SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_05 1 श्री विरजिननायकेनापि सजासमक्षं श्रीकामदेवगृहस्थः प्रशंसितः तथाहि सप्तमाङ्गानुसारेण| चम्पापुर्वी श्रीकामदेवगृहस्थराजो नानार्यासुखाञ्चितो वसति स्म । तस्य षट्कोटिव्यं भूमिमध्येऽस्ति गोपितं तन्मितं इव्यं व्यापार निमित्त, पुनस्तन्मितं इव्यं गृहव्यापारे चास्ति, षट् गोकुलानि विद्यन्ते षष्टिसहस्रमितं गोधनमित्यर्थः । एकदा श्रीवीरः पूर्णजचैत्ये समवसृतः । तदा श्री जिनवन्दनार्थं लोकानुसारेण कामदेवः समेतः । श्रीवीरं प्रणम्य देशनां श्रुत्वा प्रबुद्धः श्रानन्दश्रावकवत् श्रावकधर्मे जग्राह । निजगृहे समेत्य सोलासं धर्मप्रतिपत्तिस्वरूपं नार्यायै निवेदितं तयाऽपि महर्ष्या श्रीमनुं प्रणम्य | शिवानन्दावद्गृहिधर्मः स्वीकृतः । एवं तस्य कामदेवस्य चतुर्दश वर्षाणि सव्रतानि गतानि । ततः पञ्चदशे वर्षे एकदा निशीथे धर्मजागरिकायां ध्यातं - " गृहजारं पुत्रेषु न्यस्याहं एकादश प्रतिमा वहामि " ततः प्रजाते पुत्रेषु गृहजारं न्यस्य पौषधशालायां दर्जसंस्तारकमारुह्य जिनं स्मरन् श्रानन्दश्रावद्ययोक्ताः प्रतिमा वहति । अथान्यदा निशायां मिथ्यादृष्टिः कोऽपि सुरः सौधर्मेन्द्र कृतप्रशंसामश्रद्दधानः | तत्रागत्य देवशक्त्या महद्दी जत्सरूपं कृत्वा तं जापयति स्म, प्राह च - "यदि त्वं धर्म न त्यजसि तदा तीक्ष्णखङ्गघातेनाकाले तव जीवितं हरिष्यामि त्वमप्यार्तध्यानादितोऽनन्तदुर्गतिदुःखं प्राप्स्यसि” एवं पुनः पुनः प्रोक्तं, तथापि श्रेष्ठिनमनीतं ज्ञात्वा क्रुद्धः खङ्गप्रहाराँश्चकार, ततोऽपि न कुब्धः श्रेष्ठी, तदनु स सुरो जयानकं करिरूपं व्यतनोत्, स्मा च "रे रे दम्जोदधे ! श्रनेन शुएकादरमेनोल्लास्य गगन उत्क्षेप्स्यामि, भूमौ पतितश्चतुर्भिः पादैश्वर्णयिष्यामि” इत्युक्त्वा स्वशक्तिं सर्वां प्रकटीकृत्य करिरूपेण For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy