________________
उपदेशमा.
॥ १४८ ॥
Jain Education International 2010_05
326
आरक्षितो गुरुं स्माह
१ ॥
तुं दृष्टवादं हि पूज्यानमशिश्रियम् । तत्तदध्यापनेनोच्चैः प्रसादः क्रियतां मयि ॥ तच्छ्रुत्वा सूरयोऽप्यूचुः, यद्येवं तत् परिव्रज । क्रमेण दृष्टिवादं ते, पाठयामो यथा वयम् ॥ २ ॥ ततो दीक्षामङ्गीकृत्य स्माह
इद् स्थितं हि मां राजा, स्वजनाः पूर्जनास्तथा । दीक्षातः पातयिष्यन्ति, प्रसह्याप्यनुरागतः ॥ १ ॥ तच्छ्रुत्वा ते सगवास्तं लात्वाऽन्यत्र ययुः । इदं शिष्यचौर्यमाद्यं श्री वीरशासनेऽनूत् । ततस्तोस लिपुत्रपार्श्वे यावन्मितं दृष्टिवादमभूत् तावन्मितं सर्वं जग्राह । ततः श्रीवज्रस्वाम्यन्तिके पठनायाचलत् । मार्गग्रामे श्री गुप्तसूरीशं स ननाम । तं सर्वगुणाढ्यं वीदयोपलक्ष्य सूरीशा आलिलिङ्गः, प्रमो| दाच्चैवमूचिरे
किं चाद्यानशनं कर्तु – मिलामि स्वस्पजीवितः । ततस्त्वां प्रार्थये वत्स, जव निर्यामको मम ॥ १ ॥ तेन तदङ्गीकृतं । ततस्तेऽनशनं विधायेति तं स्मादुः
एकत्रोपाश्रये वज्र -- स्वामिना सह नो वसेः । किं तु स्थित्वा परत्र त्वं, पठेस्तस्यान्तिके श्रुतम् ॥ १ ॥ वज्रेण सार्धं हि यः सोपक्रमजीवितः । एकामपि निशां नूनं, तेन साकं म्रियेत सः ॥ २ ॥ तदचः प्रतिपद्याथ तान्निर्याम्य सोमसूर्वज्रयुतां पुरीमागात्, तां च निशां बदिस्तस्थौ । तात्रिमान्ते वज्रसूरिरमुं स्वममैक्षत -- मत्पात्रस्थं सावशेषं पयः कोऽप्यतिथिः पपौ । अथार्यरक्षितो वज्रसूरिं
For Private & Personal Use Only
स्तंच. १२
॥ १४८ ॥
www.jainelibrary.org