SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ 8 तफाक्यं करकएमुना एकेन विजेन च श्रुतं । ततो विप्रः प्रच्छन्नं खनित्वा तं दएकमाददे । तत्प्रेक्ष्य । महाविवरं विधाय दएकं तं करकएनर्जग्राह । ततो विहस्य खोकैः पृष्टः-"त्वमनेन किं करिष्यसि ?" ।स! शाह-"नूनमस्य प्रजावानृपो भविष्यामि" । खोकैरक्तं-"स्वमस्यैकं ग्राममर्पयेः । तत्प्रपद्य स निजं धाम ६ ययौ । विजा अपि दध्युः- "एनं हत्वा दएममाददे (ददिमहे) "। इत्याकूतं ज्ञात्वा स जीतो नष्ट्वा । काञ्चनपुरे गतः । श्रान्तो बहिः कुत्रापि सुष्वाप। तदैवापुत्रे नृपे मृते पञ्चदिव्यैः करकण्डुः राज्यं प्राप। ना रूढो नगरे प्रविशन् तैर्वाग्वैररोधि-"अरे मातङ्ग! तव राज्यं न घटते” । तच्छ्रुत्वा तं दएमं करे कृत्वा । दाधुन्वन्तं वीक्ष्य जीता विजा नेशुः । धीसखादिनिः राज्येऽभिषिक्तः । क्रमेण स्वजातिमातङ्गान् विजान् । विदधे । उक्तं चका दधिवाहनपत्रेण, राज्ञा च करकएकना। वाटधानकवास्तव्या-श्चाएमाला ब्राह्मणीकृताः ॥१॥ एकदा स विज एत्योवाच-"राजन् ! मम त्वदितं ग्रामं देहि" । राज्ञोक के ग्रामं तव ददामि। स जगौ-"चम्पादेशे ग्राममर्पय" । ततो लेखं दधिवाहनं प्रति एवं विलेख-"अस्मै विजायैक ग्राम ४ा देय। इचं विजदत्तलेखं परिवाच्य क्रोधारुणनेत्रो दधिवाहनः प्राह-"अरे विप्र! मातङ्गलिखितलेखस्पर्शेनाहं मलिनतां नीतः, याहि याहि त्वमधुना, मम कोपज्वलने त्वं पतङ्गत्वं यास्यसि" । सोऽपि तूर्ण गत्वा करकण्डं प्राह । तन्निशम्य क्रोधाध्मातः स्वसैन्यनरेण सर्वत्र चम्पां रुरोध । परस्परं महारणं जातं । श्रथ तां वार्ता श्रुत्वा साध्वी करकएकुसमीपेऽगात् । सोऽप्युठाय तां ननाम । सा तस्मै रहो | Jain Education International 2010 URL For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy