SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ कायोत्सर्ग पारयित्वा तत्र समवसृतश्रीवीरवन्दनार्थ ययौ । श्रीप्रनु दशपर्षन्मध्ये कामदेवं प्राह त्वया रात्रिमध्ये जयकरा एतत्स्वरूपास्त्रयः परीषहाः सुष्टु सोढाः, मनाग्धर्मध्यानं न मुक्तं, तेन सुरेण ६ समन्युना सर्वा देवशक्तिः प्रकटीकृता, त्वयाऽपि स्वात्मशक्तिवीर्यमदीनमनसा स्थिरं विहितं, तव व्रत-18 पाखनं मेरुगिरिवदप्रकम्पं । ततः पुनः स सुरःक्षामयित्वा गतः। इत्यादिना तस्य धर्मदाय प्रशस्य श्रीवीरः सर्वसाधूनाकार्यमां शिक्षा स्माह-"नोः साधवो गौतमादयः ! चेद्गृहस्थोऽपीदृगुपसर्गान् । 18 सहते तर्हि युष्मानिर्विशेषतः सोढव्यास्ते । यूयं तु परीषहसैन्यसमूहजयनार्थ धर्मध्वजादिरूपवीरवलयं 8 दधाना वर्तध्वे" । इति श्रुत्वा सर्वेऽपि तहत्तिवाक्येन तदङ्गीकृत्य कामदेवश्रेष्ठिवर्णनं विदधुः । ततः श्रेष्ठी स्वगृह एत्यानन्दश्रावदेकादश प्रतिमाः संपूर्णा विधाय विंशतिवर्षाणि यावजिनधर्म | ताप्रपाख्य माससंलेखनया प्रश्रमकहपेऽरुणाजविमाने चतुःपट्यायुर्वैमानिकसुरो जातः । ततश्चयुत्वा महाविदेहे सिधिं प्राप्स्यति ॥ संसर्गेऽप्युपसर्गाणां दृढव्रतपरायणाः । धन्यास्ते कामदेवाद्याः साध्यास्तीयकृतामपि ॥ १ ॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकोनविं शस्तम्ने विसप्तत्यधिकदिशततमं २७५ व्याख्यानम् ॥ ESTACARICA SA SAIRAUSASIA JainEducation International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy