SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ 457 अत्रागन्छ, गृह्णामि ते गोरसम्" । इत्युक्त्वा तामाकृष्य शून्यवेश्मान्ते शाम्बोऽवक् तां यदा तदाऽक-18 8 स्मात्ताच्या स्वरूपं दर्शितं, तेन सजिातोऽनश्यत् । ततः कृष्णो जगौ-"त्वया पुत्रचेष्टितं दृष्टं प्रत्यहं ?" हासाऽऽह-"मत्पुत्रो जक एवास्ति, एषा तु बालक्रीमा" । कृष्णो जगौ-"यतः सिंही स्वसुतं न सौम्यं 2 *च मन्यते तत् सत्यम् । दितीयेऽहनि शाम्बः कीलकत्करश्चतुष्पथे गबन कृष्णे खोके च शृण्वति । जजप-"यो मदीयं ह्यस्तनं वृत्तं प्रकटीकरिष्यति तस्य वक्त्रे कीलक क्षेप्स्यामि" । तदा हक्कितो है | हरिणा, त्याजितः स्वपुरं । प्रद्युम्नात्स शाम्बो मन्त्रविद्यां प्राप्य निर्गतः । ततो जीरुकं नित्यमर्दयन् । प्रद्युम्नो जामयौच्यत- "हे शव ! त्वमितः पुरात् शाम्बवत्किं न निर्यातः" । सोऽवक्-“मातः! क | गलामि" । तयोक्तं-"प्रेतजूमौ याहि" । स जगौ-"मातः! कदा मया समागन्तव्यं ?" । जामाऽऽह-I "यदाऽहं हस्ते गृहीत्वा शाम्ब पुर्या प्रवेशयामि तदा त्वयाऽऽगन्तव्यं” । “मातः! तवादेशः प्रमाहै णम्" इत्युक्त्वा स शाम्बपार्चे गतः। इतो जामा हृष्टा स्वपुत्रयोग्यमेकोनशतं राजकन्यानाममेलयत् । एका कन्या न मिखति । इति | RI 18|नामाऽऽकृतं विज्ञाय प्रद्युम्नो जितशत्रुपोऽभूत् शाम्बश्च कन्यारूपः मन्त्रतः सार्थ विकुळ तस्थौ । इतो. जामा तां कन्यां याचते स्म । जूपः प्राह-"यदि मत्पुत्री ज्ञामा करे धृत्वा पुरमध्ये नयति, विवाह-12 काले तु मत्सुतायाः करं जीरुकरोपरि चेत्कारयति तदाऽहं दास्ये" । तदङ्गीकृत्य लामा तां कन्यां करे| ___JainEducation international 2010_05 For Private Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy