SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ 331 है जोऽवगुष्मिताः। एवं हि परिप्रहानिखाषमन्ना ज्ञानपूजनाद्युपदेशेन परिग्रहमेलनासक्ता उत्सूत्रं वदन्ति । पुनः क्षत्रियमुनिरेव संजयमुनि महापुरुषदृष्टान्तैः स्थिरीकर्तुमाह श्रीसूत्रे उत्तराध्ययने १० 181 एवं पुष्पपयं सोचा, अवधम्मोवसोहिकं । जरहोऽवि नारदं वासं, चिच्चा कामाइ पथए ॥१॥ 1. इत्यादि शेयम् । एवं जरतादिमहाबलमुनीन यावत् महापुरुषोदन्तैनिपूर्विका क्रिया फलवती । नि:परिग्रहिणामित्युपदिश्य पुनः प्राह-"यथा श्रीजरतादिनिः श्रीस्याघादतत्त्वं समाश्रितं तथा त्वया-13 प्यत्रैव निश्चखं चेतो विधेयम्"। इति श्रुत्वा संजयर्षिष्टश्चिरं विहृत्य प्राप्तकेवलः सिमः इति । त्यक्त्वा ममत्वं मृगयां च संजयः, सकृषचः क्षत्रियसाधुनोदितम् । श्रुत्वा विशेषं चरणादरोऽनवत् , विनिरन्यैरपि तविधेयम् ॥ १॥ इत्यन्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रम्यवृत्ती धाविंशे स्तम्ने एकोनत्रिंशदधिकत्रिशततमं व्याख्यानम् ३२॥ त्रिंशदधिकत्रिशततमं व्याख्यानम् ३३० ॥ अथानुजवनावमाहव्यापारः सर्वशास्त्राणां, दिकप्रदर्शन एव हि । पारं तु प्रापयत्येको-ऽनुन्नवो जववारिधेः ॥१॥ ___JainEducation International 2010_05 For Private & Personal use only www.sainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy