________________
दमकलशध्वजान प्रतिष्ठाप्य प्रासादे न्यवेशयत् । तत्र च देवपूजाकृते चतुर्विंशतिमारामांश्चतुर्विंशति । ग्रामांश्च दत्त्वा तलहट्टिकायां बाहमपुरं निवेशितवान् । तत्र त्रिनुवनपालविहारः श्रीपार्श्वप्रतिमालङ्कतः कारितः । एवं लोकोत्तरचरितावदातैः प्रीणिताः श्रीहेमाचार्या वाग्जटमन्त्रिणमूचुः
जगधर्माधारं से गुरुतरतीर्थाधिकरणः, तदप्यर्हन्मूलं से पुनरधुना तत्प्रतिनिधिः ।
तेदावासश्चैत्यं सचिव जवतोद्धृत्य तदिदं, समं स्वेनोद्दधे जुवनमपि मन्येऽहमखितम् ॥ १॥ एवं सकलश्रीसङ्घः स्तूयमानः सचिवसिंहः पत्तनं प्राप्तः श्रीनृपं तोषयामास । अथावलटेन पितुः । श्रेयसे श्रीगुपुरे श्रीशकुनिकाविहारपारम्ने खन्यमाने गर्तापूरे नर्मदासांनिध्यादकस्माम्मिलितायां
जूमौ नगदितेषु कर्मकरेषु कृपापरवशतयाऽऽत्मानमेवामन्दं निन्दन् सकलत्रपुत्रस्तत्र कम्पां ददौ । अधः-18 तपातेऽप्यक्षताङ्गो जातः । निःसीमतत्सत्त्वोकप्रीणितया कयाचिद्देवतया स्त्रीरूपया वादितः "का है।
त्वं?" इत्यपृचत् । “अहमस्य क्षेत्रस्याधिष्ठात्री, तव सत्त्वपरीक्षार्थमेतन्मया कृतं । | स्तुत्यस्त्वं वीरकोटीर यस्येदृक् सत्त्वमुत्कटम् । नो चेकने घनेऽप्येवं मृते त्वन्त्रियेत कः ॥१॥ - एते सर्वेऽपि कर्मकरा श्रदताङ्गाः सन्ति, असमाधिर्न कार्यः, कुरु स्वकार्य" इत्याद्युक्त्वा देवी तिरोऽधत्त । मन्त्र्यपि सकुटुम्बः कर्मकराश्च निर्गताः। ततो देवीनां जोगं कारयित्वाऽष्टादशहस्तोच्चः श्रीसुव्रतप्रासादः शकुनिकामुनिन्यग्रोधादिमूर्तयश्च लेपमय्यः कारिताः।
१ धर्मः. २ तीर्थम्. ३ अईन्. ५ अर्हप्रतिमा. ५ अर्हडिम्बावासः.
Jain Education International 2010_0
For Private & Personal use only
www.jainelibrary.org