SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ ॥१४॥ 458 उपदेशमा गृहीत्वा महामहेन पुरे निनाय । तदा पौराः शाम्ब प्रद्युम्नं च वीक्षन्ते, जपन्ति च-"अहो! स्वप्न. ५४ 18 स्वपुत्रौ लामा विवाहकाले समानयति"। । जामौकसि गतः शाम्बो, जीरोर्वामेतर करम् । स्वहस्तेनोपरिस्थेना-दाय वामेन वामधीः ॥१॥ कन्यानां नवनवतेः पाणीन् दक्षिणपाणिना धृत्वा युगपविधिना मन् वृत्तोघाहः शाम्बः कन्या-2 रूपः सर्वकन्यानिः सह वासगृहं ययौ । तेन शाम्बेन प्रकटीकृतस्वरूपेण नीरुस्तत्रागछन् नृकुट्या जीतो | नष्टो गत्वा तार्ता मातुरग्रे प्राह । नामा ससंत्रमा तत्रैत्य सामर्षा जगौ-"रे धृष्ट ! त्वं केनाबानी-12 है तोऽसि ?" । "हे मातः ! त्वयैवानीतो नवनवतिकन्योघाहं च कारितोऽस्मि । अत्रार्थे सर्वे पौराः साक्षिणः सन्ति"। तया ते जनाः सर्वे पृष्टास्तथैव जगुः । ततोऽनाकलनीयां शाम्बदर्शितमायां वीक्ष्य बहुरोपार्ता | नामाऽशक्ता निःश्वस्य स्वगृहं ययौ । बलबलेन शाम्बो नवनवतेः कन्यानां पतिर्जझे । श्मौ धौ सर्वेक्षI यादवा उत्कृष्टौ मेनिरे। I अथैकदा कृष्णस्य केनचिद्भूपेन जात्याश्वः प्रानृतीकृतः । तदा शाम्बपालको पौ कुमारौ एत्या पोचतुः-"श्रयमश्वो मह्यं दीयताम्" । कृष्णोऽवक्-"इयोर्मध्ये यः कस्ये श्रीनेमिनाथं प्रथमं प्रणं-18/ स्यति तस्मायश्वो मया दास्यते । ततः पाखको राव्याश्चरमे प्रहरे समुहायोच्चैः शब्दं कुर्वन् स्वनृत्यान । सजीकृत्य प्रनाते प्रचुं नत्वा व्याघुव्य पितृपाइँ याचते स्म । कृष्णेनोक्तं-"प्रतुं पृष्ट्वा दास्यते"। इतो मध्य ॥१४॥ Jain Education International 2010_01 1 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy