________________
उपदेशप्रा. ॥ ६ ॥
Jain Education International 2010_0
महान् परीषदः कृतः, तथाप्यहुब्धं तं दोजनार्थ पुनर्महाजयप्रदं विषधररूपमनेकफणफूत्काराकी विधायावोचत् - " जो अप्रार्थ्यप्रार्थक ! श्री वीरधूर्तधर्म मुश्च मम प्रणमनं कुरु, अन्यथा विषवेदनाकुलो दुर्गतिं गमिष्यसि ” इत्यादिवचनैरकुब्धः । यतः --
एवं दो त सादा सो जिमिनीस असुरो । काऊ तिन्निवेढे गलम्मि सो मसइ निक्करुणं ॥ १ ॥ तं वेणं सतो हि श्रासतो मम्मि सुहाएं । हिययरं सो जाय समरंतो वच्झमाण जिणं ॥ २ ॥
इत्यादिबहुविधं स्वशक्त्यनुसारेण सर्व वीर्य सुरेण स्फोरितं, तथापि तस्य अव्यजावशक्तिह्ननार्थ - मक्षमः प्राप्तश्रमः श्रान्तः सुरः प्रणम्य तं स्माह - "हे श्राद्ध ! धन्यस्त्वं मायामही दारण सारसी रसम । परमधीर ! श्री वीरपरमेष्ठिप्रोक्तमार्गरसिक ! त्वदात्मगतसुदृढदर्शनादर्शदर्शनान्मम सम्यग्दर्शनस्वरूपं प्रकटं जातं, प्रणष्टमनादिमिथ्यात्वकुदर्शनं । तव धर्माचार्यः श्री त्रैलेयः, मम धर्माचार्यस्त्वमेव, त्वं सत्यश्चन्दनतरु निजः परीषदान् प्राप्य सम्यक्त्वसुवासनाप्रदायकत्वेन । मदपराधं क्षमेथाः " । इत्यादि स्तुत्वा स्वर्गादागमनहेतुमुक्त्वा प्राह - " अधुनाऽहं सम्यक्त्वरिक्त श्रागतः, तद्भुतः स्वर्ग यास्यामि, त्वया सुष्ठु कृतं, एक मिथ्यात्वरूपवस्तुतो रिक्तीकृतः, एकसुदर्शनदानवस्तुतश्च नृतो विदितः, तव केनाप्यकखनीयं चातुर्ये” । इत्युक्त्वा प्रदक्षिणात्रयं दत्त्वा श्रेष्ठ्युपकारं स्मरन् स्वर्जगाम । अथ श्रेष्ठी
For Private & Personal Use Only
स्तंज. १५
॥ ६ ॥
www.jainelibrary.org