________________
330
40
उपदेशप्रा. कोऽपि त्वां दहति" । समाश्वास्योपदिशति-"अनित्ये जीवखोके किं हिंसायां प्रसासि ? नरक-स्तन. ३५
हेतुरियं कर्तुं नोचिता, यथा तव मृत्युनय तथाऽन्येषामपीति परखोकहितं कार्य कुरु । तथा च दाराः | 18 सुता देहश्च जीवन्तमनुजीवन्ति तदर्जितवित्तायुपनोगेन, मृतं तु नानुव्रजन्ति, ते पुनः कथं सहायाः18 दस्युः ? इत्यतः कृतघ्नेषु नास्था कार्या, सर्वमपि परिग्रहं विमुच्य तपोऽङ्गीकुरु" । इत्यादिधर्म श्रुत्वा राज्य में * त्यक्त्वा गर्दनाखेर्मुनेः समीपे प्रव्रज्यां प्राप्य सामाचारीतः अप्रतिबद्धतया विहरन् कश्चित्सन्निवेशम-2 5 गात् । तत्रैकः कश्चिन्मुनिः वैमानिकाच्युत्वाऽत्र क्षत्रियनृपो जातः कुतोऽपि निमित्ताजातिस्मृत्या विरक्तः 8
प्रव्रज्य विहरन् तं संयतमुनि वीक्ष्य तत्परीक्षार्थमिदमाचख्यौ-"किं नाम ? किं गोत्रं ? कस्मा अर्थाय । प्रबजितः । इति श्रुत्वा संयत उवाच-"संजय इत्याला मम, गौतमगोत्रोऽहं, गर्दनालिनामाचार्य
जीवघातान्निवर्तितोऽहं, तन्निवृत्तौ च तैर्मुक्तिरूपं फलं दर्शितं, ततस्तदर्थ प्रबजितोऽस्मि" । पुनः क्षत्रि६) यमुनिस्तशुणाकृष्टचेता अपृष्टोऽपीदमाह-"क्रियादिवादिनः सर्वे एकांशग्रहणेन न यथार्थ वस्तुस्वरूपक-14
खनां कुर्वन्ति, ततोऽसत्मरूपणां हित्वा सधर्मशीलनं नवता कार्यम् । अपि च| परिग्रहग्रहावेशा-दुर्जाषितरजकिराः। श्रूयन्ते विकृताः किं न, प्रलापा खिङ्गिनामपि ॥१॥ | सिङ्गिनामपि जैनवेषविमम्बकानामपि प्रखापा असंबद्धवचनव्यूहाः किं न श्रूयन्ते ? अपि तु श्रूयन्त । एव । परिग्रह एव ग्रहस्तस्यावेशात् । प्रलापाः कथंजूताः? विकृता विकारमयाः, तथा उत्सूत्रवचनर
GROSSESSES
Jain Education International 2010_012
For Private & Personal Use Only
www.
a
libraryong