SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ क एकोनत्रिंशदधिकत्रिशततमं ३शए व्याख्यानम् ॥ अथ मूळस्वरूपमाह___ मूर्तावन्नधियां सर्व, जगदेव परिग्रहः । मूठया रहितानां तु, जगदेवापरिग्रहः ॥१॥ PI मूर्तया उन्ना श्राजादिता धीर्येषां तेषां मूर्नामग्नानां स्वकीयतयाऽप्राप्तमपि सर्व जगत् परिग्रह एव, त तस्य स्वामित्वनोगित्वसुखबुः समन्वितत्वात् । तु पुनर्मूर्नया रहितानां निन्नत्वाग्राह्यत्वेन त्यागवतां जगदेव न परिग्रहः । न हि जीवपुजखयोरेकक्षेत्रावगाहिता परिग्रहः, किं तु चेतना तजागषपरिणतिPावती यदा नवति तदैव सा परिग्रहत्वं प्रामोति, तत्त्यागे च श्रमणगुण श्राविर्जवति । अत्रार्थे संयत मुनिसम्बन्धः, स चायम्II काम्पिठ्यपुरेशः संजयाख्यनृपः एकदा मृगयायां निर्गतः मांसास्वादलुब्धोऽश्वारूढस्वस्तान्मृगान् वधार्थमनुधावितः । तत्र वनैकप्रदेशेऽनगार एको धर्मध्यानं ध्यायति, तन्मुनेः पार्थमागतान्मृगान् हिन्ति । अथ राजा तत्र मुनिदर्शने जाते सति जीतः साधुं प्रणम्य वक्ति-"जगवन् ! अत्र मृगवधे ममा पराधं क्षमस्व" । अब मौनेन स ध्यानमाश्रितो राजानं न प्रतिवक्ति, ततो नृपो नयत्रस्तोऽभूत् यथा 51 न ज्ञायते किमयं क्रुधः करिष्यति । इति त्रस्तः पुनः प्रोचे-"संजयनामाई राजास्मि, तस्मान्मां संजाय, त्वं तु यस्तेजसा नरकोटिसमूहं दहेः" । खं तेनोके मुनिराह- "हे पार्थिव! अजयं तव, न तु ___JainEducation International 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy