SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ 430 वृत्तान्तं प्रोच्योवाच-“हे पुत्र ! स्वतातेन समं युझं तव न युक्तं, यदि न प्रत्ययस्तर्हि बाहये मया ॥ स्तन.४ त्वत्करे न्यस्तां त्वत्तातनामाङ्कां मुजां पश्य" । सोऽपि तां वीक्ष्य गतसंशयः प्राह-“हे मातः! त्वं ॥३०॥ चम्पेशं शिक्ष्य" । ततस्तत्र गत्वा तया शिदितः स पप्रच-“स गर्नः क गतः” । साऽऽह “राजन् ! येनेयं पुरी वेष्टिता स एव गर्नः" । इत्यादि सर्व स्वरूपं श्रुत्वा गतस्मयो मिलनोत्सुको गन्तुं प्रववृते, तनुजोऽपि पादचारेणान्यागात् पितुः पादयोश्चापतत् । पिताऽपि तं नतं दोामादाय परिषस्वजे ।। क्रमेण पुत्राय राज्यं दत्त्वा स्वयं दीक्षामाददे । करकएमुनृपः सनयं राज्यघयमन्वशात् । स चान्यदा गोकुलान्यवेदमाण एकं तारगौरं तर्णकमजादीत् । ततस्तस्मिन् जातप्रेमा जूमान् गोह-2 मूचे-"एतन्मातुः पयोऽस्यैव देयं, किं त्वन्यासामपि धेनूनां पयोऽप्यन्वहमस्य पातव्यं" । गोपालोऽपि तथैव विदधे । श्रथ स वत्सः शशित्विषा स्पर्धमानः पलोपचयेन मुर्खदयश्चात् । दमापोऽपरैर्वृषनैः । समं तमयोधयत्, परं कोऽपि शाङ्करस्तं नाजैषीत् । पुनः कालान्तरे गोकुलमीदितुं नृपो गतः पडकायैः | | संघव्यमानमेकं जरजवं ददर्श । “महोदः स महावीर्यः क्व” इति गोऽहमपृच्छत् । सोऽवादीत्-"देव!18 स एवायं जरातुरो वृषजः" । तन्निशम्य नृपोऽध्यासीत्-"अहो ! अनित्यता सर्वजावानां ! यस्य हंगा रवेण ज्याटकारवेण पक्षिण इव बखिनोऽपि बखिवा नेशः द्रुतं सोऽधुना पड्डुकैः कृतां परिघट्टनां ॥8 सहते । यतः | यद्रूपं पश्यतां नेन्दु-दर्शनेऽप्यादरोऽजवत् । सोऽप्यद्य तनुते दृष्ट्यो-र्जुगुप्सां हि पुरीषवत् ॥१॥ HOREOGARLSAXAMROROS99* Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy