SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ 328 उपदेशप्रा.[तोऽपि पुनः पुनः स्वानुजेन सह गुर्वन्तिकं गत्वा इत्युवाच-"असौ मनासा मामाहातुमिहायचो, स्तन. १५ तदादिशत मां पूज्याः!" । ततः श्रुतोपयोगः स्वामिना दत्तः । यतः॥१४॥ II नागन्ताऽसौ गतः सद्यः, स्वरूपमायुर्ममापि च । तदेतद्दशमं पूर्व, मयि स्थास्यति निश्चितम् ॥ १॥ IPL ज्ञात्वेत्यनुमतो गन्तुं, श्रीवजेणार्यरदितः । पुरं दशपुरं फटगु-रहितेन समं ययौ ॥५॥ तत्र धर्मदेशनां दत्त्वा स्वकटम्बं प्रबोधयामास । नपः सम्यक्त्वं प्रापअन्यदा सौधर्मेन्जः श्रीमहा| विदेहे श्रीसीमन्धरजिनं प्रणम्य सूदानिगोदस्वरूपं श्रुत्वा पाच-"स्वामिन् ! जरतक्षेत्रे कोऽपि तादृशः18 सूक्ष्मनिगोदस्वरूपकथकोऽस्ति ?" । प्रनुणोक्तं-"श्रीश्रायरहितोऽस्ति । तत इन्धस्तत्रागत्य सूरि नत्वा यथार्थ वस्तुस्वरूपं निगोदादीनां श्रुत्वा हृष्टः स्वर्ग जगाम । ततः श्रीमार्यरक्षितस्वामी पृषक है पृथक् चतुरोऽनुयोगानस्थापयत् । ततोऽनशनेन दिवं प्रापेति ॥ मुक्त्वा नवोढां रतिसौख्यमाश्रयां, नौतन्यशास्त्रार्थग्रहोद्यमे रतः । देवेन्धवन्द्यो गुरुरायरहितो, जातस्तथाऽन्यैरपि जाव्यमङ्गिनिः॥१॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ पाविंशे स्तम्लेऽष्टाविंशत्यधिकत्रिशततम व्याख्यानम् ३५० ॥ ram PROCESUSHOSHUSUSANG SHOCHSCHUSS ॥१४॥ Jain Education International 2010_0 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy