________________
Jain Education Internat२० ३४
427
अष्टचत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४८ ॥
प्रत्येक बुधाश्चत्वारः, ते समकालं स्वर्गच्यवनदीक्षोपादान केवलज्ञानमहानन्दजाजो बभूवुः, तेषां स्वरूपमाद
1
तत्रादौ वृष वीक्ष्य, प्रतिबुद्धस्य धीनिधेः । करकएकुमही जाने - श्चरितं वच्मि तद्यथा ॥ १ ॥ चम्पाय दधिवाहननूपस्य राज्ञी पद्मावती अन्तर्वली बनूव । तऊर्जानुजावत इति दोहदो जातः यदं कृतनृपनेपथ्या धरानृता धृतछत्रा पट्टेनस्कन्धमाश्रिता विहरामि श्रारामादिषु । तदपूर्ती सा कृष्णपक्षेन्दुवत् कार्यं दधौ । तत्कारणं नृपेण पृष्टं सा स्ववाञ्ामाह । ततो भूपस्तया साकमिनमारुह्य स्वयं तदुपरि उत्रं दधत् रम्यमारामं जगाम । तदा नव्यजीमूते वर्षति जलसङ्गाद्भूमेर्गन्धः प्राकुरभूत् । तं गन्ध| माधाय मदोन्मत्तः करी कान्तारं प्रत्यधावत् । श्रङ्कुशादिनिस्ता मितोऽपि गमनान्न न्यवर्तत । तदा दुःखार्तो भूपो देवी मूचे - " अयं दूरे वटो दृश्यते तस्याध एष गजो गन्ता तदा वटशाखां गृह्णीयास्त्वम्, श्रहमपि ग्रहीष्ये, ततो गजं हित्वा निजपुरं यास्यावः” । ततो वटस्याधो गजे गते शीघ्रं दमापस्तल्वाखामाजम्ब्योदतरत् सा तु तद्ब्रहणाय नासमजूत् । ततो नृपो विखपन् दन्तिपदानुसारेण चम्पां ययौ । गजः पिपासावशो महारण्ये एकं सरोऽविशत्, तदा लब्धलक्ष्या सा उत्ततार, सरस्तीर्त्वा पुलिनोद्देशमागत्य दध्यौ - "पूर्वकर्मनिरतर्किताऽऽपदापतिता, रोदनेन सप्त कर्माणि दृढबन्धनानि स्युः, अतोऽरण्य निस्तर
For Private & Personal Use Only
www.jainelibrary.org