SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ 428 उपदेशप्रा. आणावधि साकारमनशनं करोमि" । तत्कृत्वा काश्चिदिशं प्रति चचाल । इतश्चैकेन तापसेन दृष्ट्वा पृष्टा- स्तन. २४ "किं त्वं वनदेवी किन्नरी वाऽसि ? । साऽऽह-"अहं जैनचेटकराजस्य पुत्री" । इत्यादि सर्व श्रुत्वा स | ॥१७॥ जजप-"अहं त्वत्पितुर्वान्धवोऽस्मि, तन्मा नैषीः” इत्याश्वास्य तस्या वनफलादिनाऽऽतिथ्यं चक्रे । ततः साऽन्तिकपुरे नीता । साऽपि नोगादिन्यो निर्विमा साध्वीनां पार्थे गत्वा प्रणम्य स्थिता । तदा साध्वी तां पप्रच-"श्राझे! त्वं कुत आयासीः?" साऽपि दीक्षालालसा गर्न विना यथास्थितं वृत्तान्तमुवाच । श्रुत्वा साध्वी प्रोचे-“हे महाशये ! विद्युच्चपलसांसारिकसौख्याशंसां त्यक्त्वा संयममङ्गी-1 3. कुरु" । साऽपि विरका व्रतमाददे । क्रमेण गर्जवृशौ साध्वीनिः पृष्टा सत्यमूचे, ततस्तां गुप्तामरदत् । संपूर्णे काले शय्यातरगृहस्था सुतमसूत । ततस्तं सुतं गृहीत्वा तत्तातनाममुजाङ्कितं रत्नकम्बलवेष्टितं कृत्वा प्रेतवने गत्वाऽमुचत् , तदाहकं अष्टुं प्रवन्नं संस्थिताऽनाहीत्, तावत्तत्प्रेतवनेशस्तत्रायातस्तं जगृहे, पल्यै |च दत्तवान् । आर्यापि तत्पृष्ठानुगा गृहं वीदयोपाश्रयं जगाम, प्रत्यहं तत्र गत्वा मोदकान्नादिनिस्तं बालं मोहादसालयत् । तस्य देहे जन्मतः कएमुव्याधिरजूत् । एकदा स बालैः सह क्रीमन् जगौ-"अहं युष्माकं नृपः, तस्मान्मम कर दत्त"। बालाः प्रोचुः-"किं दीयते?" । स प्रोचे-"उच्चकैः करेण मां 18| कण्डूयध्वम् , अनेनाहं तुष्टोऽस्मि” ततस्तस्यानिधानं बालाः करकएकुरिति व्यधुः । प्रौढिं प्राप्तः स प्रेत ॥१एए॥ वनं ररद । एकदा घौ मुनी तत्रायातौ वंशजालान्तरं दएममेकं वीदयैको खणज्ञोऽपरं पाहयावता वर्धते चत्वा-यमुखान्यपराएययम् । तावत्प्रतीक्ष्य यो ह्येन-मादत्ते स भवेन्नृपः ॥ १॥ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy