________________
Jain Education International 2010 05
51
| खगत्याऽऽगत्यात्यप निमेषमात्रात् ( कालात्) अलङ्कृतजुगुपुर परिसरजुवः प्रभवः सैन्धवीमनुनेतुं कृतकायोत्सर्गाः तया जिह्वाकर्षणा दवगणनास्पदं नीयमाना उदूखले शालितण्डुलान् प्रक्षिप्य यशश्चन्द्रगबिना प्रदीयमाने मुशलप्रहारे प्राक् प्रासादप्रकम्पः, द्वितीयप्रहारे दीयमाने देवी मूर्तिरेव स्वस्थानामुत्पत्य "वज्रप्रहारेज्यो रक्ष रक्ष” इत्युच्चरन्ती प्रजोश्चरणयोर्निपपात । इमनवद्यविद्याबलात्तन्मूलानां मिथ्याहगव्यन्तरामरीणां दोषं निगृह्य श्रीमदाबजट मुलाघस्नानेन पट्ट्कृत्य यथागतमगुः इति ॥ सङ्घर्मकृत्यैः सचिवाम्बमादयो, लब्धप्रशंसा गुरुमसूरितः ।
श्रुत्वा तथा धर्मप्रजावकान् सदा, शंसन्ति सन्तो ननु जाववृद्धये ॥ १ ॥ ॥ इत्यन्द दिनपरिमितोपदेश संग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकोनविंशस्त त्रिसप्तत्यधिकद्विशततमं २७३ व्याख्यानम् ॥
चतुःसप्तत्यधिकद्विशततमं २७४ व्याख्यानम् ॥ स्थिरकरणाह्वं षष्ठं दर्शनाचारमाह
परिणामेन गुर्वादिष्ट क्रियादिषु । स्थिरतापादनं तेषां सीदतां स्मारणादिनिः ॥ १ ॥ स्पष्टः । अत्रार्थे जावार्थस्तु वक्ष्यमाणजावनया ज्ञातेन च ज्ञेयः - गुर्वादिष्ट क्रिया विनयवैयावृत्त्य5
For Private & Personal Use Only
www.jainelibrary.org