SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ 48 स्तंज.५२ ९७" ५५ उपदेशपा. एषमाग्रहे रात्रिरजायत । रात्रौ कपर्दियक्षः प्राह-"जो जीम! येन नवता एकरूपकपुष्पैः प्रथमजि-हा नोऽपूजि, तेनाहं तुष्टः, निधिर्मया दत्तः, तदिमं निर्विर्ष स्वैरं त्व" इत्युक्त्वा तिरोऽयक्षः । जीमोऽपि 18/प्रातरेतन्मन्त्रिणे ज्ञापयित्वा स्वर्णरत्नपुष्पैः प्रथमदेवमन्यर्च्य निधिं लात्वा गृहागतो महेन्यवत्पुण्यपरो बजूव । अथ सुमुहूर्ते काष्ठचैत्यं दूरीकृत्य हिरण्मयीं वास्तुमूर्ति नूमो विधिनाऽधो न्यस्य खरशिलान्या सादिपूर्व वर्षष्येन पाषाणचैत्यं संपूर्णमजायत। वर्धापनिकादातुर्षात्रिंशत्स्वर्णजिह्वादानं ।एवं हर्षोत्सवे पुन-12I ददितीयपुरुषेण "हे मन्त्रिन् । प्रासादो विदीर्णः केनापि हेतुना" इत्यूचे, तस्यापि विगुण वर्धापनिका 8 दत्ता । पार्श्वस्थैः किमेतदिति पृष्टे मन्त्री प्राह-"अस्मासु जीवत्सु चेविदीर्णस्तदा जव्यं जातं, पुनरपि । वयमेव दितीयोचारं कारयिष्यामः । ततः पृष्टाः सूत्रधाराः-"केन हेतुनाऽयं प्रासादो विदीर्णः ?" दिति । तैर्विज्ञप्तं- "हे मन्त्रिराज ! सज्रमप्रासादे पवनः प्रविष्टो न निर्यातीति स्फुटनहेतुः, ञमहीने तु प्रासादे क्रियमाणे कारयितुः संतानानाव" इति । ततःसंतानः सुस्थिरः कस्य स च जावी नवे नवे । सांप्रतं धर्मसंतान एवास्तु मम वास्तवः ॥ १॥ इति विमृश्य मन्त्रिणा भ्रमनित्त्योरन्तरालं शिलानिचितं विधाय वर्षत्रयेण कारितो जीर्णोधारः। त्रिलदै रहितास्तिस्रः कोव्यो अव्याणि मन्त्रिणः । कर्मस्थाये तु लग्नानि वदन्त्येवं चिरंतनाः॥१॥ अथ प्रतिष्ठार्थ श्रीहेमाचार्यान् सश्रीसङ्घानाकार्य महामहोत्सवैः संवत् १११ वर्षे शनौ सौवर्ण-15 १ मुंव. २ नमो नाषायां जमतीति ख्यातः. ३ कर्मकरादिषु. Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy