________________
उपदेशप्रा. वीदयेति दध्यौ-"नूनमसौ स्वां पत्नीमेवैकां सती भन्यमान एवं जणन् ञमति, तेनास्य स्वरूपंत संज. १९
| पश्यामि” इति मक्षिकान्तः प्रविश्य सायं राजा तस्य पृष्ठे लग्नः । योगिनाऽपि कुसुमताम्बूलपक्वान्नादि । ॥१२॥
खात्वा पुरावहिर्गत्वा सिधवटस्याधस्तादेकां महतीं शिलामुत्पाव्य तदधःस्थिते जूमिगृहे प्रविविशे । राजा , मक्षिकारूपेण तत्र प्राविशत् । श्रथ तस्मिन् योगिनि स्वजटामध्यमृदङ्गान्तर्गतमस्मतः प्रकटितया यौवनाधिरूढया स्त्रिया सह रन्त्वा सुप्ते सा स्त्री स्वकएउ स्थितमृदङ्गान्तर्गतमस्मतः प्रकटितेनैकेन यूना चिरं 2 चिक्रीम । तत्जागरावसरे तया स युवा पुनर्जस्म निर्ममे । गतनिषेण तेनापि सा कन्याऽपि जस्म 8 विहिता । एतच्चरित्रं विलोक्य चकितो राजा प्रजाते कीररूपेण तिलकत्रीकरमलञ्चकार । अथ सात शुकं पञ्जरे निधाय शृङ्खसाचालनतः समेतेन कामनन्देन सह संन्नोगादिविनोदं व्यधात् । तच्चेष्टितं । दृष्ट्वा सत्यं तत्कोविदकथितं पदमिति मन्यमानो राजकीरस्ततः समुड्डीय स्वस्थानं गत्वा कीरशरीरं
हित्वा राजसजायां राजा तस्थौ । तं योगिनं तथैव पुरे भ्रमन्तं लोजनार्थ निमन्त्र्य तिलकश्रीगृहे गत्वा है। IIराका षमासनानि नोजनाय मएमयित्वा प्रोचे- हे योगिन! प्रकटय स्वां पत्नी. नो चेदसिना त्वां पता हनिष्यामि" इति भूपेनोक्ते योगिना तथैव प्रकटिता । साऽपि तथैव राज्ञा जणिता तं युवानमावि-| सश्चकार । “कामनन्द ! मा याहि, समागळेह” इति राज्ञो वचनेन तस्मिन्नागते ते सर्वेऽपि बुजुजिरे ।
अथ स योगी तां कन्यां तस्मै यूने दत्त्वा स्वयं सत्यो योगी जातः । राजाऽपि कामनन्दाय तां दत्त्वा |तं परिमतं मणिमौक्तिकादिनिः सत्कृत्य विससर्ज ।
Jain Education International 2010_051
For Private & Personal use only
www.jainelibrary.org