदा मोक्षप्राप्तिः कस्यापि न स्यादेव । | सत्तायामन्तरम्नोधि-कोटाकोटिस्थिति स्फुटम् । तच्च प्रदेशैर्वेद्येत, ततस्तन्नीरसं मतम् ॥१॥ | किं चासकमनवोपात्तं नानागतिनिवन्धनं तनवेऽपि कर्म सत्तायां स्यादेव । विपाकरूपेणैव कर्मणोऽनु
॥११॥ नवो यदि जवति तदा तत्र नवे नानाजवानुनवसंजव इति । अथवा बन्धसमये तादृशा परिणामेन | बई यउपक्रमैः साध्यं तत्स्यात् औषधैः साध्यो रोग इव । यत्त्वसाध्यरोगवत्तादृशाध्यवसायेन बई तक
PREPARA
VERSEVERESEARRESS
____Jain Education international 2010
For Private Personal use only
Page #407
--------------------------------------------------------------------------
________________
393 चितात् कालविपाकादेव नश्यति, यस्मात्कर्मवन्धाध्यवसायस्थानानि विचित्राणि असङ्ग्यलोकाकाश-1 प्रदेशप्रमितानि वर्तन्ते । तेषु कानिचित्सोपक्रमकर्मजनकानि कानिचिदनुपक्रमकर्मणां बन्धजनकानि,
यादृशाध्यवसायेन यद्वय कर्म तत्तथा जोक्तव्यं, नात्र त्वयुक्तदोषावकाशः । यथा तुहयेऽपि शास्त्रेऽध्ये-18 दतव्ये बुद्धिपाटवनेदेन नेदः, तुडयेऽपि गन्तव्ये क्षेत्रे बहुयोजनमिते बहूनां गन्तॄणां गतिपाटवनेदेन है।
कालजेदो दृश्यते, तथा समानस्थितिके बछे कर्मणि अनेकेषां प्राणिनां परिणामविशेषेण जोगकालः पृथक् पृथक शेयः, यत उक्तं लोकप्रकाशेपिएमीजूतः पटः क्विन्न-श्चिरकालेन शुष्यति । प्रसारितः स एवाशु, तथा कर्माप्युपक्रमैः ॥ १॥
इति स्थितम् । श्रथ यत्र लवे एवमनन्तरोदिताः सप्त नित्यमायुःक्ष्यहेतवस्तत्रायुषो विश्वासानावात् कामादिपरिहारेण धर्म एव सार इति तत्त्वमित्याहयस्मिन्नायुषि सुनेहः, प्रत्यहं धायेते नरैः । प्रतिक्षणं क्षयं तस्य, मत्वा मा मुश्च सन्मतिम् ॥१॥
स्पष्टः अत्रार्थे पूर्वपूज्यवाक्यमिदं, यथाक्षण्यामदिवसमास-बलेन गलन्ति जीवितदलानि । इति विपन्नपि कथमिह, गसि निघावश रात्रौ ॥१॥
तथाऽयुषश्चञ्चतत्वं ब्रह्मदत्तप्रतिबोधार्थमिचमुक्तं मुनिभिः--
इह जीविए राय श्रसासयम्मि, घणियं तु पुमा अकुबमाणे । से सोइ मचुमुहोवणीए, धम्म अकाऊण परम्मि खोए ॥१॥
AXASSISLESSIS
2010
Page #408
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥१०॥
394 इत्यादिभिः श्रुतवाक्यैरायुरशाश्वतं विचार्य धर्मः कार्य इति ।
स्तन.१३ सप्तायुषः शास्त्रधरैरुपक्रमाः, प्रोक्तास्तथा प्रायश (शो) वीक्ष्यतेऽधुना ।
विद्युत्पताकाशरदनचञ्चल-मायुर्विचार्य प्रविधेहि सन्मतिम् ॥ १॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ त्रयोविंशे स्तम्ले
विचत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४२ ॥ त्रिचत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४३ ॥
अथ दितीयामशरणजावनामाहपितृमातृकसत्रायु-वैद्यमन्त्रसुरादिकाः । नैव त्रायन्ति जीवानां कृतान्तनय बिते ॥१॥
स्पष्टः। परं सुरा अपि मरणान्न त्रायन्ते ! उक्तं चस्नेहादाश्लिष्य शक्रेणा-र्धासनेऽध्यास्यते स्म यः। श्रेणिकः सोऽप्यशरणो-ऽश्रोतव्यां प्राप तां दशाम् ॥१॥
वैरादारकन्दकाचार्य, मुनिपञ्चशतीं नतः। न कश्चिदजवत्राता, पालकादन्तकादिव ॥३॥ पष्टिपुत्रसहस्राणि, सगरस्यापि चक्रिणः । तृणवत्राणरहिता-न्यदहज्वलनप्रजः ॥३॥ सगरपुत्रज्ञातं चेदम्
IDil॥१२॥ अयोध्यायां जितशत्रनृपोऽजूत् । तस्य पत्नी विजया। तयोः सतोऽजितसेनजिनेश्वरो बजव। जित
9ADESC
2011
For Private & Personal use only
Page #409
--------------------------------------------------------------------------
________________
395 शत्रोरनुजः सुमित्रविजयाह्वयः। तस्य महिषी यशोमती । तयोस्तनयः सगरचक्री श्रजनि । तस्य चक्रिणः षष्टिसहस्राणि तनया जज्ञिरे । तेषु जहुज्येष्ठोऽनवत् । सोऽन्यदा नृपमप्रीण यत् । ततः पित्रा वरे दत्ते है
सोऽवादीत्–“त्वत्प्रसादतो ज्रातृयुक्तो दरमादिरत्नवान् पृथ्वी दिदृहेऽहं” । ततश्चक्रिणानुज्ञातः 8 ससैन्यः प्रस्थितः अग्रे चतुर्योजनविस्तृतं योजनाष्टकमन्नतमष्टापदं वीक्ष्य सर्वैः सहोदरैः सह तमारोह ।। र तत्र कोशष्यपृथुलं क्रोशत्रयोच्चं योजनायतं चतुर्मुखं रत्नमयं चैत्यं ददर्श । तत्र स्वस्वमानादिशोजिता पजाद्यर्हतां प्रतिमा जरतादीनां शतं स्तूपांश्च ननाम । ततशोजां विलोक्य सगराङ्गजो जहर्ष ।
ततोऽमात्यं केनेदं कारितं चैत्यमिति पृष्टवान् । सोऽप्यूचे-"वः पूर्वजेन जरतचक्रिणा कारितम्"। श्रथ 8 निजहुः सेवकानाख्यत्-"ईदृशमपरमळि जरते पश्यत यथाऽस्माजिरीदृशं चैत्यं तत्र कार्यते"। ते तु चतुर्दिछ।
प्रेदय प्रेक्ष्यागत्योचुः-"अन्योऽजिरीदृशो नास्ति'। ततो जहुर्जगाद-"अस्यैव रहां कुर्महे, अग्रे काला-18 नुजावतो जना बुन्धा नाविनः, ते ह्यत्रोपविष्यन्ति, अतोऽस्य रक्षा महाफला" । इत्युक्त्वा जहुस्तं गिरि परितः सहस्रयोजनोधां परिखां दएमरत्नेन क्षणाधिदधे । तदा च तेन दएमरत्नेन महीं दारयता नागानां
कीमागेहानि मृत्पात्राणीव पुस्फुटुः । तत् प्रेक्ष्योपवनीता नुजङ्गाः स्वप्रनुं ज्वलनप्रजमुपेत्य सौधजङ्ग18 व्यतिकरं जगुः । सोऽपि कुछ एत्य सगराङ्गजानूचे-"जो जमाः! किमेतत्पृथ्वीजेदनं कृतं १ ते नागाः हूँ
कुमा हनिष्यन्ति” । जहुर्जगौ-"तीर्थरक्षाकृतेऽस्मानिरदः कृतं, हे जोगीन्छ । श्रज्ञानजमेनं मन्नु । क्षमस्व, नैवं पुनरिदं करिष्यामः" । इति श्रुत्वाऽहीन्यः स्वजुवनेऽगात् । ततो जहुरनुजैः सह दयो
2010
Page #410
--------------------------------------------------------------------------
________________
उपदेशप्रा. ॥ १०३ ॥
2010 5
396
"सौ परिखा वारि विना पांसुनिः पूरिष्यते तदेनां मन्दाकिनीजखैः पूरयाम" । सर्वैः स्वीकृतम् । ततः स दण्मेनाकृष्य जाह्नवीं तत्र चिक्षेप । नूयोऽपि जोगिगेदास्तदम्जसोपा द्रूयन्त । पुनर्नागलोकं सुनितं वीक्ष्य कोपवशाज्ज्वलनप्रभस्तद्दधाय महोरगान् दृष्टिविषान् प्रेषीत् । तैश्च निर्गत्य विषवृष्टिजिदृष्टिनिर्दृष्टास्ते सर्वेऽपि सगरात्मजा जस्मतां भेजुः ।
ततः सैन्यानिति प्रोचे, सचिवः शोचनैरलम् । नावश्यं जाविनं जाव -मतिक्रामति कोऽपि हि ॥ १ ॥ ततस्तेऽयोध्यामेत्य सामन्ताद्या दध्युः - "स्वामिसुताः सर्वेऽपि दग्धाः, वयमक्षताः, खजाकरमिदं | राज्ञोऽग्रे कथं कथयिष्यामः” । इति ध्यात्वा नित्यं शोकपरास्तस्थुः । तत्स्वरूपमेकेन द्विजेन पृष्टं, ते तत्सर्वं यथाजातं जगुः । तच्छ्रुत्वा द्विजः प्राह - " अहं नृपाय निवेदयिष्ये” । ततो द्विजः कञ्चिदनार्थ शवमुधहन राजकुले गत्वा मुदुरुच्चैर्व्यापीत् । तच्छ्रुत्वा चक्रिणा पृष्टः - किं रोदिषि ? इति । तेनोचे - " ममैक एवासौ सूनुर्महाहिना दष्टो निश्चेष्टतां प्राप्तः, हे देव! एनमधुना जीवय" । मूधवो जाङ्गुलिकं तत्र कर्मणि श्रादित् । तदा ज्ञातनूपापत्यमृत्युः कोऽपि नर ऊचे – “यत्र गृहे कोऽपि मृतो न स्यात् तस्मान्मन्दिरात् जस्मानयत यथाऽहमेनं जीवयामि" । इति तेनोदितो जूपः पुर्या सर्वेषु | वेश्मसु नृत्यैर्ज स्मामार्गयत । तेऽप्येत्यावदन् - " नाथ ! सकला पुरी वीक्षिता, परं पुरा यत्र कोऽपि न | मृतस्तगृहं नास्ति” । राजाऽप्यूचे - " अस्माकमपि नयांसः पूर्वजा मृताः, तत्सर्वसाधारणे मृत्यौ हे द्विज । किं खिद्यसे १ मृतं पुत्रं किं शोचसि ? किञ्चिदात्महितं कुरु त्वमप्यजरामरो न” । द्विजोऽवदत्
स्तंज. २३
॥ १८३ ॥
Page #411
--------------------------------------------------------------------------
________________
RSVSSASS
397 "एतदहं जानामि, परमद्यैव पुत्रमन्तरा मे कुखक्ष्यो जायते, तत् हे नाथ! कश्चिदमुं जीवयित्वा मे पुत्रनिक्षां देहि" । भूपोऽज्यधात्-"मन्त्रतन्त्रशास्त्राणामगोचरेऽदृष्टविनिषि विधौ कः कृती पराकमते । ततः शोकं मुञ्च" । सोऽवक्-"स्वामिन् ! सर्ववस्तूनां विरहः सह्यते, कुखोद्योतकपुत्रविरह-2
सहने न कोऽपि क्षमः" । चक्री प्राह-"अनन्तजवेष्वनन्ताः पुत्रा जाताः, स्वयमप्यनन्तशः सुतत्वेनो-18 ४ पन्नोऽनन्तकुखेषु, कस्ख कुखमुद्योतितं ? कस्य न ? किं मुधा शोचसि ? उक्तं च
। श्रशरण्यमहो विश्व-मराजकमनायकम् । यदेतदप्रतीकारं, ग्रस्यते यमरक्षसा ॥१॥ न योऽपि धर्मप्रतीकारो, न सोऽपि मरणं प्रति । शुजां गतिं ददानस्तु, प्रतिकर्तेति कीर्त्यते ॥२॥ ६ इत्यादि श्रुत्वा विप्रः प्रोचे-"स्वामिन् ! परविमम्बनां दृष्ट्वाऽनेके वैराग्यं वर्णयन्ति, यदि सा स्वात्मनि ।
समेता, तदा चेतनास्थैर्य न जहाति यः स एव प्रशस्यः" । चक्री प्राह-"मायाविन एव ते शेया ये स्ववाचं न पाखयन्ति" । विप्रः प्राह-"तहिं हे नृप ! तव षष्टिसहस्राणि सुताः सममेव विपन्नाः, तत्त्व-14 मपि शोक मा कृथाः" । इति श्रुत्वा सहसा संत्रान्तो यावद्दध्यौ तावत्ते सामन्ताद्याः पूर्वसङ्केतिता श्राययुः । तैर्यथावृत्ते प्रोक्त क्षणापजाहत इव मूर्जितो जूमौ न्यपतत् । कथञ्चिलब्धसंज्ञमनेकधा विखपन्तं || नातं चक्रिणं स विप्रः प्राह-"स्वामिन् ! मां निषेध्याधुना स्वयं किं रोदिपि ? वियोगः कस्यातिःसहो |
न स्यात् ? किं तु तं धीरः सहतेऽर्णवो वकवाग्निमिव, परेषां शिक्षादानं तेषामेव विराजते ये समये | श्रात्मानमपि शिक्षयन्ति" इत्यादिवाक्यैश्चिराधीरतामाखम्ब्य तेषामौर्ध्वदेहिकी क्रियां चक्रे।
JainEducation International 2010
For Private & Personal use only
Page #412
--------------------------------------------------------------------------
________________
___398
उपदेशप्रा.
ततोऽष्टापदासन्नमानवा अन्येत्य राज्ञे व्यजिज्ञपन्–“हे नाथ ! जवत्सुतैः त्रिस्रोतसः स्रोतः समा- स्तंत्र. ५३
निन्ये, तत् परिखां प्रपूर्य ग्रामान् प्लावयन्निवार्यताम्” । ततो जहुपुत्रो जगीरथो राज्ञादिष्टस्तत्र गत्वा-14 ॥१४॥
ष्टमं कृत्वा नागराज संतोष्य तदाज्ञां गृहीत्वा जहुजो दएमरत्नेन तत्प्रवाहं सुपर्वसरितं नीत्वा पूर्वाधावुदतारयत् । तदनु गङ्गासागरसङ्गाख्यं तत्तीर्थ पप्रथे। गङ्गापि जहुनाऽऽनीते-त्युक्ता लोकेन जाह्नवी । जगीरथेन सैवाब्धा-विति जागीरथी तथा॥१॥ 15 ततो जगीरथोऽयोध्यां महोत्सवैः प्रविवेश । ततश्चक्री शत्रुञ्जयोछारं सप्तमं विधायाजितसेनान्यणे 8 व्रतमाहत्य प्रस्तपं तपस्तेपे । क्रमात केवलज्ञानमवाप्य घासप्ततिलक्षपूर्वाण्यायः समाप्य शिवं ययौ । ततो
नगीरथः सर्वज्ञ पप्रच- "हे ज्ञानिन् ! जहुप्रमुखाः सर्वे समायुषः किं जज्ञिरे?" । सर्वदी प्राइ-12 18"पुरा महान् सङ्घो जिनान्नन्तुं समेताकिं व्रजन् क्वचित्प्रान्तग्रामे ययौ, तदा पष्टिसहस्रमितैरेकेन कुम्न-18
कारेण वार्यमाणैरपि लुब्धैः स सङ्घो मुषितः कथञ्चित् पुरोऽगमत् । तत्प्रत्ययं पापकर्म सर्वैनिकाचितं । २ वधम् । अन्यदा कोऽपि तत्रत्योऽन्यत्र पुरे चौर्य व्यधात् । ततः पुरारक्षास्तत्पदानुगास्तं ग्राममीयुः।
ग्रामघाराणि अपावृत्य परितोऽनलमज्वालयन् । स कुलालस्तु तत्राहि अन्यग्रामं गतोऽनवत्, तं18 दविना ते सर्वे विपेदिरे । अरण्ये मातृवाहकजीवत्वेन प्रपेदिरे । ते पिएमीनूय स्थिताः, तत्रागतस्य हस्तिनः ॥१४॥
पादेन मर्दिता मृत्वा कुयोनिषु चिरं चेमुः। प्राग्नवे स्वरूपं पुण्यं किश्चित् कृतं, तेन चक्रिणः षष्टिः
2010
For Private & Personal use only
Page #413
--------------------------------------------------------------------------
________________
399 सहस्राणि इमे सुता जझिरे । प्राग्नवस्तस्य बहुजुक्तस्य कर्मणः शेषांशेन एते सममेव मृताः । कुम्लकारजीवस्तु सुबहून् जवान् ब्रान्त्वाऽत्र जगीरथस्त्वं जातः”।
इति श्रुत्वा प्रवुद्धः श्राधधर्म प्रपद्य क्रमेण सुगतिं प्रापेति ॥ त्रैलोक्यनीमो यमराक्षसो जगत् , हतु सदा वाञ्चति नाथवर्जितम् । तनीतिवार्यामशरण्यजावनां, जाव्येत वैराग्यपदं सुखप्रदाम् ॥१॥ इत्यब्द दिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ त्रयोविंशे स्तम्ने
त्रयश्चत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४३ ॥
चतुश्चत्वारिंशदधिक त्रिशततमं व्याख्यानम् ३४४ ॥
अथ संसारासारतामाहसंसारासारतां वीक्ष्य, केचित्सुखजवोधिनः । शीघ्रं गृह्णन्ति साम्यत्वं, श्रीदत्तश्रेष्ठिवद्यथा ॥१॥ स्पष्टः ॥ ज्ञातं चेदम्-मन्दिरपुर सुरकान्तो जूपः। तस्य मान्यः सोमश्रेष्ठी वसति।सोमश्रीस्तस्य प्रिया। तयोः पुत्रः श्रीदत्तोऽनूत् । अन्यदा सोमश्रेष्ठी सजायः वनक्रीमार्थ गतः । सुरकान्तनृपोऽपि तत्रागात् । ४ तेन सोमश्रीदृष्टा । ततो जातानुरागेण राज्ञा सा बलात्कारेण स्वान्तःपुरे दिप्ता । श्रेष्ठी तु विलक्षः सन् :
गृहमेत्य प्रकृतिवर्गेज्यस्तमुदन्तमुक्तवान् । तैरपि राजा बहुधोक्तः परं न मन्यते । ततस्ते श्रेष्ठिनं प्राहुः
SANSAR
JainEducation international 2010-
KI
For Private Personal use only
Page #414
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥१०॥
छक्क
| माता यदि विषं दद्यात् , पिता विक्रयते सुतम् । राजा हरति सर्वस्वं, का तत्र प्रतिवेदना (परिदेवना) ॥१॥ तंज. ३३ HI तत न्यः स्वगृहमेत्य पुत्र बन्नाषे-“हे वत्स ! अस्माकं अव्यस्य षड् बदाः सन्ति, तन्मध्या
सार्धं पञ्चलकं लात्वा कश्चिदखिनं नृपं संसेव्य तबलेन त्वन्मातरं वालयिष्ये" । इत्युक्त्वा धनं 15 खात्वा कस्याञ्चिदिशि जगाम । श्रीदत्तस्य गृहस्थितस्यान्यदा पुत्रीजन्मात् । ततोऽसौ दध्यौ- 1
मायपियराण विरहो, धन्ननासो आज पुत्तियाजम्म । नरनाहो वि विरुयो, दश्वो रुखो न किं दे ॥१॥ [8] ततः पुत्र्या यावद्दश दिनानिजातानि तावता शङ्खदत्तमित्रेण सह श्रीदत्तो व्यापारार्थ प्रवहणेऽचटत् ।। ल क्रमात्तौ सिंहदीपं गतौ । तत्र नव वर्षाणि स्थित्वा विशेषलानार्थिनौ कटाहकीपं गतौ । तत्र वर्षष्यं 3 स्थित्वाऽष्टौ प्रव्यकोटीरुपाय॑ बहूनि क्रयाणकानि गजाश्वाँश्चादाय स्वस्थानं प्रति चलितौ । श्रन्यदा || प्रवहणाट्टालिकानिविष्टौ समुज्जले तरन्तीमेकां मञ्जषां ददृशतः । ताल्यामुक्तम्-"एतस्या मध्ये यत् किञ्चिन्नवति तदावान्यां विजज्य गृहीतव्यम्" । ततः सेवकैः सा मञ्जूषा निष्कास्योद्घाटिता । तन्मध्ये निम्वपत्रचारिता किञ्चिन्नीलाङ्गी अचेतनैका कन्या दृष्टा । किमिदमिति सर्वेऽपि प्रोचुः । ततः शङ्खदत्ते६ नोक्तम्-"नूनमेषा बाला सर्पदष्टा मृतेति विज्ञाय केनापि प्रवाहिता, अहमेतां जीवयिष्यामि" ||१०५॥
इत्युक्त्वा मन्त्रितजलेनाछोट्य सचेतना कृता । ततः खानपानस्नानान्यङ्गनादिनिः सर्वाङ्गसुनगा जाता। ततः शङ्खदत्तेनोक्तं-"मयैषा जीविता ततोऽहमेनां स्वीकरिष्ये" । श्रीदत्तेनोक्तं-"मैवं वादी, तो
2010
31
For Private & Personal use only
Page #415
--------------------------------------------------------------------------
________________
401 8 मयाऽर्ध स्वकीयं कश्रितमस्ति, ततस्त्वं मत्पार्थान्मूल्याध अन्यं गृहाण, अहमेतां स्वीकरिष्ये, त्वं त्वस्या
जीवितदानात् पितृस्थानीयः" । इत्यादि विवादं चक्रतुः । उक्त हि| हा नार्यों निर्मिताः केन, सिधिस्वर्गार्गलाः खलु । यत्र स्खलन्ति ते मूढाः, सुरा अपि नरा अपि ॥१॥ | 8 ततो निर्यामिकैरक्तम्-"जो जो दिनघयेनैतत्प्रवहणं सुवर्णकूलं प्राप्स्यति, तत्राप्तपुरुषा विवाद निराकरिष्यन्ति, तावत्कलहो न कार्यः" । इति श्रुत्वा स्थितौ । ततः श्रीदत्तो दध्यौ-"नूनमेषा लोकै-8
जीवितप्रदत्वादस्यैव दापयिष्यते, ततोऽहमधुनैव ग्रहणोपायं कुर्वे” । इति विचिन्त्याट्टाखके निविष्टो| धावनापे-“हे मित्र ! त्वं शीघ्रमागन, महत्कौतुकं, धिमुखो मत्स्यः प्रवहणाधो याति” । इति श्रुत्वा यावत्स | विलोकयति तावत्तेन सागरान्तनिपातितः, लोकप्रत्ययार्थ च मिथ्यापत्कारं कृतवान् । ततः प्रवहणानि कुशलेन सुवर्णकूलं प्रापुः । श्रीदत्तः कन्यायुतस्तत्र पुरे स्थितः । ततो राजाने गत्वोपायनं कृतवान्।राज्ञा | बहुमानं दत्तम् । ततः कन्यापाणिग्रहणमुहूर्त गवेषयन्नस्ति । नित्यं राजसजायां गन्नति । अन्यदा राजश्चमरवीजिका दृष्टा । तत्सौन्दर्याकृष्टेन पृष्टं तत्स्वरूपं केनाप्युक्तम्-"एषा सुवर्णरेखा वेश्या, एकवारमप्येतया सह वार्ता कर्तुं स खलते योऽस्याः पञ्चाशत्सहस्राणि व्यं ददाति" । श्रीदत्तेनार्धलदं धनं दत्त्वाssकारिता सा । ततो वेश्यां कन्यां च रथे निवेश्य वने क्रीमार्थ ययौ । तावदेको वानरो वानरीनिः क्रीमस्तत्रागात् । तं दृष्ट्वा श्रीदत्तेनोक्तम्धिग जन्म पशुजन्तूनां, यत्र नास्ति विवेकिता । कृत्याकृत्यविनागेन, विना जन्म निरर्थकम् ॥ १॥
2010
For Private & Personal use only
Page #416
--------------------------------------------------------------------------
________________
___402
उपदेशप्रा.
अहो ! एतेषां मातृपितृलगिन्यादिविवेकविकलानां किं जन्म ?" इति श्रुत्वा दन्तान् घर्षयित्वा कपिः सा तंज. २३
रोषं कृत्वाऽऽह-"रे रे मुराचार ! ज्वलन्तं पर्वतं पश्यसि, परं पादयोरधो ज्वलनं न पश्यसि। ॥१०६॥
|| राइसरसवमित्ताणि, परनिद्दाणि पाससि । अप्पणो बिलमित्ताणि, पासंतो वि न पाससि ॥ १॥ 18 । रे रे अधमाधम ! मित्रं समुजे प्रदिप्येदानी जोगाथै मातरं पुत्रीं च पार्श्वे निधाय निन्दा कर्तुमुद्यतोऽसि" । इति निर्जत्स्योत्प्लुत्य स्वयूथे गतः । श्रीदत्तो दध्यौ-"एषा वेश्या कथं मम माता स्यात् | कन्या च मम सुता कथं ? समुत्रागतत्वात् । मन्माता तु किञ्चिन्यामला उच्चतनुश्च एषा तु गौराङ्गी 8 इस्वतनुश्च"। साऽपि पृष्टा सती प्राह-"जोः कस्त्वामुपलक्ष्यति ? पशुवचसा किं वित्रमे पतितोऽसि ? तथापि स शङ्काकुलः कपिमितस्ततो यावजवेषयति तावत्तत्र मुनिमेकं ददर्श । तं नत्वा स्वाकृतं पाल ।
मुनिः प्राह-"अहमवधिना वेद्मि अतो यघानरेणोक्तं तनथैव ज्ञेयम् । यतः शृणु पूर्व सुताया उदन्तम्-18 है| त्वं तु दशदिनारकां पुत्रीं मुक्त्वा प्रवहणे चटितः, ततः परं तत्र पुरे परचक्रजयमुत्पन्नं, तदा ।
त्वनार्या सुतामादाय गङ्गातटस्थे सिंहपुरे स्वबन्धुसमीपे गता तत्रैकादश वर्षाणि गतानि । अन्येयुः सा । दावाला व्यालेन दष्टा, जनन्या मातुलेश्चोपायाः कृताः, परं विषं न वसितं, ततो मृतेति ज्ञात्वा मात्रा स्नेहवशा-18 न्मषायां विष्वा गङ्गायां प्रवाहिता, सा त्वया लब्धा मञ्जूषा, सेयं तव सुता।
॥१६॥ अथ शृणु तव मातृस्वरूपं-सुरकान्तजूकान्तेन त्वन्माता स्वान्तःपुरे क्षिप्ता, तहणार्थ त्वपित्रा सार्ध पञ्चवदाव्यं लात्वा प्रवन्नं गत्वा समरपद्धीपतिः सेवितः । तेनोत्कटसैन्येनागत्य
___JainEducation International 2010LIA
Page #417
--------------------------------------------------------------------------
________________
उ० ३२ 2010
403
पुरं जनं, सुरकान्तो नष्टः । एतत्समये त्वत्पितरमग्रे जूत्वा प्रविशन्तं खलाटे बाणो लग्नो मृतश्च तत्रैव यतःचिन्तितं कार्य, देवेन कृतमन्यथा । वर्षन्ति जलदाः शैखे, जलमन्यत्र गछति ॥ १ ॥ अन्यथा चिन्तितं कार्य, दैवेन कृतमन्यथा । प्रियाकृते हि प्रारम्भः स्वात्मघाताय सोऽभवत् ॥२॥ त्वन्मातापि केषाञ्चित् जिल्लानां हस्ते गता । मार्गे तेज्योऽपि नष्टा । वने मन्त्या तया कस्यचित्तरोः फलं हितं तेन देहे ह्रस्वत्वं किञ्चिरत्वं च जातम्, यतः - अचिन्त्यो मणिमन्त्रौषधीनां प्रजावः । सा तत्र | देशान्तरं गछनिः कैश्चिषणिग्निर्दृष्टा । वनदेवाङ्गनां ज्ञात्वा चान्त्या स्वरूपं पृष्टा सा प्राह--"अहं मानुषी अस्मि" । ततस्तां गृहीत्वा सुवर्णकुले विक्रीता । सुरूपत्वादिमवत्या वेश्यया लक्षद्रव्येण गृहीता । नाव्यादिकं शिक्षयित्वा सुवर्णरेखेति नाम कृतम् । क्रमाप्राज्ञश्चामरधारिणी जाता । सेयं सुवर्णरेखा त्वन्माता । श्रनया त्वमुपलक्षितः, तथापि लगाया लोजेन च न स्वात्मा प्रकटीकृतः” ।
इति श्रुत्वा श्रीदत्त आह - "स्वामिन्! युक्तमिदं, परं वानरः कश्रमिदं जानाति ?” । मुनिरूचे - " तव पिता सोमश्री ध्यानेन मृत्वा व्यन्तरो जातः, स मन्नत्र त्वां सोमश्रियं च दृष्ट्वा कपिदेदेऽवतीर्य त्वामनर्थकरणतत्परं न्यवर्तयत्" । श्रीदत्तो दध्यौ - "अहो कर्मणां विपमा गतिः” । पुनर्मुनिराद"अयं व्यन्तरः पूर्वमोहात्स्वां स्त्रियं गृहीत्वा यास्यति” । तावत्स एवं वानरस्तामुत्पाव्य वनान्तरं गतः । श्री दत्तस्तु शिरो धुन्वन्मुनिं नत्वा पुत्र्या सह स्वस्थानं गतः । तावता वृवेश्यया दास्यः पृष्टाः - क | सुवर्णरेखेति ” । ताजिरूचे - " अर्धल सुवर्णदानेन श्री दत्तवणिजा वनान्तनतास्ति” । तयोक्तम् - "साऽऽहू
Page #418
--------------------------------------------------------------------------
________________
उपदेशप्रा.
१३
॥१७॥
404 | यताम्" । ततो दासीचिरागत्य हट्टे निविष्टः श्रीदत्तः पृष्टः-"कास्माकं स्वामिनी?" । तेनोक्तं-'नाही जाने' । ततो वृशवेश्यया राजाने पूत्कृतं-"हा हा प्रनो! मुषिताऽसि, सुवर्णरेखा श्रीदत्तेन क्वापि है। गोपिता" । राज्ञा तदैवाकार्य स पृष्टः । स त्वसङ्गतमेतत्केनापि न मन्यते इति विचिन्त्य किमपि । नाचख्यौ । ततो राज्ञा कारागारे क्षिप्तः, पुत्री च स्वगृहे दासी नविष्यतीति रदिता । अथ तत्रस्थेन तेन चिन्तितं-"सत्यकथनेनैव कथञ्चिन्मे मोदः स्यात्" । इति ध्यात्वाऽऽरक्षकमुखेन नृपं व्यजिज्ञपत'स्वामिन् ! सत्यं वदामि' । ततो नूपेनाकारितः सनायामेत्य कपिस्वरूपं प्रोक्तवान् । सर्वोऽपि जनो जहास-"अहो! कीदृशं सत्यमुक्तं ? यतः
असंज्ञाव्यं न वक्तव्यं, प्रत्यहं यदि दृश्यते । यथा वानरगीतानि, तथा तरति सा शिला ॥१॥ इतिन्यायात्” । 'अयमद्यापि सत्यं न वदति' इति रुष्टेन राज्ञा मारणार्थमादिष्टो दध्यौ-"कृतं 5 कर्मोदयागतं किं खेदेन ?”। तावता वनपेन राजा विज्ञप्तः-"प्रजो ! मुनिचन्त्रकेवखिनः पुरोद्यान ।
आजग्मुः” । राजा सपरिकरस्तं गुरुं नत्वा देशनां ययाचे । केवली प्राह-“हे नृप ! सत्यवादिनः श्रीद|त्तस्य हननं त्वयाऽऽदिष्टं तत्तव शुश्रूषा जिलाषुकस्य नाईम्” । ततो लऊितस्तमाकार्य स्वपार्चे निवेश्य |8| यावत्तस्य स्वरूपं पृथति तावता स वानरः स्वर्णरेखां पृष्ठे कृत्वा एत्य तामुत्तार्य सजायां निविष्टः ।
X॥१७॥ सर्वेऽपि विस्मिताः तं श्रीदत्तं प्रशशंसुः। ततः श्रीदत्तेन पृष्टं-"स्वामिन् ! कुतो मम मातृ सुतयोवि5/पयानिलाषादि बनूव ?" । मुनिराह-"पूर्व नवसंबन्धात्, श्रूयताम्
JainEducation Intemational 2010_INI
Page #419
--------------------------------------------------------------------------
________________
405 काम्पिट्यपुरे चैत्रानिधो विजोऽनृत् , तस्य गौरी गङ्गा चेति में प्रिये अजूता, सोऽन्यदा मैत्रेण नाम्ना || स्वमित्रेण सह याञ्चार्थ कुंकणदेशे गतः । तान्यां तत्र बहु धनमर्जितम् । अन्यदा चै सुप्तं वीक्ष्य | 18| मैत्रेण चिन्तितम्-"एनं हत्वा सर्व धनं गृह्णामि"। पुनः कणान्तरात् “धिग्मां विश्वस्तघातिनम्” इति ||
ध्यात्वा तथैव स्थितः । पुनस्तौ लोनेन ज्रमन्तौ वनान्तः प्रविष्टौ, तत्राज्ञातपूर्ववैतरणीजले निमग्नौ । मृत्वाऽनेकनवान् चान्त्वा चैत्रजीवस्त्वं जातः मैत्रजीवस्तु शङ्खदत्तः । तेन पूर्व त्वन्मारणं ध्यातं तत्कमणा त्वयाऽसावम्बुधौ क्षिप्तः । चैत्रस्त्रियौ गौरीगङ्गानाम्न्यौ नर्तृवियोगाधिरक्तचित्ते तापस्यौ जाते । एकदा गौरी गाढं तृषाकुला स्वसेवाकारिणीं प्रति जलं ययाचे, सा च निघालुरावस्यवशाद्यावऽत्तरं नादात्तदा क्रोधवशात्तयोक्तं-रे रे! कृष्णसर्पण किं दष्टाऽसि ? यन्मृतेवोत्तरं न ददासि' । तदा तया 3 मुष्कर्म बर्छ । गङ्गाऽप्येकदा कस्मैचित्कार्याय प्रेषितां कर्मकरी प्रति रे रे ! केनापि श्यन्तं कालं वन्दीकृताऽनूः ?' इत्यादिना पुष्कर्मार्जितवती । पुनरेकदा काञ्चिजणिकां बहुभिः कामुकैः सह विलसन्ती / वीक्ष्य दध्यौ-धन्येयं कुसुमलतेव बहुतिः षट्पदैरिव कामुकैर्वेष्टिताऽस्ति, अहं तु मन्दनाग्या, यस्याः पतिरपि मुक्त्वा दूरं गतः' इत्यादिना पुष्कर्मोपार्जितवती । ततो मृत्वा अपि ज्योतिष्कदेव्यावजूतां ।। ततश्चयुत्वा गौरीजीवः पुत्रीत्वेन गङ्गाजीवश्च मातृत्वेन जातः । प्राक्तनपत्नीसंबन्धात्तवाप्यतयोविषये | कामरागोऽजूतु" । इति संसारस्वरूपं श्रुत्वा प्राप्तवैराग्यः श्रीदत्तः प्राह-“पूज्य ! मम पापिनो मित्रमीखनं ज्ञावि न वा?"||
24+S
___JainEducation International 2010_04
Page #420
--------------------------------------------------------------------------
________________
. १३
406 उपदेशप्रा. शानिनोक्तं-"मा विषीद, क्षणान्तरात्स एष्यति” । एवं वार्ता कुर्वत एव शङ्खदत्तः समागात्, श्रीदत्तं च
वीक्ष्य क्रोधारुणनेत्रं तं गुरुराह-"नो जा! कोपं मा कार्षीः, यतः॥१०॥
खग्ग कोहपलीवण, मज्क गुणरयणाई। उवसमरसि नन उखवे, सहेति मुरकसया ॥१॥ I कोह पविछो देहघर, तिन्नि विकार करेइ । अप्पउ तावे पर तवे, पर तह (नेह) हानि करे ॥ ५॥" है। इति श्रुत्वा किञ्चित् शान्तचित्तो जातः । श्रीदत्तेनाच्युताय स्वपार्षे निवेश्य केवलिनं पृष्टं-12
'कुतोऽयमागतः ?' । स प्राह-'समुत्रमध्ये फलकमेकं प्राप्य तरन् सप्तनिर्दिनैः सारस्वततटनगरं प्राप्तः। 8 तत्रास्य मातुलो मिलितः, तेन स्वस्थीकृतोऽसौ । स्वर्णकूलस्वरूपे पृष्टे मातुखेनोक्तम्-"श्तो विंशतियोजनानि तत्पुरं, तत्र गजैर्नृतानि प्रवहणान्यागतानि श्रूयन्ते" । इत्याकर्ण्य मातुलमापृचयात्रागतः, न्यां दृष्ट्वा रोपपरो जातः" । पुनः केवली पूर्वनवं कथयित्वा शङ्ख प्रत्यबोधयत् । इत्यादिदेशनां श्रुत्वा | राजा घादश व्रतानि जग्राह । श्रीदत्तोऽपि शङ्खदत्तेन सह स्वस्थाने गत्वा व्याध स्वपुत्रीं च तस्मै ददौ । स्वयं तु जिनजवन बिम्बप्रतिष्ठाज्ञानजक्तिप्रतिसप्तक्षेत्रेषु वित्तबीजमुवा महामहपूर्वकं केवलि-11 पार्श्वे दीक्षां जग्राह । क्रमेण केवलज्ञानं मोदं च प्रापेति ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्प्रवृत्तौ त्रयोविंशे स्तम्ले
चतुश्चत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४४
॥१०॥
2010
For Private & Personal use only
Page #421
--------------------------------------------------------------------------
________________
2010
407
पञ्चचत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४५ ॥ अथ दुताशनी पर्वाह
पर्वताशिनी, लौकिकं पापरूपकम् । देयं लोकोत्तरधर्म - वसंत तिवर्धकम् ॥ १ ॥ स्पष्टः । अत्रार्थसमर्थनार्थं ताशिनी संबन्धोऽयम्
छात्र जरते जयपुरं नाम नगरम् । यत्र
त्रेषु दश्चिकुरेषु बन्धः, शारीषु मारिश्व मदो गजेषु । हारेषु वै विविलोकनानि, कन्याविवाहे करपीमनं च ॥ १ ॥
तत्र विदग्धजना वसन्ति स्म । यतः -
नयरं न होइ अट्टालहिं पासा तुंग सिहरेहिं । गामं पि होइ नयरं, जब वियको जो वसई ॥ १ ॥ तत्र पुरे न कोऽपि मार्गणो दृश्यते, यदि कोऽपि वीक्ष्यते स प्रतिबोधार्थ प्रमति । यतः - घारं पारमन्तो हि निक्षुकाः पात्रपाणयः । कथयन्त्येव लोकाना -मदत्तफलमीदृशम् ॥ १ ॥ तत्र पुरे जयवर्मा नाम नृपः । तत्र तस्य माननीयः मनोरथश्रेष्ठी वसति स्म । श्रेष्ठिप्रिया लक्ष्मीनामाऽस्ति । यतः -
संसारे श्रान्तदेहस्य, तिस्रो विश्रामभूमयः । श्रपत्यं च कलत्रं च सतां सङ्गतिरेव च ॥ १ ॥
Page #422
--------------------------------------------------------------------------
________________
. ३
408 उपदेशप्रा.
तस्य श्रेष्ठिनश्चत्वारः पुत्राः सन्ति । तेषामुपरि अनेकदेवा निरन्यर्थिता होलिकाह्वा कन्या जाता।
सा यौवनं गताऽनुरूपेन्यपुत्रेण सह विवाहिता । स्वामी अकृतसंयोग एव विसूचिकया मृतः। प्राग्ज-14 ॥१०॥ दवेऽनाराधितजिनाज्ञातः सा बाखैव विधवाऽजूत्, पित्रोर्महाउःखं प्रसृतं, यतः
पुत्रश्च मूर्यो विधवा च कन्या, श च मित्रं चपलं कलत्रम् । विलासकाले धनहीनता च, विनाऽग्निना पञ्च दहन्ति कायम् ॥ १॥ कुरंमरंमत्तण दोहगाइ, वित्त निंदू विसकन्नगाइ ।
जम्मंतरे खमियबनधम्मा, नाऊण कुङ्गा दढसीबलावं ॥२॥ IPI ततः पितॄन्यां सा होली निजगृह एवानीता । सा गृहाट्टालिकायां स्थिता मदोन्मत्ता कामव्यथा
दिता तिष्ठति, यतःबाखरएमा तपस्वी च, कोखबधश्च घोटकः । अन्तःपुरगता नारी, नित्यं ध्यायन्ति मैथुनम् ॥ १॥ नर सासरे स्त्री पोहरे, यति कुसंगतवास । नदीतीरे तरु मास कहे, यदि तदि होय विणास ॥१॥
श्रुतेऽपिसीसा य जे संजमजोगजुत्ता, पुत्ता य जे गेहतरे नियुत्ता। वियारबुद्धी कुखबाखिया य, होऊण तेसि उवसंतिमे ॥१॥
AKASONAGACh
॥१नए।
For Private Personal Use Only
JainEducation international 2010
Page #423
--------------------------------------------------------------------------
________________
+09 . एवं शिष्यं पुत्रं कुखवधूं च निजनिजकार्येषु सासम्बना रक्षितव्याः । सा निराखम्बना कथं न काम विकारे प्रवर्तते । यतः
यौवनं धनसंपत्तिः, प्रनुत्वमविवेकिता । एकैकमप्यनय, किमु यत्र चतुष्टयम् ॥ १॥
अन्यदा सा होली गवाक्षस्था वङ्गदेशनूपस्य सुतं कामपालाख्यं लीलया तुरगारूढं गवन्तं वीक्ष्य || कामबाणकटाक्षनिक्षेपं चकार । कामपालोऽपि तद्रूपमोहितः पुनः पुनरपश्यत् । यतः
दिछी दिप्पिसरो, पसरेण रई र समावो । सनावेण य नेहो, पंच य बाणा अयंगस्स ॥१॥ धावपि परस्परं ध्यायतः, क्षणमप्यशनवसनादिषु रतिं न प्रापतः। यतःनेह म करजो कोइ, गोरस नित नित इम नणे । नेह पसाइयो य, जिम दहियको विलोमि ॥१॥ थाइ फिरो सङ कोइ, अणगमतो श्रावे पहर । जो मन विसम्यो होइ, सो मुऊ किमे न वीसरे॥२॥ एकदा पित्रा पृष्टा-"पुत्रि ! किं त्वं मु:खिता म्लानास्याऽतिकृशा दृश्यसे?" । सा पितरं न किञ्चि-| दुसरं ददौ । पित्रा ध्यातम्-“एषा वराकी बालविधवा किं जापति ? पूर्वकर्मोदयेन महामुखिनी | जाता । यतः___ यथा धेनुसहस्रेषु, वत्सो विन्दति मातरम् । तथा पुरा कृतं कर्म, कर्तारमनुगन्नति ॥ १॥
तथाप्यस्याः पठनाद्यालम्बनं कारयामि, येन दिनान्निर्गमयति । अथ तत्र पुरे चन्धरुषो विप्रः अन्यखोजेन जाएमचेष्टां कुर्वन् लाएको जातः । तस्य ढुंढा नाम दारिका । सा यौवनवत्यपि न केनापि
_ 206A
Page #424
--------------------------------------------------------------------------
________________
उपदेशप्रा.
संज. ५३
HORO
48 विप्रेण परिणीता, ततश्चन्यरुण अचल जूतिज्ञाएमस्य परिणायिता, मिखितः सदृशो योगः । यतः- | जूयारियरस धूया, परिणीया गंचिोमिपुत्तेण । जुझियं विवाह जुग्गं मिलियं रयणायरे रयणं ॥१॥ | नष्ट्राणां च विवाहेषु, रासजास्तत्र गायनाः। परस्परं प्रशंसन्ति, अहो रूपमहो ध्वनिः ॥ ५॥ VI सा पुनः ढुंढा परिणयनानन्तरमेवोजयकुलस्य पितुः पत्युश्च दयंकरी जाता । उदरज़रणार्थ परि
वाजिकावेषेण कार्मणमारणोच्चाटनादिकमणा जीवति । एकदा निवार्थ मन्ती मनोरथश्रेष्ठिगृहे समागता, श्रेष्ठिना प्रदत्तासने निविष्टा, कुशलं पृष्टा धर्मादराण्युच्चचारति, यतःकाला कुशल किं पूजीई, नितु उग्गंते जाण । जरा आवे जोवण खिसें, हाणी विहाण विहाण ॥१॥ काया पाटण हंस राजा, पवणु फिरे तलारो। तिण पाटण वसे जोगी, जाणे जोग विचारो ॥२॥
एक खोलमि पंचहिं जण रुंधी, तिन्ह सगलहि जूजूध बुद्धि । कह नाउ सा घरं किम नंदे, जळ कुटुंबड अप्पण बिंदश् ॥ ३ ॥ जर कुत्तो जोवण ससा, काल आहेमी मित्त ।
विहु वयरि बिच कुंपमा, कुशल किं पूछे मित्त ॥ ४॥" इत्यादिवाक्यानि श्रुत्वा श्रेष्ठी दध्यौ-"अहो ! वैराग्यरङ्गो यौवनेऽपि विस्मयकरोऽस्याः । यतः
धातुषु दीयमाणेषु, शमः कस्य न जायते। प्रथमे(पुरा)वयसि यः साधुः, स साधुरिति मे मतिः ॥ १॥"
मर
RSCORK
॥१०॥
2010-11
For Private & Personal use only
Page #425
--------------------------------------------------------------------------
________________
4|| ततः श्रेष्ठिना सा विज्ञप्ता-“हे स्वामिनि ! मम पुत्रीं बालविधवां त्वं पाठय येन वैराग्यं स्यात् । यतः-11
जे जारिसेण संगं करेइ, अचिरेण सो तारिसो होइ ।
कुसुमेहिं सह वसंता, तिक्षा वि सुगंधया हुंति ॥ १॥ चंदणवणसंगेणं, अन्ने तरुणा वि चंदणा हुंति । इकं वंसं मुत्तुं, जा सो हियए वह गंति ॥ २॥"
तयोक्तं-"गृहिणां सङ्गस्तपस्विनां न गुणावहः । यतःपाविमौ पुरुषी लोके, शिरःशूलकरौ परौ । गृहस्थश्च निरालम्बी, सालम्बी च यति वेत् ॥ १॥" दम्जिनां नकारो गुणकर एव । यतः
मनमांहि नावे मुंम हलावे, न न कही कही लोक सुणावे । . मनकी वात कबहु को जाणे, कपट चिन्ह ए माल वखाणे ॥१॥
ततो ढुंढया निजानिप्रायो ज्ञापितः
किं कीजे कृपण तणे, चंचो धवलहरेहि । वर पन्नालो कुंपमो, पहिय विलंबे जेहि ॥ १ ॥ HT ततो ढुंढा होलीसमीपे नीत्वा पुत्री स्माह-“एषा तव गुरुणी, एतत्पार्श्वे त्वं पउ, सेवां कुरु" ।। तदनु तया सह तिष्ठति, परं कामपालसङ्गस्पृहान्विता न पचति । यतः
यस्य न सहजो बोधः, पुरतः किं तस्य जटिपतैर्बहुभिः । नलिकाधृतमिव सततं, न जवति सरलं शुनः पुचं ॥ १ ॥
For Private
___JainEducation International 2010
Personal Use Only
Page #426
--------------------------------------------------------------------------
________________
उपदेशप्रा.
412 अन्यदा ढुंढया पृष्टं-“हे वत्से ! त्वं सदोपिना केन मुःखेन दृश्यसे?" इत्येवं पृष्टा सा होलीज. ३ स्वाकृतं सर्वमज्ञापयत् । नरटिकया जणितं-"न मनागप्युधेगं कुरु, अचिरेण तव कार्य विधास्यामि । ततः कामपालमन्दिरे गत्वा तपस्विनी तं प्राह-"नवविरहार्दिता सा होली त्वञ्चित्तपरा मरिष्यति | । यदि तव सङ्गो न जविष्यति" । स प्राह-"घयोर्मेलापः क्व स्थले जायते?" । साऽऽह-"सूर्यचैत्ये | त्वया समागन्तव्यं, सापि तत्र समेष्यति” । इति श्रुत्वा स हृष्टः, न पुनरेतख्यातं, यतः
परतिय साथे खेम, मूरख मूल निवारिई। केतीवारे खेम, सुतां सापह साबरें ॥१॥ दही खंक सतोरणी, वन हुआ मसिवन्न । महिलापराइ जोगमे, तसु सिर नहि कन्न ॥२॥
ततः कामपालो निजकामसाधनार्थ तां संमान्य विससर्ज, यतः- सत्त सायरम्मि फिर्या, जंबूदीव पश्छ । कारण विणु जो नेहमो, सो में कहिं न दिछ ॥१॥ ततो ढंढया डोलीसमीपे एत्य सर्व गदितं । श्रथ प्रजाते रविप्रजासामग्री सर्वा गृहीत्वा गुरुण्या सह रविमठे गता । सोऽपि तत्रागात् । बहुदिनपीमितेन सा गाढमालिङ्गिता । ततः सा हुताशिनी उखगृहिणी मनसा किञ्चिविचार्य पूत्कारं चकार-"धावत धावत जो जनाः, गृहणीत गृहणीतामुं परस्त्री-||
॥१५॥ शीलखोपकं पुरुष" । यतः| नामृतं न विषं किश्चि-देकां मुक्त्वा नितम्बिनीम् । सैवामृतसता रका, विरक्ता विषवरी ॥१॥
For Private & Personal use only
2010
Page #427
--------------------------------------------------------------------------
________________
COCOC
18 अत्रान्तरे तस्या जनकः समेतः, तेन कामपालो दृष्टः पृष्टश्च-“केन हेतुना त्वं परस्त्रीकण्ठे विखग्नः" ।
सोऽपि महाधूर्तस्तं प्राह-"मम प्राणप्रिया तव पुत्रीसदृशरूपाऽस्ति, मया ज्ञातमसौ मम युवतिरेव, तेन हेतुना परिरब्धा" । इत्युक्त्वा गतः कामपालः । होली पुनः पितराववदत्-"अहो ! सतीजनप्रधानस्य मम
दोषो लग्नः, यत्परनरस्पर्शो मदीयदेहे जातः, अतोऽहमग्निं प्रविशामि, अधन्ये जन्मजीविते, अत्रैव हारविचैत्यसमीपे देहं जस्मसाविधास्यामि" । यतः
रोयंति रुयावति य, अखियं जपंति पत्तियावंति । कवरेण खयंति विसं, मरति नवि दिति सम्जावं ॥१॥ || ततः पितृन्यां सा शिक्षिता-"किं गाढमाग्रहं करोषि ? तेनाज्ञानतया घ्रान्त्या कण्ठे खन्नासि, नात्र दोषः निर्विकारमनसां । यतः
गृह्णाति दन्तैः शिशुमाखुमोतुः, पद्मं च वंशं दशति दिरेफः।
नार्या सुतां श्विष्यति वै मनुष्य-स्तत्रापि नित्यं मनसः प्रमाणम् ॥ १॥" 5 एवं शिक्षा दत्त्वा कथमपि गृहं नीता, विश्वे सतीत्वेन विख्याता । तदनु स्वेच्या गोसे उत्सूरे वा लारविचैत्ये ब्रजति ढंढां वञ्चयित्वैव । यतः
तिः, वस्त्रार्थ रजकोपसर्पणमपि स्यामचर्चिकामेखनम् । स्थानभ्रंशसखीनिवासगमनं जर्तुः प्रवासादिका, व्यापाराः खलु शीलखएमनकराः प्रायः सतीनामपि ॥१॥
C
कबार
यात्रा
RECIP
____JainEducation international 2010
For Private Personal use only
Page #428
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥ १०२ ॥
2010)
414
न्या फागुन पूर्णिमा रात्रौ रविमठे होली समागता, ढुंढया कामपालोऽपि तत्राकारितः । धावपि तत्र सुखं स्थितवन्तौ । ढुंढा पुनश्चैत्यपार्श्वे तृणकुटीरे सुप्ता । तत्समये धान्यामपि ध्यातं - "श्रावयोः कार्यसिद्धिर्जाता, असौ ढुंढा मर्मज्ञा कदाचिदपि दुःखदा स्यात् श्रतो मारणीया । यतः - उपाध्यायश्च वैद्यश्च, नर्तक्यश्च परस्त्रियः । सूतिका दूतिका चैत्र, सिद्धे कार्ये तृणोपमाः ॥ १ ॥ मन्त्रबीजमिदं पक्कं, रक्षणीयं यथा तथा । मनागपि न निद्येत, तन्निं न प्ररोहति ॥ २ ॥ सुतस्यापि दम्नस्य ब्रह्माप्यन्तं न गच्छति । कोलिको विष्णुरूपेण राजकन्यां निषेवते ॥ ३ ॥ ततो होल्या काष्ठानि संमिय नरकरङ्कमेकं तत्र प्रक्षिप्याग्निः प्रज्वालितः, ततो घावपि प्रणष्टौ । यतःमार पियजन्त्तारं, हाइ सुत्रं तद् पणासए । नियगेहं पिपलीव, नारी रागाउरा पावा ॥ १ ॥ प्रजाते लोकाः परस्परं जयन्ति - " हा ! किमेतज्ञातं ?” । तदा न मनोरथश्रेष्ठी स्वगृहे होजीं पुत्रीं परिव्राजिकां चापश्यन् खेदपरः प्राह - " नूनमेकस्यां चितायां द्वे अपि छात्र मृते, पूर्व महाप्रयत्लेन मया ज्वलनप्रवेशनं निषिद्धं परं स्वपापनिवारणार्थं सतीत्वं नव्यं कृतं । तपस्विन्यपि तदनुरागतो दग्धा, अहो ! अस्या होलिकासत्याः जस्माङ्गविलेपनात् दुःखानि नश्यन्ति” । ततो लोका जस्मराशिं वन्दन्ते, मस्तके क्षिपन्ति । ततः पश्चात् फागुन पूर्णिमादिने तत्र स्थले सोका इन्धनवगणादिपुखं विधाय दुताशिनीं प्रकटीकुर्वन्ति, सर्वत्र होली पर्व विख्यातं जातम् ।
या कामपालः स्त्रियं प्राह - "व्यं विना चिन्तितं न सिध्यति, अतोऽहं विदेशं गच्छामि " ।
स्तंज. १३
॥ १५१ ॥
Page #429
--------------------------------------------------------------------------
________________
415 है तदाकर्ण्य होली प्राह-“हे प्रिय ! त्वदर्थे मया जातिकुलादिकं त्यक्तं, त्वपिरहः हणमपि न सहेहम्" । तेन सत्यमिति वाक्यं मानितं । यतः
लीलावतीनां सहजा विलासाः, त एव मूढस्य हृदि स्फुरन्ति ।
रागो नलिन्याः सहजोऽङ्गजातः, तत्र चमत्येव मुधा पधिः ॥ १॥ | पुनहोली लाह-"दृष्टं सर्व स्थानं, परं मऊनकगृहं विना नान्यत्र कुत्रापि धनलालो दृश्यते"। स8 पाह-"तत्र कथं गम्यते ? महाकार्य विधाय निर्गतावावा" । सा माह-"ईदृशी दम्जरचनां रचयिष्यामि, येन पित्रादिजनः सानुकूलः स्यात् । श्रावयोनिर्गमनानन्तरं तत्र लोकानां महापूज्यं मान्यं | होलिकामहासतीपर्व जातम् , अतस्तत्रैव गमनं योग्यम्” । अथ घावपि जयपुरासन्नप्रदेशे समागतौ ।
तदा होली उपपति प्राह-“गत्वा त्वं मानकहट्टे चं कश्रय हे श्रेष्ठिन् ! मदीयस्त्रीयोग्यां मूटयेनैकां। * शाटिकां प्रयत्"। तदाकर्ण्य कामपालो मट्येन श्रेष्ठिपाचे शाटिकां गृहीत्वा तस्यै ददौ । सा पाह-10
"किमनया ? अन्यां स्वां गत्वा मार्गय" । पुनः स गतः, अन्यां लात्वाऽदर्शयत् । सापि पुनः पश्चात् तया प्रेषिता । तदा श्रेष्ठिना प्रोक्तं-"किं नूयो नूयो गमनागमनं करोषि ? तव स्त्रियमत्रानय, येन स्वयं शाटिकां गृह्णाति । एतघाक्यं कामपालेन प्रियायै ज्ञापितम् । तदाकर्ण्य होली शीघ्र तत्रागात् । हट्टे स्थित्वा साऽन्यामन्यां शाटिकां यावविलोकयति तावत्पुनः पुनः श्रेष्ठी होलीमनिमेषदृष्ट्या पश्यति । तदा कामपालेनोकं-"हे श्रेष्ठिन् ! त्वं सबानोऽसि, किं परवनिताभिमुखं निरीक्षसे?" श्रेष्ठी प्राह
९.३३ 2010
For Private & Personal use only
Page #430
--------------------------------------------------------------------------
________________
उपदेशप्रा.
इCRA
416 "नाहं कामविकारेण विलोकयामि, किं तु मत्पुत्रीसदृशं रूपं खावण्यं च वीक्ष्य चिन्तयामि किमियं सैव स्तन.२३ पुनर्मानुषरूपेण समेता? परं सा त्वग्नौ प्रविश्य सती देव्यजूत्” । ततः कामपाखेनोक्तं-"अस्या अपि होलीति नाम, परमसौ तु मत्पत्नी, एवं पुरा सूर्यचैत्ये तव दारिकां दृष्ट्वा मन्नार्याघ्रमेण कण्ठे आखिगिता मया, अधुना तवापि मन्नार्यायां स्वपुत्रीत्रम उत्पन्नः, परं समानरूपाः सदृशवयसो बहवो नरा नार्यश्च जवन्ति, नात्र तव दोषः । ततः श्रेष्ठी स्नेहेन पुत्री जामातरं च कृत्वा तौ स्वगृहेऽस्थापयत् ।
अहो! स्त्रीणां गूढा बुद्धिः यतः| लब्ज वारिहिपारं, लन्न पारं च सबसन्चाएं । महिलाचरियाण पुणो, पारं न सहेश बंजा वि ॥१॥
श्रथ सा तापसी अग्निदग्धा शुजाध्यवसायेन मृत्वा व्यन्तरी देवी जाता, विजङ्गज्ञानेन निजप्राग्नवं । दृष्ट्वा जयपुरपौरानुपरि कुपिता दध्यौ-"अहो! महाऽसती जीवन्ती होली स्तुवन्ति पूजयन्ति च ६ लोकाः, परं मां न कोऽपि स्मरति । इति ध्यात्वा पुर्या उपरि शिलां विकुळवोचत्-“एकं मम संतुप्टिप्रदं मनोरथं मुक्त्वाऽन्यान् सर्वान् शिखया चूरयिष्यामि” । ततो नृपादयो जीताः श्रेष्ठिनं शरणं गताः । तेनापि विज्ञप्तं बलिपूजापूर्वकं-"यः कोऽपि देवो वा दानवो वा स प्रकटीय कथयतु वयं पौरास्तत्कुर्मः" । ततो ढुंढाव्यन्तर्या सर्व पूर्वव्यतिकरं प्रोच्य कथितं-"होलीपर्वणि समायाते सर्वे पौराः ॥१३॥ नाएमचेष्टां गालिप्रदानं रक्षारजःकर्दमविलेपनं च कुर्वन्तु, तत उपवं निवारयामि” । जनैः प्रपन्नं ३ | सर्वं । तदनु रजःपर्व प्रसृतम् । लोको गड्डरिकप्रवाहसदृशः परमार्थ न वेत्ति ।अत्र शिक्षावचनमवधार्यम्
CTOCOGEOGES
___JainEducation International 2010
)
Page #431
--------------------------------------------------------------------------
________________
417
एकेनासंबद्धवाक्येनानेकनवऽमोंचं पापं बध्नाति जीवः, अतः शुनं जपनीयं, अव्यतो हुताशिनीपर्व है। परित्यज्य नावतः स्वधियाऽङ्गीकार्यम् ।
मुर्वाक्यविस्तारमयं नवोदधौ, मिथ्यात्वपूर्ण जनतानिमजनम् ।
होलीरजःपर्व इदं तु लोकिकं, हेयं जिनेन्जागमतत्त्वकामुकैः ॥१॥ श्त्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ त्रयोविंशे स्तम्ले
पञ्चचत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४५
ROCURxOCOCCE
o
समाप्तोऽयं त्रयोविंशः स्तम्जः २३ ।
2010_0
For Private & Personal use only
Page #432
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥१४॥
॥ अथ चतुर्विंशः स्तम्नः २४॥
स्तन.२४ षट्चत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४६ ॥
श्रीयशोनप्रसूरिश्रीबसनप्रसूरिज्ञातम्| तपस्वी रूपवान् धीरः, कुलीनः शीखदाळयुक् । षट्त्रिंशद्गुणैराढ्योऽजूत , श्रीयशोजप्रसूरिराट् ॥१॥
स्पष्टः । ज्ञातं चेदम्| पल्सीपुर्या श्रीयशोनासूरेराचार्यपदावसरे यावजीवमष्टानिः कवखैराचाम्वं विधेयमित्यनिग्रहं स्वीकृ-3 तपूर्विणो मार्गे र्यापरा विहरन्तः सप्रत्ययया सूर्यप्रतिमयैकया दृष्टाः । मनसि तया ध्यातं-"अहो ! मे सूरयो मनवने पादानवधारयेरन् तदा मजन्म सफलं भवेत् । इति विचिन्त्य ब्योम्नि मेघान में विकुळ जलवृष्टिविहिता । तदाऽप्कायविराधना मा जूदिति मत्वा समीपवर्तिसूर्यनवनमेव प्रविविशुः ।। तपःपनावात् सूर्यः प्रत्यक्षीय “वरं वृणुष्व, अमोघं देवदर्शनम्” इत्युवाच, तथाप्यनिन्वन्तः सूरयः । स्वोपाश्रयं प्राप्ताः ततः सूर्यो विप्ररूपेण बलात्सर्वस्वर्गश्वनादिजीवावलोकनाञ्जनकूपिकां पुस्तिकां चाप-11 यत् । सूरेः पुस्तकवाचनादेवाम्नायाः पठितसिझा जाताः। तत एता विद्याः पाश्चात्यानामयोग्या इति 5. विमृश्य स्वशिष्यं बलजमुनिमाकार्य प्रोक्तम्-“श्यं पुस्तिकाऽनाओव्या, एतादृश्येव सूर्योकसि गत्वा ।"
SHIKSSS
॥१४॥
2010
For Prve & Personal Use Only
Page #433
--------------------------------------------------------------------------
________________
___49 । तस्मै देया, कथनीयं च मझुरुप्रेषितां युष्मदीयपूर्वदत्तस्थापनिकामिमां गृहाणेति” । बसनषेण तु गुरुणा 8
दृढं निषिधेनापि गत्वा तच्चैत्यतो बहिः पुस्तिका ठोटिता, आम्नायपत्रत्रयं संगोप्य सा पुस्तिका सूर्यप्रप्रतिमाय दत्ता, सूर्येणापि करौ प्रसार्य गृहीता । ततश्चैत्यतो वहिरेत्य पूर्वगोपितपत्राण्यदृष्ट्वा स्वमुपाखम्नं |
ददौ-"धिङ् मां गुर्वाज्ञालसितारं, पत्राणि तु को जानाति कुत्र गतानि” इति विलपन्तं साश्रुनेत्रं तं 8] तवीदय सूर्यः प्राह-"किं खेदं वहसि ? गृहाणेमानि त्रीणि पत्राणि, शासनोन्नत्यां प्रगुणो जव” । ततस्ते
नापि पत्रत्रयगता विद्याः पाउसिधिं नीताः । अन्यदा वहिजूमिं गतेषु गुरुषु यथोक्तकालादधिककालरक्षार्थ प्रासुकजलार्थमानीताश्चागलिंमिकाः स्वसमीपे धृताः सन्ति, तस्मिन् काले संजीवनी विद्याऽवि-18 स्मृत्यर्थ गुणिता, तन्महिम्ना ता अजालिंमिकाः सर्वास्तत्सङ्ख्ययाऽजामेषगणो वनूव । तावत्तत्र गुरवः प्राप्ताः । नागीनगगा बूबूशब्दान् कुर्वाणा वीक्ष्योपालम्नं दत्तवान् । तदा स पप्रल-"स्वामिन् ! जातमजातं न स्यात्, अधुना किं कुर्वे ? पूज्या मामादिशत” । गुरुराह-"जीवरक्षानिमित्तमजापालस्वरूपं दा कृत्वा साधुत्वं संगोप्य निन्नौ धौ वाटको विधाय एकत्र वाटके गग्यो रदणीया अन्यत्र जागाश्च,
यानां मेलापो न कार्यः सन्ततिवृष्विदयार्थमिचं विधेयं, लक्षणमपि निर्जीवमेव विस्तार्यम् , तेषामित्र-13/ | मायुःकालपर्यन्तं यतितव्यम्” । इत्यादि तक्षायै उपदिश्य सूरयः स्थानान्तरे व्यहार्षुः । ततो बलनको हा गिरिगुहास्थोऽव्यक्तवेषधारी गगवृन्दमोषधीचारयन् तत्पुरिपेण होमं करोति । क्रमेण तस्य बहवो । विद्याः सिधाः ।
2010
For Private & Personal use only
www.
a
libraryong
Page #434
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥ १९५ ॥
2010
420
अन्यदा श्रीश्वतगिरितीर्थं बौद्धैरध्यष्ठायि, ततो रायखेंगारनृपो राशी च बौद्धैः स्वोपासकौ कृतौ, श्वेताम्बरास्तत्र तीर्थे प्रवेशं न लजन्ते । एकदा श्वेताम्बरसङ्घाश्चतुरशीतिर्मिलिताः परं बौधीनूय देवा वन्द्या इति खेंगारनृपाज्ञया खिन्नाः पात्रेऽम्बादेवी मवतार्येत्यूचुः - "सङ्घानां विघ्नं निवार्य साहाय्यं कुरु” । सोचे - "तीर्थ बौद्धव्यन्तरै रुद्धं ततः साहाय्यकरं बिना मदीया शक्तिर्न स्फुरति । शासनोद्यो तने प्रद्योतन निजा यावजीवतपोरताः श्रीयशोज स्वामिनस्तु स्वर्ग गताः । अधुना बन मुनिरमुकस्थले विराजते, तं मुनिं यदाऽऽनयत तदा तीर्थं वलते" । ततः सङ्घपतिजिरौष्ट्रिकास्तत्र प्रेषिताः । तैस्तत्राजवृन्दं चारयन्तमेकं नरं दृष्ट्वा पृष्टम् - "अत्र वलन मुनिः क्व वसति ? वेषपरावर्त विचता तेनैव प्रोक्तम्- "अमुकस्थले गछत, तत्र स स्थितोऽस्ति" । ततस्तगमनात्पूर्वमेव गिरिगह्वरे मुनिवेषं प्रकटीकृत्य स्वयमेव स्थिताः । श्रष्ट्रिकैरेत्य सङ्घशिक्षित विज्ञप्तिः कृता । तच्छ्रुत्वा मुनिनोक्तं - "यूयं तत्र गन्नुत, अहं सङ्घकार्ये शीघ्रमेमि" । स मुनिर्गगनमार्गेण तत्रागात् । सङ्घनक्त्यर्थ राय खंगारस्य जीर्णदुर्गाधिपस्य पार्श्वे एत्योचे - “सङ्घानां यात्रान्तरायं मा कुरु, ऋणिकवादिनां नंद तीर्थ" । नृपः प्राह - "बौद्धीनूयैव तीर्थ वन्दध्वं नान्यथा" । इति श्रुत्वा तस्य वपुपि तान्चोटनादिना वेदनामुत्पाद्य गतः सङ्घमध्ये । विद्याव लेन सङ्घस्य परितोऽग्निप्राकारं तत्परितो जलनृतखातिकां च विधाय सुखं तस्थौ । तद्व्याधिपीमितेन रुष्टेन | राज्ञा सेनानी स्तं सङ्कं हन्तुं प्रहितः, स च तमग्निप्राकारं प्रेक्ष्य जीतो मुनिं प्रसादयामास श्राह च - "हे मुने! राजानं मा रोषय" । ततो मुनिः स्वमतिशयं दर्शयितुं मन्त्रिणं प्राह - "मद्वलं पश्य" । ततो रक्तकण
स्तंज. १४
॥ १५५ ॥
Page #435
--------------------------------------------------------------------------
________________
42) वीरकम्बां संहारेण त्रामयित्वा पुरोवर्तिसर्वतरुशिरांस्यपातयत् । मन्त्रिणोचे-“मूषकोऽपि ढंकनिकापातने 8 शक्तः, न तूचरणे” । ततः श्वेतकणवीरकम्बया संख्या चामितया तानि तरुशिरांसि स्वस्थाने योजितवान् । तीदय चमत्कृतेन मन्त्रिणा राजा विज्ञप्तस्तत्सामर्थ्य । ततः स जीतो बललषमेत्य नत्वा स्तुत्वाऽऽह-“मदपराधसहस्रं दमस्त्र, वालावज्ञया न क्रोधं पितर आवहन्ति"। इति श्रुत्वा मुनिःस्माह| "यद्यात्मानं जैनधर्मे निधेहि तदा सुखं स्यात्" इतिमुनिवचसा स जैनधर्म प्रपन्नः । श्रीसङ्घमहामहेन श्रीरैवतगिरितीर्थयात्रा विहिता ॥ बखजयशोजौ, शासनस्य प्रज्ञावको । जातौ तौ प्रत्यहं वन्दे, स्तौमि चक्तिगुणाञ्चितः ॥ १॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ चतुर्विशे स्तम्ने षट्
___ चत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४६
सप्तचत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४ ॥
अथ सुखनवोधिस्वरूपमाहहै। लोनिता बहुजिोगः, पित्रादिनिर्निरन्तरम् । धर्मप्राप्तिं समीहन्ते, ते स्युः सुखजबोधिनः ॥ १।
१ वैपरीत्येन वामन्नागेनेति यावत् २ प्रदक्षिणेन ।
2016
For Private & Personal use only
Page #436
--------------------------------------------------------------------------
________________
422 उपदेशपा. कण्व्यः । ज्ञावार्थस्तु वक्ष्यमाणझातेन शेयः । तथाहि
तंज.५ RT क्षितिप्रतिष्ठिते नगरे चित्रसंजूतौ पूर्वनवे उत्तौ गोपौ सुहृदावजूतां । तौ वक्षनौ साधुसंयोगात्संयम-15 " माराध्य सुरावजवतां । ततश्च्युतौ पृथ्वीपुरे सोदराविन्यात्मजौ जातौ । तयोरन्ये चत्वारो महर्षिका
इन्यपुत्राः सुहृदो जज्ञिरे । ते षपि चिरं लोगानुपनुज्यान्यदा मुदा गुरूपान्ते धर्म श्रुत्वा विजिते-15 जियाः प्राव्रजन् । ते पमपि विविधं श्रुतमधीत्य प्रान्तेऽनशनं विधाय प्रथमस्वर्गे नलिनीगुटमविमाने चतुःपट्योपमायुषः सुरा जज्ञिरे । तत्रायुःपूर्णे गोपजीवामरौ मुक्त्वा प्रागपरे चत्वारोऽच्यवन् । तेष्वेकः । कुरुदेशे इषुकारपुरे इषुकारानिधो नूमानजवत् । क्तिीयस्तु तस्यैव राज्ञो महिष्यत् । तृतीयस्तु । तस्यैव राज्ञः पुरोधा नृगुसंज्ञक श्रासीत् । तुरीयस्तु यशानिधा पुरोधसो जार्याऽनवत् । अथ तस्य M पुरोधसः प्राप्ते समयेऽपि यदाऽङ्गजो नाजूत्तदा तञ्चिन्तयाऽत्यन्तमन्ताकुलोऽनवत् ।
इतश्च तौ गोपसुरावन्यदाऽवधिज्ञानात् गोः पुत्री नविष्याव इति ज्ञात्वा तो निर्ग्रन्थरूपौ गोः सौधे समेयतुः । सोऽपि प्रेक्ष्य प्रमुदितो रमणीयुतः प्राणमत् । ततस्तयोर्वाचं श्रुत्वा श्रामधर्म प्राप्येति । पाच-“हे पूज्यौ ! मम पुत्रा नाविनो न वा?" । तावूचतुः-"तब कौ सुतौ लाविनी, परं शिशुत्वे एव 2 प्रव्रज्यां ग्रहीष्यतः, तदा तयोरन्तरायो न करणीयः”। तत् दम्पतिभ्यां स्वीकृतं । ततो देवौ गतौ। ४] | अन्यदा दिवश्चयुतौ यशाकुहाववतेरतुः । तत आजन्मापि मत्सुतौ मुनीन् मा पश्यतामिति ध्यात्वा ॥१६॥ सजायः कापि ग्रामे गत्वाऽस्थात् । अथ क्रमारसुतयुग्मं यशाऽसूत । क्रमेण विद्यायोग्यौ जातौ । तदा
JainEducation International 2010EMI
For Private & Personal use only
Page #437
--------------------------------------------------------------------------
________________
MARVASNA
423 पितृत्त्यामिति शिक्षितो-“हे पुत्रौ ! ये यतयो मुरमा दएमहस्ताः शनैनींचैर्देशो दम्नाद्वका इव विचरन्ति ते । मिलान गृहीत्वा नन्ति राक्षसा इव तन्मांसमश्नन्ति, तद्युवाच्यां तेषां पार्वे न गन्तव्यं कदापि हि विश्व-15 वास्तघातिनस्ते सन्ति” । अन्यदा तौ स्वैरं क्रीमन्तौ ग्रामाद्बहिर्जग्मतुः । दैवाग्राममार्गादनिमुखमागतो ||
मुनीन् वीदय त्रस्तौ तौ नष्ट्वा वने वटमारोहतां । साधवोऽपि तस्य वटस्याधः समागताः पृथ्वी प्रमाय॑ यतनया जीवान दूरीकृत्य पूर्वोपात्ताशनादिकं लोक्तुमुपचक्रमिरे सिक्थमात्रमपि जूमावपातयन्तः चब|चबादिशब्दमकुर्वाणाश्चेति । तेषां चंक्रमणजपनाशनकरणावलोकनादि सर्व जीवरदापरं चेष्टनं वीक्ष्य है। | वटोर्ध्वस्थौ तौ दध्यतुः-"नवमी जक्तमेव जुञ्जते, न पलं पितृन्यां व्यर्थमेव कथितं, घ्रान्तिमावां नीती, परमीदृशाः श्रमणाः काप्यावान्यां दृष्टाः सन्ति" इति ध्यायन्तौ तौ प्राच्यां निजां जातिं सम-18|| रतुः, प्राकृतं श्रामण्यं स्मृत्वा संबुझौ दध्यतुः-"अहो ! मोहात् पितृभ्यां मृषोक्तिचिरावां वञ्चितौ” इति ।
सोधमन्येत्य तातमित्याहतुः, तच्चेदमुत्तराध्ययने सूत्रम्-12 असासयं दमिमं विहार, बहुमंतरायं न हुदीहमाल ।
तम्हा गिहंसीन रईखजामो, धामंतयामो चरिसामु मोणं ॥१॥ | अनित्यं दृष्ट्वा इमं प्रत्यहं विहारं मनुष्यत्वेनावस्थानं बहवोऽन्तराया रोगादयो यत्र स तम् । नैव 2 | दीर्घजीवितं सम्पति पूर्वकोटीवाचायुगोजावतः । यत एवं तस्मात् गृहे न रतिं खजावहे, अत एवाम-18/ त्रयावः श्रापृष्ठावःयावां चरिष्यावो मौनं संयममित्यर्थः॥
JainEducation International 2010T
||
For Private & Personal use only
Page #438
--------------------------------------------------------------------------
________________
स्तंच.
424 उपदेशप्रा.81 एवं तान्यामुक्ते तातः प्राह- "हे पुत्रौ ! युवां वेदवचनं न जानीयः, उक्तं च वेदे-अनपत्यस्य है
लोको न लवतीति, तथा-पुत्रेण जायते लोकः इत्येषा वैदिकी श्रुतिः, अथ पुत्रस्य पुत्रेण स्वर्गलोके | ॥१७॥ महीयते इति, यत एवं तस्मात् वेदानधीत्य विप्रान् संतोष्य पुत्रान् गृहे निवेश्य कामिनीविलासं विलस्य |
युवां दीदामङ्गीकुरुतम्" । इति श्रुत्वा तावूचतुः- "हे तात ! वेदा अधीतास्त्राणं शरणं न भवन्ति । सतत्पठनमात्रतो मुर्गतिपातरक्षणासिझेः । उक्तं च स्मृतौ
अकारणमधीयानो, ब्राह्मणस्तु युधिष्ठिर । सुष्कुलिनोऽप्यधीयन्ते, शीलं तु मम रोचते ॥१॥ शिटपमध्ययनं नाम, व्रतं ब्राह्मणलक्षणम् । व्रतस्थं ब्राह्मणं प्राहुः नेतरान् वेदजीवकान् ॥६॥ विप्रसंतोषणमपि श्वनहेतुरेव । यतस्ते कुमार्गप्ररूपणपशुवधादावेव प्रवर्तन्ते । तथा च पुत्रादयोऽपि | नारकादौ पततां न त्राणं जवन्ति । उक्तं च वेदानुगैरपि
यदि पुत्रानवेत्स्वर्गो, दानधर्मो न विद्यते । मुषित तत्र लोकोऽयं, दानधर्मो निरर्थकः ॥१॥ बुहुपुत्रा मुखी गोधा, ताम्रचूमी तथैव च । तेषां च प्रश्रमं स्वर्गः, पश्चासोको गमिष्यति ॥२॥ तथा कामिनीसौख्यमप्यशाश्वतं, यत उत्तराध्ययने सूत्रं
खणमित्तसुरका बहुकालपुरका, पगामफुरका अनिगामसुरका ।
संसारमुरकस्स विपरकजूया, खाणी अणबाण उ कामनोगा ॥१॥ पुनर्हे तात! संसारकार्यस्य निरन्तरं क्रियमाणस्यापि आजीवितं परिसमाप्तिन स्यात् इत्यतः कथं |
॥१७॥
For Private
2010_0
Personal Use Only
Page #439
--------------------------------------------------------------------------
________________
contractor
425 ४ा प्रमादो धर्मे कर्तुं युक्तः ! यो यो वासरो गतः स स पुनर्नागवति । धर्ममकुर्वतो जन्तोरफला यान्ति ला वासराः । अधर्मनिबन्धनं गार्हस्थ्यमिति तत्त्याग एव श्रेयान्" । इत्यादिवचनात्प्रबुछो नृगुराह
"हे जातौ ! अधुना गृहे सहैवोषित्वा युवामावां च सर्वेऽपि देशविरतिं प्रपाट्य पश्चाद्यौवनोत्तरकाले | संजूय प्रव्रजिष्यामः" । कुमारावाहतुः-“हे तात ! यस्य मृत्युना सह सख्यमस्ति, यस्य वा मृत्योः पलायनमस्ति, तथा यो जानाति अहं न म्रिय इति तस्यैवं वक्तुमुचितं, परं सोझो शेयः, यतो मृत्योरनागमावसरो नास्ति, ततश्चाद्यैव धर्म प्रतिपद्यामहे, विषयसौख्यादिसर्वजावा अनन्तशः प्राप्ताः" । हा इत्यादि समाकर्ण्य जातव्रताशयो जूगुाह्मणी धर्मविघ्नकरी मत्वेदमाह- "हे वशिष्ठगोत्रोन्नवे ! पुत्राच्या विना गृहेऽवस्थानं मम न योग्यं, यथा शाखाली रहितो वृक्षः नृत्यैर्विहीनो नृपश्च शोलां नाश्चति तथाऽहमपि पुत्रप्रहीणः, अत आन्यां सह दीक्षा ग्रहीष्यामि" । इति श्रुत्वा साऽऽह-"स्वामिन् प्रजूता अध्यक्षाः कामगुणा नो त्याज्याः, दीक्षां हि जवान्तरजोगार्थ गृह्णासि, ते चाधुनापि सन्त्येव, तत् किं तया?" । गुः प्राह-"नासंयमजीवितहेतोर्नोगान् जहामि, किं तु सालाखालसुखजुःखजीवितमरणादिषु समतां जावयन्निति, ततो मुक्त्यर्थमेव दीक्षाप्रतिपत्तिः" । इत्यादिवाक्यैः प्रबुद्धा साऽऽह"धन्याविमावावयोरात्मजी बालावपि यदावाच्यां प्रागेव व्रतार्थिनौ जाती, अनयोः स्थैर्यमेवावयोधर्मदायकम् । वं चतुर्णामपि व्रताङ्गीकरकस्वरूपं श्रुत्वा षुकारनृपः पुरोहितत्यक्तं गृहसर्वस्वं ग्रहीतुमा
१ देवनवनिमित्तम्.
CONGRECRACC
2010-03
For Private & Personal use only
Page #440
--------------------------------------------------------------------------
________________
उपदेशप्रा.
न. ५४
ALSOCIECCA
426 गात् । तदा नृपराज्ञी कमखानाम्नी राजानमनीदणं सम्यगुवाच-हे नृप ! विजत्यक्तवान्तं गृहसारं त्वं नोक्तुमिच्छसि, अतस्त्वं वान्ताशी, न चैतन्नवाहशामुचितं, किं चेदं वान्तेलापूरणे सर्वजगञ्जनं तवायत्तं नवेत्तथापि तत्सर्व जरामरणाद्यपनोदाय न समर्थ, जातस्य ध्रुवं मरणात् । उक्तं हिकश्चित्सखे त्वया दृष्टः, श्रुतः संज्ञावितोऽथवा । दितौ वा यदि वा स्वर्गे, यो जातो न मरिष्यति ॥१॥
श्रतो धर्माधिना न त्राणम् । एनिश्चतुनिरनित्यं सर्व ज्ञात्वा त्यक्तम् , अहमपि परिग्रहारम्ननिवृत्ता दीक्षा ग्रहीये" । इत्यादितशिरा प्रतिबुझ्यो नृपो ऽस्त्यजान् कामजोगान् विपुलं राज्यं च त्यक्त्वा । निराशंसो निम्रन्थो जातः । एवममुना प्रकारेण तानि(ते)पूर्वोक्तानि(क्ताः) पापि यथोक्तक्रमेण बुझानि 8 (घा.) विगतमोहान्यईतां शासने पूर्वमर्त्यजन्मनि लावनया धर्माच्यासरूपया जावितचित्तानि अचिरेणैव कालेन केवलज्ञानेन मुक्तिं प्राप्तानि ।
प्राग्नवेषु गतमोहशासने, धर्मजावितमनांसि तानि षट् ।
स्वात्मतत्त्वमचिरेण जझिरे, तत्त्वमत्सुखनबोधियोगतः ॥१॥ श्त्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ चतुर्विशे स्तम्ले
सप्तचत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४७॥
Robots
॥१९॥
2010_06
कष्ट
For Private & Personal use only
Page #441
--------------------------------------------------------------------------
________________
Jain Education Internat२० ३४
427
अष्टचत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४८ ॥
प्रत्येक बुधाश्चत्वारः, ते समकालं स्वर्गच्यवनदीक्षोपादान केवलज्ञानमहानन्दजाजो बभूवुः, तेषां स्वरूपमाद
1
तत्रादौ वृष वीक्ष्य, प्रतिबुद्धस्य धीनिधेः । करकएकुमही जाने - श्चरितं वच्मि तद्यथा ॥ १ ॥ चम्पाय दधिवाहननूपस्य राज्ञी पद्मावती अन्तर्वली बनूव । तऊर्जानुजावत इति दोहदो जातः यदं कृतनृपनेपथ्या धरानृता धृतछत्रा पट्टेनस्कन्धमाश्रिता विहरामि श्रारामादिषु । तदपूर्ती सा कृष्णपक्षेन्दुवत् कार्यं दधौ । तत्कारणं नृपेण पृष्टं सा स्ववाञ्ामाह । ततो भूपस्तया साकमिनमारुह्य स्वयं तदुपरि उत्रं दधत् रम्यमारामं जगाम । तदा नव्यजीमूते वर्षति जलसङ्गाद्भूमेर्गन्धः प्राकुरभूत् । तं गन्ध| माधाय मदोन्मत्तः करी कान्तारं प्रत्यधावत् । श्रङ्कुशादिनिस्ता मितोऽपि गमनान्न न्यवर्तत । तदा दुःखार्तो भूपो देवी मूचे - " अयं दूरे वटो दृश्यते तस्याध एष गजो गन्ता तदा वटशाखां गृह्णीयास्त्वम्, श्रहमपि ग्रहीष्ये, ततो गजं हित्वा निजपुरं यास्यावः” । ततो वटस्याधो गजे गते शीघ्रं दमापस्तल्वाखामाजम्ब्योदतरत् सा तु तद्ब्रहणाय नासमजूत् । ततो नृपो विखपन् दन्तिपदानुसारेण चम्पां ययौ । गजः पिपासावशो महारण्ये एकं सरोऽविशत्, तदा लब्धलक्ष्या सा उत्ततार, सरस्तीर्त्वा पुलिनोद्देशमागत्य दध्यौ - "पूर्वकर्मनिरतर्किताऽऽपदापतिता, रोदनेन सप्त कर्माणि दृढबन्धनानि स्युः, अतोऽरण्य निस्तर
Page #442
--------------------------------------------------------------------------
________________
428 उपदेशप्रा.
आणावधि साकारमनशनं करोमि" । तत्कृत्वा काश्चिदिशं प्रति चचाल । इतश्चैकेन तापसेन दृष्ट्वा पृष्टा- स्तन. २४
"किं त्वं वनदेवी किन्नरी वाऽसि ? । साऽऽह-"अहं जैनचेटकराजस्य पुत्री" । इत्यादि सर्व श्रुत्वा स | ॥१७॥
जजप-"अहं त्वत्पितुर्वान्धवोऽस्मि, तन्मा नैषीः” इत्याश्वास्य तस्या वनफलादिनाऽऽतिथ्यं चक्रे । ततः साऽन्तिकपुरे नीता । साऽपि नोगादिन्यो निर्विमा साध्वीनां पार्थे गत्वा प्रणम्य स्थिता । तदा साध्वी तां पप्रच-"श्राझे! त्वं कुत आयासीः?" साऽपि दीक्षालालसा गर्न विना यथास्थितं वृत्तान्तमुवाच । श्रुत्वा साध्वी प्रोचे-“हे महाशये ! विद्युच्चपलसांसारिकसौख्याशंसां त्यक्त्वा संयममङ्गी-1 3. कुरु" । साऽपि विरका व्रतमाददे । क्रमेण गर्जवृशौ साध्वीनिः पृष्टा सत्यमूचे, ततस्तां गुप्तामरदत् ।
संपूर्णे काले शय्यातरगृहस्था सुतमसूत । ततस्तं सुतं गृहीत्वा तत्तातनाममुजाङ्कितं रत्नकम्बलवेष्टितं कृत्वा प्रेतवने गत्वाऽमुचत् , तदाहकं अष्टुं प्रवन्नं संस्थिताऽनाहीत्, तावत्तत्प्रेतवनेशस्तत्रायातस्तं जगृहे, पल्यै |च दत्तवान् । आर्यापि तत्पृष्ठानुगा गृहं वीदयोपाश्रयं जगाम, प्रत्यहं तत्र गत्वा मोदकान्नादिनिस्तं बालं मोहादसालयत् । तस्य देहे जन्मतः कएमुव्याधिरजूत् । एकदा स बालैः सह क्रीमन् जगौ-"अहं
युष्माकं नृपः, तस्मान्मम कर दत्त"। बालाः प्रोचुः-"किं दीयते?" । स प्रोचे-"उच्चकैः करेण मां 18| कण्डूयध्वम् , अनेनाहं तुष्टोऽस्मि” ततस्तस्यानिधानं बालाः करकएकुरिति व्यधुः । प्रौढिं प्राप्तः स प्रेत
॥१एए॥ वनं ररद । एकदा घौ मुनी तत्रायातौ वंशजालान्तरं दएममेकं वीदयैको खणज्ञोऽपरं पाहयावता वर्धते चत्वा-यमुखान्यपराएययम् । तावत्प्रतीक्ष्य यो ह्येन-मादत्ते स भवेन्नृपः ॥ १॥
2010
For Private & Personal use only
Page #443
--------------------------------------------------------------------------
________________
8 तफाक्यं करकएमुना एकेन विजेन च श्रुतं । ततो विप्रः प्रच्छन्नं खनित्वा तं दएकमाददे । तत्प्रेक्ष्य ।
महाविवरं विधाय दएकं तं करकएनर्जग्राह । ततो विहस्य खोकैः पृष्टः-"त्वमनेन किं करिष्यसि ?" ।स! शाह-"नूनमस्य प्रजावानृपो भविष्यामि" । खोकैरक्तं-"स्वमस्यैकं ग्राममर्पयेः । तत्प्रपद्य स निजं धाम ६ ययौ । विजा अपि दध्युः- "एनं हत्वा दएममाददे (ददिमहे) "। इत्याकूतं ज्ञात्वा स जीतो नष्ट्वा ।
काञ्चनपुरे गतः । श्रान्तो बहिः कुत्रापि सुष्वाप। तदैवापुत्रे नृपे मृते पञ्चदिव्यैः करकण्डुः राज्यं प्राप। ना
रूढो नगरे प्रविशन् तैर्वाग्वैररोधि-"अरे मातङ्ग! तव राज्यं न घटते” । तच्छ्रुत्वा तं दएमं करे कृत्वा । दाधुन्वन्तं वीक्ष्य जीता विजा नेशुः । धीसखादिनिः राज्येऽभिषिक्तः । क्रमेण स्वजातिमातङ्गान् विजान् ।
विदधे । उक्तं चका दधिवाहनपत्रेण, राज्ञा च करकएकना। वाटधानकवास्तव्या-श्चाएमाला ब्राह्मणीकृताः ॥१॥
एकदा स विज एत्योवाच-"राजन् ! मम त्वदितं ग्रामं देहि" । राज्ञोक के ग्रामं तव ददामि। स जगौ-"चम्पादेशे ग्राममर्पय" । ततो लेखं दधिवाहनं प्रति एवं विलेख-"अस्मै विजायैक ग्राम ४ा देय। इचं विजदत्तलेखं परिवाच्य क्रोधारुणनेत्रो दधिवाहनः प्राह-"अरे विप्र! मातङ्गलिखितलेखस्पर्शेनाहं मलिनतां नीतः, याहि याहि त्वमधुना, मम कोपज्वलने त्वं पतङ्गत्वं यास्यसि" । सोऽपि तूर्ण गत्वा करकण्डं प्राह । तन्निशम्य क्रोधाध्मातः स्वसैन्यनरेण सर्वत्र चम्पां रुरोध । परस्परं महारणं जातं । श्रथ तां वार्ता श्रुत्वा साध्वी करकएकुसमीपेऽगात् । सोऽप्युठाय तां ननाम । सा तस्मै रहो |
2010 URL
Page #444
--------------------------------------------------------------------------
________________
430 वृत्तान्तं प्रोच्योवाच-“हे पुत्र ! स्वतातेन समं युझं तव न युक्तं, यदि न प्रत्ययस्तर्हि बाहये मया ॥
स्तन.४ त्वत्करे न्यस्तां त्वत्तातनामाङ्कां मुजां पश्य" । सोऽपि तां वीक्ष्य गतसंशयः प्राह-“हे मातः! त्वं ॥३०॥ चम्पेशं शिक्ष्य" । ततस्तत्र गत्वा तया शिदितः स पप्रच-“स गर्नः क गतः” । साऽऽह “राजन् !
येनेयं पुरी वेष्टिता स एव गर्नः" । इत्यादि सर्व स्वरूपं श्रुत्वा गतस्मयो मिलनोत्सुको गन्तुं प्रववृते, तनुजोऽपि पादचारेणान्यागात् पितुः पादयोश्चापतत् । पिताऽपि तं नतं दोामादाय परिषस्वजे ।। क्रमेण पुत्राय राज्यं दत्त्वा स्वयं दीक्षामाददे । करकएमुनृपः सनयं राज्यघयमन्वशात् ।
स चान्यदा गोकुलान्यवेदमाण एकं तारगौरं तर्णकमजादीत् । ततस्तस्मिन् जातप्रेमा जूमान् गोह-2 मूचे-"एतन्मातुः पयोऽस्यैव देयं, किं त्वन्यासामपि धेनूनां पयोऽप्यन्वहमस्य पातव्यं" । गोपालोऽपि तथैव विदधे । श्रथ स वत्सः शशित्विषा स्पर्धमानः पलोपचयेन मुर्खदयश्चात् । दमापोऽपरैर्वृषनैः ।
समं तमयोधयत्, परं कोऽपि शाङ्करस्तं नाजैषीत् । पुनः कालान्तरे गोकुलमीदितुं नृपो गतः पडकायैः | | संघव्यमानमेकं जरजवं ददर्श । “महोदः स महावीर्यः क्व” इति गोऽहमपृच्छत् । सोऽवादीत्-"देव!18 स एवायं जरातुरो वृषजः" । तन्निशम्य नृपोऽध्यासीत्-"अहो ! अनित्यता सर्वजावानां ! यस्य हंगा
रवेण ज्याटकारवेण पक्षिण इव बखिनोऽपि बखिवा नेशः द्रुतं सोऽधुना पड्डुकैः कृतां परिघट्टनां ॥8 सहते । यतः
| यद्रूपं पश्यतां नेन्दु-दर्शनेऽप्यादरोऽजवत् । सोऽप्यद्य तनुते दृष्ट्यो-र्जुगुप्सां हि पुरीषवत् ॥१॥
HOREOGARLSAXAMROROS99*
2010
For Private & Personal use only
Page #445
--------------------------------------------------------------------------
________________
2010
431 तस्मादिदं विक्रमवयोरूपविजुत्वविजवादिकं पताकाञ्चलचञ्चलं प्रत्यक्षमेव वीक्ष्यते । एवं सत्यपि जनोऽज्ञानाद्यथास्थितं न जानाति । ततोऽहं जन्म सार्थकं स्वभावधर्मानुयायिनं करोमि ” ।
ध्यात्वेति कृत्वा स्वयमेव लोचं, विभ्रन्मुनेर्वेषममर्त्यदत्तम् । प्रत्येकबुद्ध जिनधर्मरागी, जुवि व्यहार्षीत् करकरमुराजः ॥ १ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ चतुर्विंशे स्तम्नेऽष्टचत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४८ ॥
एकोनपञ्चाशदधिकत्रिशततमं व्याख्यानम् ३४९ ॥ द्वितीयप्रत्येकबुद्धमाह -
अथ प्रत्येकबुद्धस्य, बुद्धस्येन्द्रध्वजेक्षणात् । राज्ञो विमुखसंज्ञस्य, ज्ञातं वक्ष्यामि तद्यथा ॥ १ ॥ काम्पियपुरे हरिवंशे यवानिधो नूपोऽभवत् । तस्य गुणमाला प्रियाऽऽसीत् । अन्यदाऽऽस्थानस्थः देशान्तरादागतं दूतं पप्र - " श्रन्येषां राज्ये विद्यमानं मत्राज्ये किं न विद्यते ?" । दूतोऽवादीत् - " हे विजो ! तव राज्ये चित्रसन्ना नास्ति” । ततो नृपः स्थपतीन् चित्रकारानाकार्य जगौ - " मम चित्र - | सजा क्रियताम् । प्रमाणमिति प्रोच्य शुभे दले सनान्यासेन्छया जुवः खातं प्रारेनिरे । पञ्चमे दिने
Page #446
--------------------------------------------------------------------------
________________
432 उपदेशमा तस्माद्भूतखात्तेजसा ज्वलन्मौखिः प्रापुरत् । रत्नमयं तं वीदय हृष्टः स्थपत्यादीन वस्त्रादिनिरपूजयत् । खज. ५४ IPI तेऽपि सुरसज्ञासमां शाखजञ्जिकादिनिः शालिनी सनां शीघ्रं वितेनिरे । ततः शुने दिने तं दिव्यं ।
मौखि निजमौलौ संस्थाप्य संसदि तस्थौ । तन्मौखिमहिम्ना राज्ञ श्रानने से अजूता, यथा हारप्रजावेण || द रावणस्य दशाननानि । ततो घिमुख इति तस्य नाम लोके विस्तृतं । क्रमादस्य तनयाः सप्त जहिरे, परं 5 सुतैकाऽपि नास्ति । तदर्थे कश्चिद्यद आराधितः । क्रमेण मदनमञ्जरी नाम पुत्री सुरूपा सुगुणाऽजूत् ।
श्तश्चोजयिनीजूला दूतमुखादिति श्रुतं-"काम्पिट्यनाथस्य मुखघयं किरीटाजातमस्ति"। तन्नि-12 शम्य जातलोजश्चएमप्रद्योतः कोटिरहेतवे वाग्मिनं दूतं तत्पार्थे प्राहिणोत् । सोऽपि गत्वा तं नत्वाऽऽह"स्वशिरोधृतं मौखिरत्नं द्रुतं मम नृपाय प्रेषय, नो चेषणाय प्रगुणो जव" । ततः सोऽवादीत्-"हे।
दूत ! यदि तव नृपश्चत्वारि वस्तूनि मह्यं दत्ते तदाऽहमपि तं ददे एको गन्धधिपोऽनलगिरिः १, अग्नि-12 वजीरथः २, शिवानिधा पद्मिनी राज्ञी ३, लोहजतश्चेति " इति श्रुत्वा गत्वा च स जूपाय
न्यवेदयत् । ततो दीप्तकोपामिर्नेरी प्रयाणार्थ प्रवाद्यावन्तिपतिः पाञ्चालं प्रति चचाल । तत्सैन्ये सहघयं विपा रेजुः पञ्चायुतास्तुरगाः स्युः रथाश्च विंशतिशतमिता विरेजिरे कृतवैरिविपत्तयः सप्त कोव्यः | पत्तयः । घिमुखोऽपि चरैरायातं तं ज्ञात्वा संमुखमाययौ । प्रद्योतः स्वसैन्यैर्नेदं गरुमव्यूहं विदधे, 8/॥२१॥
पिमुखराट् च वार्धिव्यूहं । ततो मियो महायुधे जाते तन्मौलिमहिना विमुखोऽजय्योऽजूत् । तदा है दाचोजयिनीनाथं नश्यन्तं विमुखः शशकग्राहं जग्राह क्रौञ्चबन्धं बबन्ध च निबिक निगमं तच्चरणयो
2010_0
W
For Private & Personal use only
Page #447
--------------------------------------------------------------------------
________________
B
433 न्यधापयत् । यतः महानपि जनो खोज्ञात् कां कामापदं नाश्नुते ? । क्रमेण मुत्करीकृत्य सनायामर्धासने
गौरवात्तं न्यवीविशत् । KI श्रन्यदा राज्ञः सुतां मदनमञ्जरीं दृष्ट्वा जातगाढानुरागो गाढमाकुलः प्रद्योतोऽनूत्, दाहज्वरादितः ||
पुष्पतहपेऽपि सुप्तो मनागपि स्वास्थ्यं नाप, वर्षायितां रात्रिमतिवाह्य प्रातः संसद्यागतं तमुधिग्नं वीदय 8 नृपोऽब्रवीत्-“हे अवन्तीश ! किं तव पीमाऽस्ति ? हेमन्तेऽब्जमिव म्लानमास्यं तव कथं ? अब्रुवाणे त्वयि कथं तत्प्रतिक्रिया नाविनी ?" । ततः स दीर्घ निःश्वस्य खजां विहाय जगौ-"यदि मम हेम-12
मिलसि चेत्तदा निजां पुत्रीं मह्यं देहि, नो चेदहं वह्नौ विशामि" चिमुखोऽपि महामहैस्तस्मै स्वपुत्रीं ददौ । || सोऽपि सफलं जन्म मन्यमानो विमुखसंमानितो मुदा स्वपुरीमवाप। | अन्यदा शक्रमह उपस्थिते विमुखो नागरान 'इअध्वजः संस्थाप्यताम्" इत्यादिदेश । ततः शुलध्व
जपटं माध्यमालिनं किङ्किणीमालजारिणं नादनिर्घोषपूर्वकं पौराः पौरन्दरध्वजमुत्तम्जयामासुः । तं पुष्प18 फलादिनिः प्रपूज्य केचिन्ननृतुः केचिजीतानि विदधुः, एवं महोत्सवैरागात् पूर्णिमा । सप्तमे दिने
नृपोऽपि रिविजूत्या तमपूजयत् , संपूर्णे चोत्सवे वस्त्रजूषणादि निजं निजमादाय पौराः काष्ठशेषं तम
पातयत् । परेद्युस्तं विएमूत्रलिप्तं कुस्थानसंस्थितं वासाद्यैराक्रम्यमाणं बहिर्गतो जूपोऽपश्यत् । ततः संवे18गमापन्न एवं दध्यो-“य एवं गतेऽहनि सर्वैर्लोकः पूज्यमानोऽभूत् स एवाद्य महाकेतुर्विमम्बनां महतीं है प्रामोति, श्रीशोना तु दणिका दृश्यते, यतः
EDEUSESUASSASAK
___JainEducation International
2010
For Private Personal use only
Page #448
--------------------------------------------------------------------------
________________
॥२०
॥
उपदेशपा. श्रायाति याति च हितं, या संपत् सिन्धुपूरवत् ।
तंज.२४ पांसुलायामिव प्राझा-स्तस्यां को नाम रज्यते ॥१॥ विमम्बनाप्रायामेनां राज्यसंपदं त्यक्त्वा निःश्रेयसकरी शमसाम्राज्यसंपदं श्रये"।
ध्यात्वेति विध्यातममत्ववह्निः, कृत्वा स्वयं लोचमुपात्तदीक्षः ।
प्रत्येकबुझो पिमुखः सुपर्व-वितीर्णलिङ्गो व्यहरत् पृथिव्याम् ॥ १॥ श्रीमयुत्तराध्ययननवमाध्ययने श्रीवीरेणोक्तं, तथाहिकरकण्डू कलिङ्गेसु, पञ्चालेसु च जुम्मुहो । नमिराया विदेहेसु, गन्धारेसु य नग्गई ॥१॥ मे चत्वारोऽपि पुष्पोत्तरविमानात्सह च्युताः सहोपात्तव्रताः सहैव मोदं प्रापुः । एषां मिथः संवापोऽभूत् , तथाहि31 मे विहरन्तः क्षितिप्रतिष्ठेऽन्यदाऽऽययुः, तत्र चैकं यश्चैत्यं चतुर्षारमऋतु । तत्र व्यन्तरो मूर्ति-14
स्थितः पूर्वा निमुखोऽनवत् । करकएकुमुनिस्तत्र पूर्वधारा प्रविष्टवान् , अपाचीसंमुखधारा घिमुखश्च । विवेश । यशो दध्यौ-"साधोः परामुखः कथं तिष्ठामि ?" । इति दक्षिणाभिमुखं मुखं व्यधात् । नमिराजर्षिस्तु यदौकसि पश्चिमफारा प्राविशत् । तदापि प्राग्वत्तृतीयं वदनं सुरोऽकरोत् । नग्गतिस्तु उत्त-|| रघारेण तत्राविशत् । ततोऽपि मुखं यदश्चके । श्वं नक्त्या चतुर्मुखोनूत् । अथ करकएकोः सा रूह-IN कण्डूदेहे तदाऽप्यनूत् । ततः स कण्डूयनं लात्वा श्रुति कण्डूययित्वा तत् संगोपितं । तीक्ष्य दिमु-18
॥१०॥
2010_05
For Private & Personal use only
Page #449
--------------------------------------------------------------------------
________________
**A*S
SACR
HELIOCESIUS
435 खोऽब्रवीत्-"राज्यादिकं सर्व त्यक्तं चेत्तदाऽदः किं संचिनोषि?" । इति श्रुत्वा करकएफुर्यदा नावदतदा विमुखर्षि नमिः साधुरन्यधात्-त्यक्तराज्यादिकार्योऽपि निर्ग्रन्थोऽपि जवान् स्वयमन्यदोष-13 दणलक्षणं कार्य करोति तदिदानी निस्सङ्गस्य नोचितं" । तच्छ्रुत्वा नमि प्रति गतऽर्गतिनग्गतिरित्यूचे-15 "हे मुने! यदि सर्व विहाय मोक्षायोद्यसि तदा किमर्थमन्यस्य वृथा निन्दां वितनुषे ?" । अथ कर-18 | कण्डुः प्राह-"मोक्षकाटिप्वहितं वारयन् साधुनिन्दकः कथं कथ्यते ? यतः-- | या रोषात् परदोषोक्तिः, सा निन्दा खलु कथ्यते । सा तु कस्यापि नो कार्या, मोहमार्गानुसारिभिः ॥१॥ | हितबुझ्या तु या शिक्षा, सा निन्दा नाभिधीयते । अत एव च साऽन्यस्य, कुप्यतोऽपि प्रदीयते ॥२॥
आगमेऽप्युक्तं चरुसउ वा परो मा वा, विसं वा परिअत्त । नासिवा हिया नासा, सपरकगुणकारिया ॥१॥"
इति श्रीकरकण्डुसाधुना इमामनुशास्तिमुदितां ते त्रयोऽप्यङ्गीचक्रः । करकएकुसाधुना कण्डूयनोपकरणं त्रिविधत्रिविधेन मुक्तं, साधुत्वं स्वीकृतं, तदा कण्डूयनेन देहसत्कारो न विधेयः । विमुखो दध्यौ-"मया साधूनूय कण्डूयनं वीदय स दूषितः, नेदमुचितमद्यप्रति, शाम्यमेव ममास्तु" । छ | | सर्वेऽपि स्वस्वजपनं शाम्यरहितमनई मत्वा विशेषेण शाम्यपरा बनवुः । ततो यथारुचि विजहुः । ततः सहैव केवलं प्रापुः ॥
OSS
2010-12
For Private & Personal use only
Page #450
--------------------------------------------------------------------------
________________
उपदेशप्रा.
436 इति प्रत्येकबुझानां, चतुर्णा शमशाखिनाम् । संप्रदायानुसारेण, चरितं कीर्तितं बघु ॥१॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ चतुर्विशे स्तम्ले एकोन
पञ्चाशदधिकत्रिशततमं व्याख्यानम् ३४ए।
स्तंज.
॥१०॥
॥ पञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५० ॥
अथ चतुर्थप्रत्येकबुचमाहअथ नग्गतिसंज्ञस्य, संबुस्याम्रपादपात् । तुर्यप्रत्येकबुझ्धस्य, कथां वक्ष्यामि तद्यथा ॥१॥ IPI गान्धारदेशे सिंहरथो जूपः । तस्यैकदा उपायने वक्रशिक्षितौ धौ वर्णनीयौ तुरगौ समायातौ । तम-15 18|तिपरीक्षार्थमेकमश्वमारुह्य नूपः केलिं गतः । सोऽश्वः सिन्धुपूरवत गवन् पादश योजनान्यतिगतः ।। 4 महारण्ये नृपो नीतः । नृपस्तस्य वदगामाकृष्याकृष्य निर्विलो यत्रामुचत् तत्रैव सोऽपि तस्थौ । तं क्वापि द्रुमे ||
बदा फलैः प्राणवृत्तिं व्यधात् । रात्रिवासायैकं गिरिमारूढः । एक सप्तमिक मन्दिरं प्रेक्ष्य तन्मध्ये || प्रविष्टः । तत्रैकां मृगेक्षणामजादीत् । लाऽपि शीघ्रमुचायासनं ददौ । ततो जूपेन पृष्टा-“हे सुजगे! ! त्वं काऽसि ? एकाकिनी कथमत्र तिष्ठसि ?" । सा पाह-"अत्र गान्धर्व विवाहेन पूर्व मामुघह, पश्चा-181 त्तान्तं सर्व वक्ष्ये" । इति श्रुत्वा स तामुमुवाह । ततः सा स्वां वार्ता जगौ
॥२०३॥
2010_0512
For Private Personal use only
Page #451
--------------------------------------------------------------------------
________________
2010_05
हे नृप ! अत्रैव रते क्षतिप्रतिष्ठपुरे जितशत्रुर्भूपः । स चान्यदा चित्रसजां कर्तुकामश्चित्रकारानाहूयैवमवोचत् - " युष्माकं यावन्ति गृहाणि स्युः तावन्मितैर्नागैरियं सना चित्रयितव्या" । तैस्तथा कृतं । तन्मध्ये एको वृद्धश्चित्रकारोऽसहायः । तस्यैका पुत्री कनकमञ्जरी नाम । सा प्रत्यहं सजायां गत्वा पितुक्तमदात् । सोऽपि जक्तं वीक्ष्य नित्यं बहिर्भुवं गछति । श्रन्येद्युक्तमादाय राजमार्गे साऽऽगता तावद्भूपस्याश्ववारं द्रुतगतिकारकं दृष्ट्वा जीता प्रणष्टा सज्जायामगात् । अत्रान्तरे सनां प्रष्टुं नूपस्तत्रायातः, स कुट्टिमचित्रितं के कि पिछमादातुं करमञ्जसा चिक्षेप । तत्पितुं करे नागात् । करजङ्गोऽजायत । तं विलक्षं वीक्ष्य सविलासं विहस्य सोचे- "अधुना मञ्चकश्चतुर्जिः पादैः पूर्णोऽभूत्" । नृपः पप्रल – 'कथं ?' । निर्बन्धेन पृष्टा प्राह श्रद्य चतुष्पथे वाहं शीघ्रं वाहयन्तं मर्त्यमेकंमप्राक्षम् स प्रथमो मूर्खः, स खट्टा
यामाद्यः पादः । यतः
राजमार्गों हि बालस्त्री - वृद्धाद्यैः संकुलो जवेत् । 'तत्र जवेनाश्वान्, वाहयन्ति न धीधनाः ॥ १ ॥ द्वितीयस्तु नृपोऽविज्ञातपर वेदनोऽन्येषां यूनां तुल्यं जागं चित्रयितुं दुःस्थनिष्पुत्रस्य मम पितुरदात् सः। तृतीयो मत्पिता, यतो यदाहं जोजनमानयामि तदैव देहचिन्तायै स गच्छति, न च पूर्व न वा पश्चात् । चतुर्थस्तु जवान्, यतः कुट्टिमे केकी कथं जवति ? श्रतः स तुर्यः पादः” । इत्यादिवाक्यानि सत्यानि मत्वा भूपो दध्यौ - "एनां पाणौ कृत्वा स्वं जनुः सफलं करोमि । ततो नृपाज्ञया मन्त्रिणा तत्पिताऽन्यर्थितः, हृष्टश्चित्रकृत् नृपाय स्वपुत्र ददौ । अथान्यदा स्ववारकदिने दास्या समं राज्ञो
Page #452
--------------------------------------------------------------------------
________________
॥२०॥
438 उपदेशप्रा. वासवेश्मनि साऽऽययौ । भूपे सुप्ते पूर्वसंकेतिता दासी तामेवं जगौ-“हे स्वामिनि ! त्वमञ्जतामेकां है स्तंज. २४
कथां ब्रूहि" । सा प्रोचे-"राझि निजाणे कथयिष्यामि" । नृपोऽपि तपाश्रवणलालसोऽलिकनिया सुष्वाप । ततः सा तामवदत्
एकत्र देवकुले एककरोच्छ्रये चतुर्हस्तमितं देवं पाषाणमयमेक इज्यो न्यधत्त" । इति श्रुत्वा दास्या है। पृष्टम्-"एकहस्ते सुरगृहे चतुर्हस्तः सुरः कथं मातीति संशयं निन्धि" । देवी माह-"अधुना निजा
याति, कट्ये वक्ष्यामि" । ततो वितीयेऽपि दिने तदर्थश्रवणार्थ तस्या एव वारकमदात् । तथैव राशि 81 द सुप्ते दास्या पृष्टा तजुत्तरमवदत्-"देवः चतुर्जुजः सोऽजूतू, न तु तन्मानधनः" । अथान्यामाख्याहीति |
तयोदिता राझी जगौRI "क्वापि वने रक्ताशोकद्रुमोऽनवत् शाखाशताकुलस्यापि तस्य बाया नाजवत्" । साऽऽह "कथंडू
तस्य वाया नाजवत्?" । राझी आख्यत्-"तन्याकुलाऽस्मि, कट्ये वदयामि" । भूपस्तृतीयेऽह्नि तस्यै ।। ददौ वारकं । प्राग्वदास्या पृष्टा सा प्रोचे-तस्य तरोगया कूपेऽधस्तादजूत् , ऊर्ध्वं तु नाजूत” । ईदृशै-3 राख्यानैः षण्मासान् यावत्सा नृपं व्यामोहयत् । तेनान्या राइयः कुपितास्तस्याश्विाणि मार्गयन्ति । अथ सा प्रत्यहमेकान्तेऽपवरकं पिधाय स्वमूलवस्त्राणि परिधाय वस्त्रपा नृपार्पिता मुक्त्वाऽऽत्मानं ।
॥१०॥ निन्दति-"रे जीव ! मा मदं कार्षीः, शधिगौरवं मा विधाः, नृपः कदाचित्स्वगृहतः कुत्सिताङ्गी 151 शुनीमिव निष्कासयिष्यति, अतोऽहङ्कारं मा कुरु" । इति तच्चेष्टितं वीक्ष्यान्या राइयो नृपं प्राह
2010
For Private & Personal use only
Page #453
--------------------------------------------------------------------------
________________
439 | "हे स्वामिन् ! सा कारुकसुता नवन्मान्या प्रत्यहं कार्मणं कुरुते, प्रमादं मुक्त्वा पश्य, अन्यथा तन्मोसाहितस्त्वं निष्कार्यो अविष्यसि । ततो नृपस्तथीदितुं स्वयं तत्र गतः स्वमनुशासत्यास्तस्याः प्रागुक्तां गिरं शुश्राव । ततस्तुष्टो नृपोऽध्यासीत्मदोन्मत्ता जवन्त्यन्ये, स्वदपायामपि संपदि । श्रसौ तु संपमुत्कर्ष, संप्राप्तापि न माद्यति ॥ १॥
राइयस्त्वेता मत्सरात् गुणमपि दोषं पश्यन्ति । उक्तं च| जाड्यं हीमति गएयते व्रतरुचौ दम्नः शुचौ केतवं, शूरे निघृणता झजौ विमतिता दैन्यं प्रियालापिनि । | तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे, तत्को नाम गुणो नवेत्स गुणिनो यो फुर्जनैर्नाङ्कितः॥१॥
इति ध्यात्वा पस्तां पहराझी चकार । अथान्यदा नृपः पट्टराइया समं श्राधधर्ममुपाददे । ततः । क्रमात्सा चित्रकृत्सुताऽविराधितधर्मा स्वर्ग ययौ । स्वर्गाच्युत्वा सा वैताद्व्ये दृढशक्तिनृपस्य पुत्री जज्ञे । तां प्राप्तयौवनां रूपाढ्यां प्रेदय मोहं गतो वासवखेचरो हृत्वाऽत्र गिरावानेषीत् । विद्ययाऽमुं प्रासादं । विधाय यावछोढुमुद्यतस्तावत्तस्या अग्रजोऽत्रागतः योयु जातं, मिथः प्रहारेण सद्यो यमातिथी अजूतां । तदा घ्रातृशुचाऽऽकुला चिरं रुरोद सा । अत्रान्तरे वानव्यन्तर एको देव एत्योचे-"वत्से! त्वं किंरोदिषि" इतः कन्यापिताइहाययो, तावत्कन्यां प्राक् शवरूपां सुरोऽकरोत् । दृढशाक्तश्च सुतां सुतं दाच मृतौ वीदयोविनः संसारमसारं मत्वा पञ्चमुष्टियोचं चकार । तदा स देवो मायां हत्वा तत्पुच्या समं |
CCCCA
१०३५ ___ 2010-IN
For Private & Personal use only
Page #454
--------------------------------------------------------------------------
________________
.
440 उपदेशप्रा. श्रमणं ननाम । ततः कनकमाखया घ्रातृस्वरूपं प्रोक्तं । तदा मुनिः पप्रच-"मयाऽधुना शवत्रयं कथं तंत्र. २४
से दृष्टं ?" । अथ सुरोऽवादीत्-"मयाऽसौ माया तव दर्शिता" । मुनिः माह-"कुतो हेतोः?” । ॥१०॥
P| देवोऽवादीत्-“सा चित्रकृत्पुत्री जितशत्रुपत्नी परमश्राविकाऽनवत् । तया स्वपिता पञ्चनमस्कारादिना 8 निमित्रो मृतो वानव्यन्तरसुरोऽनवत् । सोऽहमवधिना शोकाकुलामिमां वीदय प्राग्जवसुताप्रेम्णाऽऽ.. श्वासितवान् । त्वामायान्तं वीदय मया ध्यातं पित्रा सहासौ गमिष्यतीति मे विरहो जावी, अतो निश्चेष्टा कृता, त्वां निःस्पृहं प्रेक्ष्य च मया माया संहृता । हे मुने ! तन्मञ्चेष्टितं सोढव्यं" । मुनिः ।। माह-"धर्महेतुत्वेन त्वमुपकर्ताऽसि" इत्युक्त्वा मुनिरन्यत्र विजहार । साऽपि जातिस्मृत्या प्राग्नवपितरं ज्ञात्वा माह-"तात ! मम को वरो जावी ?" । सुरोऽवधिना विज्ञाय प्रोचे-"प्राग्जवपतिः । स्वर्गाच्युतोऽभुना सिंहनृपो जातोऽस्ति, स वाजिनाऽपहृत इहागन्ता, स तव प्रियो जावी, तत उगं : विहाय तिष्ठ' इति श्रुत्वा पो जाति सस्मार, गतसंशयः सुखं मासमेकं तत्र तस्थौ । ततः पत्नी प्राह
"स्वामिन् ! तव पुरं दूरेऽस्ति, मदन्तिकात् प्राप्तिं विद्यां गृहाण" । ततो राजा तां विधिपूर्वमसाधयत् । द ततो व्योममार्गेण स्वपुरं गतः । पुनस्तत्र नगे श्रायासीत् । एवं मुहुर्मुहुः शैसे वजन्तं नृपं प्रजा नगेs
स्मिन् गतिरस्येति नगगतिरिति नामोचिरे । तच्चित्रकद्देववचसा कनकमाता तत्रैव गिरौ तस्थौ । नगग-18 तिना तत्र नव्यं पुरं वासितम्।
२०५॥
2010_05
For Private & Personal use only
Page #455
--------------------------------------------------------------------------
________________
II अथ स कार्तिकराकायां सैन्यसंयुतो नरेन्घो नगराधाजपाटिकायै विनिर्ययौ। तदा ताम्रपतवं मञ्जरीपुञ्ज
पिञ्जर बत्राकारं सदाफलमेकमासूमजादीत् । तस्य कान्तस्य चूतस्य मङ्गसार्थमेकां मञ्जरी नृप श्राददे ।। ततः सर्वे सैन्यलोकाः पत्रपक्षवमञ्जरीरादाय दारुशेषं तं वितेनिरे । ततः क्षणान्तरे नृपस्तत्रायातः। सो श्रायः कुत्रेति नृपो मन्त्रिणं पान । मन्त्रिणा तस्मिन् काष्ठशेषे प्रदर्शिते पुनरपृचत्-"ईदृशोऽसौ कथ-12
मजून " । सचिवोऽवक्-"स्वामिन् ! अस्य महातरोः पूर्व मञ्जर्येका युष्मानिर्जगृहे, ततः सैनिकाः | 13 सर्वे पत्रपुष्पफलादिकं गृहीत्वाऽश्रीकं धनिनं तस्करा इव चक्रुः" । तदाकयं नृपो दध्यौ-"अहो ! श्रियां चञ्चलत्वं ! यत्तादृशोऽप्यसावायः क्षणानिःश्रीकतां गतः। यतः
यदेव तुष्टिकृत् पूर्व, स्यात्तदेव क्षणान्तरे । जायतेऽनीदृशं वान्ति-वमितं नोजनं यथा ॥१॥ यथा हि बुद्दाटोपः, सन्ध्यारागश्च न स्थिरः। संपदोऽपि तथा सर्वा, न स्थिरा इति निश्चितम् ॥२॥
एवं विमृश्याहतसाधुधर्मः, प्रत्येकबुध्धश्चतुरश्चतुर्थः।
गान्धारराट् नग्गतिनामधेयः, पृथ्व्यां व्यहार्षीत्सुरदत्तवेषः ॥ १ ॥ श्त्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ चतुर्विशे स्तम्ने
पञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५० ॥
2010_05
For Private & Personal use only
Page #456
--------------------------------------------------------------------------
________________
उपदेशप्रा.
ब
___442 एकपञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५१ ॥
स्तंन.४ ॥२०६॥
श्रथ केचिन्नरा खजातो गृहीतं संयम न त्यजन्तीत्याह1 खजातो गृहीतां दीक्षां, निर्वहन्ति(ति) यदा नराः(रः) । तदा सत्त्वेषु योग्यात्मा, सदयते नवदेववत् ॥१॥
___ स्पष्टार्थः । अत्रार्थसमर्थनाय सम्प्रदायागतः संबन्धश्चायम्सुग्रामनाम्नि ग्रामे राष्ट्रकूटान्वय श्रार्यवान् नाम कौटुम्बिकोऽस्ति । तस्य पत्नी रेवती नाम प्रियाऽस्ति । तयोर्नवदत्त नवदेवौ तनयावजूतां । नवदत्तो नवविरक्तो वैराग्येण सुस्थिताचार्यसमीपे प्रव्रज्यामाददे ।। सूरिभिः समं विहरन् श्रुतपारगो जातः । एकदा कश्चित् साधुः सूरीनापृच्छय स्वग्रामे निजबन्धुं व्रत-15
यितुं जगाम । कनीयान् बन्धुर्विवाहकौतुकव्यग्रो ज्येष्ठबान्धवमुनिमायातमपि नाशासीत् । तदा विलक्षनवदनो गुर्वन्तिके समागत्य गुरोः पुरो बन्धोः स्वरूपं न्यवेदयत् । तच्छ्रुत्वा नवदत्तोऽवदत्-"अहो !
जवद्वन्धोः काठिन्यं ! येन त्वं न सत्कृतः" । ततस्तेनालाणि-"तर्हि त्वं निजानुजं दीक्य" । तदा | नवदत्तः प्राह-"यदा गुरवस्तत्र देशे विहरिष्यन्ति तदा कौतुकं दर्शयिष्यते” अन्यदा गुरवस्तत्र
जग्मुः । तदानीं गुरोरनुज्ञया मुनिबन्धुगृहे जगाम । तदा नवदेवो नागदत्तस्य कन्यां नागिलां नामोपयेमे । नवदत्तो मुनिर्बन्धुगृहे गत्वा धर्मखानं दत्तवान् । तैः स्वजनैः प्रासुकान्नैः प्रतिलाजितः । अथ 6॥२०६॥ जवदेवः स्वकुलाचारत्वात् प्रेयस्या वक्षसि श्रीचन्दनरसेन स्वयमङ्गरागं चक्रे । तदा जातरमागतम
ROCESSORSCOOK
___JainEducation International 2010
For Private & Personal use only
Page #457
--------------------------------------------------------------------------
________________
443 जाणोत् । ततस्तामर्धमश्मितां मुक्त्वा घ्रातरं वन्दितुमागात् । मुनिरपि गुर्वन्तिकं गन् चातुः करे घृत-18
पात्रं दत्तवान् । दूरं गत्वा स्वजना मुनिं नत्वा नत्वा स्वस्थाने जग्मुः । नमात्मा जवदेवस्तु बाटयक्रीमा
दिवानिः प्रवर्तकं मुनिमनुजग्मिवान् । सबान्धवं तं मुनिं दृष्ट्वा ते मुनयो विस्मिताः प्रशशंसुः-"यो । ग जवदेव एवंविधे वयसि प्रव्रजति” । ततो जवदत्तो गुरुं नत्वा व्यापयत्-"ममैष बन्धुर्नवदन्तिके 31
दीक्षार्थमागतोऽस्ति” । गुरुणा पृष्टः-"त्वं किं व्रतार्थ्यसि ?" । तेन चिन्तितं-"ममाग्रजो मा मृषाद नाषी नवतु" । इति ध्यात्वा तेनोक्तं-"जगवन्नहं दीक्षार्थमागतोऽस्मि" । ततो गुरुणा दीक्षितः ।।
स्वजनास्तं गृहीतव्रतं ज्ञात्वा प्रत्यावर्तन्त । अथ बन्धूपरोधेन व्रतं पालयति सः, परं नागिला हृदयान्न 15 मुञ्चति योगीन्धः परमात्मानमिव । ततः कियघर्षानन्तरं नवदत्तो मुनिरनशनेन कादं कृत्वा सौधर्मे 4
सुरोऽनवत् । ततो जवदेषोऽचिन्तयत्-"अहो नवदत्ते स्वर्गते किं मे बतायासेन ! धिग्मम जीवितं, यतः प्राणप्रियामर्धमएिमतां त्यक्त्वाऽऽगतोऽस्मि, अथ तत्र यामि" । इति विचिन्त्य संयमानष्टमनाः स्वनगरकाननचैत्येऽगात् । तत्र चैत्ये एकया स्थविरया साकं किश्चिकृयामेकां स्त्रियं दृष्ट्वा तां पाच“हे वृक्षे ! अत्र नगरे नवदेवप्रियाया नागिखायाः कुशलमस्ति ?" । सैव नागिला तं जवदेवं विज्ञाय बनापे-"जो मुने! त्वं नागिलापतिरसि ?" । तेनोक्तं-"स एवाई, घ्रातरि स्वर्गते जोगोत्सुक इहागतोऽस्मि, अतस्त्वया तस्याः स्वरूपं वाच्यं" । ततः सा पाह-"जो महात्मन् ! साऽहं नागिखा, मम
___JainEducation international 2010
Page #458
--------------------------------------------------------------------------
________________
॥३०॥
444 उपदेशप्रा.
वयसि (शरीरे ) किं खावण्यं पश्यसि ?" । इत्यादिबहूक्तोऽपि यावन्न विरमति तावन्नागिखायाः सख्या संत्र. ३४ दारकः समागत्य प्राह-“हे मातः! त्वं नाजनं धारय, यतोऽहं जुक्तं पायसं वमिष्यामि, ममान्यत्र नोजनायामन्त्रणमायातमस्ति, तेनाहं तत्र गत्वाऽशनं कृत्वा यदा पुनर्बुजुक्तिो नविष्यामि तदाऽहं |
वान्तं जोदये" । इति श्रुत्वा सा वृक्षा जगाद-“हे पुत्र ! शुनोऽप्यधिकं जुगुप्सनीयं तदेवं न युक्तं"।18 || तच्छ्रुत्वा जवदेवोऽप्याह-“हे बटो ! वान्ताशीस्त्वं कुर्कुरादपि निकृष्टो नविष्यसि" । तदानीं नागिखा है।
पाह-“हे महात्मन् ! त्वमेवं जानन्नपि पूर्व वान्तां मामनिवपन् किं न खजसे ? पुर्गन्धे मम देहे कि पश्यसि ?" । इत्यादिनागिलागिरा प्रबुधो लवदेवो मुनिः पुनरायातसंवेगः स्वगुरोः पार्थे समागत्य ६ पुनदीक्षां समादाय गुरुणोक्तं तपो विधाय प्रान्तेऽनशनेन विपद्य सौधर्मदिवि सुरो बजूव । ततश्चयुत्वा है। शिवकुमारो जातः । तत्र पितृन्यां दीक्षायामननुज्ञातो गृहे नावमुनिः षष्ठपारपके श्राचाम्सं करोति । बादशवर्षान्ते जावनियूंढसंयमो मृत्वा ब्रह्मदेवलोकेऽद्भुतसौख्यकान्तिमान् विद्युन्माषी देवो बवेति ॥18 खजातो गृहीता दीक्षा, बहुवर्षाणि व्यतः । पुनः स्त्रीवचसा बुझः, शुचवतधुरां दधौ ॥१॥ इत्यन्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ चतुर्विशे स्तम्ने
एकपञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५१ ॥
॥१०॥
2010_0
For Private & Personal use only
Page #459
--------------------------------------------------------------------------
________________
R
५५७ विपञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५२ ॥
श्रथ जम्बूस्वामिचरितं लिख्यतेगणाधिपेऽथ संप्राप्ते, पञ्चमे पञ्चमी गतिम् । जम्बूर्विकासयामास, शासनं पापनाशनम् ॥१॥
स्पष्टार्थः । ज्ञातं चेदम् - II वैनारगिरावेकदा श्रीवीरं समवसृतं श्रुत्वा श्रेणिकः सर्वा तं प्रणम्य देशनामशृणोत् । तत्र कोऽपि
सुरः सचतुर्नार्यः कान्त्याऽतिलासुरः सजायां दृष्टः । तदा श्रीजिनं नृपः पाठ-"देवेष्वयं देवो दीप्य
तरां, तत्र को हेतुः" । प्रनुः प्राहहै तवैव देशे प्राग्नवदत्तनवदेवाह्रौ सहोदरी बनवतुः । अग्रजोपरोधादर्धमष्मितां नागिला मुक्त्वा 8 | प्रतं नवदेवोऽग्रहीत् । जनपरिणामः पुनर्नागिखयैव स्थिरीकृतः। क्रमान्मृत्वा सौधर्मजागजूत् । इतच अवदत्तजीवः स्वगेतश्युत्वा विदेहे पुएरीकिरयां पुर्या वज्रदत्तचक्रियशोधराप्रिययोः सुतोऽनवत् । एकदा यौवने स्वनार्यानिः सह सौधमूर्धानमधिरूढो विचित्रवर्णान्विताचाणि व्योनि वारिदं चावेक्ष्य 8 विस्मयं प्राप । तत्क्षणेन नखरमरुता तत्सर्व विषयं निन्ये । तदा दध्यौ-“यथाऽयं वारिदस्तथा सर्व है। यौवनधनादिसौन्दर्यमनित्यम्” । इति ध्यात्वा गुरुज्यः प्राप्तवतोऽवधिज्ञानी धरातले विजहार। श्रथ तत्रैव विजये वीतशोकपुरे नवदेवः सौधर्मतश्श्युतः शिवकुमारनामा राजपुत्रोऽभवत् । स एकदा 81
2010
For Private & Personal use only
Page #460
--------------------------------------------------------------------------
________________
446 उपदेशप्रा. गवाक्षस्थः प्राग्नववन्धुं मुनि वीदय वीदय मुमुदे । तदन्य% गत्वा स स्नेहकारणं पाच । ज्ञानिना स्तंच. २४
18 सर्व पूर्वस्वरूपं प्रोक्तं । तच्छ्रुत्वा व्रतेनुः पित्रोरनुज्ञामप्राप्तः खिन्नः पौषधागारे षष्ठस्य पारणकमाचा॥२०॥
म्लेन व्यधात् । | इति घादश वर्षाणि, जूत्वा जावतो व्रती । विद्युन्मालीत्ययं ब्रह्म-लोकेऽजूनासुरः सुरः ॥१॥ | जूयोऽपि श्रेणिकेन पृष्टः स्वामी नाविस्वरूपं तस्य प्राह-"श्रतो दिनात्सप्तमे दिने एष सुरश्चयुत्वा-1
शत्रैव पुरि धारिण्या-मृषनश्रेष्ठिनः सुतः। जम्बूनामावसर्पिण्यां, नावी चरमकेवली ॥१॥ | al अथ स देवः शुलक्षणे धारिणीकुक्षितः सुतत्वेनोत्पन्नः। तस्य पितरौ जम्बूरिति ख्याति चक्रतुः ।।
अथ स यौवनोन्मुखो जातः । एकदा वैतारगिरौ श्रीसुधर्मास्वामी समवसृतः । तं नन्तुं जम्बूकुमारो । गतवान् । यथास्थानं स्थित्वा गुरोर्गिरमुज्ज्वलां पीत्वा निजधाम्नि समागबन् गोपुरे शत्रुमारणार्थ कृत-2 चक्रयंत्रशिलादीन वीदय दध्यौ-"कदाचिदेतन्मारणचक्रादिकं ममोपरि पतति तदाऽकृतधर्माऽहं प्रेत्य गहामि । अतो गणनृत्पाद्ये प्रथमं यावजीवं ब्रह्मचर्य व्याघुव्य गृह्णामि” । ततश्चिन्तितं सफलं कृत्वा स्वधाम जगाम, पितरौ नत्वा व्यजिज्ञपत्-"अहं युष्मन्निदेशेन दीदां श्रीसुधर्मतो गृह्णामि” इतिका-2 लकूटबटानिनां गिरमाकर्ण्य पितरावपत्यस्नेहमोहितौ प्रव्रज्यामुष्करत्वादिवर्णनं चक्रतुः । अनेकप्रत्युत्तरदानेन तेन तौ निरुत्तरीकृतौ पुनरूचतुः-“हे पुत्र ! पूर्व त्वदर्थ निमन्त्रिताष्टकन्यापाणिग्रहणं कृत्वाs- ॥ स्मन्मनोरथं पूरय" । वधूनां प्रेमबन्धबद्धः कायं प्रयास्यतीति तान्यां निश्चितम् । श्रथ जम्बूम
JainEducation International 201I
L
For Private & Personal use only
Page #461
--------------------------------------------------------------------------
________________
447
है हीयसा महेन खन्नदिनेऽष्टौ कन्याः परिणीतवान् । प्रथमं तासां स्वमनोरयो ज्ञापितः । तदा ता ऊचुः
गतिरत्राप्यमुत्रापि, जम्बूस्वामी एव नः । कुमुदिन्यः किमिछन्ति, विनेन्मपरं वरम् ॥ १॥ | अथ गतस्पृहो वासगृहोत्सङ्गे स्मराानिस्तानिः सममनार्तोऽयं वार्तापरस्तस्थौ । तत्र स्त्रीनिरष्टौ कथाः स्नेहाङ्किताः प्रकाशिताः । जम्बूस्वामिना तउत्तररूपा वैराग्याङ्किता श्रष्टौ कथाः प्रदर्शिताः ।। तत्प्रतिबोधनसमये पञ्चशतीचौरयुतः प्रनवो राजपुत्रोऽवस्वापिनीतालोद्घाटिनीविद्यापनावेण तद्गृहं । मुष्णन् देवतया सपरिकरः स्तम्लितः । तथास्थितश्चाह मनसि-"अनेन महात्मना स्तम्नितः" इति संचिन्त्य जम्बूनाम्नो निजपक्षीरुत्तरप्रत्युत्तरतया प्रतिबोधयतो वचनमाकर्ण्य तं प्रत्याह-"जो महा
त्मन् ! निवृत्तोऽहमितो दुर्व्यवसितात्, गृहाणेमे ६ मविद्ये, देहि मे स्तम्निनीमात्मविद्याम्” । जिम्बूः प्राह
___“यविहाय गृहन्छ-मपन्यसुखहेतवे । सुधर्मस्वामिनः पार्थे, ग्रहीतास्मि प्रगे व्रतम् ॥ १॥ का हे ना! न मया स्तम्जितस्त्वं, किं तु जक्त्या कयाचिद्देवतया, न च जवतो नववर्धनं विद्यावयमाद-18/ दामि, गृहाणेमां समस्तार्थसाधनी सर्वज्ञोपज्ञां ज्ञानादिविद्याम्” । इति कथयित्वा तस्य चमत्कारका
रणी धर्मकथा विस्तरत उक्ता । प्रनयो जगाद-“हे ना ! सुकृतप्राप्यसंयोगान् जोगान् किं 15 नवान्न मुले"।
जम्बूर्जगाद किंपाक-फसानीवान्तदारुणान् । श्रापाते विषयान् रम्यान, को नु नुञ्जीत कोविदः॥१॥
____JainEducation International 2010
For Private & Personal use only
Page #462
--------------------------------------------------------------------------
________________
448 उपदेशप्रा. | अत्र मधुषिन्मुदृष्टान्तः । पुनः प्रनकः प्राह-“तव पुत्रोत्पत्तौ दीक्षाग्रहणं युज्यते, श्रपुत्रिणो न तंत्र. ३५
स्वर्गः" स्मित्वा जम्बूर्जगौ2 गांशूकरगोधाद्या, बहुपुत्रान्वितास्ततः । यास्यन्ति स्वर्ग नो बाध्या-रह्मचर्यचूतो जनाः ॥ १॥ |
अत्रार्थे महेश्वरवणिक्संबन्धः । ततः समुश्रीः प्राह-“हे नाथ ! पुण्यसन्यामिमां श्रियं परित्यज्य कथं निम्रन्थत्वं त्वमीहसे " । जम्बूः स्माह-"चपलावच्चञ्चसासु श्रीषु को विश्वास? हे प्रेयसि 150 तदिमां विमुच्य स्वयं प्रवजिष्यामि" । ततः पद्मश्रियाऽवादि-षड्दर्शनिनां दानादिनिरुपकारी गृहिणां धर्म एव श्रेष्ठः, यतःहितं जवषयस्यापि, धर्ममेतमगारिणाम् । पाखयन्ति नरा धीराः, त्यजन्ति तु ततः परे ॥१॥
जम्बूः प्राह-"सावद्यसेवनात् कथं गृहिधर्मः श्रेष्ठः १ यतःमेरुसर्षपयोः प्रद्यो-तनखद्योतपोतयोः। श्रन्तरं यादर्श ताहनानगारिगृहस्थयोः" ॥१॥ ततः पद्मसेना प्राह-"रम्नागर्नसहोदरं तव वपुः व्रतकष्टानां पुष्टानां नोचितम्"। उवाच जम्बूरेतस्य, कृतघ्नस्य विनाशिनः । का नाम वपुषः प्रीतिः, प्रेक्षावन्निविधीयताम् ॥१॥ अयोचे कनकसेना-"पूर्वजिनैरपि जुक्तराज्यैनोंगानासेव्य पश्चाद्रूतमाददे, त्वं तु नवोऽद्य शिवंगमी || जम्बुनोचेऽवधिज्ञाना, जिनास्ते काखवेदिनः । स्पर्धा का नाम तैः साध, रासजानां गजैरिव ॥१॥ " अचिन्तितः समन्येत्य, महामूट्यानि मूखतः । जन्तुजीवितरत्नानि, हरते काखतस्करः ॥ १॥
॥२०॥
2010
Page #463
--------------------------------------------------------------------------
________________
++3 ततः शिवपुरं याति, गृहीतव्रतशम्बखः।न यत्र विद्यते काल-दस्योरस्य जयोदयः॥३॥ al ननःसेना पाह-“हे प्राणेश ! इदं प्रत्यद स्वाधीनं च संबन्धिसौख्यं प्राप्त परित्यज्य निर्देहिक सौख्यं | कि समीहसे ?" । जम्बूरुवाच
अनिशं कुत्तृषामूत्र-विष्ठारोगादिवाधिते । इष्टवस्तुवियोगाद्यैः, किं सुखं मानवे नवे ॥१॥ कनकश्रीरुवाच-प्रत्यक्षमेतत्सुखं प्राप्य परोक्षस्य कथा वृथा जोगप्राप्त्यर्थ व्रतं कुर्वीत, तेषु प्राप्तेषु । तदाचरणेन किं ? पक्केषु धान्येषु कोऽरघट्ट वाहयेत् !"।
व्याजहार कुमारस्ते, मतिर्नाञ्चति चारुताम् । श्रदीर्घदर्शिता स्वस्य, परस्य च हिताय न ॥१॥ | स्वर्गापवर्गदं जोगै-र्मानुष्यं प्रक्ष्यन्ति ये । श्रायतो जायते सुःखं, तेषां नीविजुजामिव ॥२॥
सत्वरं गत्वरं प्राप्य, मानुष्यं तदिदं प्रिये । अहं तथा विधास्यामि, यथा नानुशयं भजे ॥३॥ कनकवती पाह-"एतत्सत्यं करोषि त्वं यत् हस्तगतं रसं हित्वा कूर्परप्रान्तं विलेढि"। जम्बूर्जगाद गौराङ्गि, जोगा हस्तगता अपि । न सन्ति जूतवत्तेषु, स्वाधीनत्वं नमस्ततः ॥ १॥ मुञ्चन्ति जोगसंयोग, स्वयमेव विवेकिनः । अमुञ्चन्तोऽपि मुच्यन्ते, तैरेव त्वविवेकिनः॥॥"
जयश्रीाजहार-“हे स्वामिन् ! साधु साधु त्वयोदितं, परं च परोपकारी त्वमुत्तमं धर्ममङ्गीकुरुषे, ततो जोगाननिवन्नपि त्वमुपकारायास्मान् जज, यतो वृक्षा जनतापोपशान्तये तापं सहन्ते । यथा घनस्य संयोगात्, क्षारवारि सुधायते । जोगसार्थस्तथाऽस्माकं, श्रेयसे तव योगतः" ॥१॥
____ JainEducation international 2010
For Private
Personal Use Only
Page #464
--------------------------------------------------------------------------
________________
450
उपदेशप्रा. ITI कुमारः प्राह-"खणकाल सुरका बहुकाल पुरका" इत्यादिपरमाप्तवाक्यसिक्तं मम मानसं, न तत्रा
श्रेयस्त्वं किमपि वर्ततेऽतो हे कमललोचने नात्र कदाग्रहः शुलायेति ।। 5 "कुमत्र्येषु कुदेवेषु, तिर्यकु नरकेषु यत् । प्राप्यते जोगिनिषुःखं, सर्व वेत्ति विकासवित् ॥ १॥" 8 इति तस्य गिरं श्रुत्वा वैराग्यरञ्जिताः सद्यः कृताञ्जलयः पतिमच्यधुः--"हे देव ! योऽध्वा त्वया 8 श्रितः स एवास्मानिरपि सेव्यः" । श्रथ प्रजवो दध्यो-"अहो ! अस्य महानुनावस्य विवेकिता परोपकारिता च, मम पुनरहो ! पापिष्ठता मूढता च । अयं हि महात्मा स्वाधीनामपि श्रियं त्यजति तामप्यहं लातुमजिलषामि, न च प्राप्नोमि, धिग मामधमम्” इति जातवैराग्यः सपरिकरः प्रनवः प्राह-18 "जो जो महात्मन् ! श्रादिश, किं मया कर्तव्यं ?" । जम्बूः स्माद-“यदहं करोमि तत्” । | अथ कुमारः प्रजाते सङ्घचैत्येष्वर्चनं कृत्वा स्वजनान् संमान्य स्नानचन्दनचर्चितः सितक्षौमधरः । 5 सर्वाङ्गीणाचरणजासुरः नृसहस्रेणोदस्तां शिविकामधिरूढवान् । दानैदींनादीनानन्दयन् तूमुखरिता-||
म्बरोऽनादृतेन देवेन कृतनिष्क्रमणोत्सवोऽष्टानिर्वधूनि तः वधूपितृमातृनियुतः स्वजननीजनकान्यां सहितः पञ्चशतीतस्कारान्वितेन प्रजवेण सार्धं श्रीसुधर्मपादपावनं वनमाजगाम । वाहनात्समुत्तीर्य गुरूनत्वा व्यजिज्ञपत्-“हे नाथ! कुटुम्बयुतं मां दीक्ष्या तपस्यया सनाथय" । स्वामी निजपापिना तं
॥१॥ |सपरिबदं दीक्षयामास । तदा गणेशेन प्रनकमुनिस्तस्य जम्बूमुनीशस्य शिष्यतयाऽर्पितः ।
%BRUGESHA SHAXXX
JainEducation International 2010
For Private & Personal use only
Page #465
--------------------------------------------------------------------------
________________
451 गते विंशतिहायने, ततः श्रीवीरनिवृतेः । जम्बूस्वामी गणस्वामी, सुधर्मस्वामिना कृतः ॥१॥ | वत्सराणां चतुःषष्टी, गतायां वीरनिवृतेः । जम्बूस्वामी व्यधावा-धिपं श्रीप्रनवं ततः॥२॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ चतुर्विशे स्तम्ले
विपञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५३ ॥
त्रिपञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५३ ॥
श्रथ जाववन्दनफलमाहस्वस्थानस्थोऽपि सनावात् , साम्बः श्रीकृष्णनन्दनः। श्रीनेमिवन्दनात्प्राप, फलं मुक्तिफलप्रदम् ॥१॥ कण्ठ्यः । तथाहि-वारिकायां श्रीकृष्णस्त्रिखएमाधिपः। तस्य रुक्मिण्यादयः बहवः पल्योऽनवन् । अन्येयुः रुक्मिण्या स्वप्ने लक्ष्वृषनशालिनि विमाने स्वं निपमं दृष्ट्वा मुरारये कथितं । कृष्णेन तव 3 पुत्रो जविष्यतीत्युक्तं । तघाक्यं रुक्मिण्या सत्यनामायै ज्ञापितं । सा जामा रुषाऽरुणा गत्वा खाम्यग्रे जगाद-"मयाऽपि हस्तिमझोऽद्य स्वप्ने दृष्टः" । ततो नूपस्तदिङ्गिताकारैः कूटं मत्वाऽऽह-"जो प्रिये ! त्वं किं खिद्यसे परसंपदं जाविनी श्रुत्वा?" | साऽऽह"मघाक्यमन्वर्थमेव" । ततस्तयोः सरत्योर्मियो विवादोऽजूत यस्याः पुत्रः प्राक् परिणयति तस्यै अन्यया स्वमस्तकस्था वेणी छित्त्वाऽर्पणीया । तत्र
MORRUAROKAR
B०३६
2010
Page #466
--------------------------------------------------------------------------
________________
452 उपदेशप्रा. साक्षिणः कृताः । दैवाउने अपि गर्न दधतुः । क्रमात् रुक्मिण्या जनिते पुत्र प्रद्योतनत्वात् तस्य प्रद्युम्न । संज्ञ. १४
इति नाम दत्तम् । सत्यजामाया अपरदिने पुत्रे प्रसूते तस्य नानुरिति नामात् । श्तो धूमकेतुरसुरो
रुक्मिण्या गृहेऽज्येत्य उन्नमर्जकं गृहीत्वा वैताढ्यमन्यगात् । तत्र टङ्कशिलायामुपरि तं मुक्त्वा देवो । रगतः । इतस्तत्रागतः कालसंवरः खगस्तं संगृह्य स्वपल्यै ददौ पुत्रत्वेन स्थापितः । इतो नारदः कृष्णं ,
पुत्रवियोगादितं मत्वा श्रीसीमन्धरपार्चे गतः । तत्र प्रद्युम्नस्थितिस्वरूपं धूमकेतुनाऽपहरणादिकं जिनेन ||
सर्व प्रोकं । तच्छ्रुत्वा नारदः कृष्णरुक्मिणीपार्श्वेऽन्येत्य पुत्रवृत्तमुक्त्वा पुनरवक्-"प्राग्जवे रुक्मिण्या 81 टू मयूर्यएमानां वियोगः पोमश प्रहरान् यावत् कृतः, तेन कर्मणा षोमशवर्षप्रान्ते पुत्रो मिलिष्यति” ।
ततो हृष्टाऽभूत् । इतः स प्रद्युम्नो यौवनं प्राप । एकदा खेचरपत्नी कनकमाला उद्यौवनं कुमारं दृष्ट्वा | स्मरातुरा तं जगौ-"जो महानाग! मया सह जोगान् जुङ्ग”। श्रुत्वा स दूनोऽवक्-“हे मातर् ! 8/ नेदं जपनं तवाई" । साऽऽह-"नाहं तव माता, मत्पतिना क्वचित्त्वं खब्धः, मया त्वं वृद व वर्धितोऽसि, तेनाहं त्वत्तो जोगफलानि ग्रहीतुकामाऽस्मि, गौरीप्रज्ञायौ ६ विद्ये विजयदमे त्वं गृहाण" ||
तेन ओमित्युक्त्वा विद्ये गृहीते । ततस्तयोक्त-“हे प्राणेश ! मद्देहव्याप्तकामतापं निवारय, स्ववाचम-18 तन्वर्थी कुरु" । स पाह-“हे मातर् ! विद्यागुरुस्त्वमेवं किं वहि?”। एवं जद्दपन् प्रद्युम्नः पुरादहि- ॥११॥
रगात् । तदा नखैः स्वदेहं निष्कृपं दीवा सा बुम्बारवं कृत्वाऽऽह-"जो लो ममात्मजाः! धावत धावत, अयं जुष्टो लोगार्थी मामेवं कदर्थयित्वा गतः" । ततस्ते तत्पृष्ठे युधाय प्रवृत्ताः । प्रानो विद्यया
www.tainelibrary.org.
2010
Page #467
--------------------------------------------------------------------------
________________
453
तान् जघान । सुतान् हतान् ज्ञात्वा तत्पिता युद्धार्थ निर्ययौ । सोऽपि देखया जितो वक्षः खगः प्राह“हे पुत्र ! किमेवं मां कदर्थयसि ? वद सत्यं” । कुमारो नत्वा जगौ-“हे पितर् ! इयं तव पत्नी न || वर्या, मया तु वक्तुमपि न शक्यते” । इतोऽकस्मान्नारदस्तत्राच्येत्य कुमारं प्राह-“तव पितरौ कृष्णरु-18| क्मिण्यो विद्यते, त्वदपरमातुः जानुपुत्रो यदि प्राक् परिणेष्यति तदा त्वन्मात्रा पणीकृता वेणी दास्यते, केशदानविप्लवेन त्वषियोगशुचा च सत्यपि त्वयि एवं विधे पुत्रे रुक्मिणी मरिष्यति” । तदाकर्ण्य हृष्टो | ४ विद्यया विमानारूढो नारदयुक् पारिकोद्याने समाययौ । सविमानमृर्षि बहिर्मुक्त्वा वेषान्तरनृत्स जानू-18
पाहार्थमागतां कन्यामपहृत्य नारदोपान्ते मुमोच । कृष्णोद्यानं विद्यया च्युतपुष्पफलं व्यधात् । जल
तृणादिकं सर्व विवाहार्थ मेखितमदृश्यं कृत्वा बहिर्वाहमवाहयत् । ततस्तव्ययजवस्पृहयाखुर्जानुः खेलयितुं || 18| तमन्धमारूढः, प्रद्युम्नेन विद्यया हयात् पातितः । तदा खोका जहसुः । | अथ प्रद्युम्नो विजीजूय वेदादि पठन् कस्यचिदिन्यस्य हट्टस्थां कुनिकां दासी मुष्टिघातात्सरलां चक्रे । ततस्तया दास्या स जामागृहे नीतः। जामया दासीरूपं तबाधां च श्रुत्वा विजं नत्वोक्त“जो विज! रुक्मिणीतो मामधिकसुरूपां कुरु” । सोऽपि जगौ-"त्वं मुष्मितं शिरः कृत्वा जीर्णवासः । परिधायेमां विद्यां विजने साधयसि तदा स्वेप्सितं स्यात्' । तया तथा कृतं । ततः प्रद्युम्नो रुक्मिणी-1 गृहे गत्वा कृष्णसिंहासन उपविष्टः । तं वीदय रुक्मिणी जगौ| कृष्णं वा कृष्णजातं वा, विना सिंहासनेऽत्र हि । अन्य पुमांसमासीनं, सहन्ते न हि देवताः ॥१॥
44284402020-
24S
AAKA-96492
JainEducation International 2010-05
*
Page #468
--------------------------------------------------------------------------
________________
454 उपदेशप्रा. 31 सोऽप्याह-"तपो मेऽतुलं विद्यते, पोमशवर्षप्रान्ते पारणायाहमिहागाम् ! तेन त्वं मां पारणं कारय,
स्तंन.२४ नो चेन्नामागृहे यास्यामि" । साऽपि पेयां दत्त्वा विज्ञप्तिं जगौ-“हे पूज्यर्षे ! मम मन्त्रदेवतया वाग्द-12 ताऽस्ति तव पोमशवर्षान्ते पुत्रः समेष्यति, सोऽद्यापि नागतः, मम बाढं पुत्रवियोगोऽस्ति" । स प्राह-18 “ममापि मातृवियोगोऽस्ति, किं क्रियते ? परं शास्त्रशकुनबखेन जानामि स्तोकेन काखेनावयोर्डःखहानि-1 विष्यति । त्वं तु कृष्णसत्कमोदकान्मत्करे मुञ्च” । साऽऽह-"कृष्णस्यैव ते मोदका जीर्यन्ते, न
वन्यस्य" । स मुनिर्जगौ-"तपस्विनां किं पुर्जरं स्यात?"। ततः सा साशका एकैकं मोदकं दत्ते । स| दाच मोदकान् खादं खादं पुनः पुनर्याचते स्म । पात्रं रिक्तीकृतं वीक्ष्य सा जगौ-"मुने ! त्वमतीव बल
वानसि, यदेतैर्नहितैर्न तृप्तोऽसि"। 18 इतः सत्यज्ञामाया मंत्र जपन्त्या अग्रेऽन्येत्य नराः प्रोचुः-"केनचिद्देवेन उघाहनार्थमेकीकृता सर्वा
नादिसामग्री कन्या चापहृता" । तच्छ्रुत्वा विषमा सामर्पा नामा केशानयनहेतवे दासीः पटखिकाहस्ताः
पाहिणोत् रुक्मिण्या गृहे । तासां दासीनामेव केशैर्मायासाधुस्तत्पटखिकाः पूरयामास । ताजिः स्वशिजारोमुएमनं न ज्ञातं । प्रद्युम्नेन पश्चात् प्रेषितास्ताः तादृशीदृष्ट्वा खिन्ना सती नामा साक्षिणं कृष्णं पाह-६ H"मम रुक्मिण्याः केशान् दापय" । कृष्णोऽवक्-"प्रथमं त्वमेव मुएमासि, कथमन्यां विरूपां कर्तुमि
सि?" । सा जगौ-"मया हास्येन कृतं” । ततः कृष्णेन रामः प्रेषितः केशानयनार्थ रुक्मिणीगृहे ॥१२॥ तत्र प्रद्युम्ननिर्मितं कृष्णं प्रेक्ष्य खां प्राप्तो रामो व्याधुव्यैत्यानुजं ग्राह-"रूपघयकरणेन त्वयाऽहं ।
2010_UX
I
Page #469
--------------------------------------------------------------------------
________________
455 इपितः" । कृष्णोऽवक् शपथपूर्व नाहं तत्रागाम् । साऽपि जगौ-"सर्वत्र तवैव चेष्टितं विद्यते” । ततो 18/ | विषक्षः कृष्णो रुक्मिणीगृहे समेतः । तदा नारदोऽन्येत्य द्वयोरग्रे जगाद-"येनात्र विहितं कृष्णरूपं । स एव जवतोः पुत्रः" । तो द्रुतं पित्रोश्चरणयुगलं नत्वा प्रघुम्नः कृताञ्जलिः प्राह-"अहं युवयोरङ्गजो यादवानामपूर्व कमपि चमत्कारं न दर्शयामि तावन्मौनं कार्य" । तान्यामालिङ्गय तघाक्यं स्वीकृतं ।।। तदा स्वाम्बां रथारूढां कृत्वा सोऽचक्षत् । स शङ्ख वादयन् यादवान् होजयामास, जजप चेति- हरामि रुक्मिणीमेष, कृष्णो रक्षतु चेद्बली । अहमेव समर्थोऽस्मि, जंक्तुं वैरिवखं धनम् ॥१॥
इत्यादि जरूपन् पुराबहिर्गतः । तदा कृष्णेन ध्यातम्-"नूनमयं कोऽपि मां विप्रतार्य मायावी मम पक्षीमपहृत्य याति, एष मया हन्तव्यः" । इति ध्यात्वा ससैन्यः सायुधस्तत्पृष्ठे गतः।। प्रद्युम्नश्च हरेः सेनां नंक्त्वा विद्याबलायरिं । सद्यो निरायुधं चक्रे निर्दन्तमिव दन्तिनम् ॥ १॥
यावविष्णुर्विषोऽजूत्तावदेत्य नारदस्तस्य संशयं बनङ्ग । ततः प्रद्युम्नः पितुश्चरणयोः पपात जगौ । P -"हे पितः! ममापराधः सोढव्यः, मया कौतुकाय दर्शितमिदं" । तत कृष्णः उत्सवेन तं पुत्रं नगरे ।
निनाय । तदा दुर्योधन एत्य जगौ-"जोः कृष्ण ! मम पुत्री त्वत्स्नुषा केनाप्यपहृता, तस्याः शुधिं कुरु" । कृष्णोऽवक-"किं क्रियते । तस्याः शुधिस्तु कापि न लब्धा" । पितरं खेदं दधानं वीक्ष्य प्रद्युम्नः पाह-"विद्यया तागहमत्रानेष्यामि, खेदो न कार्यः” । ततः सद्यः तां तत्रानिनाय । ततः कृष्णसुयो
NAS
2010_01
Page #470
--------------------------------------------------------------------------
________________
456 उपदेशप्रा. धनान्यां प्रोक्तं-"जोः प्रद्युम्न ! त्वमिमां कन्यामुषह" । सोऽवक्-"नेदं युक्तं, जानुकुमाराय दीयता"। संज.
..इतस्यैतादृशं साहसं वीदयानेके खगजूपाः स्वाः स्वाः कन्याः प्रद्युम्नाय दः। ॥१३॥ " तत एकदा जीर्णावस्थां नामां वीदय किं तव मुखमिति कृष्णः पप्रच्छ । सा जगौ-“प्रद्युम्नतुड्यं ।
सूनुमहमिलामि" । कृष्णोऽवक्-"तव चिन्तां हरिष्ये” । ततः कृष्णेन चतुर्थतपसाऽऽराधितो हरिण-13 गमेषी चिन्तितपुत्रसिजिदं हारं दत्त्वा तिरोदधे । हारप्राप्तिस्वरूपं विज्ञाय प्रद्युम्नो जाम्बूवती मातरं र नामातुभ्यां विधाय विद्यया हरेहे प्रैषीत् । हरिस्तस्कएठाञ्चितं हारं कृत्वा तां बुलुजे । तदा दैवाहिवश्च्युतः कश्चित्सुरस्तस्याः कुदाववातरत् । ततः सा जाम्बूवती हृष्टा स्वगृहं ययौ । तदनु जामा जोगार्थ-13
मागता । कृष्णो दध्यौ-"अहो ! श्यं स्त्री नोगतृषिता पुनरागता, स्त्रीषु कामोपशान्तिर्नेति सत्यं" । द एवं ध्यात्वा हरिस्तां रेमे यदा तदा प्रद्युम्नो जम्नामतामयत् । तेन कुब्धः कृष्णस्तां जगौ-"तव पुत्रो ।
(जीरुः) चविष्यति" । प्रातर्जाम्बूवतीकण्ठे तं हारं वीदय कृष्णो दध्यौ-"नूनं रात्रौ प्रद्युम्ननिर्मितप्र-13 पञ्चोऽयं दृश्यते।
क्रमाजाम्बूवती पुत्रं शाम्बाख्यमसूत । जामा नीरुकं पुत्रमसूत । एकदा लामा कृष्णं जगौ-"मत्पुत्रं
शाम्बो नीषयति सदा"। ततः कृष्णेन जाम्बवत्याः पुरः प्रोक्तं-"त्वत्पुत्रः शाम्बोऽन्यायी भूयते" । 18 साऽवक्-“मत्पुत्रो नयी विद्यते” । कृष्णो जगौ-"आवां विलोकयिष्यावः" । ततः कृष्ण बाजीररूपं
जाम्बूवती चालीरी रूपं कृत्वा दधिविक्रयबलेन चलतः। पुरीधारे शाम्बस्तावालोक्याजीरी प्रत्याह
___JainEducation International 2010_00
For Private & Personal use only
Page #471
--------------------------------------------------------------------------
________________
457 अत्रागन्छ, गृह्णामि ते गोरसम्" । इत्युक्त्वा तामाकृष्य शून्यवेश्मान्ते शाम्बोऽवक् तां यदा तदाऽक-18 8 स्मात्ताच्या स्वरूपं दर्शितं, तेन सजिातोऽनश्यत् । ततः कृष्णो जगौ-"त्वया पुत्रचेष्टितं दृष्टं प्रत्यहं ?" हासाऽऽह-"मत्पुत्रो जक एवास्ति, एषा तु बालक्रीमा" । कृष्णो जगौ-"यतः सिंही स्वसुतं न सौम्यं 2 *च मन्यते तत् सत्यम् । दितीयेऽहनि शाम्बः कीलकत्करश्चतुष्पथे गबन कृष्णे खोके च शृण्वति ।
जजप-"यो मदीयं ह्यस्तनं वृत्तं प्रकटीकरिष्यति तस्य वक्त्रे कीलक क्षेप्स्यामि" । तदा हक्कितो है | हरिणा, त्याजितः स्वपुरं । प्रद्युम्नात्स शाम्बो मन्त्रविद्यां प्राप्य निर्गतः । ततो जीरुकं नित्यमर्दयन् । प्रद्युम्नो जामयौच्यत- "हे शव ! त्वमितः पुरात् शाम्बवत्किं न निर्यातः" । सोऽवक्-“मातः! क | गलामि" । तयोक्तं-"प्रेतजूमौ याहि" । स जगौ-"मातः! कदा मया समागन्तव्यं ?" । जामाऽऽह-I
"यदाऽहं हस्ते गृहीत्वा शाम्ब पुर्या प्रवेशयामि तदा त्वयाऽऽगन्तव्यं” । “मातः! तवादेशः प्रमाहै णम्" इत्युक्त्वा स शाम्बपार्चे गतः।
इतो जामा हृष्टा स्वपुत्रयोग्यमेकोनशतं राजकन्यानाममेलयत् । एका कन्या न मिखति । इति | RI 18|नामाऽऽकृतं विज्ञाय प्रद्युम्नो जितशत्रुपोऽभूत् शाम्बश्च कन्यारूपः मन्त्रतः सार्थ विकुळ तस्थौ । इतो.
जामा तां कन्यां याचते स्म । जूपः प्राह-"यदि मत्पुत्री ज्ञामा करे धृत्वा पुरमध्ये नयति, विवाह-12 काले तु मत्सुतायाः करं जीरुकरोपरि चेत्कारयति तदाऽहं दास्ये" । तदङ्गीकृत्य लामा तां कन्यां करे|
___JainEducation international 2010_05
For Private Personal use only
Page #472
--------------------------------------------------------------------------
________________
॥१४॥
458 उपदेशमा गृहीत्वा महामहेन पुरे निनाय । तदा पौराः शाम्ब प्रद्युम्नं च वीक्षन्ते, जपन्ति च-"अहो! स्वप्न. ५४
18 स्वपुत्रौ लामा विवाहकाले समानयति"। । जामौकसि गतः शाम्बो, जीरोर्वामेतर करम् । स्वहस्तेनोपरिस्थेना-दाय वामेन वामधीः ॥१॥
कन्यानां नवनवतेः पाणीन् दक्षिणपाणिना धृत्वा युगपविधिना मन् वृत्तोघाहः शाम्बः कन्या-2 रूपः सर्वकन्यानिः सह वासगृहं ययौ । तेन शाम्बेन प्रकटीकृतस्वरूपेण नीरुस्तत्रागछन् नृकुट्या जीतो |
नष्टो गत्वा तार्ता मातुरग्रे प्राह । नामा ससंत्रमा तत्रैत्य सामर्षा जगौ-"रे धृष्ट ! त्वं केनाबानी-12 है तोऽसि ?" । "हे मातः ! त्वयैवानीतो नवनवतिकन्योघाहं च कारितोऽस्मि । अत्रार्थे सर्वे पौराः साक्षिणः
सन्ति"। तया ते जनाः सर्वे पृष्टास्तथैव जगुः । ततोऽनाकलनीयां शाम्बदर्शितमायां वीक्ष्य बहुरोपार्ता | नामाऽशक्ता निःश्वस्य स्वगृहं ययौ । बलबलेन शाम्बो नवनवतेः कन्यानां पतिर्जझे । श्मौ धौ सर्वेक्षI यादवा उत्कृष्टौ मेनिरे। I अथैकदा कृष्णस्य केनचिद्भूपेन जात्याश्वः प्रानृतीकृतः । तदा शाम्बपालको पौ कुमारौ एत्या पोचतुः-"श्रयमश्वो मह्यं दीयताम्" । कृष्णोऽवक्-"इयोर्मध्ये यः कस्ये श्रीनेमिनाथं प्रथमं प्रणं-18/ स्यति तस्मायश्वो मया दास्यते । ततः पाखको राव्याश्चरमे प्रहरे समुहायोच्चैः शब्दं कुर्वन् स्वनृत्यान । सजीकृत्य प्रनाते प्रचुं नत्वा व्याघुव्य पितृपाइँ याचते स्म । कृष्णेनोक्तं-"प्रतुं पृष्ट्वा दास्यते"। इतो मध्य
॥१४॥
2010_01
1
Page #473
--------------------------------------------------------------------------
________________
459 रात्रातिक्रमे शाम्बः पापनीरुः स्वस्थानकस्थ एव प्रतुं ननाम । प्रजाते समवसरणे सर्वे प्रनुपार्चे गताः। सतुं प्रणम्य कृष्णोऽवक्-"अद्य प्रनो ! त्वं प्रथमं केन वन्दितः?" । प्रनुः प्राह-"अव्यवन्दनेनाई। प्रथमं पाखकेन वन्दितः, जाववन्दनेन तु शाम्बेन प्रागिति" । कृष्णेन शाम्बायाश्वो दत्तः। ततोऽन्यदा प्रजुवाक्यात् प्रबुझौ दीक्षा बलतुः क्रमाच्च गिरिनारशृङ्गे मुक्तिपुरी जग्मतुः शाम्बप्रद्युम्नौ ॥
ध्यात्वान्तरङ्गात्फलमाप शाम्बः, साक्षानिरीक्ष्यापि न पासकश्च ।
तेनान्तरङ्गं विधिमामनन्ति, मनीषिणो बाह्यविधेलिष्ठम् ॥ १ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ चतुर्विशे स्तम्ने
त्रिपञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५३ ॥
चतुःपञ्चाशउत्तरत्रिशततमं व्याख्यानम् ३५४ ॥
श्रय लव्यः प्रतिबोधं प्रामोतीत्याहचिक्षणया बखूपायैः, स्वस्वामी प्रतिबोधितः । समानधर्मश्रमाजि-दम्पतित्वं हि शोजते ॥१॥
स्पष्टः । ज्ञात चेदम्राजगृहे श्रेणिकनृपः बौद्यधर्मासक्तः बौनाचार्य गुरुं नित्यमुपास्ते । प्रत्यहं बौचालये गर
JainEducation International 2010_05
For Private &Personal Use Only
Page #474
--------------------------------------------------------------------------
________________
468
उपदेशप्रा. 18 शृणोति श्रद्दधाति च, चेसणायाः पुरो नित्यं तं बौछ प्रशंसति । बौघाचार्यस्तु नित्यमिg कपटवृत्ति संज. २५
करोति, तद्यथा-तेन स्वशिष्या इति शिहिताः ‘यदाऽहं प्रत्यूषादिकाखे उन्नो गर्भगृहे तिष्ठामि तदा । युष्मानिर्मदर्शनार्थ समेतानां नृपादीनां कथनीयम्-अस्मद्गुरुस्तु सदा स्वर्गे गचति इन्धादीनां धर्म-14 वार्ताज्ञापनाय, तदनु समेति" । अन्यदा नृपस्तत्र गतो गृहमध्ये गुरुमदृष्ट्वा शिष्यान् पप्रन्छ । तेऽप्याहुः-12 "गुरुयॊममार्गेण स्वर्गाधिपपार्चे गतः”। ततो नृपश्चेक्षणायै तपार्ता निवेदयामास । परं चेक्षणा तु
आजन्म श्रावककुलोत्पन्नत्वात्तमुक्तं न श्रश्वत्ते । एकदा नृपो बलात्कारेण राही सार्थे गृहीत्वा गुरुगृहे - 18/ समेतः तदा चेक्षणयाऽपि स्वसेवका उक्ताः यदा वयं बौद्यगृहे स्थिति कुर्मस्तदा यथा नृपो न वेत्ति । है तथा बौघालयमग्निज्वालासमन्वितं विधेयम् , पश्चान्नागतो वह्निर्मोच्यः । अथ दम्पती बौघशिष्यम-131
खात् गुरोः स्वर्गमनं श्रुत्वा तत्र किञ्चित् स्थितौ । तदा राझी नृपं प्राह-“हे स्वामिन् ! अद्यात्र तिष्ठावा-| 18/वां स्वर्गादवतरतां गुरूणां स्वरूपं पश्याव" । श्रोमित्युक्त्वा नृपस्तत्र यावत् स्थितस्तावदग्निज्वालया जय-|
नान्तो विह्वलो गुरुर्गुप्तस्थततः शीघं निःसृत्य सखजो न्यग्मुखो बहिराययौ । तदा नृपेण पृष्टम्-8 P“यूयमद्य स्वर्गता न वा?" । स पाह-"अद्य तु नाहं गतः, नित्याच्यासाविष्यैः स्वर्गमनं प्रोक्त
मस्ति" । ततः सजायॊ नृपो गृहे गतः । परं तस्य चित्तमनेकविकपमयं जातं । ततो नृपो राझी पप्रच"किमिदं जातं अकस्मादयुपत्रवः कुतो निःसृतः श्रतस्त्वया कारितोऽयं ज्ञायते" । साऽऽह"स्वामिन् ! एवेकं ज्ञातम्
॥१५॥
___ JainEducation international 2010
For Private Personal use only
Page #475
--------------------------------------------------------------------------
________________
461 II एकत्र पुरे घाविन्यौ । तलायें ये साधु सगर्ने जाते । तदा ताच्यामिन्याच्या परस्परमिति निश्चित
"यदि ये सुते (सुतौ वा) प्रसुवाते तदा न, यदा तु पुत्रपुत्र्यौ स्यातां तदा मिथः पाणिपीमनं कार्य। तस्य लिखनं कृतं । क्रमादेकस्याः पुत्री जाता, द्वितीयस्याः सर्पः प्रसूतः। ततस्तौ यौवनं प्राप्तौ । सर्पज-8 नकेन राजादिसमदं सर्वेषां पार्श्वे न्याय कारयित्वा सर्पाय सा सुता परिणायिता । रात्रौ वासमन्दिरे 3
पावपि पृथक्पट्यक्के शयाते । इतश्च सर्पशरीरतो दिव्यरूपो नरो निःसृत्य तया समं लोग चकार, नापश्चात्तस्मिन्नेव कलेवरे प्रविवेश । इवं नित्यं भवति । तघार्ता तया स्त्रिया स्वजनाय ज्ञापिता तदा खब्ध-IN प्रवक्ष्यनरेण प्रोक्तं-"यदा स्वयं कलेवर मुक्त्वा त्वां सेवते तदा तत्कलेवरमग्निना सहसा जस्मसात्कार्य,18
ततः सर्पकलेवरं विना स व प्रवेशं करिष्यति ? मूलस्वरूपं प्रकटं अविष्यति" । ततः कन्याप्तमान |
तथा कृतं, ततो देवकुमारस्तेनैव रूपेण तत्र स्थितिं चकारेति।। ६ तहत् हे नृप ! युष्मरुर्नित्यं स्वर्गगमनाई दिव्यं मखादिरहितं स्वर्गसुरसदृशं विधाय नूतनं शरीर 18
कृत्वा मूखदेहं शवरूपं गेहे मुक्त्वा तत्र गतः स्यात्, नान्यथा । अतो मयापीदं चेष्टितं कृतं यदि मूख
शरीरं सर्पतनुवनस्मीजूतं स्याचदा उत्तरशरीरेणैव सर्वेषां दर्शनं जायते तदा वरं, खोकोत्तररूपं तु मुर्ख-12 सालमस्ति इतिबुझ्या मया इदं व्यधायि, परं न किमपि दृष्टं, अग्निज्वालानिः पराजूतो गृहादेव निर्गतः18 विखवदनवचनः, अतो हे नृप ! सर्वमेतत् व्यतीकं ज्ञेयम्" । श्वं श्रुत्वापि धूर्तव्युदाहितचित्तत्वात् नृपो मनागपि बौदृष्टिराग नात्यजत् । यतः
HOROSC ORCE
2010-
0
M
Page #476
--------------------------------------------------------------------------
________________
उपप्रा .
संत्र.४
HASSAS
॥१६॥
462 कामरागस्नेहरागा-वीपत्करनिवारणौ । दृष्टिरागस्तु पापीयान् , मुरुन्जेद्यः सतामपि ॥ १॥ अन्यदा नृपेण बौद्यगुरुर्बोजनाय निमन्त्रितः । तदा बौद्यगुरूपानही राहया सेवकपार्थादानाट्य तचर्मखएमान् सूदमान् कृत्वा शाकादिजव्येषु चर्मचूर्ण बन्नं निहितं । बौछगुरुणा सुस्वादमध्ये न किञ्चिज्ञातं । ततो गृहचसनसमये उपानहावीदयान्वेषिते, तथापि नाप्ते । तदा चेक्षणया नृपः प्रोक्तः-18 “स्वामिन् ! युष्मशुरुर्कानी न वा ? यदि ज्ञानी तदा किमन्वेषणं कारयति? यदि चाज्ञानी तदाऽधुना है नुक्कं पक्वान्नादि तन्नामापि न स्मृतिपथमेष्यति, श्रतो हे नृप! किमिदं दाम्जिका विदन्ति ! जैनगुरव एव समस्तविचारदक्षाः सन्ति" । ततः स विषयः स्वगृहं गतः । श्राकण्ठं यावद्भुक्तं, तेन वमनं, जातं, तन्मध्ये चर्मखएमान् वीक्ष्य नृपाय ज्ञापितं बौधेन । राजा पाह-“मत्कारितनोजनमध्ये न किमपि ध्येयं" । तघार्ता पल्यै ज्ञापिता । साऽऽह-"युष्मशुरुानिनाम्ना पूज्यते, एतावन्मात्रमपि न | जानाति ?" । तच्छुत्वा नृपो मौनं चकार।
अथ नृपश्चेक्षणां स्वमतषिणी ज्ञात्वा तदवसेपनिवारणाय स्वसेवकान् पाह-"यूयं प्रेतभितो , मृतबालशवमेकं तत्कालीनमानीय सूपकाराय दत्तं" । तैस्तथा कृतं । नृपेण तद्वालमांसादिना दीरादिकं । कारितं । ततोऽनुचरा जैनमुनीनामाकारणाय प्रेषिताः । चेझणयाऽप्यनुमानेन किञ्चिज्ज्ञात्वा नृपः पृष्टः-15 "स्वामिन् ! अद्यौत्सुक्यचलचित्तमस्ति ?" । नृपः प्राह-"राष्ट्रादिचिन्तया, नान्येन कारणेन" । ततो
VAATA
॥११६॥
SUOSX
2010-11
For Private & Personal use only
Page #477
--------------------------------------------------------------------------
________________
463 नृपः सूपकारस्थले गत्वा स्थितः, राइयपि साध्वागमनमार्गोपरि गवाहे स्थिता । इतश्च साधुरेको नृप
सेवकदर्शितमार्गेणागछन् दृष्टः । तदा राज्ञी दध्यौ-"निःस्पृहोऽयं मुनिर्मदनिमुखं नावलोकयिष्यति, 8 18 र्यापरत्वात् , अतः काञ्चित्कलां वितनोमि" । ततो यदा मुनिर्गवाक्षाधोजागे समेतस्तदा राझ्या उन्नती है करौ कृत्वा कपाटौ खमखमायितौ । साधुना तदोषं विलोकितं, चेवणया शीघ्रं प्रणम्य पे अङ्गुली ततस्तिस्रोऽमुखयो दर्शिताः, तदा मुनिरेकामङ्गुलिमदर्शयत् । अस्यार्थोऽयं-राझ्या पृष्टमङ्गुखिसंज्ञया ।
विज्ञानं वा विज्ञानं वा युष्माकमस्ति' ?, तदा साधुनोक्तं संझया 'एकयुक्तं त्रिकं' एतावता चत्वारि है ज्ञानानि सन्ति इति । ततः सा हृष्टा पुनः फिट्टावन्दनं चकार । ततो मुनिस्तत्र गतः । नृपो बहुमानपूर्व में तद्बालमांसान्वितमाहारं दातुमुद्यमं चकार । मुनिस्तु ज्ञानदृष्ट्याऽजदयमयोग्यं तदशनं मत्वा प्राह-"हे
प! नास्मद्योग्यमिदमशनं, वयं मुनयो निर्दोषाहारिणः” । श्रुत्वेति जूपः पाह-“हे पूज्य ! कथम-4 यमाहारः सदोषः? राजगृहनिष्पन्नः, अतो मनोहरोऽस्ति, यदि सदोषस्तहिं तं दोषं प्रकाशय" । मुनिः पाह-“हे नृप ! त्वया निष्पादितं कृत्यं त्वमध्यहं वेत्सि, दम्नं विधाय प्रवदनं तव नाई, परं मुनीनां तु अचित्तमप्याहारं सदोषं ग्रहीतुं न कहपते तर्हि बालमांसपेश्यादिनिष्पन्नं सततं जीवोत्पत्तिस्थलं कथमपि न घटते" । इतिमुनिवचसा संजातप्रत्ययो ज्ञानिनं नत्वाऽऽह-“हे पूज्य ! त्वज्ज्ञानं त्वधर्मस्त्वत्क्रिया
चेति सर्वमपि सत्यम्" । इत्यादि स्तुत्वा हर्षनिर्जरः सम्यक्त्वानिमुखो नूप एत्य चेक्षणां प्राह-"हे दिनायें ! त्वगुरुः परमज्ञानी, मयाऽद्य परीक्षा कृता"। ततश्चेरण्या पृष्टः स नूपः सर्वमाचष्ट। श्रुत्वाऽऽहउ०३७
- GODSECREDEOGA5%
___JainEducation international 2010_0
For Private & Personal use only
Page #478
--------------------------------------------------------------------------
________________
उपदेशप्रा.
464 “स्वामिन् ! निःस्पृहस्यैतादृशस्य ज्ञानिनोऽन्तो न ग्राह्यः, एतादृशा मुनयो न बौघाचार्यतुट्याः, येन : संज्ञ. १४ बौघगुरुणा पूर्व जोजनमध्ये चर्मचूर्णखएमा नक्षिता अपि करमुखादिस्पर्शेऽपि न ज्ञाताः" । ततो नृपपृष्टा सा सर्व तत्स्वरूपं जगाद । इत्यादियुक्त्या तया बोधितो पो जैनधर्मरसिकोऽजूत् । क्रमेण श्रीवीरदेशनादिना दृढधर्मा जातः । अयं दृष्टान्तो यथा श्रुतोऽजूत्तथा लिपीकृतोऽस्ति ।
श्रीश्रेणिकज्ञातमिदं निशम्य ते, बौघाश्च शाक्याः स्मृतिवित्कणादयः ।
एकान्तपदैकरताः कुवादिनो, हेयाः सुजैनागमतत्त्ववेत्तृभिः ॥ १॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ चतुर्विंशे स्तम्ने
चतुःपञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५४ ॥ पञ्चपञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५५ ॥
अथ तीर्थस्तवनामाहशत्रुञ्जयादितीर्यानां, प्रत्यूषे समयेऽनिशम् । विदध्यात्स्तवनां जन्तुः, सर्वाघौघप्रणाशिनीम् ॥१॥ स्पष्टः । स्तवना चेयं तीर्यस्तुतिरूपा पूर्वपूज्यनिर्दिष्टा
राजादनाधस्तनमिजागे, युगादिदेवांहिसरोजपीठम् । देवेन्मवन्धं नरराजपूज्य, सियाचसापस्थितमर्चयामि ॥१॥
2010_05
Page #479
--------------------------------------------------------------------------
________________
465 श्रादिप्रनोदक्षिणदिग्विनागे, सहस्रकूटे जिनराजमूर्तीः । सौम्याकृतीः सिधततीनिलाश्च, शत्रुञ्जयस्थाः परिपूजयामि ॥२॥ आदिमजोर्वक्त्रसरोरुहाच्च, विनिर्गतां श्रीत्रिपदीमवाप्य । यो घादशाङ्गी विदधे गणेशः, श्रीपुरमरीको जयतालिवानौ ॥ ३ ॥ चउद्दसाणं सयसंखगाणं, बावन्नसहियाण गणाहिवाणं । सुपाउना जच विराजमाणा, सत्तुंजयं तं पणमामि निच्चं ॥४॥ श्रीसूर्यदेवेन विनिर्मितस्य, श्रीसूर्यकुएमस्य जलप्रनावात् । कुष्ठादिरोगाश्च समे ह्यनश्यन् , नरोऽनवत् कुर्कुटतां विहाय ॥ ५॥ विश्वत्रयोद्योतकरा गुणाखया, महर्यमाणिक्यसुकुक्षिधारिका । मतङ्गजस्था मरुदेवमातृका, विराजते यत्र गिरौ विशेषतः ॥६॥ यत्रैव शैखे खलु पञ्च पाएमवा, युधिष्ठिराद्या विजितेन्धियाश्च । कुन्त्या समं विंशतिकोटिसाधुभिः, सार्ध शिवचि समाससादिरे ॥७॥ नमिविनमिमुनीन्यावादिसेवापरौ यौ, गगनचरपती तौ प्रापतुर्मोक्षखदमीम् । विमलगिरिवरे वै कोटियुग्मर्षिनिश्च, सह हि विमलबोधिप्राप्तिपुष्ट्येकहेतू ॥७॥ विमलगुणसमूहैः संनृतश्चान्तरात्मा, स्वपदरमण नोक्ता दर्शनशानधर्ता ।
HOROSCOSOROSOSAKOS
2010-05
For Private & Personal use only
Page #480
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥२१८॥
2010)
466
निखिलशमधनानां तिसृजिः कोटिजिश्च समममृतपदा प्राप्नुयादत्र रामः ॥ ए ॥ सौराष्ट्रदेशे खलु रत्न, सत्तीर्थयुग्मं परिवर्तते च । शत्रुञ्जयाख्यं गिरिनारसं, नमाम्यहं तं बहुमानजक्त्या ॥ १० ॥ पंतनाणी तदं सिणे, तसुरकाण अणंतवीरिणे । ai जि सि पन्ना, संमेयसेलं तमहं णामि ॥ ११ ॥ प्रगेऽहर्निशं संस्तुतं वासवाद्यै - जिनं नाभिजूपालवंशावतंसम् । श्रयेऽष्टापदे पासवत्मतत्त्वं, सुसौभाग्यलक्ष्मी प्रदं द्योतिमन्तम् ॥ १२ ॥ काकन्दोवनैकमेधं, समस्तजीवोचरणे दमं तम् ।
स्फुरत्प्रतापं महनीयमूर्ति, श्रीमारुदेव्यं वृषनं च वन्दे ॥ १३ ॥ छात्रार्थे संबन्धश्चायम् -
दितिप्रतिष्ठेसान्तुनामा मन्त्री करेणुस्कन्धारूढो राजपाटिकायां व्रजन् व्यावृत्तः स्वयंकारितसान्तुवसतिकायां देवनमश्चिकीर्षया तत्र प्रविशन् वारवेश्यास्कन्धन्यस्तहस्तं कमपि चैत्यनिवासिनं सितवसनं ददर्श । ततो गजादवरुह्य कृतोत्तरासङ्गः पञ्चाङ्गप्रणामेन तं गौतममिव नमश्चक्रे । तत्र क्षणं स्थित्वा जयस्तं प्रणम्य | प्रतस्थे । तदनु स लयाऽधोवदनः पातालं विविक्षुरिव तत्कालं सर्वमेव परिहृत्य मलधारिश्री हेमसूरीणां पार्श्वे उपसंपदमादाय संवेगरङ्गपूर्ण: श्रीशत्रुञ्जये गत्वा द्वादश वर्षाणि तपस्तेपे । कदाचित्स मन्त्री शत्रु
स्तंभ. २४
| ॥२१० ॥
Page #481
--------------------------------------------------------------------------
________________
467 जये देवपादनमस्करणायोपगतो दृष्टपूर्वमिव तं मुनिं प्रणम्य तच्चरित्रपवित्रितमनास्तशुरुकुलादि पृष्टवान् । तेन तत्त्वतो जवानेव गुरुरित्युक्ते कौँ पिधाय पाणिन्यां मैवमादिशेत्यइतावृत्त्या व्यज्ञपयत् ।। तेन प्रोचेजो जेण सुधधम्मम्मि, गविन संजएण गिहिणा वा । सो चेव तस्स जायइ, धम्मगुरूधम्मदाणा ॥१॥
___ ततस्तस्मै मूलवृत्तान्तं निवेद्य तस्य धर्मदृढतां निर्ममे । इति ॥ | चैत्यनङ्गाञ्च यदुःखं, लब्धं तस्य यः कथम् । जूयश्चैत्यविधानेन, तत्पापं विलयं व्रजेत् ॥१॥
स्पष्टः । अत्रार्थे संबन्धश्चायम्प्रादनपुर्या प्रहादनो जूपोऽजूत् । अन्यदाऽर्बुदाचखदर्शनार्थ जूपो गतः । तत्र कुमारपालेन | कारितः श्रीपार्श्वप्रजोः प्रासादो दृष्टः । तन्मध्ये रीरीमयं श्रीपार्थविम्बं जूपेन जङ्क्त्वा महेश्वरपुरतो ६ वृषनं विधाय शिवालये न्यस्तः । ततः स्वगृहे यावत्समागतस्तावद्भूपस्य देहे गलत्कुष्ठरोगः प्रातः, महावेदनाऽऽविता । तदा गङ्गादितीर्थजलेपः नापितः, परं व्याधिनं गतः। पोऽतिव्याकुलीजूतः। अन्यदा रोगशान्तिकारणं भूपेन मुनिः पृष्टस्तदा तेन गदितम्
स्वस्तिश्रियां धाम गुणाजिराम, सुत्रामसन्ताननतांहिपद्मम् । जाग्रत्प्रतापं जगतीतखेऽत्र, श्रीपार्श्वदेवं सततं श्रय त्वम् ॥१॥
2010_05
Page #482
--------------------------------------------------------------------------
________________
उपदेशप्रा.
तंज.२४
॥११॥
468 यदीयमूर्ति विनां समस्तं, निहन्त्यघं दृष्टिपथावतीर्णा ।
शैखेर्बुदे स्थापिततीर्थनाथः, श्रीपार्श्वदेवो वितनोति सौख्यम् ॥ ५॥ अतोऽत्रैव पुरे श्रीपार्श्वनाथस्य चैत्यं कारयित्वा तन्मध्ये श्रीपार्श्वबिम्ब प्रतिष्ठाप्य प्रत्यहं निर्दम्लेन है MI पूजा कार्या, तदा तव देहे रोगोपशमनं नविता । हे जूप ! शृणु प्रायश्चित्तविधि-तत्र श्रेष्ठबिम्बे नष्टे|
दग्धे तस्करादिहते च मूलमन्त्रस्य लई जपित्वा विम्वान्तरस्थापनेन शुध्यति । हस्तात् पतितेऽव्यङ्गे 8 दशसहस्रं जपित्वा पुनः पूजां कुर्यात् । धिहस्तात् पतितेऽव्यङ्गे सदं जपित्वा पुनः संस्कारेण शुध्यति । MI पुरुषमात्रात् पतिते प्रयत्नपूर्व सशलाके सर्वतो विशीर्ण प्रायश्चित्तं नास्ति, अयमर्थः-शलाकाजेदस्यापि ।
गुरुदोषस्वान्नव्यप्रतिमादि कर्तव्यं । स्थएिमलादिष्वप्यावाहनादिषु समाप्ते पूजाकर्मणि अविसर्जिते एव ४ देवेशे प्रमादाऽपघाते जातेऽर्चापूजादिन्यो मन्त्रान् संहृत्य सहस्रपञ्चकं जपित्वा पात्रदानं । देवोपकरणं पादेन स्पृष्ट्वा शतपञ्चकं जपेत् । सन्ध्यालोपे नीरुक् सोपवासं शतं जपेत् । सरुक् शतं जपेत् । एकाहं । देवस्यानर्चने त्रिरात्रमुपोषितः प्रत्यहं त्रिशतं जपेत् । निर्मात्यलक्षणे त्वकामान्नमस्कारायुतं जपेत् ततो त विशेषार्चा । कामतो लक्षणे लहं नमस्कारस्यावर्त्य उपवासपञ्चकं कुर्यात् । अथ निर्मायनेदाः कण्यन्ते-देवस्वं १, देवव्यं २, नैवेद्यं ३, निवेदितं । निर्मादयं ५ चेति । तत्र देवसंवन्धि प्रामादि देवस्वं १॥ श्रखङ्कारादि देवधव्यं । देवार्थमुपकल्पितं नैवेद्यं ३ । तदेवोत्सृष्टं निवेदितं ४ । बहिर्निक्षिप्तं निर्मात्यं ५। एतत्पश्चविधमपि न जित, नावखायेत्, न दद्यात्, न विक्रीणीत । दत्त्वा
__JainEducation International 2010
Page #483
--------------------------------------------------------------------------
________________
HOCHORO
A
469 क्रव्यादो जवति, जुक्त्वा मातङ्गः, खङ्गने सिधिहानिः, श्राघाणे वृक्षः, स्पर्शने स्त्रीत्वं, विक्रये शबरः।
पूजायां दीपाखोकनधूपान्नादिगन्धेन न दोषः नदीप्रवाहनिर्मादृयेऽपि च । सूतकशावाशौचयोः दिपरकीययोर्न लोक्तव्यं । जुक्त्वा वाऽकामतः समुपोष्य मन्त्रसहनं जपेत् । कामतस्तूपवासत्रयं कृत्वा
मूलमन्त्रसहस्रनयमावर्तयेत् । सूनकशावाशौचयोरात्मसंबन्धिनोः सूतकिजनसंस्पर्श विहाय पृथपाकेन 8 जोक्तव्यं, अन्यथा नित्यकर्महानिः । सूतके शावाशीचे च धर्मस्थेन क्रियारतेन ज्ञानवता व्रतवता च न नित्यहानिः कार्या । यदि च नित्यानुष्ठानं नास्ति, प्रमादात्सूतकी संस्पृष्टः साधारणपाकनोजनं च कृतं, तदोपोष्य सहस्र जपेत् , कामतस्तु त्रिगुणं तदेव । अह्नि देवार्चनादिलोपे मूखमन्त्रस्यायुतं जपेत् , समु. पोष्य शतं वा जपेत्" । इत्यादिप्रायश्चित्तविधिं समाकर्य रूपाखेन त्वरितं श्रीपार्श्वदेवीको विधाय मध्ये काञ्चनमयी मूर्तिः स्थापयित्वा प्रतिदिनं बहुजक्तितः पूजा चक्रे, व्याधिः सर्वो गतः । यतः
यदीयमूर्तिनिरमापि जक्त्या, प्रह्लादनाम्ना पुरराणकेन । तस्याजयस्येव नृपस्य पार्श्वः, पामापहः स्नात्रजलेन जज्ञे ॥१॥ प्रह्लादनाचक श्वाङ्गानाजा-मन्वर्थनामाजनि यो जगत्याम् ।
प्रहादनः पार्श्वपतिः स तत्र, प्रहादनाढे व्यलसबिहारे ॥२॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ चतुर्विशे स्तम्ने
पञ्चपश्चाशदधिकत्रिशततम व्याख्यानम् ३५५ ॥
S
NAGARICK
SAUGOS
____JainEducation international 2010
Page #484
--------------------------------------------------------------------------
________________
470
उपदेशप्रा.
षट्पश्चाशदधिकत्रिशततमं व्याख्यानम् ३५६ ॥ ॥२०॥
अथ धर्मस्य माहात्म्यं दृष्टान्तेनाहI जैनधर्म समाराध्य, जूत्वा विनवजाजनम् । प्राप्ताः सिधिसुखं ये ते, श्वाघ्या मङ्गखकुम्नवत् ॥१॥ | नजयिन्यां पुर्या वैरिसिंहो चूपः । तत्र धर्मार्थी धनदत्तश्रेष्ठयजूत् । तस्य निरपत्या सत्यनामा नार्या विद्यते । साऽन्यदा पुत्रचिन्ताम्लानमुखं श्रेष्ठिनं दृष्ट्वा पप्रच- "हे नाथ ! मु:खस्य किं कारणं ?" | श्रेष्ठिना याथातथ्ये कथिते सा माह--"किमनया चिन्तया सुखैषिणा इहामुत्रसुखप्रदो धर्म एव सेव-18 नीयः" इति प्रियोदितं साधु मत्वा हृष्टः श्रेष्ठी पुष्पादिना देवपूजाद्यनेकधर्मकर्म चकार । अथ धर्मप्रजावेण तुष्टा शासनदेवता तस्मा ईप्सितवरं ददौ । सा श्रेष्ठिन्यन्यदा गर्ने दधौ । पूर्णे मासे जातस्य
पुत्रस्य स्वप्नानुसारेण मङ्गलकलश इत्याख्यां तत्पिता ददौ । कलान्यासपरः स पुष्पानयनहेतवे आरामे | 8 द ब्रजन्तं स्वपितरं निवार्य प्रतिवासरं पुष्पाणि चानीय स्वयं तस्मै ददौ, जिनपूजनं स्वयं करोति कार
यति च । धर्माच्यासं कुर्वतस्तस्यात्रान्तरे यजातं तन्निशम्यताम। BI चम्पापुरे महाबाहुः पार्थिवोऽनूत् । तस्य राज्ञी गुणावली । तयोः पुत्री लावण्यरसमञ्जूषा सुरूपा पद प्राप्तयौवना त्रैलोक्यसुन्दरी बनूव । तामनवद्याङ्गी विलोक्य धरापतिरिति दध्यौ-"मम वत्सायाः कोऽनु
रूपो रमणो जवति?" । ततो राज्ञा निजं सुबुद्धिसचिवं समाहूयाजाणि-"मया त्वत्सुतायात्मजा
2010_0
For Private & Personal use only
Page #485
--------------------------------------------------------------------------
________________
471 दत्ताऽतः परं त्वया न वाच्यं” । अथ गृहं गत्वा सचिवोऽचिन्तयत्-"रतितुल्या राजपुत्री, मम || सुतस्तु कुष्ठी, तदेतयोर्योगं जानन्नहं कथं करोमि ?" । इति चिन्तयन् स्वधियैव खब्धोपायो धीसखो। गोत्रदेवीं समाराधयामास । साऽपि प्रत्यदीयोवाच-"जो मन्त्रिन् ! तवाङ्गजस्य कर्मोद्भूतकुष्ठरोग-1 क्योऽशक्यः, अवश्यमेव हि नोग्यं कर्म नुज्यते, तथापि नवत्कार्यसिख्यर्थ पुरीघारेऽश्वरदकनरान्तिके यः शीतार्तोऽग्निसेवनपरः कुतोऽप्यानीय त्वनक्तितुष्टया मयाऽऽनेष्यते, स बालो मन्त्रिन् ! त्वया | ग्राह्यः" । इत्युक्त्वा देवी तिरोदधे । सचिवः सर्वविवाहसामग्री प्रगुणीचकार । अश्वपालनरमाकार्य, * समादिदेश-"यः कश्चिद्वालो नवदन्तिकेऽन्येति स प्रचन्नं ममान्तिके समानेयः" । देवताऽपि विशा-18
लायां गत्वा पुष्पाण्यानीयारामान्निजगृहे गवतस्तस्य मङ्गलकलशस्यान्तरिक्षस्थितोवाचै-"श्रयं बाखकोऽन्यकन्यां नाटकेन परिणेष्यति। तच्छ्रुत्वा विस्मितः स गृहं ययौ । वितीयदिवसेऽप्येवं श्रुत्वा पुनरचिन्तयत्-"अद्याहं सदनं प्राप्तो व्योमवाणी पितुः कथयिष्यामि" । यावदिदं चिन्तयति ताव-2
चम्पापुरीनिकटाटयां देव्या स मुक्तः । तत्र घ्रमन्नश्वपाखान्तिके श्रागतः । तैरश्वपालैोपयित्वाऽमा-131 र त्यस्यार्पितः । स तं देवकुमारानं दृष्ट्वा हृष्टः विजने स्थापयामास । एकदा तेन सचिवः पृष्टः-"तात!
कुतो मम वैदेशिकस्य गौरवं विधीयते ? कथं च विजने रहितोऽई" । सोऽपि तस्मै "कपटेन चम्पा-12 पुराधिपस्य त्रैलोक्यसुन्दरी पुत्रीं त्वं परिणीय कुष्ठेन पीमिताय मत्पुत्राय तां नृपाङ्गजां दद्याः, तदर्थ त्वमत्रानीतः" इति स्वाभिप्रायं न्यवेदयत् । तत् श्रुत्वा मङ्गख उवाच-"कुखकलङ्ककृदकृत्यमहं कथं
___JainEducation International 2010_05
For Private
Personal use only
Page #486
--------------------------------------------------------------------------
________________
412
उपदेशप्रा. करोमि ? मुग्धजनं कूपे दिवा वरत्राकर्तनोपमं कर्मेदं न करिष्यामि" । मन्यूचे-“हे पुमते ! कमेंदन.
चेन्न करिष्यसि तदा त्वां निजहस्तेन मारयिष्यामि” । ततः स बालो मतिचक्षुषा विलोक्य तं प्राह-11 ॥११॥
यदि मया त्वत्समीहितं निर्वर्तनीयमेव तदा राजा करमोचने यवस्तु मह्यं ददाति तन्ममैव दातव्यम्"। ४॥ एवमस्त्विति तपाक्यं मन्त्र्यपि मेने । अथ संप्राप्ते शुन्जे लग्ने महताऽऽम्बरेण मङ्गखेन परिणीता सा । तहस्तमोचनसमये जात्यघोटकपञ्चकादिकं तस्मै राजा प्रददौ । ततो मन्त्रिणा वध्वा समं स मङ्गलः स्वगृहं ।
निन्ये । दणान्तरे स मङ्गलो देहचिन्तामिषेण वासमन्दिरान्निर्ययौ । साऽपि चलचित्तं निजपतिं ज्ञात्वा ४ा पयःपात्रं गृहीत्वा तदनु प्राचलत् । देहचिन्तान्ते विचित्तं स्वपति वीदय प्रेयसी पाह- "हे कान्त ! त्वां कुधा बाधते किमु ?"। तेन ओमिति जणिते सा दासीहस्तेन मोदकान् स्वगृहादानाय्य तस्मै |
ददौ । जदयता तेनास्याः स्वस्थानइत्पनायेत्युक्तं-"विशाखावारिणा झते एते मोदका न रम्यतराः" । ४ तदाकर्ण्य नृपात्मजा विस्मिताऽचिन्तयत्-"अहो ! कथमघटमानं वाक्यमेष प्रजट्पति ? (अथवाऽस्य है
मातुलगृहं तत्र स्यात्)" । इति विचिन्त्य सुरनिताम्बूलं सा तस्य ददौ । पुनर्देहचिन्तामिषेण मन्दिरा-18 देष विनिर्गत्य तुरगादिकं लात्वा क्रमादवन्ति ययौ । पितरौ समायातं सुतमालोक्य गतशोकौ बजूवतुः! दा तेन पितृपयां स्वस्वरूपं निवेदितम् । | इतश्च मन्त्रिणा रात्रौ मङ्गखवेषनृतं वधूपान्ते प्रेषितं सुतं शग्यारूढं कुष्ठिनं करस्पर्श कुर्वन्तं दृष्ट्वा । सहसा वासवेश्मनो बहिर्निर्गत्य दासीमध्ये निषमा विषक्षा सा निशामगमयत् । प्रातः सचिवो नृपति ही
॥११
॥
For Private Personal Use Only
in Education International 2010
Page #487
--------------------------------------------------------------------------
________________
473 व्यजिज्ञपत्-"प्रनो! मम सुतोऽधुना त्वत्सुतास्पर्शतः कुष्ठरोगार्तो दृश्यते, किं क्रियते?" । तदाकये | दपस्तं स्माह-"विचित्रा कर्मणां गतिः यतःHT चिन्तयत्यन्यथा जीवो, हर्षपूरितमानसः । विधिस्त्वेष महावैरी, कुरुते कार्यमन्यथा ॥१॥
अत्र मम पुच्या दोषः, न तव पुत्रस्य” इत्याश्वासितः सचिवः स्वगृहं ययौ । राज्ञा दृक्पयान्निवारिता साऽन्येयुर्विगलितमन्योः पितुरन्तिकं गत्वोवाच-"तात ! मम पुंवैषमर्पय, विशालां गतस्य तस्य 4 | मिलित्वा कलङ्कमपनयामि" राज्ञाऽनुज्ञाता सैन्यैर्वृता सा तामुञ्जयिनी प्राप । मालवाधिप आयातं जूपनन्दनं मत्वा वासगृहदानाद्यैः सच्चकार । अन्यदैषा सदनाग्रतः सरस्तीरे गतः पितृनामाकितानश्वान् । ददर्श । तेषामनुपदं स्वनृत्यान् प्रेष्य नर्तुर्ग्रहानिधानादि सा विवेद । ज्ञानाच्यासपरं तं ज्ञात्वाऽसौ समत्रमुपाध्यायं लोजनाय न्यमन्त्रयत् । जोजनार्थ तत्रायाते पाउके सा गत्रमध्ये स्वनर्तारं ददर्श ।। तान् वसनासनाद्यैः संमान्य सा कलाचार्यमुवाच-"एतन्मध्यात्त्वदाज्ञया यो जानाति स गत्रो मम कथानकमाख्यातु" । पाठकगिरा मङ्गसकुम्नस्तां पुंवेषधारिणीं निजप्रियां मत्वा सिंहादिकानां शृण्वतां स्वमुपाहादिकं प्रागुक्तं जगौ । तच्छ्रुत्वा नृपात्मजा सिंहसामन्तमवोचत्-"अयमेव मम प्रियः, अस्यान्वेषणार्थमहं पुवेषं कृत्वाऽत्रागताऽस्मि" । सिंहोऽब्रवीत्-"अयं चेत्तव नर्ता तदाऽपशङ्कितं सेव्यः" ।। | ततो राजाझया त्रैलोक्यसुन्दर्या समं स मङ्गलो विललास । एकदा सुन्दर्या प्रेरितः स मङ्गखोऽवन्ती|शमनुज्ञाप्य चम्पामयात् । राजाऽपि स्वहितुर्मुखावृत्तान्तं श्रुत्वा हृष्टोऽजाषिष्ट-"वत्से ! तव कसको
OROSCORROSORORSCOREOS
2010
For Private & Personal use only
Page #488
--------------------------------------------------------------------------
________________
उपदंशप्रा.
