________________
Jain Education International 2010 0879
- अनन्तखब्धिसंयुक्तोऽपि मानाहङ्कारादिसम्पृक्तो नानूत्" । ततस्तापसं स्माह – “विपुखकिंपुलाक चारपादिलब्धियुक्तोपि यो न कुप्येत् स एव वैराग्यवान्, यदि त्वदात्मनो ममता न विगता तर्हि सर्वमयोग्यं । यत उक्तं च निष्कारण विश्ववत्सलैः
विषयैः किं परित्यकैर्जागर्ति ममता यदि । त्यागात्कश्शुकमात्रस्य नुनगो न हि निर्विषः ॥ १ ॥ कष्टेन हि गुणग्रामं प्रकटीकुरुते मुनिः । ममताराक्षसी सर्व जक्ष्यत्येकलीलया ॥ २ ॥
कामरुदेशख वकीवरूपजर्तारं पशुं विधाय रागरूपविद्यौषधिबलान्ममतारूपस्त्रीभिः सह क्रीमां करोतीति । अतस्त्वं हे तपोधन ! ममतासङ्गतोऽध्यात्मलेशविवर्जितः स्नानादिधर्म कुर्वन् कारयन्ननुमोदयन् दुःखी जावी, अतोऽष्टादशपापस्थान विगते विरतिधर्मे मनो निधेहि, किं मुधा मर्त्यजन्म संसारावटे पातयसि ?” । ततः स तापसस्तं जिननक्तं संपूर्ण विज्ञाय स्वाश्रमे गतः । श्रेष्ठी तु गृहकार्य सर्व कुर्वन्नपि सर्वत्र ज्ञानधर्मममुञ्चन् समस्त कुटुम्बं धर्माचारसमन्वितं चकार । ततः स्वात्मानं दीक्षापालनसमर्थ ज्ञात्वा दीक्षां कक्षीकृत्य सर्वकर्मक्षयात्केवलज्ञानं मुक्तिं च प्रापेति ।
एकान्तपक्षं जिननाथदूषितं हित्वा सदध्यात्मविरागभूषितः । सो (यो) मूढदृष्टिं न ययौ कुसंस्तवैः, प्रत्यूत सम्यक्त्वरतिं तु यो दधौ ॥ १ ॥
१ दीर्घोकार श्विन्त्यः.
For Private & Personal Use Only
www.jainelibrary.org