________________
468
उपदेशप्रा. 18 शृणोति श्रद्दधाति च, चेसणायाः पुरो नित्यं तं बौछ प्रशंसति । बौघाचार्यस्तु नित्यमिg कपटवृत्ति संज. २५
करोति, तद्यथा-तेन स्वशिष्या इति शिहिताः ‘यदाऽहं प्रत्यूषादिकाखे उन्नो गर्भगृहे तिष्ठामि तदा । युष्मानिर्मदर्शनार्थ समेतानां नृपादीनां कथनीयम्-अस्मद्गुरुस्तु सदा स्वर्गे गचति इन्धादीनां धर्म-14 वार्ताज्ञापनाय, तदनु समेति" । अन्यदा नृपस्तत्र गतो गृहमध्ये गुरुमदृष्ट्वा शिष्यान् पप्रन्छ । तेऽप्याहुः-12 "गुरुयॊममार्गेण स्वर्गाधिपपार्चे गतः”। ततो नृपश्चेक्षणायै तपार्ता निवेदयामास । परं चेक्षणा तु
आजन्म श्रावककुलोत्पन्नत्वात्तमुक्तं न श्रश्वत्ते । एकदा नृपो बलात्कारेण राही सार्थे गृहीत्वा गुरुगृहे - 18/ समेतः तदा चेक्षणयाऽपि स्वसेवका उक्ताः यदा वयं बौद्यगृहे स्थिति कुर्मस्तदा यथा नृपो न वेत्ति । है तथा बौघालयमग्निज्वालासमन्वितं विधेयम् , पश्चान्नागतो वह्निर्मोच्यः । अथ दम्पती बौघशिष्यम-131
खात् गुरोः स्वर्गमनं श्रुत्वा तत्र किञ्चित् स्थितौ । तदा राझी नृपं प्राह-“हे स्वामिन् ! अद्यात्र तिष्ठावा-| 18/वां स्वर्गादवतरतां गुरूणां स्वरूपं पश्याव" । श्रोमित्युक्त्वा नृपस्तत्र यावत् स्थितस्तावदग्निज्वालया जय-|
नान्तो विह्वलो गुरुर्गुप्तस्थततः शीघं निःसृत्य सखजो न्यग्मुखो बहिराययौ । तदा नृपेण पृष्टम्-8 P“यूयमद्य स्वर्गता न वा?" । स पाह-"अद्य तु नाहं गतः, नित्याच्यासाविष्यैः स्वर्गमनं प्रोक्त
मस्ति" । ततः सजायॊ नृपो गृहे गतः । परं तस्य चित्तमनेकविकपमयं जातं । ततो नृपो राझी पप्रच"किमिदं जातं अकस्मादयुपत्रवः कुतो निःसृतः श्रतस्त्वया कारितोऽयं ज्ञायते" । साऽऽह"स्वामिन् ! एवेकं ज्ञातम्
॥१५॥
___ JainEducation international 2010
For Private Personal use only
www.jainelibrary.org