________________
उपदेशप्रा.
॥ १० ॥
Jain Education International 2010_05
50
विक्रमाद्व्योमनेत्रार्क १२२० वर्षे हर्षादची करत् । वीराग्रणीः शकुनिका विहारोवारमम्बरुः ॥ १ ॥ प्रतिष्ठार्थ श्री नृप मसूरिसकलसङ्घानामाकारणं कृतं । महामहैः श्री सुव्रतस्वामिप्रतिष्ठापूर्व पराजित - श्री मल्लिकार्जुनकोशी यश्री कुमारपाखप्रसादितघात्रिंशत्स्वर्णघटी मितकलश हे मदएमपट्टकूलमयध्वजान् यथाविधि प्रतिष्ठाप्य दत्तवान् प्रासादे । हर्षोत्कर्षावेशात् प्रासादमूर्ध्नि चटित्वा स्वर्णरलोत्करान् ववर्ष निरीक्षिता पुराऽप्यासीदृष्टिर्जलमयी जनैः । तदा तु ददृशे दौमस्वर्णरत्नमयी पुनः ॥ १ ॥ इत्यादि कविजनैः स्तूयमानः प्रासादादवतीर्य श्री चौलुक्यप्रेरित बजटमन्त्री श्रारात्रिकादि कर्तुमारेने श्री सुव्रतपुरः । तत्र श्री कुमारपाखो विधिकारकोऽपरे सामन्ताः कनकदएक चमरधारिणः श्रीवाजटादिमन्त्रिणः सर्वोपस्करसंपादिनः ( दकाः) । तत्रारात्रिकमुत्तार्य मङ्गलप्रदीपे क्रियमाणे धात्रिंशल - धम्मदानं प्रजुगुणगायकानां दत्तं । इत्यादिलोकोत्तरचरित्रेणापहृतहृदया विस्मृताजन्ममनुष्यस्तुतिनियमाः श्रीगुरवः प्रादुः
1
किं कृतेन न यत्र त्वं यत्र त्वं किमसौ कलिः | कलौ चेनवतो जन्म कलिरस्तु कृतेन किम् ॥ १ ॥ कृते वर्षसहस्रेण त्रेतायां हायनेन च । द्वापरे यच्च मासेन अहोरात्रेण तत्कलौ ॥ २ ॥
मामनुमद्य गुरुमापती यथागतं जग्मतुः । अथ तत्र गतानां प्रभूणां श्रीमदावनटस्याकस्मिकदेवी दोषात् पर्यन्तदशां गतस्य प्रछन्नविज्ञप्तिकायामुपागतायां तत्कालमेव तस्य महात्मनः प्रासादशिखरे नृत्यतो मिथ्यादृशां देवीनां दोषः संजातः इत्यवधार्य प्रदोषकाले यशश्चन्द्रतपोधनेन समं
For Private & Personal Use Only
स्तंभ. १९
॥ १० ॥
www.jainelibrary.org