________________
उपदेशप्रा.
॥ ८ ॥
Jain Education International 2010_05
46
मन्यदपि प्रायो नृणां दुःखाय जायते । यद्देवस्य इणं तत्तु महाडुःख निबन्धनम् ॥ २ ॥ स्तुत्याः सुतास्त एव स्युः पितरं मोचयन्ति ये । रुणा देवरुणात्तातं मोचयेथां युवां ततः ॥ ३ ॥ सवितर्यस्तमापन्ने मनागपि हि तत्पदम् । श्रनुचरन्तस्तनया निन्द्यन्ते शनिवजनैः ॥ ४ ॥ इतितवचोऽमृतैरुल्लासितौ बाहमाम्बमौ एकैकमनिग्रहं जगृहतुः । श्री वामेन निजापरमातृकाम्बरुबन्धवे दरमनायकपदं दापितं स्वयं राजाज्ञामादाय रैवते त्रिषष्टिलक्षणव्यव्ययेन सुगमां नवां पद्यामम्बिकाप्रक्षिप्ताक्ष मार्गेण कारयित्वा श्रीशत्रुञ्जयतलहट्टिकायामावासान् दापयित्वा ससैन्यस्तस्थौ । मेलिता अनेकसूत्रधाराः । चैत्योद्धारं श्रुत्वा समायाता बहव इन्याः । तदवसरे टी माणकवास्तव्यो जीमः कुत| पिकः षड्षम्मनीविकस्तत्र कटके घृतं विक्रीय शुद्धव्यवहारेण रूपकाधिकं अम्ममार्जयत् । रूपकपुष्पैः श्रीप्रतुं प्रपूज्य पश्चादायातः कटकान्त इतस्ततो भ्रमन् श्रीवाग्भटमन्त्रिणमनेकजनसेव्यमानं दौवारि| कैर्दू क्रियमाणोऽपि दृष्टवान् दध्यौ च
"हो मर्त्यतया तौयमस्य मेsपि गुणैः पुनः । ६योरप्यन्तरं रलोपलयोरिव हा कियत् ॥ १ ॥ इति ध्यायन् जीमो घाःस्थैर्गलहस्तितो मन्त्रिणा दृष्टः, आकार्य पृष्टश्च । जीमेनापि घृत विक्रयखान| पूजादि कथितं । ततः -
धन्यस्त्वं निर्धनोऽप्येवं यन्धिमपूजयः । धर्मबन्धुस्त्वमसि मे ततः साधर्मिकत्वतः ॥ १ ॥ इतीय श्रेणिसमक्षं स्तुत्वाऽर्धासने बखाडुपवेशितः स दध्यौ - "अहो ! जिनधर्ममहिमा ! अहो !
For Private & Personal Use Only
***
स्तंभ. १९
॥ ८ ॥
www.jainelibrary.org