________________
स्तंच.
424 उपदेशप्रा.81 एवं तान्यामुक्ते तातः प्राह- "हे पुत्रौ ! युवां वेदवचनं न जानीयः, उक्तं च वेदे-अनपत्यस्य है
लोको न लवतीति, तथा-पुत्रेण जायते लोकः इत्येषा वैदिकी श्रुतिः, अथ पुत्रस्य पुत्रेण स्वर्गलोके | ॥१७॥ महीयते इति, यत एवं तस्मात् वेदानधीत्य विप्रान् संतोष्य पुत्रान् गृहे निवेश्य कामिनीविलासं विलस्य |
युवां दीदामङ्गीकुरुतम्" । इति श्रुत्वा तावूचतुः- "हे तात ! वेदा अधीतास्त्राणं शरणं न भवन्ति । सतत्पठनमात्रतो मुर्गतिपातरक्षणासिझेः । उक्तं च स्मृतौ
अकारणमधीयानो, ब्राह्मणस्तु युधिष्ठिर । सुष्कुलिनोऽप्यधीयन्ते, शीलं तु मम रोचते ॥१॥ शिटपमध्ययनं नाम, व्रतं ब्राह्मणलक्षणम् । व्रतस्थं ब्राह्मणं प्राहुः नेतरान् वेदजीवकान् ॥६॥ विप्रसंतोषणमपि श्वनहेतुरेव । यतस्ते कुमार्गप्ररूपणपशुवधादावेव प्रवर्तन्ते । तथा च पुत्रादयोऽपि | नारकादौ पततां न त्राणं जवन्ति । उक्तं च वेदानुगैरपि
यदि पुत्रानवेत्स्वर्गो, दानधर्मो न विद्यते । मुषित तत्र लोकोऽयं, दानधर्मो निरर्थकः ॥१॥ बुहुपुत्रा मुखी गोधा, ताम्रचूमी तथैव च । तेषां च प्रश्रमं स्वर्गः, पश्चासोको गमिष्यति ॥२॥ तथा कामिनीसौख्यमप्यशाश्वतं, यत उत्तराध्ययने सूत्रं
खणमित्तसुरका बहुकालपुरका, पगामफुरका अनिगामसुरका ।
संसारमुरकस्स विपरकजूया, खाणी अणबाण उ कामनोगा ॥१॥ पुनर्हे तात! संसारकार्यस्य निरन्तरं क्रियमाणस्यापि आजीवितं परिसमाप्तिन स्यात् इत्यतः कथं |
॥१७॥
For Private
Jain Education International 2010_0
www.jainelibrary.org
Personal Use Only