SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. न. ५४ ALSOCIECCA 426 गात् । तदा नृपराज्ञी कमखानाम्नी राजानमनीदणं सम्यगुवाच-हे नृप ! विजत्यक्तवान्तं गृहसारं त्वं नोक्तुमिच्छसि, अतस्त्वं वान्ताशी, न चैतन्नवाहशामुचितं, किं चेदं वान्तेलापूरणे सर्वजगञ्जनं तवायत्तं नवेत्तथापि तत्सर्व जरामरणाद्यपनोदाय न समर्थ, जातस्य ध्रुवं मरणात् । उक्तं हिकश्चित्सखे त्वया दृष्टः, श्रुतः संज्ञावितोऽथवा । दितौ वा यदि वा स्वर्गे, यो जातो न मरिष्यति ॥१॥ श्रतो धर्माधिना न त्राणम् । एनिश्चतुनिरनित्यं सर्व ज्ञात्वा त्यक्तम् , अहमपि परिग्रहारम्ननिवृत्ता दीक्षा ग्रहीये" । इत्यादितशिरा प्रतिबुझ्यो नृपो ऽस्त्यजान् कामजोगान् विपुलं राज्यं च त्यक्त्वा । निराशंसो निम्रन्थो जातः । एवममुना प्रकारेण तानि(ते)पूर्वोक्तानि(क्ताः) पापि यथोक्तक्रमेण बुझानि 8 (घा.) विगतमोहान्यईतां शासने पूर्वमर्त्यजन्मनि लावनया धर्माच्यासरूपया जावितचित्तानि अचिरेणैव कालेन केवलज्ञानेन मुक्तिं प्राप्तानि । प्राग्नवेषु गतमोहशासने, धर्मजावितमनांसि तानि षट् । स्वात्मतत्त्वमचिरेण जझिरे, तत्त्वमत्सुखनबोधियोगतः ॥१॥ श्त्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ चतुर्विशे स्तम्ले सप्तचत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४७॥ Robots ॥१९॥ Jain Education International 2010_06 कष्ट For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy