SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ [] श्रवन्त्यां परकायप्रवेशादिबहुविद्याशालिनं विक्रमार्कजूपं सन्नास्थमेत्य कोविद इत्थं पद्यमेकमपाठीत्-13 "अश्वप्लुतं माधवगर्जितं च” इत्यादि । इदमाकर्ण्य सकर्णो राजा जगौ-“हे विपन् ! सर्वेऽप्यन्येऽर्थाः । सत्याः, परं स्त्रीचरित्रमिदं न सर्वधा श्रद्दधामि” इति भूपोक्तं निशम्य स प्राह-“हे नृप ! इदं सत्यतरं ४ापदं” । नृपः प्राह-"अस्य श्लोकपदस्य परीक्षां कृत्वा तुन्यं दानं दास्यामि" इति विसृष्टे तस्मिन् राजा निशि निशाचर्या विलोकयन् एकस्य सौधस्याधस्तात् स्थितयोः कनकश्रीतिलकश्रीसंहयोध्यो लिक२ योर्वार्तामश्रौषीत् । तदा तिलकश्रिया कनकश्रीः पृष्टा-"परिणीता पतिगृहं गता त्वं किं करिष्यसि ?" दिति, तदा सा माहIAL शय्योत्पाटनगेहमार्जनपयःपावित्र्यचुली क्रिया-स्थालकालनधान्यपेषणनिदागोदोहतन्मन्धनैः।। II पाकैस्तत्परिवेषणैः समुदितै एमादिशौचक्रिया-कार्जर्जुननान्हदेवृविनयैः कष्टं वधूजीवति ॥ १॥ किंच पतिचित्तानुगामिन्यहं सर्व जव्यं विधास्यामि” । श्रथ चान्या स्माह-“हे सखि ! त्वयुक्तमहं सर्वदाऽन्यथा करिष्ये” इति तयोर्वाक्यं श्रुत्वा नृपः प्रनाते तिलकश्रियं परिणीय "स्त्रीणां चरित्र" इतिपदपरीक्षार्थमेकस्तम्नसौधे तां विमुच्य स्वयमेव वैताखिकप्रयोगेणान्नपानादिकां तच्चिन्तां चकार । अब सा सौधाधस्तामुत्तीर्ण कामनन्दं सार्थवाहं विलोक्य स्मरातुराऽजनि, सोऽपि तामुदीक्ष्य कामा-2 तुरोऽजूत् । सुरङ्गया समेतेन तेन समं राझि गते जोगान् बुजुजे । एकदा सनास्थितो राजा-"सब जग जीना एक ज कोरी" इति पदं पुनः पुनर्जयन्तं जिदार्थ चत्वरादिषु चमन्तं धननाथं नाम योगिनं 51 ___JainEducation international 2010 For Private Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy