SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ 40 उपदेशप्रा. ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकोनविंश स्तम्ले एकसप्तत्यधिकदिशततमं २७१ व्याख्यानम् ॥ स्तन. १ए ॥ ५॥ 50-500 द्विसप्तत्यधिकद्विशततमं व्याख्यानम् ॥ अथोपबृंहणाख्यं पञ्चमं दर्शनाचारमाहधर्मोद्योतो महान् येन विहितो जैनशासने । तस्योपबृंहणा कार्या गुरुनि ववृष्ये ॥१॥ श्साधिता एव तुष्यन्ति सुरादयो नरादयः । स्वेष्टकार्य च कुर्वन्ति लोके लोकोत्तरेऽपि च ॥२॥ स्पष्टौ । नवरं उपबृंहणा नाम प्रशंसा, सा च लोकेऽप्यत्यन्तबहुगुणा, प्रायस्तयैव बहूनां निर्वाह-12 18दर्शनात् , परिजनादयः प्रशंसिता एव प्रायः सम्यक्कार्यं कुर्वन्ति, नृपादयोऽपि गीतकवितादिनिस्तोषिता 8 स एव सहस्रलक्षाद्यपि प्रददे कर्णलोजविक्रमादिवत् , सुरा अपि स्तुत्यादिनिः श्लाघिता एव तुष्यन्ति । सुरप्रिययक्षादिवत् , एवं लोकोत्तरेऽपि तपःस्वाध्यायकवित्वपुष्करविहारवादिजयपरीषहसहनादिकं 2 धर्मकार्य येन कृतं तस्य स्तुतिणुर्वादिभिः यथार्हा कार्या। ये प्रमादवशतो न स्तुवन्ति तेषां गो रुष-18 है सुरिवत्सीदति । उक्तं च जो पुण पमायर्ड दप्पळ व उवव्हणे न वहिला । नासिजा अप्पणं मुणिजणं च सो रुद्दसूरि व ॥१॥ OSCARROSSERISTAS Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy