________________
44
SAREESLUSA
उपदेशप्रा. त्रिसप्तत्यधिकदिशततमं २३३ व्याख्यानम् ॥
स्तंच. १ए अथ पुनस्तस्यैव स्तुतिमाहसंजूतिविजयेशेन स्थूलनमो हि संस्तुतः । नूपामात्यादयो नूनं श्वाघिता हेमसूरिभिः ॥१॥
स्पष्टः । श्रीसंजूतिविजयेन गुरुणा वेश्यागृहे चतुर्मासीं कृत्वाऽऽगन् स्थूलनमो दूरावीदय "अहो । 15उष्करकारकः !" इतिवचनेन संस्तुतः श्लाधितश्चेति दर्शनाचारचारिनिरवश्यमुपबृंहणा गुणिगुण-15
वृक्ष्यर्थ विधेया । अत्रार्थे हेमसूरेः संबन्धः, तथाहि-एकदा श्रीकुमारपालः सौराष्ट्रदेशीयं समरनामनूपं निग्रहीतुं श्रीमउदयनामात्य प्राहिणोत् । स तु पादलिप्तपुरे श्रीवीरं नत्वा श्रीषनदेवं निनंसुः २ | पुरः प्रयाणकाय समग्रसामन्तानादिश्य स्वयं शत्रुञ्जयं जगाम । अव्यस्तवं पूर्ण विधाय जिनावग्रहा-18 दहिः स्थित्वा तृतीयनैषेधिकी कृत्वा चैत्यवन्दनां यावविधत्ते तावत्प्रदीपवर्तिमादाय मूषकः काष्ठ-18 मयप्रासादबिले प्रविशन् देवाङ्गार्चकै रक्षितः । तदनु मन्त्री स्वसमाधिनङ्गकाष्ठप्रासादापायसंजवादिना दूनो ध्यातवान्
धिगस्मान् क्षितिपापारव्यापारकपरागणान् । जीर्णचैत्यमिदं ये न प्रोघरामः दमा अपि ॥ १॥ | तया श्रिया च किं मापपापव्यापारजातया । कृतार्थ्यते न तीर्थादौ या निवेश्याऽधिकारिजिः॥२॥3 इति । तदनु जीर्णोधारं चिकीर्षुः श्रीदेवपादानां पुरतो ब्रह्मैकजक्तजूशयनताम्बूलत्यागाद्यनिग्रहान जग्राह । तत उत्तीर्य कृतप्रयाणः स्वस्कन्धावारमुपेत्य तेन प्रत्यर्थिना समरे संजायमाने स्वसैन्ये जग्ने
SUSASHES
Jain Education International 2010-11
For Private & Personal Use Only
www.sainelibrary.org