________________
AUCAUS
15 स्वयं सङ्ग्रामे वैरिबलं दारयन् रिपुप्रहारजर्जरितोऽपि मन्त्री बाणेन समरं निहत्य स्वनृपाज्ञां अङ्गे निवेश्य
पश्चापखितः । मार्गे वैरिप्रहारवेदनानिमीलितेक्षणो मूर्छितः पपात । पवनाद्युपचारैः प्राप्तसंज्ञः सकरुणं । क्रन्दन सामन्तैः पृष्टः स्वमनसः शट्यचतुष्टयं प्राह-"आम्बमस्य दएमनायकत्वं १, श्रीशत्रुञ्जये पाषाएमयप्रासादनिर्मापणं २, श्रीरैवताचले नवीनपद्यानिर्मापणं ३, इदानीमवसाने नियामकगुरुं विना मृत्युः । इति । ततः सामन्ता "श्राद्यत्रयं तवाङ्गजो बाहरदेवः कारयिष्यति, अत्रार्थे वयं प्रतिनुवः आराधनार्थ च साधुगानयामः" इत्युक्त्वा कमपि वएवं साधुवेषधरं कृत्वाऽये चानीय "समागता गुरव" इति मन्त्रिणे कथयामासुः । मन्त्री
तं गौतममिवानम्य दायित्वाऽखिलाझिनः । निन्दित्वा सुरितं पुण्यमगण्यमनुमोद्य च ॥१॥ al मन्त्री स्वर्गमगमत् । वएउस्तु "अहो ! मुनिवेषमहिमा! यदहं जिक्षाचरोऽपि सर्वलोकपरानवपात्रमपि जगपन्येन मन्त्रिणा वन्दितः, तदयं जावतोऽपि मे शरणं” इति निश्चित्य श्रीरैवते षष्टि-14 पणैर्देवयं जगाम। कृतोपबृंहणा शुधा सचिवोदयनादिनिः । तां श्रुत्वा स्थैर्यमाधाय स वण्ठः स्वर्ययौ गिरौ ॥१॥ 15 तेऽपि सामन्ताः पत्तने श्रीचौयुक्याय वैरिखदम्यादि प्रानृतीकृत्य श्रीजदयनामात्यवीरवृत्तादि निवेद्य । राज्ञा सह वाहमाम्बमगृहे गत्वा तयोः शोकमुत्तार्य प्रोचुः
युवां यदि पितुर्नको धर्ममर्मविदावपि । उध्रियेां तदा तीर्थे गृहीत्वा तदनिग्रहान् ॥ १॥
Jain Education International 2010_0
For Private & Personal use only
www.jainelibrary.org