474 दादूरीजूतः" । अथ महीनुजा कुष्टकर्मकारकं तममात्यं मार्यमाणं मङ्गलो मोचयामास । श्रपुत्रः स पस्त है। संजः व
मङ्गलं राज्ये स्थापयित्वा यशोजप्रसूरीणां चरणान्तिके परिव्रज्यामुपाददे। राज्यं पाखयतस्तस्य पत्म्यां I
जयशेखरनामा सुतोऽजूत् । है। अन्यदोद्यानमायातं जयसिंहाख्यगुरुं सप्रियो पो नावेन प्रणम्य तद्देशनां श्रुत्वा पप्रच-"जगवन् !
केन कर्मणा मया विमम्बना प्राप्ता? देव्या च दृषणं प्राप्तं?" । सरिः स्पष्टं न्यवेदयत-"पुरा क्षितिहा प्रतिष्ठपुरे सोमचन्धाह्वः कुलपुत्रकोऽजूत् । तस्य नार्या श्रीदेवी । तस्य सखा जिनदेवानिधः श्राव-18 है कोऽभूत् । अन्यदा स जिनदेवो धनाकांक्षी देशान्तरं गन्तुकामो निजमित्रसोमचन्मस्य स्वधनं सप्तसु
देत्रेषु वपनायार्पयत् । तस्मिन् गते सोमचन्धस्तद्रव्यं यथास्थाने व्ययति स्म । तत्रैव पुरे श्रीदेव्याः ६ सखी देवदत्तस्य गेहिनी नजानिधाऽनवत् । नजायाः पतिः केनचित्कर्मणा कुष्ठी जझे । अन्येद्युस्तया || से सख्याः पुरः तत्स्वरूपं निवेदितं । हास्यपरया श्रीदेव्या तस्याः संमुखं निगदितं-"हले ! त्वत्सङ्गेन ।
त्वत्पतिः कुष्ठी जड़े" । तदाकये जमा हृदि दोदूयते स्म । क्षणादूर्व 'वयस्ये ! मा कृथाः खेदं, मया | पू हास्येन कश्रितम्' इति प्रोच्य साऽऽह्लादिता । साधुसंसर्गतः श्रावधर्म प्राप्य क्रमात्समाधिना मृत्वा|
युवां दम्पती सौधर्मे समजायेतां, ततश्युत्वा सोमचन्यजीवो नूपते ! त्वमनूः, श्रीदेव्याश्च जीवस्त्रैलोक्यसुन्दरी जझे । नवता परजव्येण पुण्यमुपार्जितं तेन नाटकेनैव नृपात्मजा परिणीता । पुराऽनया ।। हास्येनापि वयस्यायै यदत्तं तदा तस्या इह नवे तत्कसङ्कमजूत्" । ईदृग्मुनिवचः श्रुत्वा विरक्तौ तौ
॥११
॥
USE
2010
For Private & Personal use only
Page #489
--------------------------------------------------------------------------
________________
475 राज्य स्वसूनवे दत्वा गुरोः पार्थे प्रव्रज्यां जगहतुः निरतिचारं संयमं प्रपाट्यान्ते तावुनौ विपद्य ब्रह्म
लोकमुपेयतुः । क्रमेणाव्ययमजरमन्नयं समस्तात्मसंपत्त्यावि वसुखं मोक्षपदं प्रापतुः । इति मङ्गलकु-18 निम्नस्य ज्ञातम् ॥ इत्यन्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ चतुर्विशे स्तम्ने
षट्पञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५६ ॥
-
-
32NSTAGRAM
सप्तपञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५७ ॥
अथ श्रीगुरुपट्टानुक्रममाहपत्रिंशत्रुणरत्नाढ्यः, सौधर्मादिपरम्परः । गुरुपट्टक्रमो शेयः, सुरासुरनरैः स्तुतः ॥१॥ स्पष्टः । गुरुपट्टश्रेणिस्तु हीरसौजाग्यकान्योक्तैस्तैरेव वृत्तैर्लिख्यते । तत्राहि
एकादशासन् गणधारिधुर्याः, श्रीइन्धनूतिप्रमुखा अमुष्य । आर्योपयामे पुनराप्तमूर्ति, रुघाः स्मरं हन्तुमिवेहमानाः॥१॥ श्रासीत्सुधर्मा गणनृत्सु तेषु, श्रीवर्धमानप्रजुपट्टधुर्यः। विहाय विश्वे सुरजीतनूज, कः स्यात् परो धुर्यपदावलम्बी ॥ ५॥
V
JainEducation intemansoK
For Private & Personal use only
Page #490
--------------------------------------------------------------------------
________________
R
उपदेशप्रा.
स्तंन.४
॥२३॥
etrtrtran
476 यशःश्रियाऽधकृतकुन्दकम्बु-र्जम्बूकुमारोऽजनि तस्य पट्टे। सपोरपि स्वस्य यतोऽजिजूति, पश्यन् हियाऽदृश्य इव स्मरोऽजत् ॥ ३॥ अखंचकार प्रनवप्रनुस्त-त्पदृश्रियं पुण्द्र श्वेन्वक्राम् । स्तेनोऽपि सार्थेश श्वाङ्गिनो यः, श्रेयःश्रियं पाप यदत्र चित्रम् ॥ ४ ॥ शग्यनवोऽजूषयदस्य पढें, सिंहासनं पित्र्यमिवावनीन्यः । कलिन्दिका मौक्तिकमासिकेव, यत्कएलपीठे विखुवत्यकुण्ठा ॥५॥ संपूरयन् कीर्तिनजोनदीजि-दिशो यशोजगणाधिराजः। व्यऋषयत्पट्टममुष्य जून-दधित्यकां दस्युरिव विपानाम् ॥६॥ संजूतिपूर्वो विजयो गुरुस्त-पट्ट श्रिया पनवयांचकार । कदम्बजम्बूकुटजावनीज-कुचं ननोऽम्नोद श्वाम्बुवृष्ट्या ॥ ७॥ स तत्सतीथ्र्योऽजनि नाबाहुः, सूरिः समग्रागमपारदृश्वा। दशाश्रुतस्कन्धत उद्दधार, वज्राकराघज्रमिवात्र कटपम् ॥०॥ श्रीस्थूलोण निजान्ववाय-स्रोतस्विनीनायककौस्तुलेन । विश्वत्रयी तद्यशसेव शोला-मसंजि तत्पट्टपयोधिपुत्री ॥५॥ पहेऽथ तस्यार्यमहागिरिश्चा-परः क्रमादार्यसुहस्तिसूरिः ।
॥३३॥
JainEducation International 2010
For Private & Personal use only
Page #491
--------------------------------------------------------------------------
________________
477 बजूवतुर्धर्मधुरं दधानी, रथे यथा सारथिकस्य रम्यौ ॥ १० ॥ श्रीमत्सुहस्तिबतिवासवस्य, श्रीसुस्थितः सुप्रतिषधसूरिः।
पदं विनेयौ नयतः स्वसदमी, क्रमं मुरारेरिव पुष्पदन्तौ ॥११॥ पूर्व तु सुधर्मस्वामिनमारल्य सुहस्तिसूरिं यावत्साधूनां निम्रन्या इत्यनिधानमासीत्, एतत्सूरियुगI खात् वितीयं कोटिकगण इति नाम बभूव, कोटिशः सूरिमन्त्रजापात् इति ।
श्रीइन्धदिन्नबतिसार्वजौम-स्तत्पट्टलक्ष्मीतिलकं बजूव । निशुम्न्यते दानिकता म येन, कसिन्दकन्येव हलायुधेन ॥ १५ ॥ श्रीदिनसूरिर्गुणरिरस्मा-त्सप्तर्षितरङ्गिरसो यथाऽऽसीत् । येनानुरागोऽवधिकालनेमिः, कबोलिनीवधनशायिनेव ॥ १३॥ सूरीश्वरः सीदगिरिः क्रमेण, व्यवासयत्तत्पनुपट्टलक्ष्मीम् । जिनस्य पादं शिरसा स्पृशन्ती, निकाय्यराजीमिव केतुवारः ॥ १५ ॥ तमोजरोवींधरजेदवन्नि-वज्रोऽथ वज्रानुरेतदीयम् । पट्ट परां प्रापयति स्म भूषां, माणिक्यकोटीर श्वोत्तमाङ्गम् ॥ १५॥ श्रीवज्रसेनसंज्ञ-स्तत्पदपूर्वाभिचूलिकादित्यः । मुखं चान्यकुखस्या-जनि च ततश्चन्धसूरिगुरुः ॥१६॥
2010_03
For Private & Personal use only
Page #492
--------------------------------------------------------------------------
________________
उपदेशप्रा.
स्तन५४
॥२४॥
MARC4044
478 (श्रीवज्रसेनोऽथ तदीयपढें, व्यजासयत्प्रीणितजन्तुजातः । स्फुरन्मदोन्ज़ेद श्व हिपेन्ध-कपोखमानन्दितचञ्चरीकः ॥१६॥)
- अत्र चन्ग इति तृतीयानिधानम् । कमोलिकारुण्यरसान्वितस्य, सामन्तनप्रजुरस्य पट्टम् । व्यराजयघारिरुहाकरस्य, मध्यं यथोन्निहित एमरीकम् ॥१७॥
अत्र वनवासीति नाम। कोरएटके वीरजिनेन्ऽमूर्ति, दृक्पान्यवृत्तिं कृतपुण्यपाकाम् । यः प्रत्यतिष्ठत् किमु सत्रशालां, स वृद्धदेवोऽजनि तस्य पट्टे ॥ १० ॥ प्रद्योतनाह्वानुणाऽप्यमुष्य, पढें परं वैनवमाबजार । त्रैलोक्य खदमी तिलकायितेन, पितुः स्वपुत्रेण यथान्ववायः ॥ १५ ॥ धिया जयश्चित्रशिखएिमसूनुं, गङ्गातरङ्गायितवाग्विलासः । श्रीमानदेवः पदमेतदीयं, सन्यः सजास्थानमिवाध्युवास ॥ १० ॥ पदप्रदानावसरे समीक्ष्य, साक्षात्सदंसोपरि वाणिपझे। राज्यादिव दोणिपुरन्दरस्य, ग्रंशोऽस्य जावी नियमस्थितेही ॥११॥
गुरुं स्वं विमनायमान-मालोक्य खोकेश्वरगीतकीर्तिः।
ESSASSACREAAR
N
॥२४॥
4 66464
JainEducation International 2010
For Private & Personal use only
Page #493
--------------------------------------------------------------------------
________________
2010_1
479
तत्याज यः षड् विकृतीतीन्द्रः, षकान्तरारीनिव जेतुकामः ॥ २२ ॥ सूरिर्लघुशान्तिकारको शेयः । तदीयपट्टाम्बरजानुमाली, श्रीमानतुङ्गश्रमणेन्दुरासीत् । श्रजित्साधुजनान्नजाज्ञां, नाथान् पृथिव्या इव सार्वजौमः ॥ २३ ॥ सौ क्तामर स्तोत्रन मिणकारकः । सख्याननागेश्वररश्मिसाम्य - मन्थाविणाऽऽलोच्य मदाम्बुराशिम् । तत्पट्टलक्ष्मी रथ वीरनाम्ना - चार्येण वत्रे वनमाखिनेव ॥ २४ ॥ ततोऽजनि श्री जयदेवसूरिः, दूरीकृताशेषकुवा दिवृन्दः । याग्विलासैरवलितश्रीः, सुधा किमु दीरनिधौ ममजा ॥ २५ ॥ स्वःकामिनी कीर्तित कीर्तिदेवा - नन्दश्चिदानन्दमना मुनीन्द्रः । तारुण्यमेणाङ्कमुखी मिवैत - पट्टश्रियं वैजवमानिनाय ॥ २६ ॥ श्री विक्रमः सूरिपुरन्दरोऽभूत्, तत्पट्टदुग्धान्धिसुधामरीचिः । ततश्चमूं हन्तुमनाः समग्रां किं विक्रमोऽङ्गीकृतकायवष्टिः ॥ २७ ॥
ततः श्रीनरसिंहसूरिः, स वाडयाम्नोनिधिपारदृश्वा । त्याजि यक्षः किख येन मांसं स्वापं जगधारिजबन्धुनेव ॥ २८ ॥
Page #494
--------------------------------------------------------------------------
________________
उपदेशप्रा.
संज.४
॥२५॥
480 महर्घ्यमाणिक्यमिवामुखीयं, पोमाणपाखकुखप्रदीपः । पट्टश्रियं श्रीनरसिंहसूरे-रखकरोति स्म समुत्रसूरिः ॥ ९ ॥ स मानदेवोऽजनि तस्य पट्टे, वाग्देवता यन्मुखपद्मसद्मा । तृप्तामृतैश्चारुवचोविलास-बलादिवोजारमिवातनोति ॥ ३० ॥ पदे तदीये विबुधानेण, स्म जूयते सूरिपुरन्दरेण । येनानिजूतः किल पुष्पधन्वा, पुनर्युयुत्सुर्विषमायुधोऽजूत ॥ ३१ ॥ तत्पट्टपङ्केरुहमानसौकाः, श्रीमान् जयानन्दविनुर्बभूव । यस्याशयोऽमात् समयोऽप्यशेषः, कुम्जोन्नवस्य प्रस्ताविवाब्धिः ॥३३॥ यदाननं चन्धति दन्तकान्ति-ज्योत्स्नायते चूयुगमङ्कतीह । वाचां विलासोऽपि सुधायते त-पदे मुनीन्यः स रविप्रनोऽजूत ॥ ३३ ॥ वर्धिष्णुयत्कीर्तिसुधार्णवेन, व्यखुम्पि नामाप्यसितादिनावैः। अर्हन्महिम्नेव जगत्यजन्यैः, सोऽनूयशोदेवविनुः पदेऽस्य ॥ ३४ ॥ प्रद्युम्नदेवोऽथ पदे तदीये, प्रद्युम्नदेवोऽजिनको बजूव । निन्दन जवं मुक्तरतिर्दवीयो-जवन्मधुर्विश्वविज्ञाव्यमूर्तिः ॥ ३५ ॥ श्रीमानदेवेन पुनः स्वकीर्ति-ज्योत्स्नावदातीकृतविष्टपेन ।
॥१५॥
2010_05
For Private & Personal use only
Page #495
--------------------------------------------------------------------------
________________
2010_05
481
एतत्पदश्रीरगमि प्रतिष्ठां, शक्तित्रयेणेव नरेन्द्रलक्ष्मीः ॥ ३६ ॥ इति तृतीयमानदेवसूरिरयम् ।
वाचंयमेन्द्रादिमलादिचन्द्रा - पदाब्जभृङ्गीजवदिन्द्र चन्यात् । अमुष्य पट्टः श्रियमश्रुते स्म, परंतपाळूप इव प्रतापात् ॥ ३७ ॥ श्री विमलचन्द्रसूरिः ।
रेजेऽस्य पट्टे स्मररूपधेयः, सूरीन्दुरुद्योतननामधेयः । दिग्वारणेन्द्रा इव सूरिचन्द्राः, संजज्ञिरे यत्पदधारिणोऽष्टौ ॥ ३० ॥ व इति नाम ।
माहात्म्यनीकृतसर्वदेवः, पदे तदीयेऽजनि सर्वदेवः । तारापतिस्तारक पर्षदेव, गुणश्रिया यः प्रजुरन्वयायि ॥ ३७ ॥ कुर्वन्निवासं गवि गौरवश्री — गिरामधीशो विबुधैरुपास्यः । श्रीदेवसूरिः किमु देवसूरिः पदे तदीयेऽप्यजनि क्रमेण ॥ ४० ॥ दोषोदयोदी ततमः प्रपञ्च-व्यापादनव्यापृतिदीक्षितेन । श्री सर्वदेवेन पदं तदीय-मदीपि दीपेन यथा निकेतम् ॥ ४१ ॥
Page #496
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥ २३६ ॥
2010_05
१ गतिवि.
482
इति द्वितीय सर्वदेवसूरिः । श्रीमद्यशो गणावनीन्द्रः, श्रीनेमिचन्द्रव्रतिपुङ्गवश्च । तत्पट्टमाकन्दमुनौ जेते, शुकोऽन्यपुष्टश्च यथा विहङ्गौ ॥ ४२ ॥ तयोः पदे श्रीमुनिचन्द्रसूरि-रत्ततो निर्मितनैकशास्त्रः । शास्त्रे न कुत्रापि तदीयबुद्धि-श्वस्खाल वी समीरणस्य ॥ ४३ ॥ भूपीठखानिव चक्रवर्ती, यतीजवन् पविकृतीर्जही यः । कदापि काये न दधन्ममत्वं, पपौं पुनर्यः सकृदारनाखम् ॥ ४४ ॥ निर्जीयते स्म क्वचनापि नायं कृतोपस गैरपि देववर्गैः । इतीव नाना जुवि विश्रुतेन, जज्ञेऽस्य पट्टेऽजितदेवसूरिः ॥ ४५ ॥ जगत्पुनानः सुमनःश्रवन्ती - रयो जटाजूटमिवेन्दुमौलेः । अमुष्य पट्टे विजयादिसिंहो –— ऽध्यासां बभूवाथ तपस्विसिंहः ॥ ४६ ॥ सोमप्रनः श्रीमणिरत्नसूरी, अमुष्य पट्टे नयतः स्म लक्ष्मीम् । इक्ष्वाकुवंशं जरतश्च बाहु-बखिस्तनूजाविव नाभिसूनोः ॥ ४७ ॥ श्री मगचन्द्र इदंपदश्री - सलामलीलायितमाततान ।
स्तंच. ३४
॥ २३६ ॥
Page #497
--------------------------------------------------------------------------
________________
MOUSSEISUUSASHISEISAS
483 येनौति शैथिट्यपथस्तटाको, घनाविसो गनसवासिनेव ॥ ४ ॥ पात्रिंशदाशावसनैरनेद्यो, वादं सृजन हीरकवद्यदासीत् । अघाटपेन स हीरलायो, नाम्ना जगच्चन्य इति न्यगादि ॥ ४ ॥ श्राचाम्सकैर्वादशहायनान्ते, तपेत्यवापद्विरुदं मुनीन्मुः। महाहवैरिविनिर्नयान्ते, जर्ते जूमर्जितकाशिसंज्ञाम् ॥ ५० ॥ अस्मात्ततः प्रारजूत्तपाख्या, नेत्रादिवार्षिजराजखेखा ।
श्रदीपि यस्माच्च मुमुकुखदम्या, वसन्तमासादिव लानुजासा ॥ ५१॥ श्त्यन्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशपासादग्रन्थवृत्तौ चतुर्विशे स्तम्ने
सप्तपञ्चाशदधिकत्रिशततम व्याख्यानम् ३५७ ॥
अष्टपञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५७ ॥ अथ तपाविरुदप्राप्त्यनन्तरं संजातगुरुपट्टपक्किलिख्यते
देवेन्धकर्णाजरणीजवनि-यशोजिरुनासितविष्टपेन । देवेन्त्रदेवेन बजेऽस्य पढे, विष्णोर्यथा वहसि कौस्तुजेन ॥१॥
2010
For Private & Personal use only
Page #498
--------------------------------------------------------------------------
________________
उपदेशप्रा.
स्तंच. २४
॥२७॥
कककककककक
484. अयं श्रीदेवेन्धसूरिः कर्मग्रन्थादिकर्ता । निजानोजीतयदीयकीर्ति, शुश्रूषुरक्षिन(श्र)वसामृनुदाः। चतुःसहस्रे रसिकः किमाधा-पट्टे स तस्याजनि धर्मघोषः॥५॥ यस्योपदेशान्नृपमन्त्रिपृथ्वी-धरश्चतुर्तिः सहितामशीतिम् । ज्ञातीरिवोर्तुमिदंमिताः स्वा, व्यधापयत्तीर्घकृतां विहारान् ॥ ३ ॥ यस्मादिदीपे चरणस्य लक्ष्मी-ज्योत्स्नेव चान्छी शरदोऽनुषङ्गात् । सोमप्रचाख्यो जनदृक्चकोरी-सोमप्रजः सूरिरजूत्पदेऽस्य ॥ ५ ॥ तेनापि सोमतिलकानिधसूरिरात्म-पट्टे न्यवेशि वशिलदिमलसललामम् । वादेषु येन परवादिकदम्बकस्या-नध्यायता प्रतिपदेव मुखे न्यवासि ॥५॥ संस्थापितो निजपदे गुरुणाऽथ तेन, श्रीदेवसुन्दरगुरुः सुरसुन्दरश्रीः ।
अहो मुखेन तिमिरेण तमस्विनीव, येन व्यपास्यत समं मदनेन माया ॥ ६॥ मिव विषनिरुदये हन्तुं परैः प्रेषितं, कश्चिञ्चनरुचा प्रमादविमुखं स्वापेऽपि दृष्ट्वा प्रजम् । शाम्यन्तं गदिताखिखव्यतिकरं संबोध्य योऽदीक्ष्यत , स श्रीमानय सोमसुन्दरगुरुचेंजे तदीयं पदम् ॥७॥
पट्टश्रियाऽस्य मुनिसुन्दरसूरिशके, संप्राप्तया कुवलयप्रतिबोधदक्षे। कान्त्येव पद्मसुहृदः शरदिन्छबिम्बे, प्रीतिः परा व्यरचि खोचनयोजनानाम् ॥७॥
॥१७॥
2010_05
For Private & Personal use only
Page #499
--------------------------------------------------------------------------
________________
2010_05
संतिकरमित्यस्य कारकोऽयम् ।
सूरेस्ततोऽजायत रत्नशेखरः, श्रीपुरकरीको वृषभध्वजादिव । बाम्बतिनाम्ना दिजपुङ्गवेन, न्यगादि यो बालसरस्वतीति ॥ ए ॥ श्राद्धविधिसूत्रवृत्त्या - धनेकसग्रन्थ निर्मितोपदिष्टः । लक्ष्मी सागरसूरि - स्तत्पदमएमनमतिगरिष्ठः ॥ १० ॥ श्री सदीयपट्टे, गुरुगुणी सुमतिसाधुसूरीन्द्रः । श्री हेम विमलसूरि - स्तदीयपट्टे गुरुः समभूत् ॥ ११ ॥ श्रथ दुःषमोलदोषात्, प्रमादवराचेतसो ममत्वनृतः । श्रभवन्मुनयः प्रायः, खाचारचरणशैथिस्याः ॥१२॥ इतश्च
श्री हेम विमलसूरि - दूरीकृतकमषः ससूरिगुणम् । ज्ञात्वा योग्यं तूर्ण, धर्मस्यान्युदयसं सिद्ध्यै ॥ १३ ॥ सौभाग्यभाग्यपूर्ण, संवेगतरङ्गरङ्गनीरनिधिम् । श्रानन्दविमलसूरिं, स्वपट्टे स्थापयामास ॥ १४ ॥ श्री विक्रमनृपकाला - डुजैर्गजशेरशंशि (१९८२) मिते वर्षे । चक्रुश्चरणोन्धरणं, शरणं संवेगवेगवताम् ॥ १५॥ निर्ममः स्वशरीरेऽपि तपस्तेपे सुदुस्तपम् । श्रथ तच्छ्रयतां किञ्चि - दालोच्य स्वककिल्विषम् ॥ १६ ॥ श्रदादिपदध्यायी, विंशतिस्थानकं तपः । निर्विकारश्चकारैष, चतुःशतचतुर्थकैः ॥ १७ ॥ चक्रे पुनस्तपस्त - ६रिष्ठषष्ठैश्चतुःशतप्रमितैः । विंशतिषष्ठानि ततो, विहरनिपान् समाश्रित्य ॥१८॥ तीर्थाधिपवीर विजोः, षष्ठानि नवेदयादि २२० मितानि । पाक्षिकमुखेषु पर्वसु, षष्ठानि बहूनि चान्यानि ॥ १९ ॥ युग्मम् ॥
Page #500
--------------------------------------------------------------------------
________________
उपदेशपा.
स्तंज.२४
॥२०॥
486 बादशानि प्रनुः पञ्च, चक्रे प्रश्रमकर्मणः । तानि पञ्चान्तरायस्य, नवैव दशमानि तु ॥ ३० ॥ दर्शनावरणस्यापि, मोहनीयस्य कर्मणः । अष्टाविंशतिसङ्ख्यानि, विशिष्टाष्टमकानि च ॥१॥
अष्टमदशमान्येवं, वेद्ये गोत्रे तथाऽयुषि बहूनि । कृतवान् लगवान्नाम्नो, न च जझे कर्मणस्तु तपः॥२॥ ततश्च विहितानशनः, श्रीमानानन्दविमलसूरीन्छः । समवाप नाकसौख्यं चेतसि निहितैश्चतुःशरणैः ॥ ३ ॥
आसस्तदीयपट्टे, प्रनवः श्रीविजयदानसूरीन्याः।
सर्वत्र विजयवन्तो, नयवन्तः समयवन्तश्च ॥२५॥
अथ हीरगुरोवर्णनमाहअजूलपट्टे तस्यास्खलितविजयो हीरविजयो, गुरुवृन्दारौघप्रथितमहिमाऽत्रापि समये । सुरत्राणो बुयो ह्यकबरनृपो यस्य वचसा, घृणाध्यानं ध्यायन व्यतनुत महीमाईतमयीम् ॥५॥
विजयसेनमुमुक्षुपुरन्दरः, पदममुष्य ततः समजूषयत् ।
उदयमितः शिखरं शर-विशददीतिरिवाम्बरकेतनः ॥२६॥ विजयतिषकः सूरिः पट्टं तदीयमदीदिपत् , दिनकर श्वाकाशं स्तोमं त्यजस्तमसा जवात् । कृतजनमन पद्मोमासः कुतर्कहिमापहः, प्रचलितमहादोषः प्राप्तोदयः सुदिनः श्रियाम् ॥१७॥
॥२५॥
JainEducation International 2010_00
Page #501
--------------------------------------------------------------------------
________________
487 तदनु विजयपूर्वानन्दसूरिः पदेऽत्र, शशिकरनिकरश्वेतार्थवादप्रसारः। प्रश्रितविजयपक्षदमापतिष्विन्धजूतेः, प्रतिनिधिरतिदक्षो हीरसूरेविनेयः ॥ २० ॥
विजयराजगुरुमहतीं द्युति, निजगणेऽधिकबोधिनिर्दिधौ । व्रतमहाम्बुधिवर्धितचिनिधिः तदनु शासनसद्मसुदीपधिः ॥ २५ ॥ विजयमानमुनीशरजूत्ततः, त्रिजुवनेश्वरचिन्तनलाखसः । समकुचत्रपया हृदि यजिरा, मधुरिमाधरिता किमु गोस्तनी ॥ ३० ॥ विजयशधिगणेश बजूव त-गुरुपदे जनता नयतां नयन् । समयवाग्विधिजपनपेशलः, प्रथममागमदर्शक मादृशान् ॥३१॥ सौजाग्यसूरिविजयाबिन्तो यः, पट्टे तदीये गुरुराज आसीत् ।
यस्य प्रजावाजुणरत्नपात्रं, स्याहादतत्त्वं सविधं समेति ॥३॥ सौजाग्यसूरिशिष्येण, श्रीलदमीसूरिणा मुदा । लिखिता विजयेनेयं, गुर्वाली सौख्यदा सदा ॥३३
सतीर्थो गुणवान् धीरः, श्रीप्रेमविजयानिधः ।
जयति मजुरोः शिष्यः, तदर्थ विहितोद्यमः (तदर्थमयमुद्यमः) ॥ ३ ॥ १ मुनीशः अजूतु, अत्र विसर्गस्य रेफश्चिन्त्यः. २ अत्र विसर्गोपश्चिन्त्यः. ३ विसर्गयोपश्चिन्त्यः
९०३९ 2010_0
For Pate & Personal Use Only
Page #502
--------------------------------------------------------------------------
________________
उपदेशमा.
488 इत्यन्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ चतुर्विशे स्तम्नेऽष्ट
पञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५० ॥
संज.
॥॥
एकोनषष्ट्यधिकत्रिशततमं व्याख्यानम् ३५ए ॥ अथ श्रीहीरसूरेः किञ्चित्संबन्धोऽयं लिख्यतेवैराग्यपूर्णहृदयाः, त्यक्तमूळ जगृहुश्चारित्रम् । सुविहितसाधुप्रनवः, श्रीहीरविजयसूरीन्याः॥१॥ | स्पष्टः । ज्ञातं चेदम्
श्रीगुर्जरदेशे तारंगगिरिप्रमुखतीर्थानि वर्तन्ते । यत्तुङ्गतारङ्गगिरौ गिरीश-शैलोपमे कोटिशिखा समस्ति ।
स्वयंवरोवींव शिवाम्बुजाक्षी–पाणिग्रहे कोटिमुनीश्वराणाम् ॥ १ ॥ अपि च
देशे पुनस्तत्र समस्ति शंखे-श्वरोऽन्तिकस्थायुकनागनाथः । धात्रा धरित्र्यां जगदिष्टसिध्यै, मेरोरिवादाय सुरदुरुप्तः ॥१॥
॥श्एा
2010_05
For Private & Personal use only
Page #503
--------------------------------------------------------------------------
________________
2010_05
489
विद्याधरेन्द्रौ विनमिर्न मिश्च यद्विम्बमन्यर्चयतः स्म पूर्वम् ।
स्वर्गे ततोsपूजि बिमौजसा य-स्वधाम्न एव स्पृहयेव सिद्धेः ॥ २ ॥
।
इति ही रसौभाग्यकाव्ये । इन्द्रेणोजयन्तशृङ्गे मुक्तं । ततः स्वौकसि चन्द्रार्कावार्चयेताम् । तान्यां पुनगिरिनारशृङ्गे स्थापितं । ततो धरणेन्द्रेण स्वधानि श्रनीतम् । ततः श्रीनेमिवचसा कृष्णेनानीतम् । तत्रापि च स्फूर्तिमयपूर्वी, श्रीस्थम्नने स्थम्ननपार्श्वदेवः । व्यसि धन्वन्तरिणेव येन, कुष्ठोपतापोऽजयदेवसूरेः ॥ १ ॥
इत्याद्यने पुण्यस्थानोपेते देशे श्री प्रह्रादनपुरं समस्ति । तत्र ककेशवंशी कुरासानामा महेभ्यः, तस्य नाथी तिनाम्नी पत्नी, तया गजस्वप्नसूचितः पुत्रो हीरकुमारः सं० १९८३ मार्गशीर्ष सितनवम्यां प्रसूतो वृद्धिं प्राप्तः । क्रमेणान्यदा श्रीदानसूरिमुखतो देशनामित्यशृणोत्
सान्ध्याराग इव जीवितमास्ते, यौवनं च सरितामिव वेगः । यत्व कमलाक्षणिकेयं तत्त्वरध्वमनिशं जिनधर्मे ॥ १ ॥
स मातृपितृस्वर्गमनानन्तरं विमलाजगिनी पार्श्व दीक्षादेशममार्गयत् । नगिनी प्राह - "त्वं वार्धके संयमं कुर्वीथाः
त्वधूमुखसुधांशुसुधायाः, पानमुत्सुकतया प्रविधित्सू । महिलोचनच कोरशकुन्तौ चापलं रचयतश्चिरमेतौ ॥ १ ॥
Page #504
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥ २३० ॥
2010_05
490
कुमारः प्राह
जीवितं कुश शिखास्थ मिवाम्जः, पांसुलेव तरला कमलाऽपि । ऐवामिव यौवत (न) मेतत्, प्रेक्षण व स्वजनोऽपि ॥ १ ॥ मिष्यति ममार्जकजावो ऽलङ्करिष्यति तनुं च युवश्रीः । वार्धकं पुनरमात्यमिव स्वं जूपयिष्यति क इत्यवगच्छेत् ॥ २ ॥
इत्याद्यनेकपरस्परोक्तिनिः श्रान्ता जगिन्याद्या दीक्षादेशं ददुः । ततः सं० १९९६ वर्षे कार्तिककृष्णद्वितीयायां हीरकुमारो दीक्षां ललौ । हीरहर्ष इति नाम दत्तं । गुरुपार्श्वे पठन् स्वसमयज्ञो | जातः । परदेशभाषा परशास्त्रज्ञातुकामो दक्षिणदेशं प्रति ययौ । तद्देशे श्रीमाणिक्यनाथ नानेयोऽस्ति । श्रीअन्तरिक्षपार्श्वदेवो वर्तते । यतः -
पिपार्श्वजिनोऽन्तरिका – निध उच्चैःस्थितिकैतवादिह । किमु सम्जयितुं महोदयं, जविनां भूवलयात् प्रचेखिवान् ॥ १ ॥
तथा च
करटक पार्श्वनायको, दिशि यत्रास्ति पुनः प्रजाववान् ।
१ युवतीनां समूहः कुसंबन्ध्यग्रमिव नीरसः इत्यर्थः २ आत्मानं, यथा वृद्धावस्था मन्त्रिणं भूषयति तथा.
खंच श्ध
॥ २३० ॥
Page #505
--------------------------------------------------------------------------
________________
491
RRRRRRRR
न जहाति कदापि यत्पदं, किमु तस्यैव समीहया फणी ॥१॥ विजवैः सह माधवादयः प्रतिवर्ष यमुपेत्य जेजिरे। किमिदं गदितुं तनूमतां, मरुतामप्ययमेव देवता ॥२॥ इह जीवत आदिमानो-रपि सोपारकनामपत्तने ।
प्रतिमा प्रतिजासते सतां, वृषकोषः प्रकटः किमार्षजेः॥३॥ तद्देशे देवगिरिषङ्गे विप्रपार्थे तर्कशास्त्रादिकं पठित्वा गुरुसमीपमाययौ । गुरुणा वाचकपदं दत्तं । ततः श्रीसूरिमन्त्रदेवताशया सूरिपदं दत्तं सं० १६१० वर्षे पौषशुक्लपञ्चमीदिने । ततः श्रीगुरुः पृथ्व्यां विहरति स्म ।
इतश्चाकबरसनायामनेकजातिसंकुलायां निजनिजधर्मवर्णनं प्रसृतं । तन्मध्ये एकेन विषा पुरुषेण ६ श्रीहारगुरोवर्णनं कृतम्
अस्माभिरीशितरदृश्यत दर्शनेषु, सर्वेषु शेखर श्वाखिखधार्मिकाणाम् ।
एकः स हीरविजयानिधसूरिराजः, झापासपतिषु जवानिव जूमिपीठे ॥१॥ इत्यादिसन्यजनवर्णितसूरिगुणश्रवणानन्तरं दत्तविज्ञप्तिस्फुरमानकरौ धौ दूतौ बाटदेशस्थगन्धारब
१ कृष्णप्रमुखाः सर्वे देवाः.२ षनदेवप्रतिमायाः. ३ हे ईशितः.
SHASANEWS
___ 2010.05
x
For Private & Personal use only
Page #506
--------------------------------------------------------------------------
________________
संज. ३४
492 उपदेशप्रा.न्दिरेऽकबरः प्राहिणोत् । तौ दूतौ सङ्घसेवितपादाम्बुजानां श्रीगुरूणां पाणिपञ तत्स्फुरमानं ददतुः। ॥३१॥ तदा श्राऊर्विज्ञप्तिः कृता-.
प्रदेशीव केशिवतिक्षोशिश -रसौ बोधनीयो नृपः पूज्यपादैः । महान्तो हि विश्वोपकृत्यै यतन्ते, घनाः किं न सर्व जगजीवयन्ति ॥१॥ प्रणिनन् वने व्याधवन्नैकसत्त्वा-नसत्त्वीकृताशेष विवेषिवर्गः।
ततो हेमचन्प्रेण चौलुक्यजूमा-निवासौ त्वयाऽकब्बरो बोधनीयः ॥ ३॥ ततः श्रीगुरुर्विहारं कुर्वन् राजऽङ्गसमीपं समागात् । श्रीसाहिबखानेन अङ्गाधिपेन बह्वादरजक्त्या स्वराजधाम्नि समानीय गुरोः पुरो हयगजरथमणिशिबिकादयो ढौकिताः, तदनु स व्यजिज्ञपत्-"हे स्वामिन् ! अकबरसाहिवाक्यतोऽहं ढौकयामि, त्वं गृहाण । यतःसाहिश्रीमदकब्बरावनिनुजेत्यादिष्टमास्ते मम, द्युम्नस्यन्दनवाजिवारणमुखं संपूर्य तत्कामितम् । श्रीसूरीश्वरहीरहीरविजय संप्रापयेस्त्वं मया, न्यासं स्वीयमिवाधियस्व तदिदं विश्राएयमानं मया॥१॥"
सूरिः माह-"वयमकिञ्चना नित्यमनुपानत्पादचारिण एवार्हाः,” ततः सूरिविहरन् अर्बुदाचलहैं माययौ । यतः
वैमलीयवसतिं व्रतीशिता, मुग्धसिन्धुवयसीमिवैश्त । श्वेतदन्तितुरगान्वितां सुधा-शालिनी जिनपवित्रिताम्बराम् ॥१॥
OCACAUS
॥३१॥
2010.051
Page #507
--------------------------------------------------------------------------
________________
2010_05
493
ततो वस्तुपालवसतेश्चैत्यं ननाम । यतः
तं रैवतोर्वीधरवत्पवित्री - चिकीर्षयेवार्बुदमच्युपेतम् । निरीक्ष्य तस्मिन्नयनाभिरामं, ननाम शैवेयजिनं यतीन्द्रः ॥ १ ॥ चौलुक्यचैत्यं विधृतामृतश्री, धर्मप्रपास्थानमिवैष मार्गे । नत्वा मुनीन्द्रोऽचखदुर्गमध्ये, चतुर्मुखे (खं) नाजिसुतं व्यनंसीत् ॥ २ ॥
ततो रामपुरे नलिनी गुस्माकारं धरणासाहेन कारितं चैत्यं ननाम । यतःचातुर्गती यातिमहान्धकूपो— द्दिधीर्षया शेषशरीरज़ाजाम् । मूर्त्तीश्चतस्रः कलयन्निवास्मिन् मुनीन्दुनाऽदर्शि युगादिदेवः ॥ १ ॥ ततो मेकतानगरे श्रीफलवर्धिपार्श्वदेवं प्रणे मिवान् श्रूयते हि तद्विम्बपार्श्वेऽपरा कापि जिनप्रतिमा स्थातुं न शक्यते श्रतश्चैकाक्येव तिष्ठति । यतः -
एकोऽहमेव त्रिजगजनानां, पिपर्मिं कामानपरानपेक्षः ।
इति समावेशवशादिवान्तः, परानपास्य स्थित एक एव ॥ १ ॥
तथा च फलवर्धि पार्श्वनाथघारि कपाटौ न तिष्ठतः, कदाचित्कश्चिदानीय योजयति तदा प्रजाते प्रासादात्कोश६योपरि पतितौ दृश्येते न द्वारि स्थितौ इति । तत्र श्रीजिनं नत्वा श्रीसूरिः क्रमेण फतेपुरसमीपे श्राययौ । तत्र थानसिंहः साहिसेवकस्तथाऽमी पाखोऽपि साहेः प्रतिदिनं नालिकेरढी
Page #508
--------------------------------------------------------------------------
________________
CA
व
494 उपदेशप्रा. कनकृत् , (तान्यां ) तथा मानुमुखसङ्घमुख्यैः साहेः सूरेरागमनमनाष्यत । ततो नृपाज्ञां प्राप्य श्रीसङ्घाः सं
राप्रोमहोत्सवैः फतेपुरस्य (रात्) साहिराजधान्याः शाखापुरं प्रापयन् (सूरि)। ततः श्रीसाहेर्गरुषा ॥२३॥ शेषे (खे)ण सह प्रथमं सूरिधर्मगोष्ठी व्यतनोत् । तजतमानससंशयं दूरीकृत्य श्रीपसमीपमेत्य बहुमा-ग
नादरपूर्वमनेकप्रश्नोत्तरान् विधाय यमनियमजिनतीर्थादिस्वरूपं प्रकाश्य श्रीदयाधर्मवासितं जूप मानसं8| विहितवान् । ततो नूपः श्रीचित्रशालिकामध्ये श्रीगुरुं निनाय । अथ नूपः सोपानत्रिकेणैव ऊर्धन-1 मिमाश्रित्य गुरुमाह-“हे प्रतीश्वर ! राज्ञामुपवेशनोचितं उलीचकाख्यमस्मत्सनाजूमेराबादनं । क्रमाम्बुजैः पवित्रीकुरु ।
गुरुर्जगादेति कदापि कीटिका, जवेदधोऽस्मिन्न पदं दधे ततः। नृपोऽन्यधादत्र न कश्चनासुमान् , भवेत्सुराणामिव मन्दिरे नरः ॥१॥ गुरुर्जगावाचरणं तथाऽप्यदः, पदं निजाध्यैव ददे परत्र नो।
यतः स्वकीयाचरणं मुमुकुणा, प्रयत्नतो रदयममर्त्यरत्नवत् ॥५॥ ततो दूलीचकं करे गृहीत्वा ऊर्ध्वमुत्पाटयति तावन्नृपेण स्वदृष्ट्या पिपीलिका दृष्टाः । जात विस्मयः स गुरुं श्लाघते स्म । तत्र विधिनोपविश्य निःस्पृहो धर्मरहस्यं प्राह । तत श्रागरानगरे चतुर्मासकं कृत्वा श्रीचिन्तामणिपार्श्वेशप्रतिमाप्रतिष्ठापनं चकार । यतः
१ जाषायां गलीचो.'
R EEREOGREGRESEARCH
2010_05
W
For Private & Personal use only
Page #509
--------------------------------------------------------------------------
________________
-
-
495 मणिं सुराणां तनुमत्समीहित-प्रदित्सयेव त्रिदिवाउपागतम् ।
___ स तत्र चिन्तामणिपार्श्वतीर्थपं, महामहेन प्रतितस्थिवान् प्रनुः ॥१॥ पुनः फतेपुरागमने साहेर्मिलनं च । साहिदत्ताश्वादिवस्त्वनुपादाने सूरेः प्रत्युत्तरं वचो नृपस्य, यतः-16
शशंस सूरिं कमिता ततः हितेः, किमप्युपादाय कृतार्थतामहम् ।
न यत्करः पात्रकरोपरि स्म जूतु, स मोघजन्मा विपिनप्रसूनवत् ॥१॥ इति दानाय पुनः पुनराग्रहपरं जूपं प्रति गुरुः पविमोचनं ययाचे, ततो नृपेण पञ्जरेन्यः पक्षिणो मोचिताः, पर्युषणाघादशदिनामारिप्रदानस्फुरमानार्पणं कृतम् , साहिना कारिते घादशक्रोशप्रमाणेऽटग्गोचरपारे मामराख्यमहातटाके मीनादिवधो निषिकः, पुनः श्रीगुरुं प्राह
प्राग्वत्कदाचिन्मृगयां न जीव-हिंसां विधास्ये न पुनर्नवत् ।
सर्वेऽपि सत्त्वाः सुखिनो वसन्तु, स्वैरं रमन्तां च चरन्तु मघत् ॥१॥ मृगयामोचनजीजीयाकरशत्रुञ्जयाधिकरमोचनादिपुण्यक्रियामनेकधा कारयित्वा श्रीगुरुरन्यत्र विजहारेति ॥ श्त्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ त्रयोविंशे स्तम्ले
एकोनषष्ट्यधिकत्रिशततमं व्याख्यानम् ३५ए॥
2010_0
For Private & Personal use only
Page #510
--------------------------------------------------------------------------
________________
उपदेशप्रा.
स्तंन. २४
॥३३॥
RRRRRRRRRRR
496 षष्ट्यधिकत्रिशततमं व्याख्यानम् ३६० ॥ श्रथाग्रे किश्चित् श्रीसूरिसंबन्धमाहजगद्गुरुरिदं राज्ञा, विरुदं प्रददे तदा । तघहन्नन्यदेशेषु, विजहार गुरुः क्रमात् ॥ १॥ स्पष्टः । अत्रार्थसमर्थनार्थमियं नावना-श्रीगुरुर्विहरन् मथुरापुर्यामागात् , यतः
संमहं मथुरापुर्या, यात्रां पार्श्वसुपार्श्वयोः । प्रतुः परीतः पौरौधै-श्चारणपिरिवाकरोत् ।। १॥ जम्बूमनवमुख्यानां, मुनीनामिह स प्रनुः । ससप्तविंशतिं पञ्च-शतीं स्तूपान् प्रणेमिवान् ॥२॥ ततो गोपालशैले नानेयं नतवान् , यतः
छापश्चाशजजमित-वृषनप्रतिमां स सिमशैख इव । प्रजुरपरा अपि तस्मिन् , मूर्तीजैनीरनंसीत्सः ॥ १॥
ततःवरकाणकमागत्य, पुरं सूरिपुरन्दरः। वरकाणकपाधेशं, सादात्पार्श्वमिवानमत् ॥ १॥ ततः क्रमेण सिधाचखदर्शनं स्तवनं विधाय अजयपुर एत्य च सङ्घलोकानां पुरस्तात् श्रीअजयपार्श्वनाथचरित्रं किञ्चिदाह, तद्यथाकश्चित्सागरे यो व्यापार कर्तुमब्धिमध्याध्वना प्रास्थित । दैवात् जखधिजखदोत्पातौ तत्रोत्पन्नौ ।
॥३३॥
2010-11
Page #511
--------------------------------------------------------------------------
________________
HOCOC
497 तदा कट्पान्तकाल इव स्वपोतलोकानां संहारं प्रेक्षितुमक्ष्मः प्राग्मतुकामो यावावधौ ऊम्पां प्रदत्ते तावत्पद्मावती देवीमां वाणी वदति स्म, यतः
"मध्येऽम्बुधेर स्ति समस्तनुःख-पाथोधिमन्यावनिनृत्प्रनावम् ।
निधानमनोनिधिमेखलाया, वान्तरे पार्श्वजिनेन्ऽबिम्बम् ॥१॥ है। हे धनपते ! नाविकलोकॅलधिसलिलात्कर्षयित्वा संपूज्य च यानपात्रे स्थापितं सत् त्वदीयं विघ्नं हरिप्यति । पुनर्हे इन्य ! स्वद्रुमपणेनिर्मिता मञ्जूषां नोद्घाटयेः । तादृशीं तां दीपवन्दिरे त्वं नयेः । तत्र दिग्यात्रार्थ समेतस्याजयनाम्न कवींशितुरर्पयेः, अस्या मूर्तेः स्नात्रजलसिञ्चनान्नृपस्य सप्तोत्तरश-13 तरोगा यास्यन्ति" । इति पद्मावतीवाक्यश्रवणाऊनैनीरमध्यात्ता पेटामानाय्य स्वपोते स्थापितवान्, ततः सर्वोपज्वशान्तिर्वजूव । यतः
ध्यातोऽधुनाऽप्येप पयोधिमध्ये, प्रयाति वाते प्रतिकूलनावम् ।
निर्विघ्नयन पोत वाङ्गलाजः, प्रनुः सुखं लम्जयति प्रतीरम् ॥१॥ तत इत्यस्ता पेटा वृत्तं निवेद्य नृपान्य% मुमोच । नृपो विनयेन विम्वं प्रकटीकृत्याजयाख्यं पुरं निवास्य महञ्चत्यं विधाप्य तत्र विम्बं संस्थाप्य तदनिषेकजलस्पर्शान्निर्गदो वजूव । पूर्वमजयपार्श्वनाथ |
इति नाम प्रसृतम् , अधुना तु अजारग्रामः, तद्रामनाम्नाऽजारपार्श्वनाथ इति प्रसिद्धिः । विस्तरमास्त्वेतयतिकरः शत्रुञ्जयमाहात्म्यादवसेयः।
RRC
C URE
____JainEducation international 2010_od
Page #512
--------------------------------------------------------------------------
________________
उपदेशप्रा.
॥३४॥
PERUSSANASTERIX
498 अथ सूरेदीक्षादिनादारन्य यत्किञ्चित्तपो विहितं तयुच्यते
स्तंजाव सुरीन्युरेकाशनकं न याव-जीवं जहौ न्यायमिव क्षितीः । पश्चापि चासौ विकृतीरहासी-गुणान् स्मरस्येव पराबुषुः ॥१॥ अव्याणि वदलावसरे व्रतीन्दः, सदाददे पादश नाधिकानि।
किं नावनाः पोषयितुं विशिष्य, लवान्धिपारप्रतिलम्जयित्रीः ॥५॥ BI स्वपापालोचपदे सूरिः त्रिशतीमुपोषणानां व्यतानीत् , सपादां दिशती षष्ठानकरोत् , चतुर्विंशतित्रिकध्यातुमना अष्टमानां पासप्ततिं निर्मिमीते स्म, पुनराचाम्ससहस्रयुग्मं चक्रे, पुनर्विशत्याऽऽचाम्ल-16 विशतिस्थानकान्यातनुते स्म, पुनर्षिसहस्रनिर्विकृतीश्चक्रे । पुनः स एकदत्तिः एकस्मिन् वारके पात्रे | यत्रानवचिन्नं पानीयान्नादिकं पतेत्सा एकदत्तिरुच्यते, यस्मिंश्चैकमेव सिक्यं नुज्यते नान्यत् तदेक-15 सिक्यं, तत्प्रमुखानि तीवाणि तपांसि चक्रे । पुनः सहस्रत्रयो तरषट्शतानि उपवासान् चकार । पुनः प्रथममुपवासस्तत एकनक्तं तत श्राचाम्लं पुनरुपोषणम् , एवं त्रयोदश मासान् यावविजयदानगुरो स्तपो विदधे । पुनर्वाविंशति मासान् यावद्योगवाहनैः कृत्वा तीव्रतपांसि कृतवान् । पुनासत्रयं यावत्सूरिमन्त्रं विधिनाऽऽरराध । पुनश्चतुःकोटिमितान् स्वाध्यायान् गणयति स्म । पश्चाशदर्हत्प्रतिमाप्रतिष्ठा
१ आहारकरणसमये.
2010
For Private & Personal use only
www.
a
libraryong
Page #513
--------------------------------------------------------------------------
________________
499 अनुतिष्ठति स्म । इत्यादिबहुविधधर्मकृत्यानि विधायोन्नताख्ये पुरे सं० १६५५ ज्ञाप्रपदसितैकादशीतिथौ महामन्त्रं स्मरन् देवभूमिं प्रापेति ।
सूरिस्ततः संश्रयति स्म शुक्ल-ध्यानं दधानः स सुधाशसौधम् ।
काङ्क्षन्महानन्दपुरे प्रयातुं, प्राक्तस्य मार्गस्य दिदृदयेव ॥ १ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ पञ्चदशतिरना
निश्चतुर्विंशतिशततमः स्तम्लः संपूर्णः, मूलतः
विशत्युत्तरषष्टितमः संबन्धः ३६० ॥ त्रिशत्युत्तरेकषष्टितमः संबन्धः ३६१ ॥
अथ प्रासादादिवर्णनमाहश्रीसिघाचलप्रासादं, सोपानादिस्फुरत्प्रजम् । कुम्लशृङ्गध्वजायुक्त-माईन्त्यं तं स्तवीम्यहम् ॥१॥
स्पष्टः । अत्रेयं जावना-सिझाचलसदृशो नृन्नास्ति । यतः६ तावलीखाविलासं कवयति मखयो विन्ध्यशैखोऽपि तावत्, धत्ते मत्तेनगर्व तुहिनधरणिनृत्तावदेवानिरामः।
तावन्मेरुर्महत्वं वहति हरगिरिाहते तावदाजां, यावत्तीर्थाधिराजो न तु नयनपुटैः पीयते पर्वतेन्ः॥ १॥
ROMAURANGAMESSACROSS
उ०४०
2010_03
For Private & Personal use only
Page #514
--------------------------------------------------------------------------
________________
संज.१४
उपदेशप्रा.
॥१३॥
500 ___ तत्र गिरिवरे प्रासादः पूर्व जरतकारितोऽनुत्तरमहिमान्वितः, यतःतमीश इव तारकैर्महपतिम्रहौधैरिवा-सुरेश्वर श्वासुरैरिव सुरैः सुरेशः पुनः । नरेन्ध श्व मानवैर्वृषनकेतनाईद्हं, गृहैर्खघुनिरर्हतां स्फुरति सर्वतोऽसङ्गतम् ॥ १॥
स प्रासादः कीदृशः? सोपानादिजिदीप्तिमान्, श्रादिशब्दात्तोरणाक्तिः, यतःजिनेन्द्रसदनाग्रतोऽद्युतदनपशिष्पोमसत्सुवर्णमणितोरणं शिवसुधाब्धिजाकार्मणम् । निबधमपवर्गपूःप्रथमसाधनप्रक्रमे, जिनावनिविमौजसः किमिह मुक्तिगेहे गिरौ ॥१॥
मएमपाखङ्कतं च, यतःअनन्यशिवकन्यकां मनसि धर्मजूमी नृता, प्रदातुमिह काश्तोचितवराय कस्मैचन। स्वयंवरणमएमपो मणिसुवर्णचित्रश्रियाशितः किमु विधापितः स्फुरति यन्महामएकपः ॥१॥
तथा प्रासादस्तम्नाः सुष्ठ वयाः सन्ति, यतःहरिय इह सेवकस्तव जिनेन्ध सोऽस्मद्विषन्विधापय मिश्रस्ततस्त्वदमुना समं सौहृदम् । इतीव गदितुं वृषध्वजजिनायस्तम्लकोपधेरखिखजूनृतः प्रनुमुपेत्य शीषन्त्यमी ॥१॥
पुनः कीदृशं तं शिखरं ? यतःयुगादिजिनमन्दिरे शिखरमम्बरामम्बरं, विमम्बयति चएकरुकिरणमएमलं वैजवैः। पुनर्निजसपक्षतामिव समीहमानो जिनं, जजन्नमरजूधरो जुवनकामितस्वस्तरुम् ॥१॥
॥१३॥
JainEducation International 2010-05
For Private & Personal use only
Page #515
--------------------------------------------------------------------------
________________
501 धनादि जगदीहितं प्रजवितास्मि दातुं पुनः, शिवादिकमलाकरं प्रणय मां प्रनो त्वामिव । श्तीव जगदीश्वरं गदितुमुत्सुकीनावुकः, समेत्य सुमनोनिपो नजति चैत्यशृङ्गे स्थितः॥१॥
पुनस्तं ध्वजाढ्यम् , यतःविनाव्य नुवनत्रये स्वविज्ञवाङ्ककारब्रजान , विजेतुमनसाऽमुना किमु जिनेशितुः सद्मना । सपत्ननिवहस्मयाम्बुनिधिमाश्रमन्याचलं, शिरःशिखरसंस्फुरनिविरुदएमरत्नं दधे ॥१॥ विजित्वरविजूतिनिः प्रतिपदं परिस्पर्धिनो, विजित्य जिनसद्मना जगति वैजयन्तादिकान् । विषविजयबोधिकाधियत मूर्ध्नि मन्येऽमुना, विहारशिखरे मरुत्तरखवैजयन्ती व्यत्नात् ॥ १॥
पुनस्तं कीदृशं ? साईत गर्लागारस्थितम् , यतःअनेकनरनिर्जरोरगपुरन्दरोपासितं, सदासदनमुन्नये विमलशैलजूमीजुजः । वृषाङ्कजिनवासवौकसि विचित्रतौर्यत्रिकप्रपञ्चपटुमएफपे श्रियमुवाह गर्नालयः ॥ १ ॥ युगादिसमये यथा जुवनमुद्धृतं संसृते-स्तथैव पुनरुधराम्यहमवद्यकाले कलौ । विचिन्त्य किमिदं हृदा वृषनकेतुरत्रात्मनावतीर्य कुरुते स्थितिं स्थिरतयात्ममूर्तिलखात् ॥१॥ जयामृतविजूतिजाग्धन श्वातिधीरध्वनिर्निरञ्जनतयोदितो जखजवपिशुनाशयः । सुधारस इव प्रनो सकलजन्तुजीवातुको, जवानवनृतोऽम्बुधेब्रगति पोतवत्तारयन् ॥ १॥
थोपदेशप्रासादे दियात्रशेषप्रासादावयवजाववर्णनमाह
___JainEducation international 2010_05
Page #516
--------------------------------------------------------------------------
________________
उपदेशप्रा.
तंज. ५४ |
॥३६॥
502 अनोपदेशप्रासादे, अष्टौ बुद्धिगुणाः स्तुताः। सोपानसदृशा शेयाः, शास्त्रशिर्षप्रदर्शकाः ॥ १॥ विकथावर्जनं शश्वत् , सप्रनेदं च वर्णनम् । घार तदेव विज्ञेयं, प्रवेशने हितावहम् ॥२॥ अनुयोगाश्चतुर्नेदा-स्तदाख्यानं हि तोरणम् । विचित्ररपनायुक्तं, ध्यातव्यं शास्त्रसद्मनि ॥३॥ विधिदैविनतानि, पादशधा व्रतान्यथ । चतुर्विंशतिकानि स्यु-स्तेऽत्र स्तम्ला उदाहताः ॥४॥ मनोवाकाययोगानां, शुधिर्या त्विह गद्यते । स एव मएमपो धार्यः, असत्प्रवृत्तिवारकः ॥५॥ गवाक्षादीनि वस्तूनि, युज्यन्ते यानि मन्दिरे । नातिचारव्रतान्येव, शेयानि शास्त्रपाठकैः॥६॥ सप्तशतनयासक्तं, स्याघादद्योतकं वचः। तदेव शिखरं चात्र, निर्मलं द्युतिमन्महत् ॥७॥ रत्नत्रयस्तवारम्तः, कुम्लः, संदर्जितो महान् । अनन्ताव्ययसंपत्ति-शिवस्तुतिर्ध्वजा स्मृता ॥॥
शुम्बाशये गर्भगृहे प्रविष्ट–श्चिद्रूपमूर्तिः स्फुटशंप्रदोऽस्तु । स्वाप्तः स्वयंजूर्नुवनाधिनाथः, सौजाग्यलक्नीप्सितदोऽन्वहं सः॥ए॥ शक्राश्चतुःषष्टिरह विद्या-देव्यस्तथा षोमश शासनेशाः।
विधाचतुर्विंशतिदेवताश्च, रक्षन्तु प्रासादममुं सुजनम् ॥ १० ॥ श्रीशान्तीशनमस्कार-स्तदाद्यं मङ्गलं मतम् । सहनशिखरेशानां, बन्दनं तद्वितीयकम् ॥११॥ श्रीशासनसुरध्यानं, तदेवान्तिममङ्गलम् । श्रोतृणां पाठकानां च, श्रेयः कुर्वन्तु नित्यशः॥१५॥
इत्युपदेशप्रासादे प्रासादाङ्गवर्णनरूपः त्रिशत्युत्तरैकषष्टितमः संबन्धः ३६१
॥३६॥
2010_05 II
Page #517
--------------------------------------------------------------------------
________________
503
अथ प्रशस्तिः अनन्तकट्याणनिकेतनं तं, नमामि चिन्तामणिपार्श्वशम्नुम् ।
यस्य प्रनावाच्बुजसाध्यसौध-मध्यास्त निर्विघ्नमसौ प्रयत्नः ॥ १॥ सूरिमन्त्रसुरादेशः, तन्मन्त्राराधनोद्यमात् । स्तम्नतीर्थे च संजातो, येषां तेषां स्मराम्यहम् ॥ २॥ | श्रीमधिजयसौभाग्य-सूरयो गुणनूरयः । ऐक्य(एक)कोटिनमस्कार-ध्यायका गुरवः स्तुताः॥३॥ श्रीविजयादिलदमीसू-रिणा तधिनेयेन हि । वर्णन्यासीकृतो ग्रन्थो, दृष्टाक्षरानुसारतः॥४॥ श्त्युपदेशप्रासादस्यान्दाहर्मितोपदेशसङ्ग्रहा वृत्तिरियं लिखिता प्रेमादिविजयपउनकृते ।
गुणगतिवसुशशि १०४३ वर्षे, कार्तिकमासे समुज्ज्वले पहे।
गुरुपूर्णायां समजनि, सफलो यत्नः सुपञ्चम्याम् ॥ ५॥ यावत्तिष्ठति मेरु-र्यावजिनशासनं जगन्मध्ये । यावज्ज्योतिश्चक्रं, तिष्ठति सुरवाहिनी यावत् ॥६॥| ग्रन्धस्यास्य विजयतां, वृत्तिः श्रीज्ञानसंजवातावत् । पुरगुणमानसमराल-विषनिर्वाच्यमानाऽसौ ॥७॥ |
यदनाजोगात् किश्चि-दुकट्यदोषतः किश्चित् । किञ्चिधौत्सुक्येन च, स्मृतिविरहदोषतः किञ्चित् ॥ ७॥ अत्रोत्सूत्रं शास्त्रे, रजसाऽऽख्यातं मयाऽखिलं क्षमताम् ।
JainEducation International 2010-05
For Private & Personal use only
Page #518
--------------------------------------------------------------------------
________________
उपदेशप्रा.
स्तज.
॥२३७॥
ककककककक
504 विघजनवर्गस्त-रक्ष्मानिधिर्जनयितेव सुते ॥५॥ दृष्टान्तशास्त्रादिविरुधमत्र, यत्किञ्चिमुक्तं मतिमान्धयोगात् ।
ईर्ष्यादि हित्वा मयि शुद्धचित्ताः, कारुण्यमाधाय विशोधयन्तु ॥ १० ॥ एतद्न्यलिखनप्रचिन्तनात् सुकृतानिरन्तरं जूयात् । श्रीजिनधर्मप्राप्तिः श्रोतुश्चोधर्तुः पठितुश्च ॥११॥ सर्वकड्याएकारणं, सर्वश्रेयस्कसाधनम् । प्रशस्यपुण्यकृत्यानां, जयत्याईतशासनम् ॥१२॥
॥ इत्युपदेशप्रासादसंबन्धः संपूर्णः॥ ॥ समाप्तोऽयं चतुर्थो विजागः॥
CATसबाट
समाप्तोऽयं उपदेशप्रासादग्रन्थः WISHERBERIEWESSETTERISTIBIDES
॥१३॥
JainEducation International 2010_0
For Private & Personal use only
Page #519
--------------------------------------------------------------------------
________________
听听听
આચાર્ય શ્રીરામસૂરીશ્વરજી જૈનગ્રંથમાળાના પુષ્પો,
કિમત (૧૪) અભર્યું ગીત ગુંજન (નૂતન ગીત ગહું લી) (૧) શ્રી જૈન ધર્મ પ્રકરણરત્નાકર આવૃનિ પહેલી અમૂલ્ય (૧૫) સમગુ દર્શન (પ્રવચન સંગ્રહ) ક (૨) ,
બીજી ૩૫૦ (૧૬) એક રાતની ચોક (કથા સંગ્રહ)
ત્રીજી ૧૦-૦૦ (૧૭) સુવર્ણાક્ષરીય શ્રી કલ્પસુત્ર સચિત્ર (૪) સ્વાધ્યાય સૌરભ
૧-૦૦ (૧૮) શ્રુતજ્ઞાન અમિધારા (પ) શાનપદ પુજા
સદુપયોગ | (૧૯) પ્રમાણનન્ય તત્વલોકાલંકાર (૬) પચ્ચખાણ સમય દર્શિકા ગુજરાતી
(૨૦) ક્રિયાર ન સમુ ય (૭) , , , હિન્દી (કલકત્તામુજબ ) , (૨૧) મધુર કથા માળા (૮) યતિશ્રાદ્ધ વ્રતવિધિ સંગ્રહ પ્રતીકારે
*- ૭૦ (૨૨) શારદાપૂજન વિધિ (જૈન વિધિ મુજબ) (૯) કથા મૌતિકમાલમ આવૃત્તિ પહેલી
(૨૩) સ્વાધ્યાય રત્નાકર F (૧૦) 5 by 1, બીજી
૩-૦૦ (૨૪) પ્રારબ્ધ (કથા સંગ્રહ) (૧૧) મૈ સાધુ બન જાઉંગા હિન્દીકથા સંગ્રહ 3-ce (૨૫) શ્રીભક્તામર સ્તોત્ર પ્રાચિન યુ'ત્રો સહિત H (૧૨) ચમત્કારના ચમકારા ( કથા સંગ્રહ )
૩—પર (૨૬) ઉપદેશપ્રસાદ ગ્રભાગ ૧ થી ૪ (૧૩) પંચપ્રતિક્રમણ સુત્ર (હિન્દી)
પઠન-પાઠન | (F આ ચિહવાળા પુસ્તકો અપ્રાપ્ય છે )
ભક્તિ ૨-૦૦
પ હ૦ ૨૫૦-૦૦ ૧૫૦૦
પ-૦૦ ૬૦-૦૦ ૧૨૦૦ - ૧ 0 0 ૨૫-૦૦ ૧૨ ૦૦ નિત્યપાઠ ૧૭૫-૦૦
Jay Raunate 1 st em
3
mo Provansa personalnego
www
Page #520
--------------------------------------------------------------------------
________________ 2010_05