________________
उपदेशप्रा. करविहारव्रतपालनादयस्तासु प्रमादादिना सीदतां यथाई नवापायदर्शनादिहितोपदेशपूर्व स्मारणा 8 तंत्र. १९
| वारणानोदनाप्रतिनोदनादिनिः स्थिरता कार्या । यथा प्रव्रज्याप्रथमदिन एव रात्रौ पारासन्नसंस्तारणस्य |
गन्दागवत्साधुपादसंघटनादिना विपरिणतमनस्कस्य मेधकुमारस्य श्रीवीरेणैव कृता । उक्तं च| पम्हुछे सारणा वुत्ता अणायारस्स वारणा । चुक्काणं चोषणा जुजो निधुरं पमिचोषणा ॥१॥ KI थिरकरणं पुण थेरो पवत्तिवावारिएसु अन्जेसु । जो जन सीअ जई संतबलोतं थिरं कुणई॥२॥ MI यथा श्रीहेमसूरिणा कुमारनृपः श्रीमधर्मवाक्ये स्थिरीकृतः । तथाहि-श्रीहेमसूरित्रिंशद्दशनशुधये । प्रत्यूषे नित्यपाठार्थ च स्वोपझं घादशप्रकाशं योगशास्त्रं (विंशतिप्रकाशं वीतरागस्तवं च) श्रीकुमार-13
पाठयति स्म । क्रमेण गृहस्थतुर्यव्रताधिकारेऽसौ श्लोकः समागतः
प्राप्तुं पारमपारस्य पारावारस्य पार्यते । स्त्रीणां प्रकृतिवक्राणां स्त्रीचरित्रस्य नो पुनः ॥ १॥ II अर्थतस्त्वेनं श्लोकमधीत्य राजा गुरुमाह-“हे जगवन् ! कवयो मेरुं कर्करं कर्करं च मेरुमिति ||
कथयन्ति तत्सत्यमासीत् । यतः
कवियण किमही न बेमीई, जो होय हियके सांन । मेरुयलि कर्कर करे कक्कर मेरुसमान ॥१॥ । तेनैतासामवलानां स्वन्नावजीरूणां चरित्रेषु जगवञ्जिरित्थं या पुरववोधताऽज्यधायि सा सर्वथा ॥ कविकला कौशखरूपैव" इति कदाग्रहपरं नृपं गुरुराह-“हे नृप! अत्रार्थे सूरयः सूरयः प्रमाएं । प्रागपि जातस्वरूपं शृणु
__Jain Education Intemational 2010_0PM
For Private & Personal use only
www.jainelibrary.org