SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ 47 18|जिनार्चनलीलायित ! यदहं दरिषशिरोमणिरपि मानितः । तस्मिंश्चावसरे स्थूलखक्षा ज्या ऊचुः-18| प्रविष्णुस्त्वमेकोऽपि तीर्थोघारेऽसि धीसखः । बन्धूनिव तथाप्यस्मान् पुण्येऽस्मिन् योक्तुमर्हसि ॥१॥ पित्रादयोऽपि वञ्चयन्ते कदापि क्वापि धार्मिकैः । न तु साधर्मिकाः धर्मस्नेहपाशनियन्त्रणात् ॥ ५॥ 8 ततोऽस्मघनमपि तीर्थेऽत्र विन्यस्य कृतार्थीकुरु । इत्युक्त्वा कनकोत्करेषु दीयमानेषु तैर्मन्त्री तेषां 5 नामानि लेखयामास वहिकायां । जीमोऽपि दध्यौ-"यदि सप्त अम्मा ममापि तीर्थे लगन्ति तदा कृतार्थों जवामि, परं स्तोकत्वाद्दातुं न शक्नोमि" । मन्त्रिणापि तदिङ्गिताकारनिपुणेन वादितः (उक्तः) "जोः साधर्मिक ! देहि त्वमपि यदि दित्साऽत्र तीर्थे विजागो महाजाग्यलच्यः" । इत्युक्तो इम्मान् ददौ । मन्त्रिणा चौचित्यचाणाक्येन तस्य नाम सर्वेन्यनामोपरि लिखितं । एतदृष्टेन्याः प्रोचुः-"कस्मादेवं । क्रियते ?" । मन्त्री प्राह-"अनेन गृहसर्वस्वं दत्तं, युष्मानिस्तु शतांशमात्रमपि न” इतिमन्त्रिवचसा प्रमुदिता सजिताश्च । अथ मन्त्रिणा दीयमानं पञ्चशतउम्मपट्टकूलत्रयं "कोटि कः काणकपर्दव्ययेन गमयतीति" निषिध्य गृहं जगाम । पत्नीपिशाच्या बिन्यता कथितः सर्वोऽपि वृत्तान्तः । पुण्योदयात् । पत्नी शुभं प्राह-"जव्यं कृतं यत्तीर्थे जागो गृहीतः, नव्यादपि जव्यं तत् यन्मन्त्रिदत्तं नाग्राहि" इति । अथ धेनोः स्थाणुन्यासाय नूतले खन्यमाने चतुःसहस्रमितसौवर्णटङ्ककलशो खब्धः । “अहो! पुण्योदयोऽद्य, ततोऽयमपि कलशः पुण्ये दीयते” इति विचिन्त्य जार्याया अनुमत्या कलशं लात्वा मन्त्रिमुपस्थितः, तत्स्वरूपं निवेद्य तीर्थोऽधाराय तं कलशं ढौकयामास, मन्त्री न गृह्णाति, बलानीमो दत्ते, Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy