________________
उपदेशप्रा.
न. ५४
ALSOCIECCA
426 गात् । तदा नृपराज्ञी कमखानाम्नी राजानमनीदणं सम्यगुवाच-हे नृप ! विजत्यक्तवान्तं गृहसारं त्वं नोक्तुमिच्छसि, अतस्त्वं वान्ताशी, न चैतन्नवाहशामुचितं, किं चेदं वान्तेलापूरणे सर्वजगञ्जनं तवायत्तं नवेत्तथापि तत्सर्व जरामरणाद्यपनोदाय न समर्थ, जातस्य ध्रुवं मरणात् । उक्तं हिकश्चित्सखे त्वया दृष्टः, श्रुतः संज्ञावितोऽथवा । दितौ वा यदि वा स्वर्गे, यो जातो न मरिष्यति ॥१॥
श्रतो धर्माधिना न त्राणम् । एनिश्चतुनिरनित्यं सर्व ज्ञात्वा त्यक्तम् , अहमपि परिग्रहारम्ननिवृत्ता दीक्षा ग्रहीये" । इत्यादितशिरा प्रतिबुझ्यो नृपो ऽस्त्यजान् कामजोगान् विपुलं राज्यं च त्यक्त्वा । निराशंसो निम्रन्थो जातः । एवममुना प्रकारेण तानि(ते)पूर्वोक्तानि(क्ताः) पापि यथोक्तक्रमेण बुझानि 8 (घा.) विगतमोहान्यईतां शासने पूर्वमर्त्यजन्मनि लावनया धर्माच्यासरूपया जावितचित्तानि अचिरेणैव कालेन केवलज्ञानेन मुक्तिं प्राप्तानि ।
प्राग्नवेषु गतमोहशासने, धर्मजावितमनांसि तानि षट् ।
स्वात्मतत्त्वमचिरेण जझिरे, तत्त्वमत्सुखनबोधियोगतः ॥१॥ श्त्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ चतुर्विशे स्तम्ले
सप्तचत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४७॥
Robots
॥१९॥
Jain Education International 2010_06
कष्ट
For Private & Personal use only
www.jainelibrary.org