SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ 327 प्रजाते नत्वा स्थितः । तदा स्वागतमालय पृष्टः-"क प्रतिश्नये स्थितोऽसि !" । सोऽवग्–“बहिः । स्थितोऽस्मि । ततो वज्रस्तमन्यधात्-“हे सोमसूः! तोसलिपुत्र शिष्य ! बहिः स्थितस्त्वं कथं | पविष्यसि । ol सोऽवादीननगुप्ताह-सूरीन्जस्यानुशासनात् । स्वामिन्नहमितो जिन्न-मुपाश्रयमुपाश्रयम् ॥१॥ दत्त्वोपयोगं वज्रोऽपि, तन्निमित्तं विज्ञाव्य च । प्रोचे युक्तमिदं प्रोक्तं, तैः पूज्यैर्ज्ञानसागरैः ॥ ५॥ ततः श्रीवज्रसूरिस्तं पूर्ववाचनां ददाति । ततोऽपेनापि काखेन, नव पूर्वाण्यधीत्य तम् । दशमं पूर्वमध्येतुं, प्रवृत्तं गुरुरित्यवक् ॥१॥ IMI पूर्वस्य दशमस्याथ, यमकानि पठ द्रुतम् । ततः पठितुमारेजे, विषमाएयपि तानि सः॥२॥ IPI स्तश्चार्यरक्षितवियोगादितौ पितरौ तमाहातुं फट्गुरहितं प्रेषयामासतुः । अनुजोऽपि तत्रागत्याग्रज | 15 माह-"त्वं स्वकुटुंम्बं प्रतिबोधय, मया सह तत्रागड, ममापि त्वदीक्षां प्रयच्छ” । ततोऽनुजं दीक्षयित्वा श्रीवजं व्यजिज्ञपत्–“स्वामिन् ! अहं पित्रोः प्रतिबोधार्थ स्वपुरे गहामि" । ततोऽवादीत्स्वामीP"हे वत्स ! त्वं पठ, मा व्रज” । यमकैनिर्विएणः स पुनर्गुरुमपृछत्-"कियन्मात्रं मया दशमपूर्वम-17 धीतं ?"। ततः स्मित्वा सूरिरवदत्-“हे वत्स! बिन्दुमात्रं दशमपूर्वस्य त्वयाऽऽदायि शेषं तु जलधेः।। समं, किं विषीदसि त्वं ? सोद्यमोऽसि, सुधीरसि, तदस्य त्वरितं पारं त्वं लप्स्यसे" । श्चमध्येतुमुत्साहि SSSSSSSSSS Jain Education International 2010_051 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy