________________
459 रात्रातिक्रमे शाम्बः पापनीरुः स्वस्थानकस्थ एव प्रतुं ननाम । प्रजाते समवसरणे सर्वे प्रनुपार्चे गताः। सतुं प्रणम्य कृष्णोऽवक्-"अद्य प्रनो ! त्वं प्रथमं केन वन्दितः?" । प्रनुः प्राह-"अव्यवन्दनेनाई। प्रथमं पाखकेन वन्दितः, जाववन्दनेन तु शाम्बेन प्रागिति" । कृष्णेन शाम्बायाश्वो दत्तः। ततोऽन्यदा प्रजुवाक्यात् प्रबुझौ दीक्षा बलतुः क्रमाच्च गिरिनारशृङ्गे मुक्तिपुरी जग्मतुः शाम्बप्रद्युम्नौ ॥
ध्यात्वान्तरङ्गात्फलमाप शाम्बः, साक्षानिरीक्ष्यापि न पासकश्च ।
तेनान्तरङ्गं विधिमामनन्ति, मनीषिणो बाह्यविधेलिष्ठम् ॥ १ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ चतुर्विशे स्तम्ने
त्रिपञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५३ ॥
चतुःपञ्चाशउत्तरत्रिशततमं व्याख्यानम् ३५४ ॥
श्रय लव्यः प्रतिबोधं प्रामोतीत्याहचिक्षणया बखूपायैः, स्वस्वामी प्रतिबोधितः । समानधर्मश्रमाजि-दम्पतित्वं हि शोजते ॥१॥
स्पष्टः । ज्ञात चेदम्राजगृहे श्रेणिकनृपः बौद्यधर्मासक्तः बौनाचार्य गुरुं नित्यमुपास्ते । प्रत्यहं बौचालये गर
JainEducation International 2010_05
For Private &Personal Use Only
www.jainelibrary.org