SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ contractor 425 ४ा प्रमादो धर्मे कर्तुं युक्तः ! यो यो वासरो गतः स स पुनर्नागवति । धर्ममकुर्वतो जन्तोरफला यान्ति ला वासराः । अधर्मनिबन्धनं गार्हस्थ्यमिति तत्त्याग एव श्रेयान्" । इत्यादिवचनात्प्रबुछो नृगुराह "हे जातौ ! अधुना गृहे सहैवोषित्वा युवामावां च सर्वेऽपि देशविरतिं प्रपाट्य पश्चाद्यौवनोत्तरकाले | संजूय प्रव्रजिष्यामः" । कुमारावाहतुः-“हे तात ! यस्य मृत्युना सह सख्यमस्ति, यस्य वा मृत्योः पलायनमस्ति, तथा यो जानाति अहं न म्रिय इति तस्यैवं वक्तुमुचितं, परं सोझो शेयः, यतो मृत्योरनागमावसरो नास्ति, ततश्चाद्यैव धर्म प्रतिपद्यामहे, विषयसौख्यादिसर्वजावा अनन्तशः प्राप्ताः" । हा इत्यादि समाकर्ण्य जातव्रताशयो जूगुाह्मणी धर्मविघ्नकरी मत्वेदमाह- "हे वशिष्ठगोत्रोन्नवे ! पुत्राच्या विना गृहेऽवस्थानं मम न योग्यं, यथा शाखाली रहितो वृक्षः नृत्यैर्विहीनो नृपश्च शोलां नाश्चति तथाऽहमपि पुत्रप्रहीणः, अत आन्यां सह दीक्षा ग्रहीष्यामि" । इति श्रुत्वा साऽऽह-"स्वामिन् प्रजूता अध्यक्षाः कामगुणा नो त्याज्याः, दीक्षां हि जवान्तरजोगार्थ गृह्णासि, ते चाधुनापि सन्त्येव, तत् किं तया?" । गुः प्राह-"नासंयमजीवितहेतोर्नोगान् जहामि, किं तु सालाखालसुखजुःखजीवितमरणादिषु समतां जावयन्निति, ततो मुक्त्यर्थमेव दीक्षाप्रतिपत्तिः" । इत्यादिवाक्यैः प्रबुद्धा साऽऽह"धन्याविमावावयोरात्मजी बालावपि यदावाच्यां प्रागेव व्रतार्थिनौ जाती, अनयोः स्थैर्यमेवावयोधर्मदायकम् । वं चतुर्णामपि व्रताङ्गीकरकस्वरूपं श्रुत्वा षुकारनृपः पुरोहितत्यक्तं गृहसर्वस्वं ग्रहीतुमा १ देवनवनिमित्तम्. CONGRECRACC Jain Education International 2010-03 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy