SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ 459 रात्रातिक्रमे शाम्बः पापनीरुः स्वस्थानकस्थ एव प्रतुं ननाम । प्रजाते समवसरणे सर्वे प्रनुपार्चे गताः। सतुं प्रणम्य कृष्णोऽवक्-"अद्य प्रनो ! त्वं प्रथमं केन वन्दितः?" । प्रनुः प्राह-"अव्यवन्दनेनाई। प्रथमं पाखकेन वन्दितः, जाववन्दनेन तु शाम्बेन प्रागिति" । कृष्णेन शाम्बायाश्वो दत्तः। ततोऽन्यदा प्रजुवाक्यात् प्रबुझौ दीक्षा बलतुः क्रमाच्च गिरिनारशृङ्गे मुक्तिपुरी जग्मतुः शाम्बप्रद्युम्नौ ॥ ध्यात्वान्तरङ्गात्फलमाप शाम्बः, साक्षानिरीक्ष्यापि न पासकश्च । तेनान्तरङ्गं विधिमामनन्ति, मनीषिणो बाह्यविधेलिष्ठम् ॥ १ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ चतुर्विशे स्तम्ने त्रिपञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५३ ॥ चतुःपञ्चाशउत्तरत्रिशततमं व्याख्यानम् ३५४ ॥ श्रय लव्यः प्रतिबोधं प्रामोतीत्याहचिक्षणया बखूपायैः, स्वस्वामी प्रतिबोधितः । समानधर्मश्रमाजि-दम्पतित्वं हि शोजते ॥१॥ स्पष्टः । ज्ञात चेदम्राजगृहे श्रेणिकनृपः बौद्यधर्मासक्तः बौनाचार्य गुरुं नित्यमुपास्ते । प्रत्यहं बौचालये गर JainEducation International 2010_05 For Private &Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy